Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 85.1 yo dadyāt kāñcanaṃ meruṃ kṛtsnāṃ caiva vasuṃdharām /
PABh zu PāśupSūtra, 1, 9, 161.0 tatra adattādānam anatisṛṣṭagrahaṇam anabhimatagrahaṇam anadhikārapratigrahaḥ anupālambhaḥ aniveditopayogaśceti //
PABh zu PāśupSūtra, 1, 9, 162.0 adattasya grahaṇam adattādānam //
PABh zu PāśupSūtra, 1, 9, 162.0 adattasya grahaṇam adattādānam //
PABh zu PāśupSūtra, 1, 9, 207.2 yat krodhano japati yac ca juhoti yadvā yadvā tapastapyati yad dadāti tatsarvam /
PABh zu PāśupSūtra, 1, 9, 266.2 sarvasvamapi yo dadyāt kaluṣeṇāntarātmanā /
PABh zu PāśupSūtra, 1, 9, 284.2 sa tasya sukṛtaṃ dattvā duṣkṛtaṃ pratipadyate //
PABh zu PāśupSūtra, 1, 40, 31.0 kiṃ vā dāsyati //
PABh zu PāśupSūtra, 1, 40, 32.0 tad ucyate pūjāṃ kariṣyaty ātmānaṃ ca dāsyati //
PABh zu PāśupSūtra, 2, 16, 7.0 yadā dadāti tadā yajati tapyati ca //
PABh zu PāśupSūtra, 2, 16, 8.0 yadāpi yajati tadā dadāti tapyati ca //
PABh zu PāśupSūtra, 2, 16, 9.0 yadā tapyati tadā dadāti yajati ca //
PABh zu PāśupSūtra, 2, 21, 7.0 śaktiṃ ca jñātvā yathā sādhako'ṣṭabhir namaskārairātmānaṃ dadāti tathā vakṣyāmaḥ //
PABh zu PāśupSūtra, 3, 8, 12.0 atha evamavamānādibhiḥ saṃyojayanti tebhyo dadāti prayacchati saṃkrāmayatītyarthaḥ //
PABh zu PāśupSūtra, 4, 7.1, 22.0 dayārtham ānṛśaṃsārthaṃ vā yadi kaścid dadyāt tadapi grāhyameva //
PABh zu PāśupSūtra, 4, 11, 3.0 iṣṭaṃ ca pūrtaṃ ceṣṭāpūrtam tatra yan mantrapūrvakeṇa vidhinā dattaṃ hutaṃ stutyādiniṣpannaṃ sukṛtaṃ tad iṣṭam //
PABh zu PāśupSūtra, 4, 11, 5.0 indreṇāsurebhyaḥ kenopāyena dattamiti //
PABh zu PāśupSūtra, 4, 12, 8.3 sa teṣāṃ duṣkṛtaṃ dattvā sukṛtaṃ cāsya vindati //
PABh zu PāśupSūtra, 5, 13, 2.0 yathā kramaśo dadāti ādityo vā gato bhūyiṣṭham //
PABh zu PāśupSūtra, 5, 40, 5.0 āha kāmitvāt kṛpayā bhagavatā duḥkhānto dattaḥ svecchayaiva na punaraduḥkhāntaṃ kariṣyati //