Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 12.0 dāśvāṃso dāśuṣaḥ sutam iti yad āha daduṣo daduṣaḥ sutam ity eva tad āha //
AĀ, 1, 1, 4, 12.0 dāśvāṃso dāśuṣaḥ sutam iti yad āha daduṣo daduṣaḥ sutam ity eva tad āha //
AĀ, 1, 1, 4, 13.0 dadati hāsmai taṃ kāmaṃ devā yatkāma etacchaṃsati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 2, 1, 5, 3.0 etaddha sma vai tad vidvān āha hiraṇyadan vaido na tasyeśe yan mahyaṃ na dadyur iti prahitāṃ vā aham adhyātmaṃ saṃyogaṃ niviṣṭaṃ vedaitaddha tat //
AĀ, 2, 2, 3, 7.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgā varaṃ te dadāmīti //
AĀ, 2, 3, 6, 15.0 tasmāt kāla eva dadyāt kāle na dadyāt tat satyānṛte mithunīkaroti tayor mithunāt prajāyate bhūyān bhavati //
AĀ, 2, 3, 6, 15.0 tasmāt kāla eva dadyāt kāle na dadyāt tat satyānṛte mithunīkaroti tayor mithunāt prajāyate bhūyān bhavati //
AĀ, 5, 1, 5, 11.0 etasminn ahani prabhūtam annaṃ dadyāt //
AĀ, 5, 2, 1, 4.1 sa no dadātu taṃ rayiṃ rayim piśaṅgasaṃdṛśam /
Aitareyabrāhmaṇa
AB, 2, 2, 22.0 yadi ha vā api nīta iva yajamāno bhavati pari haivainaṃ tat saṃvatsarāya dadāti //
AB, 2, 12, 16.0 ojiṣṭhaṃ te madhyato meda udbhṛtam pra te vayaṃ dadāmahe ścotanti te vaso stokā adhi tvaci prati tān devaśo vihīti //
AB, 3, 11, 3.0 yad vai tad devā yajñaṃ samabharaṃs tasmād aśvaḥ samabhavat tasmād āhur aśvaṃ nividāṃ śaṃstre dadyād iti tad u khalu varam eva dadati //
AB, 3, 11, 3.0 yad vai tad devā yajñaṃ samabharaṃs tasmād aśvaḥ samabhavat tasmād āhur aśvaṃ nividāṃ śaṃstre dadyād iti tad u khalu varam eva dadati //
AB, 3, 28, 6.0 ekaṃ vai sat tat tredhābhavat tasmād āhur dātavyam evaṃ viduṣa ity ekaṃ hi sat tat tredhābhavat //
AB, 3, 46, 2.0 taddhaitad eva jagdhaṃ yad āśaṃsamānam ārtvijyaṃ kārayata uta vā me dadyād uta vā mā vṛṇīteti taddha tat parāṅ eva yathā jagdhaṃ na haiva tad yajamānam bhunakti //
AB, 4, 6, 7.0 ā dviṣato vasu datte nir enam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 5, 11, 2.0 adviṣato vasu datte nir enam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 21, 12.0 indra iṣe dadātu nas te no ratnāni dhattanety ārbhavaṃ trir ā sāptāni sunvata iti trivan navame 'hani navamasyāhno rūpam //
AB, 5, 27, 5.0 athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 5, 28, 2.0 yaddha vā asya kiṃca naśyati yan mriyate yad apājanti sarvaṃ haivainaṃ tad amuṣmiṃlloke yathā barhiṣi dattam āgacched evam āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 6.0 yāvantaṃ ha vai sarvam idaṃ dattvā lokaṃ jayati tāvantaṃ ha lokaṃ jayati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 6, 35, 1.0 te hādityān aṅgiraso 'yājayaṃs tebhyo yājayadbhya imām pṛthivīm pūrṇāṃ dakṣiṇānām adadus tān iyam pratigṛhītātapat tāṃ nyavṛñjan sā siṃhī bhūtvā vijṛmbhantī janān acarat tasyāḥ śocatyā ime pradarāḥ prādīryanta ye 'syā ime pradarāḥ sameva haiva tataḥ purā //
AB, 6, 35, 3.0 yadi tv enām pratigṛhṇīyād apriyāyainām bhrātṛvyāya dadyāt parā haiva bhavati //
AB, 6, 35, 11.0 yajñā ned asann apurogavāsa iti dakṣiṇā vai yajñānām purogavī yathā ha vā idam ano 'purogavaṃ riṣyaty evaṃ haiva yajño 'dakṣiṇo riṣyati tasmād āhur dātavyaiva yajñe dakṣiṇā bhavaty apy alpikāpi //
AB, 6, 35, 18.0 devā dadatv ā varam //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 7, 14, 8.0 sa ha saṃnāham prāpa taṃ hovāca saṃnāhaṃ nu prāpad yajasva māneneti sa tathety uktvā putram āmantrayāmāsa tatāyaṃ vai mahyaṃ tvām adadāddhanta tvayāham imaṃ yajā iti //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
AB, 7, 16, 1.0 tasya ha viśvāmitro hotāsīj jamadagnir adhvaryur vasiṣṭho brahmāyāsya udgātā tasmā upākṛtāya niyoktāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ niyokṣyāmīti tasmā aparaṃ śataṃ dadus taṃ sa niyuyoja //
AB, 7, 16, 1.0 tasya ha viśvāmitro hotāsīj jamadagnir adhvaryur vasiṣṭho brahmāyāsya udgātā tasmā upākṛtāya niyoktāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ niyokṣyāmīti tasmā aparaṃ śataṃ dadus taṃ sa niyuyoja //
AB, 7, 16, 2.0 tasmā upākṛtāya niyuktāyāprītāyā paryagnikṛtāya viśasitāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ viśasiṣyāmīti tasmā aparaṃ śataṃ daduḥ so 'siṃ niḥśyāna eyāya //
AB, 7, 16, 2.0 tasmā upākṛtāya niyuktāyāprītāyā paryagnikṛtāya viśasitāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ viśasiṣyāmīti tasmā aparaṃ śataṃ daduḥ so 'siṃ niḥśyāna eyāya //
AB, 7, 16, 10.0 tasmā indraḥ stūyamānaḥ prīto manasā hiraṇyarathaṃ dadau tam etayā pratīyāya śaśvad indra iti //
AB, 7, 17, 2.0 atha ha śunaḥśepo viśvāmitrasyāṅkam āsasāda sa hovācājīgartaḥ sauyavasir ṛṣe punar me putraṃ dehīti neti hovāca viśvāmitro devā vā imam mahyam arāsateti sa ha devarāto vaiśvāmitra āsa tasyaite kāpileyabābhravāḥ //
AB, 7, 18, 15.0 sahasram ākhyātre dadyācchatam pratigaritra ete caivāsane śvetaś cāśvatarīratho hotuḥ //
AB, 7, 20, 3.0 sa yad ahar dīkṣiṣyamāṇo bhavati tad ahaḥ pūrvāhṇa evodyantam ādityam upatiṣṭhetedam śreṣṭhaṃ jyotiṣāṃ jyotir uttamam deva savitar devayajanam me dehi devayajanaṃ iti devayajanaṃ yācati //
AB, 7, 20, 4.0 sa yat tatra yācita uttarāṃ sarpaty oṃ tathā dadāmīti haiva tad āha //
AB, 7, 21, 2.0 punar na indro maghavā dadātu brahma punar iṣṭam pūrtaṃ dāt svāheti //
AB, 7, 21, 2.0 punar na indro maghavā dadātu brahma punar iṣṭam pūrtaṃ dāt svāheti //
AB, 7, 21, 3.0 athānūbandhyāyai samiṣṭayajuṣām upariṣṭāt punar no agnir jātavedā dadātu kṣatram punar iṣṭam pūrtaṃ dāt svāheti //
AB, 7, 21, 3.0 athānūbandhyāyai samiṣṭayajuṣām upariṣṭāt punar no agnir jātavedā dadātu kṣatram punar iṣṭam pūrtaṃ dāt svāheti //
AB, 7, 34, 8.0 tasmin hovāca prokte sahasram u ha brāhmaṇa tubhyaṃ dadmaḥ saśyāparṇa u me yajña iti //
AB, 8, 9, 5.0 etena pratyavaroheṇa pratyavarūhyopasthaṃ kṛtvā prāṅ āsīno namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskṛtya varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjate //
AB, 8, 9, 7.0 atha yad varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjata etad vai vāco jitaṃ yad dadāmīty āha yad eva vāco jitam tan ma idam anu karma saṃtiṣṭhātā iti //
AB, 8, 9, 7.0 atha yad varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjata etad vai vāco jitaṃ yad dadāmīty āha yad eva vāco jitam tan ma idam anu karma saṃtiṣṭhātā iti //
AB, 8, 20, 2.0 so 'bhiṣikto 'bhiṣektre brāhmaṇāya hiraṇyaṃ dadyāt sahasraṃ dadyāt kṣetraṃ catuṣpād dadyād athāpy āhur asaṃkhyātam evāparimitaṃ dadyād aparimito vai kṣatriyo 'parimitasyāvaruddhyā iti //
AB, 8, 20, 2.0 so 'bhiṣikto 'bhiṣektre brāhmaṇāya hiraṇyaṃ dadyāt sahasraṃ dadyāt kṣetraṃ catuṣpād dadyād athāpy āhur asaṃkhyātam evāparimitaṃ dadyād aparimito vai kṣatriyo 'parimitasyāvaruddhyā iti //
AB, 8, 20, 2.0 so 'bhiṣikto 'bhiṣektre brāhmaṇāya hiraṇyaṃ dadyāt sahasraṃ dadyāt kṣetraṃ catuṣpād dadyād athāpy āhur asaṃkhyātam evāparimitaṃ dadyād aparimito vai kṣatriyo 'parimitasyāvaruddhyā iti //
AB, 8, 20, 2.0 so 'bhiṣikto 'bhiṣektre brāhmaṇāya hiraṇyaṃ dadyāt sahasraṃ dadyāt kṣetraṃ catuṣpād dadyād athāpy āhur asaṃkhyātam evāparimitaṃ dadyād aparimito vai kṣatriyo 'parimitasyāvaruddhyā iti //
AB, 8, 21, 10.0 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana māṃ didāsitha nimaṅkṣye 'haṃ salilasya madhye moghas ta eṣa kaśyapāyāsa saṃgara iti //
AB, 8, 22, 2.0 sa hovācālopāṅgo daśa nāgasahasrāṇi daśa dāsīsahasrāṇi dadāmi te brāhmaṇopa māsmin yajñe hvayasveti //
AB, 8, 22, 4.0 yābhir gobhir udamayam praiyamedhā ayājayan dve dve sahasre badvānām ātreyo madhyato 'dadāt //
AB, 8, 22, 6.0 deśād deśāt samoᄆhānāṃ sarvāsām āḍhyaduhitṝṇām daśādadāt sahasrāṇy ātreyo niṣkakaṇṭhyaḥ //
AB, 8, 22, 7.0 daśa nāgasahasrāṇi dattvātreyo 'vacatnuke śrāntaḥ pārikuṭān praipsad dānenāṅgasya brāhmaṇaḥ //
AB, 8, 23, 3.2 maṣṇāre bharato 'dadācchatam badvāni sapta ca //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
Atharvaprāyaścittāni
AVPr, 4, 1, 13.0 anutpūtaṃ ced ājyaṃ skanded vittaṃ prāṇaṃ dadyāt //
AVPr, 4, 1, 14.0 tathotpūtam utpūyamānaṃ ced ghṛtaṃ dadyād athotpūtam utpūyamānaṃ ced ghṛtaṃ prāṇaṃ dadyād devatāntare ced ghṛtam //
AVPr, 4, 1, 14.0 tathotpūtam utpūyamānaṃ ced ghṛtaṃ dadyād athotpūtam utpūyamānaṃ ced ghṛtaṃ prāṇaṃ dadyād devatāntare ced ghṛtam //
AVPr, 4, 1, 25.0 dakṣiṇena ced yajetārdharcāt pratiṣṭhāṃ dadyāt //
AVPr, 4, 1, 26.0 puroḍāśe duḥśrite sarpiṣy annaṃ catuḥśarāvam odanaṃ brāhmaṇebhyo dadyāt //
AVPr, 4, 1, 29.0 dveṣyāya taṃ dadyād dakṣiṇāṃ ca //
AVPr, 4, 1, 31.0 kapāle naṣṭa ekahāyanaṃ dadyāt //
AVPr, 4, 2, 4.0 tasmai pūrṇapātraṃ dadyāt //
AVPr, 4, 2, 9.1 nāṅgāhutim antarhitāṃ dadyāt /
AVPr, 4, 4, 11.0 yasyānnaṃ nādyāt tasmai brāhmaṇāya dadyāt adhastāt samidham āharet //
AVPr, 5, 1, 10.0 adattapūrvadhanaṃ dadyāt //
AVPr, 5, 1, 10.0 adattapūrvadhanaṃ dadyāt //
AVPr, 5, 1, 12.4 havyā deveṣu no dadhad iti havīṃṣi dadyāt //
AVPr, 6, 2, 3.2 vidvān asya vratā dhruvā vayā ivānurohata ity ādhāya samidhaṃ kṛṣṇāṃ dadyāt //
AVPr, 6, 2, 10.2 devā udno dattodadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvata //
AVPr, 6, 2, 11.0 devā yujo mitrāvaruṇāryamā yuktaṃ devāḥ sapītayo apāṃ napāt tanūnapān narāśaṃsa udno dattodadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvateti //
AVPr, 6, 3, 13.1 āyurdā asi dhruva āyur me dāḥ svāhā /
AVPr, 6, 3, 13.2 varcodā asi dhruvo varco me dāḥ svāhā /
AVPr, 6, 3, 13.3 tejodā asi dhruvas tejo me dāḥ svāhā /
AVPr, 6, 3, 13.4 sahodā asi dhruvaḥ saho me dāḥ svāhā //
AVPr, 6, 4, 3.0 tatra tā dadyād yāḥ kasyai tvā dāsya bhavati //
AVPr, 6, 4, 7.0 rājāhāra iti kiṃcid deyaṃ //
AVPr, 6, 4, 13.0 atra yat kāmayeta tatra tad dadyāt //
AVPr, 6, 5, 4.0 bahiṣpavamānaṃ cet sarpatāṃ prastotā vicchidyeta brahmaṇe varaṃ dattvā tatas tam eva punar vṛṇīyāt //
AVPr, 6, 6, 14.0 puṣṭinā puṣṭiṃ prāṇena prāṇaṃ tejasā tejaś cakṣuṣā cakṣuḥ śrotreṇa śrotram āyuṣāyuḥ punar dehīti sakṛd etāni juhuyād brahmāṇi sūktāni //
Atharvaveda (Paippalāda)
AVP, 1, 13, 1.1 indreṇa datto varuṇena śiṣṭo marudbhir ugraḥ prayato na āgan /
AVP, 1, 13, 1.2 etaṃ vāṃ dyāvāpṛthivī pari dadāmi sa mā tṛṣat sa mā kṣudhat //
AVP, 1, 14, 2.2 sarvebhyo vaḥ pari dadāmy etaṃ ta enaṃ svasti jarase nayātha //
AVP, 1, 15, 1.1 ahaṃ te bhagam ā dade 'dhi śīrṣṇa iva srajam /
AVP, 1, 15, 3.1 iyaṃ te ketapā rājann imāṃ te pari dadmasi /
AVP, 1, 30, 6.1 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt /
AVP, 1, 30, 6.1 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt /
AVP, 1, 34, 1.0 agnir janavin mahyaṃ jāyām imām adāt //
AVP, 1, 34, 2.0 somo vasuvin mahyaṃ jāyām imām adāt //
AVP, 1, 34, 3.0 pūṣā jñātivin mahyaṃ jāyām imām adāt //
AVP, 1, 34, 4.0 indraḥ sahīyān mahyaṃ jāyām imām adāt //
AVP, 1, 46, 1.1 asya tvaṃ dadataḥ soma rājan varmeva tanvaṃ pari pāhi viśvataḥ /
AVP, 1, 46, 1.2 yo brahmaṇe rādho viddho dadāti tasya soma pra tira dīrgham āyuḥ //
AVP, 1, 46, 3.2 aviṣkandho bhavatu yo dadāty ā pyāyate papurir dakṣiṇayā //
AVP, 1, 46, 5.2 tasmai dadad dīrgham āyuṣ kṛṇuṣva śataṃ ca naḥ śarado jīvatād iha //
AVP, 1, 46, 6.1 yadā dadāti pradadāti yadā brahmā pratigṛhṇāti rādho asya /
AVP, 1, 49, 2.1 akṣāḥ phalavatīṃ divaṃ datta gāṃ kṣīriṇīm iva /
AVP, 1, 51, 1.2 sa gātaugātā uttamāpayāpim asmabhyam indra dadataḥ pracetaḥ //
AVP, 1, 54, 2.1 idaṃ varco agninā dattam āgan bhargo yaśaḥ saha ojo vayo balam /
AVP, 1, 54, 2.2 trayastriṃśad yāni vīryāṇi tāny agniḥ pra dadātu me //
AVP, 1, 61, 5.1 jarase tvā pari dadmo jarase ni dhuvāmasi /
AVP, 1, 69, 4.2 sa vai sapatnān ā datte sa enaṃ pātu viśvataḥ sa enaṃ jarase nayāt //
AVP, 1, 80, 4.2 jarase tvā jaradaṣṭiṃ pari dadāmi //
AVP, 1, 91, 4.2 teṣām īśāne vaśinī no adya pra dattāṃ dyāvāpṛthivī ahṛṇīyamāne //
AVP, 1, 97, 2.2 ahne 'dyātmānaṃ pari dade sūryaprāṇo bhavāmi //
AVP, 1, 97, 3.2 rātraye 'dyātmānaṃ pari dade agniprāṇo bhavāmi //
AVP, 4, 10, 4.2 tatra tvādur gārhapatyāya devāḥ prajāvatī jaradaṣṭir yathāsaḥ //
AVP, 4, 12, 7.1 saṃsṛṣṭaṃ dhanam ubhayaṃ samākṛtam asmabhyaṃ dattaṃ varuṇaś ca manyo /
AVP, 4, 23, 3.2 tasminn indraḥ pary adatta cakṣuḥ prāṇam atho balam astṛtas tvābhi rakṣatu //
AVP, 4, 31, 3.1 bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ /
AVP, 5, 4, 7.2 sa naḥ prajāyai haryaśva mṛḍendra mā no rīriṣo mā parā dāḥ //
AVP, 5, 6, 5.1 yo dadāti yo dadate yo vā nidhīn śraddadhāno nidhatte /
AVP, 5, 6, 5.1 yo dadāti yo dadate yo vā nidhīn śraddadhāno nidhatte /
AVP, 5, 6, 6.1 mā vidan paryāyiṇo ye dakṣiṇāḥ parimuṣṇanti dattam /
AVP, 5, 9, 5.2 dadau te adya gauḥ kaṇve parehy avaraṃ mṛṇe //
AVP, 5, 11, 7.2 devās te sarve saṃgatya putraṃ jaivātṛkaṃ dadan //
AVP, 5, 14, 7.1 uccaiḥ suparṇo divam ut patāmuṃ priyaṃ devebhyo mā kṛṇv ṛṣibhyaḥ pari dehi mām /
AVP, 5, 17, 8.1 punas tvā dur apsarasaḥ punar vātaḥ punar diśaḥ /
AVP, 5, 28, 4.3 pratigrahītre gotamo vasiṣṭho viśvāmitro daduṣe śarma yacchāt //
AVP, 5, 28, 8.1 yan no dadur varāham akṣitaṃ vasu yad vā talpam upadhānena naḥ saha /
AVP, 5, 28, 9.1 yan naḥ śālāṃ viśvabhogām imāṃ dadur gṛhaṃ vā yoktraṃ saha kṛttyota /
AVP, 10, 1, 4.1 pareta kastūpakaṃ vaḥ punar dadāmi /
AVP, 10, 2, 6.1 tubhyaṃ saṃ yantu balayas tubhyaṃ śulkaḥ pra dīyatām /
AVP, 10, 2, 10.2 śriyaṃ bhrātṛvyāṇām ā datsvāṇḍīkam ivādhi puṣkarāt //
AVP, 10, 3, 1.1 aśva iva ratham ā datsva siṃha iva puruṣaṃ hara /
AVP, 10, 3, 4.1 idhmān devaiḥ samābhṛtāṃs tāṃs te prādād bṛhaspatiḥ /
AVP, 10, 6, 4.2 bhagena dattam upa medam āgan yathā varcasvān samitim āvadāni //
AVP, 10, 6, 9.2 bhagena dattam upa medam āgan viśvaṃ subhūtaṃ draviṇāni bhadrā //
AVP, 10, 9, 10.2 tāv asmabhyaṃ dṛśaye sūryāya punar dātām asum adyeha bhadram //
AVP, 12, 2, 2.2 jane priyam iva śevadhiṃ takmānaṃ pari dadmasi //
AVP, 12, 4, 7.2 dadan te putraṃ devāḥ somapā ubhayāvinam //
AVP, 12, 11, 8.1 nainām ahaṃ rakṣeyaṃ dadyām eva syāc ca me /
AVP, 12, 12, 3.2 ā sāyakaṃ maghavādatta vajram ahann enaṃ prathamajām ahīnām //
AVP, 12, 19, 5.1 cakṣuḥ sūrya punar dehi vāta prāṇaṃ sam īraya /
AVP, 12, 20, 10.2 rātrī mā tebhyo rakṣatv ahna ātmānaṁ pari dade //
AVP, 12, 22, 11.2 tam asmai viśve tvāṃ devā jarase bhartavā aduḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 9, 4.1 aiṣāṃ yajñam uta varco dade 'haṃ rāyas poṣam uta cittāny agne /
AVŚ, 1, 14, 3.1 eṣā te kulapā rājan tām u te pari dadmasi /
AVŚ, 1, 30, 2.2 sarvebhyo vaḥ pari dadāmy etaṃ svasty enaṃ jarase vahātha //
AVŚ, 2, 4, 4.1 devair dattena maṇinā jaṅgiḍena mayobhuvā /
AVŚ, 2, 5, 7.2 ā sāyakaṃ maghavādatta vajram ahann enaṃ prathamajām ahīnām //
AVŚ, 2, 6, 5.2 viśvā hy agne duritā tara tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
AVŚ, 2, 12, 4.2 iṣṭāpūrtam avatu naḥ pitṝṇām āmuṃ dade harasā daivyena //
AVŚ, 2, 17, 1.1 ojo 'sy ojo me dāḥ svāhā //
AVŚ, 2, 17, 2.1 saho 'si saho me dāḥ svāhā //
AVŚ, 2, 17, 3.1 balam asi balaṃ dāḥ svāhā //
AVŚ, 2, 17, 4.1 āyur asy āyur me dāḥ svāhā //
AVŚ, 2, 17, 5.1 śrotram asi śrotraṃ me dāḥ svāhā //
AVŚ, 2, 17, 6.1 cakṣur asi cakṣur me dāḥ svāhā //
AVŚ, 2, 17, 7.1 paripāṇam asi paripāṇaṃ me dāḥ svāhā //
AVŚ, 2, 18, 1.1 bhrātṛvyakṣayaṇam asi bhrātṛvyacātanaṃ me dāḥ svāhā //
AVŚ, 2, 18, 2.1 sapatnakṣayaṇam asi sapatnacātanaṃ me dāḥ svāhā //
AVŚ, 2, 18, 3.1 arāyakṣayaṇam asy arāyacātanaṃ me dāḥ svāhā //
AVŚ, 2, 18, 4.1 piśācakṣayaṇam asi piśācacātanaṃ me dāḥ svāhā //
AVŚ, 2, 18, 5.1 sadānvākṣayaṇam asi sadānvācātanaṃ me dāḥ svāhā //
AVŚ, 2, 29, 4.1 indreṇa datto varuṇena śiṣṭo marudbhir ugraḥ prahito no āgan /
AVŚ, 2, 36, 7.2 ete patibhyas tvām aduḥ pratikāmāya vettave //
AVŚ, 3, 1, 6.2 cakṣūṃsy agnir ā dattāṃ punar etu parājitā //
AVŚ, 3, 5, 3.2 tam asmabhyaṃ sahāyuṣā devā dadatu bhartave //
AVŚ, 3, 5, 4.1 somasya parṇaḥ saha ugram āgann indreṇa datto varuṇena śiṣṭaḥ /
AVŚ, 3, 11, 7.1 jarāyai tvā pari dadāmi jarāyai ni dhuvāmi tvā /
AVŚ, 3, 12, 5.2 tṛṇaṃ vasānā sumanā asas tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
AVŚ, 3, 16, 3.1 bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ /
AVŚ, 3, 20, 5.2 tvaṃ no deva dātave rayiṃ dānāya codaya //
AVŚ, 3, 22, 1.2 tat sarve sam adur mahyam etad viśve devā aditiḥ sajoṣāḥ //
AVŚ, 3, 28, 2.2 utaināṃ brahmaṇe dadyāt tathā syonā śivā syāt //
AVŚ, 3, 29, 1.2 avis tasmāt pra muñcati dattaḥ śitipāt svadhā //
AVŚ, 3, 29, 2.2 ākūtipro 'vir dattaḥ śitipānn nopa dasyati //
AVŚ, 3, 29, 3.1 yo dadāti śitipādam aviṃ lokena saṃmitam /
AVŚ, 3, 29, 7.1 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt /
AVŚ, 3, 29, 7.1 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt /
AVŚ, 3, 29, 7.2 kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram ā viveśa /
AVŚ, 4, 9, 1.2 viśvebhir devair dattaṃ paridhir jīvanāya kam //
AVŚ, 4, 21, 2.1 indro yajvane gṛṇate ca śikṣata uped dadāti na svaṃ muṣāyati /
AVŚ, 4, 21, 3.2 devāṃś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha //
AVŚ, 4, 34, 7.1 caturaḥ kumbhāṃś caturdhā dadāmi kṣīreṇa pūrṇāṃ udakena dadhnā /
AVŚ, 4, 36, 4.1 sahe piśācānt sahasaiṣāṃ draviṇaṃ dade /
AVŚ, 5, 3, 8.2 sa naḥ prajāyai haryaśva mṛḍendra mā no rīriṣo mā parā dāḥ //
AVŚ, 5, 7, 5.2 śraddhā tam adya vindatu dattā somena babhruṇā //
AVŚ, 5, 11, 1.2 pṛśniṃ varuṇa dakṣiṇāṃ dadāvān punarmagha tvaṃ manasācikitsīḥ //
AVŚ, 5, 11, 8.1 mā mā vocann arādhasaṃ janāsaḥ punas te pṛśniṃ jaritar dadāmi /
AVŚ, 5, 11, 9.2 dehi nu me yan me adatto asi yujyo me saptapadaḥ sakhāsi //
AVŚ, 5, 11, 9.2 dehi nu me yan me adatto asi yujyo me saptapadaḥ sakhāsi //
AVŚ, 5, 11, 10.2 dadāmi tad yat te adatto asmi yujyas te saptapadaḥ sakhāsmi //
AVŚ, 5, 11, 10.2 dadāmi tad yat te adatto asmi yujyas te saptapadaḥ sakhāsmi //
AVŚ, 5, 17, 10.1 punar vai devā adaduḥ punar manuṣyā adaduḥ /
AVŚ, 5, 17, 10.1 punar vai devā adaduḥ punar manuṣyā adaduḥ /
AVŚ, 5, 17, 10.2 rājānaḥ satyaṃ gṛhṇānā brahmajāyāṃ punar daduḥ //
AVŚ, 5, 17, 11.1 punardāya brahmajāyāṃ kṛtvā devair nikilbiṣam /
AVŚ, 5, 18, 1.1 naitāṃ te devā adadus tubhyaṃ nṛpate attave /
AVŚ, 5, 21, 10.1 āditya cakṣur ā datsva marīcayo 'nu dhāvata /
AVŚ, 5, 22, 14.2 praiṣyan janam iva śevadhiṃ takmānaṃ pari dadmasi //
AVŚ, 5, 25, 9.2 aduṣ ṭe devāḥ putraṃ somapā ubhayāvinam //
AVŚ, 6, 24, 1.2 āpo ha mahyaṃ tad devīr dadan hṛddyotabheṣajam //
AVŚ, 6, 24, 3.2 datta nas tasya bheṣajaṃ tenā vo bhunajāmahai //
AVŚ, 6, 33, 3.1 sa no dadātu tāṃ rayim uruṃ piśaṅgasaṃdṛśam /
AVŚ, 6, 55, 1.2 teṣām ajyāniṃ yatamo vahāti tasmai mā devāḥ pari datteha sarve //
AVŚ, 6, 63, 2.2 yamo mahyam punar it tvām dadāti tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 71, 2.1 yan mā hutam ahutam ājagāma dattaṃ pitṛbhir anumataṃ manuṣyaiḥ /
AVŚ, 6, 71, 3.1 yad annam admy anṛtena devā dāsyann adāsyann uta saṃgṛṇāmi /
AVŚ, 6, 71, 3.1 yad annam admy anṛtena devā dāsyann adāsyann uta saṃgṛṇāmi /
AVŚ, 6, 84, 3.2 yamo mahyaṃ punar it tvāṃ dadāti tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 89, 1.1 idaṃ yat preṇyaḥ śiro dattaṃ somena vṛṣṇyam /
AVŚ, 6, 99, 2.2 indrasya tatra bāhū samantaṃ pari dadmaḥ //
AVŚ, 6, 99, 3.1 pari dadma indrasya bāhū samantaṃ trātus trāyatāṃ naḥ /
AVŚ, 6, 100, 1.1 devā aduḥ sūryo dyaur adāt pṛthivy adāt /
AVŚ, 6, 100, 1.1 devā aduḥ sūryo dyaur adāt pṛthivy adāt /
AVŚ, 6, 100, 1.1 devā aduḥ sūryo dyaur adāt pṛthivy adāt /
AVŚ, 6, 100, 1.2 tisraḥ sarasvatīr aduḥ sacittā viṣadūṣaṇam //
AVŚ, 6, 107, 1.1 viśvajit trāyamāṇāyai mā pari dehi /
AVŚ, 6, 107, 2.1 trāyamāṇe viśvajite mā pari dehi /
AVŚ, 6, 107, 3.1 viśvajit kalyāṇyai mā pari dehi /
AVŚ, 6, 107, 4.1 kalyāṇi sarvavide mā pari dehi /
AVŚ, 6, 111, 4.1 punas tvā dur apsarasaḥ punar indraḥ punar bhagaḥ /
AVŚ, 6, 111, 4.2 punas tvā dur viśve devā yathānunmadito 'sasi //
AVŚ, 6, 117, 2.1 ihaiva santaḥ prati dadma enaj jīvā jīvebhyo ni harāma enat /
AVŚ, 6, 118, 1.2 ugraṃpaśye ugrajitau tad adyāpsarasāv anu dattām ṛṇaṃ naḥ //
AVŚ, 6, 118, 2.1 ugraṃpaśye rāṣṭrabhṛt kilbiṣāṇi yad akṣavṛttam anu dattam na etat /
AVŚ, 6, 119, 1.1 yad adīvyann ṛṇam ahaṃ kṛṇomy adāsyann agne uta saṃgṛṇāmi /
AVŚ, 6, 122, 1.1 etaṃ bhāgaṃ pari dadāmi vidvān viśvakarman prathamajā ṛtasya /
AVŚ, 6, 122, 1.2 asmābhir dattaṃ jarasaḥ parastād achinnaṃ tantum anu saṃ tarema //
AVŚ, 6, 122, 2.1 tataṃ tantum anv eke taranti yeṣāṃ dattaṃ pitryam āyanena /
AVŚ, 6, 122, 2.2 abandhv eke dadataḥ prayacchanto dātuṃ cecchikṣāntsa svarga eva //
AVŚ, 6, 122, 2.2 abandhv eke dadataḥ prayacchanto dātuṃ cecchikṣāntsa svarga eva //
AVŚ, 6, 122, 5.2 yatkāma idaṃ abhiṣiñcāmi vo 'haṃ indro marutvāntsa dadātu tan me //
AVŚ, 6, 123, 1.1 etaṃ sadhasthāḥ pari vo dadāmi yaṃ śevadhim āvahāj jātavedaḥ /
AVŚ, 6, 123, 4.1 sa pacāmi sa dadāmi /
AVŚ, 6, 123, 4.2 sa yaje sa dattān mā yūṣam //
AVŚ, 6, 135, 1.1 yad aśnāmi balaṃ kurva itthaṃ vajram ā dade /
AVŚ, 7, 12, 3.1 eṣām ahaṃ samāsīnānāṃ varco vijñānam ā dade /
AVŚ, 7, 13, 1.2 evā strīṇāṃ ca puṃsāṃ ca dviṣatāṃ varca ā dade //
AVŚ, 7, 13, 2.2 udyant sūrya iva suptānāṃ dviṣatām varca ā dade //
AVŚ, 7, 47, 1.2 sā no rayiṃ viśvavāraṃ ni yacchād dadātu vīram śatadāyam ukthyam //
AVŚ, 7, 48, 1.2 sīvyatv apaḥ sūcyāchidyamānayā dadātu vīraṃ śatadāyam ukthyam //
AVŚ, 7, 48, 2.1 yās te rāke sumatayaḥ supeśaso yābhir dadāsi dāśuṣe vasūni /
AVŚ, 7, 50, 9.1 akṣāḥ phalavatīm dyuvaṃ datta gāṃ kṣīriṇīm iva /
AVŚ, 7, 53, 4.2 saptarṣibhya enaṃ pari dadāmi te enaṃ svasti jarase vahantu //
AVŚ, 7, 80, 2.2 sa no dadātv akṣitāṃ rayim anupadasvatīm //
AVŚ, 7, 104, 1.1 kaḥ pṛśniṃ dhenuṃ varuṇena dattām atharvane sudughāṃ nityavatsām /
AVŚ, 7, 114, 1.1 ā te dade vakṣaṇābhya ā te 'haṃ hṛdayād dade /
AVŚ, 7, 114, 1.1 ā te dade vakṣaṇābhya ā te 'haṃ hṛdayād dade /
AVŚ, 7, 114, 1.2 ā te mukhasya saṅkāśāt sarvaṃ te varca ā dade //
AVŚ, 8, 2, 20.1 ahne ca tvā rātraye cobhābhyāṃ pari dadmasi /
AVŚ, 8, 2, 22.1 śarade tvā hemantāya vasantāya grīṣmāya pari dadmasi /
AVŚ, 8, 3, 16.2 paraiṇān devaḥ savitā dadātu parā bhāgam oṣadhīnāṃ jayantām //
AVŚ, 8, 10, 19.2 tasmāt pitṛbhyo māsy upamāsyaṃ dadati pra pitṛyāṇaṃ panthāṃ jānāti ya evaṃ veda //
AVŚ, 9, 4, 7.2 indrasya rūpam ṛṣabho vasānaḥ so asmān devāḥ śiva aitu dattaḥ //
AVŚ, 9, 4, 9.2 sahasraṃ sa ekamukhā dadāti yo brāhmaṇa ṛṣabham ājuhoti //
AVŚ, 9, 4, 19.1 brāhmaṇebhya ṛṣabhaṃ dattvā varīyaḥ kṛṇute manaḥ /
AVŚ, 9, 5, 7.1 ajo agnir ajam u jyotir āhur ajaṃ jīvatā brahmaṇe deyam āhuḥ /
AVŚ, 9, 5, 7.2 ajas tamāṃsy apa hanti dūram asmiṃl loke śraddadhānena dattaḥ //
AVŚ, 9, 5, 9.2 pañcaudano brahmaṇe dīyamānaḥ sa dātāraṃ tṛptyā tarpayāti //
AVŚ, 9, 5, 10.1 ajas trināke tridive tripṛṣṭhe nākasya pṛṣṭhe dadivāṃsaṃ dadhāti /
AVŚ, 9, 5, 10.2 pañcaudano brahmaṇe dīyamāno viśvarūpā dhenuḥ kāmadughāsy ekā //
AVŚ, 9, 5, 11.1 etad vo jyotiḥ pitaras tṛtīyaṃ pañcaudanaṃ brahmaṇe 'jaṃ dadāti /
AVŚ, 9, 5, 11.2 ajas tamāṃsy apa hanti dūram asmiṃl loke śraddadhānena dattaḥ //
AVŚ, 9, 5, 12.1 ījānānāṃ sukṛtāṃ lokam īpsan pañcaudanaṃ brahmaṇe 'jaṃ dadāti /
AVŚ, 9, 5, 14.1 amotaṃ vāso dadyāddhiraṇyam api dakṣiṇām /
AVŚ, 9, 5, 22.2 yo 'jaṃ pañcaudanaṃ dakṣiṇājyotiṣaṃ dadāti //
AVŚ, 9, 5, 24.2 iṣaṃ maha ūrjam asmai duhe yo 'jaṃ pañcaudanam dakṣiṇājyotiṣaṃ dadāti //
AVŚ, 9, 5, 25.2 yo 'jaṃ pañcaudanaṃ dakṣiṇājyotiṣaṃ dadāti //
AVŚ, 9, 5, 26.2 svargaṃ lokam aśnute yo 'jaṃ pañcaudanaṃ dakṣiṇājyotiṣam dadāti //
AVŚ, 9, 5, 27.2 pañcaudanaṃ ca tāv ajaṃ dadāto na vi yoṣataḥ //
AVŚ, 9, 5, 28.2 yo 'jaṃ pañcaudanam dakṣiṇājyotiṣaṃ dadāti //
AVŚ, 9, 5, 29.2 vāso hiraṇyaṃ dattvā te yanti divam uttamām //
AVŚ, 9, 5, 32.2 kurvatīṃ kurvatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 33.2 saṃyatīṃ saṃyatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 34.2 pinvatīṃ pinvatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 35.2 udyatīṃ udyatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 36.2 abhibhavantīm abhibhavantīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 10, 1, 11.1 yat te pitṛbhyo dadato yajñe vā nāma jagṛhuḥ /
AVŚ, 10, 2, 16.2 uṣasaṃ kenānv ainddha kena sāyaṃbhavaṃ dade //
AVŚ, 10, 2, 29.2 tasmai brahma ca brāhmāś ca cakṣuḥ prāṇaṃ prajāṃ daduḥ //
AVŚ, 10, 4, 24.2 adhaspadena te padam ā dade viṣadūṣaṇam //
AVŚ, 10, 6, 29.1 tam imaṃ devatā maṇiṃ mahyaṃ dadatu puṣṭaye /
AVŚ, 10, 8, 35.1 yebhir vāta iṣitaḥ pravāti ye dadante pañca diśaḥ sadhrīcīḥ /
AVŚ, 10, 8, 36.2 divam eṣāṃ dadate yo vidhartā viśvā āśāḥ prati rakṣanty eke //
AVŚ, 10, 9, 1.2 indreṇa dattā prathamā śataudanā bhrātṛvyaghnī yajamānasya gātuḥ //
AVŚ, 10, 9, 5.2 apūpanābhiṃ kṛtvā yo dadāti śataudanām //
AVŚ, 10, 9, 6.2 hiraṇyajyotiṣaṃ kṛtvā yo dadāti śataudanām //
AVŚ, 10, 9, 10.2 lokānt sa sarvān āpnoti yo dadāti śataudanām //
AVŚ, 10, 10, 32.2 ya evaṃ viduṣe vaśāṃ dadus te gatās tridivaṃ divaḥ //
AVŚ, 10, 10, 33.1 brāhmaṇebhyo vaśāṃ dattvā sarvāṃllokānt sam aśnute /
AVŚ, 11, 1, 17.2 aduḥ prajāṃ bahulāṃ paśūn naḥ paktaudanasya sukṛtām etu lokam //
AVŚ, 11, 1, 27.2 yatkāma idam abhiṣiñcāmi vo 'ham indro marutvānt sa dadād idaṃ me //
AVŚ, 11, 6, 23.2 tad indro apsu prāveśayat tad āpo datta bheṣajam //
AVŚ, 11, 8, 10.2 putrebhyo lokaṃ dattvā kasmiṃs te loka āsate //
AVŚ, 12, 1, 22.1 bhūmyāṃ devebhyo dadati yajñaṃ havyam araṃkṛtam /
AVŚ, 12, 1, 37.2 parā dasyūn dadatī devapīyūn indraṃ vṛṇānā pṛthivī na vṛtram śakrāya dadhre vṛṣabhāya vṛṣṇe //
AVŚ, 12, 1, 44.1 nidhiṃ bibhratī bahudhā guhā vasu maṇiṃ hiraṇyaṃ pṛthivī dadātu me /
AVŚ, 12, 3, 42.2 asmābhir datto nihitaḥ svargas tribhiḥ kāṇḍais trīnt svargān arukṣat //
AVŚ, 12, 3, 47.1 ahaṃ pacāmy ahaṃ dadāmi mamed u karman karuṇe 'dhi jāyā /
AVŚ, 12, 3, 55.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 56.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 57.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 58.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 59.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 60.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 4, 1.1 dadāmīty eva brūyād anu cainām abhutsata /
AVŚ, 12, 4, 3.2 baṇḍayā dahyante gṛhāḥ kāṇayā dīyate svam //
AVŚ, 12, 4, 10.2 tasmād brahmabhyo deyaiṣā tad āhuḥ svasya gopanam //
AVŚ, 12, 4, 13.2 hiṃste adattā puruṣaṃ yācitāṃ ca na ditsati //
AVŚ, 12, 4, 18.2 ubhayenaivāsmai duhe dātuṃ ced aśakad vaśām //
AVŚ, 12, 4, 19.2 nāsmai kāmāḥ samṛdhyante yām adattvā cikīrṣati //
AVŚ, 12, 4, 20.2 teṣāṃ sarveṣām adadaddheḍaṃ nyeti mānuṣaḥ //
AVŚ, 12, 4, 21.1 heḍaṃ paśūnāṃ nyeti brāhmaṇebhyo 'dadad vaśām /
AVŚ, 12, 4, 23.1 ya evaṃ viduṣe 'dattvāthānyebhyo dadad vaśām /
AVŚ, 12, 4, 23.1 ya evaṃ viduṣe 'dattvāthānyebhyo dadad vaśām /
AVŚ, 12, 4, 26.2 tebhyo yācanti brāhmaṇās teṣv āvṛścate 'dadat //
AVŚ, 12, 4, 34.2 evā ha brahmabhyo vaśām agnaya āvṛścate 'dadat //
AVŚ, 12, 4, 39.2 atho ha gopataye vaśādaduṣe viṣaṃ duhe //
AVŚ, 12, 4, 45.2 katamāsāṃ bhīmatamā yām adattvā parābhavet //
AVŚ, 12, 4, 48.2 vaśāṃ ced enaṃ yāceyur yā bhīmādaduṣo gṛhe //
AVŚ, 12, 4, 49.1 devā vaśāṃ paryavadan na no 'dād iti hīḍitāḥ /
AVŚ, 12, 4, 50.1 utaināṃ bhedo nādadād vaśām indreṇa yācitaḥ /
AVŚ, 12, 4, 52.1 ye gopatiṃ parāṇīyāthāhur mā dadā iti /
AVŚ, 14, 1, 9.2 sūryāṃ yat patye śaṃsantīṃ manasā savitādadāt //
AVŚ, 14, 1, 25.1 parā dehi śāmulyaṃ brahmabhyo vibhajā vasu /
AVŚ, 14, 1, 37.2 apāṃ napān madhumatīr apo yābhir indro vāvṛdhe vīryāvān //
AVŚ, 14, 1, 45.1 yā akṛntann avayan yāś ca tatnire yā devīr antāṁ abhito 'dadanta /
AVŚ, 14, 1, 50.2 bhago aryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ //
AVŚ, 14, 1, 52.1 mameyam astu poṣyā mahyaṃ tvādād bṛhaspatiḥ /
AVŚ, 14, 2, 1.2 sa naḥ patibhyo jāyāṃ agne prajayā saha //
AVŚ, 14, 2, 2.1 punaḥ patnīm agnir adād āyuṣā saha varcasā /
AVŚ, 14, 2, 4.1 somo dadad gandharvāya gandharvo dadad agnaye /
AVŚ, 14, 2, 4.1 somo dadad gandharvāya gandharvo dadad agnaye /
AVŚ, 14, 2, 4.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām //
AVŚ, 14, 2, 28.2 saubhāgyam asyai dattvā daurbhāgyair viparetana //
AVŚ, 14, 2, 41.1 devair dattaṃ manunā sākam etad vādhūyaṃ vāso vadhvaś ca vastram /
AVŚ, 14, 2, 41.2 yo brahmaṇe cikituṣe dadāti sa id rakṣāṃsi talpāni hanti //
AVŚ, 14, 2, 42.1 yaṃ me datto brahmabhāgaṃ vadhūyor vādhūyaṃ vāso vadhvaś ca vastram /
AVŚ, 14, 2, 42.2 yuvaṃ brahmaṇe 'numanyamānau bṛhaspate sākam indraś ca dattam //
AVŚ, 14, 2, 74.1 yedaṃ pūrvāgan raśanāyamānā prajām asyai draviṇaṃ ceha dattvā /
AVŚ, 18, 1, 41.2 sarasvatīṃ sukṛto havante sarasvatī dāśuṣe vāryaṃ dāt //
AVŚ, 18, 1, 55.2 ahobhir adbhir aktubhir vyaktaṃ yamo dadāty avasānam asmai //
AVŚ, 18, 2, 5.1 yadā śṛtaṃ kṛṇavo jātavedo 'themam enaṃ pari dattāt pitṛbhyaḥ /
AVŚ, 18, 2, 13.2 tāv asmabhyaṃ dṛśaye sūryāya punar dātām asum adyeha bhadram //
AVŚ, 18, 2, 37.1 dadāmy asmā avasānam etad ya eṣa āgan mama ced abhūd iha /
AVŚ, 18, 2, 54.2 sa tvaitebhyaḥ pari dadat pitṛbhyo 'gnir devebhyaḥ suvidatriyebhyaḥ //
AVŚ, 18, 2, 57.2 iṣṭāpūrtam anusaṃkrāma vidvān yatra te dattaṃ bahudhā vibandhuṣu //
AVŚ, 18, 3, 14.2 datto asmabhyaṃ draviṇeha bhadraṃ rayiṃ ca naḥ sarvavīraṃ dadhāta //
AVŚ, 18, 3, 70.1 punar dehi vanaspate ya eṣa nihitas tvayi /
AVŚ, 18, 4, 31.1 etat te devaḥ savitā vāso dadāti bhartave /
AVŚ, 18, 4, 45.2 sarasvatīṃ sukṛto havante sarasvatī dāśuṣe vāryaṃ dāt //
AVŚ, 18, 4, 50.1 eyam agan dakṣiṇā bhadrato no anena dattā sudughā vayodhāḥ /
AVŚ, 19, 35, 1.1 indrasya nāma gṛhṇanta ṛṣayo jaṅgiḍaṃ daduḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 7.3 tasmād aśraddhayā dattaṃ havir nāśnanti devatāḥ //
BaudhDhS, 1, 10, 8.1 iṣṭvā dattvāpi vā mūrkhaḥ svargaṃ nahi sa gacchati //
BaudhDhS, 1, 10, 28.1 kāmaṃ tu pariluptakṛtyāya kadaryāya nāstikāya pāpīyase pūrvau dadyātām //
BaudhDhS, 1, 20, 2.0 śrutaśīle vijñāya brahmacāriṇe 'rthine dīyate sa brāhmaḥ //
BaudhDhS, 2, 1, 39.3 punar agniś cakṣur adād iti /
BaudhDhS, 2, 2, 27.3 sukṛtāṃśān vā eṣa vikrīṇīte yaḥ paṇamāno duhitaraṃ dadāti //
BaudhDhS, 2, 2, 30.1 pātakavarjaṃ vā babhruṃ piṅgalāṃ gāṃ romaśāṃ sarpiṣāvasicya kṛṣṇais tilair avakīryānūcānāya dadyāt //
BaudhDhS, 2, 3, 20.1 mātāpitṛbhyāṃ datto 'nyatareṇa vā yo 'patyārthe parigṛhyate sa dattaḥ //
BaudhDhS, 2, 3, 28.1 mātāpitṛvihīno yaḥ svayam ātmānaṃ dadyāt sa svayaṃdattaḥ //
BaudhDhS, 2, 4, 5.1 somaḥ śaucaṃ dadau tāsāṃ gandharvaḥ śikṣitāṃ giram /
BaudhDhS, 2, 4, 26.3 athāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ /
BaudhDhS, 2, 4, 26.4 dadato 'pratigṛhṇata iti //
BaudhDhS, 2, 5, 12.1 yadi bahūnāṃ na śaknuyād ekasmai guṇavate dadyāt //
BaudhDhS, 2, 5, 15.1 śrotriyāya vāgraṃ dadyāt //
BaudhDhS, 2, 5, 17.1 na tv eva kadācid adattvā bhuñjīta //
BaudhDhS, 2, 5, 18.2 yo mām adattvā pitṛdevatābhyo bhṛtyātithīnāṃ ca suhṛjjanasya /
BaudhDhS, 2, 6, 30.1 panthā deyo brāhmaṇāya gave rājñe hy acakṣuṣe /
BaudhDhS, 2, 8, 3.2 hiraṇyaśṛṅgaṃ varuṇaṃ prapadye tīrthaṃ me dehi yācitaḥ /
BaudhDhS, 2, 11, 5.1 aharahar brāhmaṇebhyo 'nnaṃ dadyād ā mūlaphalaśākebhyaḥ /
BaudhDhS, 2, 11, 7.3 yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati ya evaṃ vidvān svādhyāyam adhīte /
BaudhDhS, 2, 11, 11.3 teṣāṃ yo ajyānim ajītim āvahāt tasmai no devāḥ pari datteha sarva iti //
BaudhDhS, 2, 13, 6.1 adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte yathāvidhi /
BaudhDhS, 2, 14, 9.1 vayasāṃ piṇḍaṃ dadyāt //
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
BaudhDhS, 2, 15, 2.2 niraṅguṣṭhaṃ tu yad dattaṃ na tat prīṇāti vai pitṝn //
BaudhDhS, 2, 15, 6.1 yac ca dattam anaṅguṣṭhaṃ yac caiva pratigṛhyate /
BaudhDhS, 2, 17, 30.2 abhayaṃ sarvabhūtebhyo dattvā yaś carate muniḥ /
BaudhDhS, 3, 3, 5.1 tatrendrāvasiktā nāma vallīgulmalatāvṛkṣāṇām ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 3, 6.1 retovasiktā nāma māṃsaṃ vyāghravṛkaśyenādibhir anyatamena vā hatam ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 3, 7.1 vaituṣikās tuṣadhānyavarjaṃ taṇḍulān ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 7, 13.3 samidham ādhāya varaṃ dadāti //
BaudhDhS, 3, 8, 25.1 purastācchroṇāyā abhijitaḥ sadaivatasya hutvā gāṃ brāhmaṇebhyo dadyāt //
BaudhDhS, 3, 10, 14.1 hiraṇyaṃ gaur vāso 'śvo bhūmis tilā ghṛtam annam iti deyāni //
BaudhDhS, 4, 1, 11.1 dadyād guṇavate kanyāṃ nagnikāṃ brahmacāriṇe /
BaudhDhS, 4, 1, 15.2 anyasmai vidhivad deyā yathā kanyā tathaiva sā //
BaudhDhS, 4, 4, 9.1 tad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 5.1 atha yaddhutvā dīyate sa prahuto yathaitaj jātakarma caulaṃ ceti //
BaudhGS, 1, 1, 6.1 tatra hi hutvā dīyata eva //
BaudhGS, 1, 1, 7.1 atha yaddhutvā dattvā cādīyate sa āhutaḥ yathaitad upanayanaṃ samāvartanaṃ ceti //
BaudhGS, 1, 1, 8.1 tatra hi hutvā dattvā cādīyate //
BaudhGS, 1, 1, 16.1 atha yadi dakṣiṇābhiḥ saha dattā syān nātra varān prahiṇuyāt //
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 2, 39.1 ya ātmanaḥ śreyāṃsam icchet tasmai śeṣaṃ dadyād iti //
BaudhGS, 1, 2, 60.1 bhuktavadbhyo vastrayugāni kuṇḍalayugāni yasyai goḥ payaś camasaḥ srag alaṃkaraṇīyam iti ca dadyāt /
BaudhGS, 1, 2, 66.1 athartvigbhyaḥ karmaṇi karmaṇi dadāti //
BaudhGS, 1, 4, 8.1 somo 'dadad gandharvāya gandharvo 'dadad agnaye /
BaudhGS, 1, 4, 8.1 somo 'dadad gandharvāya gandharvo 'dadad agnaye /
BaudhGS, 1, 4, 10.2 bhago 'ryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ iti //
BaudhGS, 1, 4, 27.2 punaḥ patibhyo jāyāṃ agne prajayā saha iti //
BaudhGS, 1, 4, 29.1 athaināṃ punaḥ pradakṣiṇam agniṃ paryāṇayati punaḥ patnīm agnir adād āyuṣā saha varcasā /
BaudhGS, 1, 4, 38.1 atha praṇītādbhyo diśo vyunnīya brahmaṇe varaṃ dadāmīti gāṃ brāhmaṇebhyaḥ //
BaudhGS, 1, 5, 30.2 saubhāgyam asyai dattvāyāthāstaṃ viparetana iti //
BaudhGS, 1, 8, 2.1 nāpitāya payodanaṃ dattvā grāmāt prācīṃ vodīcīṃ vā diśamupaniṣkramya yatraikamudumbaramūlaṃ paśyanti taṃ pradakṣiṇaṃ parisamūhya pradakṣiṇaṃ gandhairanulimpan japati yathā tvaṃ vanaspata ūrjā abhyutthito vanaspate /
BaudhGS, 1, 10, 4.1 dhātā dadātu naḥ iti puronuvākyām anūcya dhātā prajāyā uta rāya īśe iti yājyayā juhoti //
BaudhGS, 1, 10, 5.1 athājyāhutīr upajuhoti dhātā dadātu no rayiṃ prācīm ity ā antād anuvākasya //
BaudhGS, 2, 2, 8.2 punar dadatāghnatā jānatā saṃgamemahi //
BaudhGS, 2, 5, 11.1 athainaṃ tiṣye vāsaḥ sadyaḥ kṛttotaṃ paridhāpayan vācayati yā akṛntannavayan yā atanvata yāśca devīrantānabhito'dadanta /
BaudhGS, 2, 5, 49.1 bhavati bhikṣāṃ dehīti brāhmaṇo bhikṣeta //
BaudhGS, 2, 5, 50.1 bhikṣāṃ bhavati dehīti rājanyaḥ //
BaudhGS, 2, 5, 51.1 dehi bhikṣāṃ bhavatīti vaiśyaḥ //
BaudhGS, 2, 5, 65.0 tasyāgreṇa uttareṇa vāgnim upasamādhāya saṃparistīryāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 2, 6, 26.1 yo 'syāpacitatamas tasmā ṛṣabhaṃ dadyād ity eke //
BaudhGS, 2, 9, 2.1 agraṃ voddhṛtya dadyāt //
BaudhGS, 2, 9, 6.1 yad adhīte sa brahmayajño yaj juhoti sa devayajño yat pitṛbhyaḥ svadhākaroti sa pitṛyajño yad bhūtebhyo baliṃ harati sa bhūtayajño yad brāhmaṇebhyo 'nnaṃ dadāti sa manuṣyayajña iti //
BaudhGS, 2, 9, 19.1 yās tatrauṣadhayaḥ santi tā deyāḥ //
BaudhGS, 2, 10, 2.0 vasantādau madhuś ca mādhavaś ca iti hutvā vāsantikair alaṅkārair alaṃkṛtya vāsantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 3.0 atha grīṣmādau śukraś ca śuciś ca iti hutvā graiṣmikair alaṃkārair alaṃkṛtya graiṣmikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 4.0 atha varṣādau nabhaś ca nabhasyaś ca iti hutvā vārṣikair alaṅkārair alaṃkṛtya vārṣikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 5.0 atha śaradādau iṣaś corjaś ca iti hutvā śāradikair alaṅkārair alaṃkṛtya śāradikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 6.0 atha hemantādau sahaś ca sahasyaś ca iti hutvā haimantikair alaṅkārair alaṃkṛtya haimantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 7.0 atha śiśirādau tapaś ca tapasyaś ca iti hutvā śaiśirikair alaṅkārair alaṃkṛtya śaiśirikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 8.0 athādhimāse saṃsarpo 'sy aṃhaspatyāya tvā iti hutvā caitrikair alaṃkārair alaṃkṛtya caitrikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 11, 22.1 tristilodakam eke samāmananti puro'nnaṃ dvis tilodakam dadyāt bhuktavatsu ca tṛtīyamiti //
BaudhGS, 2, 11, 34.1 athāpūpam aṣṭadhā vicchidya trīṇy avadānāni vapāyāḥ kalpena hutvāthetarāṇi brāhmaṇebhyo dattvātraitāny avadānānīḍāsūne praticchādyaudanaṃ māṃsaṃ yūṣam ity ājyena samudāyutyaudumbaryā darvyopaghātaṃ dakṣiṇārdhe juhoti /
BaudhGS, 2, 11, 42.3 bhūmau dattena tṛpyantu tṛptā yāntu parāṃ gatim iti //
BaudhGS, 2, 11, 45.1 athābhyanujñāto dakṣiṇenāgniṃ dakṣiṇāgrān darbhān saṃstīrya teṣv annaśeṣaiḥ piṇḍaṃ dadāti pitṛbhyaḥ svadhā namaḥ iti caturviṃśatiḥ //
BaudhGS, 3, 2, 17.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan me ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 42.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan ma ātmanaḥ punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 56.1 gām atra gurave varaṃ dadāti //
BaudhGS, 3, 3, 30.1 yasmā upadiśati yasyām upaviśati yasmai dadāti yasmāc ca pratigṛhṇāti tat sarvaṃ punāti //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 11, 5.1 athaite upasaṃgṛhya pārśve dattvā pravāhya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā vyākhyāto yakṣībaliḥ //
BaudhGS, 4, 9, 14.0 sarvatra pākayajñānāṃ sadasyebhyo dhenum ṛṣabham anaḍvāhaṃ dadyāt //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 2.0 adhvaryo devayajanaṃ me dehīty adhvaryum //
BaudhŚS, 2, 2, 3.0 ādityo devo daivo 'dhvaryuḥ sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 2, 5.0 brahman devayajanaṃ me dehīti brahmāṇam //
BaudhŚS, 2, 2, 6.0 candramā devo daivo brahmā sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 2, 8.0 hotar devayajanaṃ me dehīti hotāram //
BaudhŚS, 2, 2, 9.0 agnir devo daivo hotā sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 2, 11.0 udgātar devayajanaṃ me dehīty udgātāram //
BaudhŚS, 2, 2, 12.0 parjanyo devo daiva udgātā sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 2, 14.0 sadasya devayajanaṃ me dehīti sadasyam //
BaudhŚS, 2, 2, 15.0 ākāśo devo daivaḥ sadasyaḥ sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 2, 17.0 hotrakā devayajanaṃ me datteti hotrakān //
BaudhŚS, 2, 2, 18.0 āpo devyo daivyā hotrāśaṃsinyas tās te devayajanaṃ dadatviti //
BaudhŚS, 2, 2, 20.0 camasādhvaryavo devayajanaṃ me datteti camasādhvaryūn //
BaudhŚS, 2, 2, 21.0 raśmayo devā daivāś camasādhvaryavas te te devayajanaṃ dadatviti //
BaudhŚS, 4, 3, 26.1 athaitā yajamāna eva svayaṃ juhoti agnir annādo 'nnapatir annasyeśe sa me 'nnaṃ dadātu svāhā /
BaudhŚS, 4, 3, 26.2 vāyuḥ prāṇadāḥ prāṇasyeśe sa me prāṇaṃ dadātu svāhā /
BaudhŚS, 4, 3, 26.3 ādityo bhūridā bhūyiṣṭhānāṃ paśūnām īśe sa me bhūyiṣṭhān paśūn dadātu svāheti //
BaudhŚS, 4, 11, 21.0 pūrṇāhutau varaṃ dadāti //
BaudhŚS, 4, 11, 22.0 dhenuvaraṃ vānaḍudvaraṃ vā dadyād iti ha smāha baudhāyanaḥ //
BaudhŚS, 16, 27, 5.0 tām agnīdhe vā brahmaṇe vā hotre vodgātre vādhvaryave vā dadyāt //
BaudhŚS, 16, 27, 6.0 sahasram asya sā dattā bhavati sahasram asya pratigṛhītaṃ bhavatīti brāhmaṇam //
BaudhŚS, 16, 32, 17.0 anvahaṃ sahasraṃ sahasraṃ dadāti //
BaudhŚS, 16, 32, 18.0 uttame 'hany aśvasahasraṃ dadāti //
BaudhŚS, 18, 2, 4.0 mādhyaṃdina eva savane 'śvaṃ dadyād iti ha smāha maudgalyaḥ //
BaudhŚS, 18, 6, 10.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare droṇe catuṣṭayīr apaḥ samavanīyābhiṣiñcati ye me pañcāśataṃ dadur aśvānāṃ sadhastutiḥ /
BaudhŚS, 18, 9, 7.1 tasmā etac caiva pātraṃ dadāti śatamānaṃ ca hiraṇyam //
BaudhŚS, 18, 9, 14.1 tasmā etac caiva pātraṃ dadāti tisṛdhanvaṃ ca //
BaudhŚS, 18, 9, 21.1 tasmā etac caiva pātraṃ dadāty aṣṭrāṃ ca //
BaudhŚS, 18, 9, 28.1 tasmā etac caiva pātraṃ dadāti māṣaiś ca pūrṇaṃ kamaṇḍalum //
BaudhŚS, 18, 10, 16.0 tad adhvaryave dadāti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 2.2 yā akṛntannavayanyā atanvata yāśca devīr antān abhito 'dadanta /
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 10, 10.0 gurave gāṃ varaṃ dadāti //
BhārGS, 1, 12, 28.0 yāṃ kāmayeta duhitaraṃ priyā syād iti tāṃ niṣṭyāyāṃ dadyāt //
BhārGS, 1, 13, 2.2 yā akṛntannavayanyā atanvata yāśca devīr antān abhito 'dadanta /
BhārGS, 1, 14, 2.1 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīśca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 15, 7.4 bhago aryamā savitā puraṃdhis te tvā devā adur mahyaṃ patnīm /
BhārGS, 1, 15, 7.6 kṣurapavir jārebhyo jīvasūr vīrasūḥ syonā mahyaṃ tvādur gārhapatyāya devāḥ /
BhārGS, 1, 16, 1.3 somo dadad gandharvāya gandharvo 'gnaye dadat /
BhārGS, 1, 16, 1.3 somo dadad gandharvāya gandharvo 'gnaye dadat /
BhārGS, 1, 16, 1.4 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
BhārGS, 1, 26, 7.0 antarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīrjuhoti dhātā dadātu no rayim ity aṣṭau //
BhārGS, 1, 28, 4.1 uttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 2, 3, 5.2 athāsmabhyaṃ sarvavīrāṃ rayiṃ dāḥ /
BhārGS, 2, 5, 9.2 tvaddattaṃ vai balaṃ rājye tvatpūrtamiha jīvate /
BhārGS, 2, 11, 2.3 prajāmasmabhyaṃ dadato rayiṃ ca dīrghāyutvaṃ ca śataśāradaṃ ca /
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 26, 4.2 ā te vācam āsyāṃ dada ā manasyāṃ hṛdayād adhi /
BhārGS, 3, 2, 3.0 hutāyāṃ pūrṇāhutau varaṃ dadāti dhenuṃ vāso 'naḍvāhaṃ hiraṇyaṃ vā //
BhārGS, 3, 5, 4.1 saṃvatsare paryavete 'gner upasamādhānādyājyabhāgānte yan ma ātmano mindābhūt punar agniś cakṣur adād iti dve mindāhutī juhoti //
BhārGS, 3, 6, 12.0 tata ādityam upatiṣṭhate vayaḥ suparṇā ity etayātraitad vāso gurave dattvā //
BhārGS, 3, 14, 15.3 teṣām ahaṃ tu bhūtānāṃ piṇḍaṃ dāsyāmy ayācitaḥ /
BhārGS, 3, 15, 7.1 yad atithibhyo 'nnaṃ dadāti sa manuṣyayajña iti //
BhārGS, 3, 16, 5.0 abhighārya vaiṣṇavyarcopasparśayitvācānteṣu pūrṇapātraṃ dattvā gomayenopalipya dadhyodanaśeṣaṃ yavodakenāvokṣya nyupya paścāt pariṣecanam //
BhārGS, 3, 18, 11.0 sarvatra skanne bhinne kṣāme dagdhe viparyāse 'ntarite ca dve mindāhutī juhoti yan ma ātmano mindābhūt punar agniś cakṣur adād iti dvābhyām //
BhārGS, 3, 18, 13.0 athājyaṃ ced devāñ janam agan yajña iti cānumantraṇaṃ kiṃcic ca dadyāt //
BhārGS, 3, 19, 16.0 antaritaṃ ca kuryāt saṃsthite cej jānīyāt kiṃcic ca dadyāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 8.1 atha yadi dvipitā syāt pratipūruṣaṃ piṇḍān dadyāt //
BhārŚS, 1, 8, 10.1 atha yadi jīvapitā syāt pitāmahāya prapitāmahāya ca dadyāt //
BhārŚS, 1, 9, 1.1 atha yadi bandhunāma na viditaṃ svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ dadyāt /
BhārŚS, 1, 9, 7.1 tathaivodakāñjalīn upaninīyāñjanābhyañjane dadāty āṅkṣvāsau /
BhārŚS, 1, 18, 10.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ā dade vānaspatyāsīty agnihotrahavaṇīm ādatte //
BhārŚS, 7, 16, 14.0 hutāyāṃ vapāyāṃ varaṃ dadāti kanyām alaṃkṛtām anaḍvāhaṃ tisro vā vatsatarīḥ //
BhārŚS, 7, 22, 14.0 jāghanīśeṣaṃ patny adhvaryave dadāti //
BhārŚS, 7, 22, 15.0 bāhuṃ śamitre taṃ sa brāhmaṇāya dadāti yady abrāhmaṇo bhavati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 16.5 atha yan manuṣyān vāsayate yad ebhyo 'śanaṃ dadāti tena manuṣyāṇām /
BĀU, 2, 1, 1.3 sa hovācājātaśatruḥ sahasram etasyāṃ vāci dadmaḥ janako janaka iti vai janā dhāvantīti //
BĀU, 3, 9, 21.9 yadā hy eva śraddhatte 'tha dakṣiṇāṃ dadāti /
BĀU, 4, 1, 2.16 hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ /
BĀU, 4, 1, 3.19 hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ /
BĀU, 4, 1, 4.18 hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ /
BĀU, 4, 1, 5.18 hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ /
BĀU, 4, 1, 6.14 hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ /
BĀU, 4, 1, 7.19 hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ /
BĀU, 4, 3, 1.3 atha ha yaj janakaś ca vaideho yājñavalkyaś cāgnihotre samūdāte tasmai ha yājñavalkyo varaṃ dadau /
BĀU, 4, 3, 1.5 taṃ hāsmai dadau /
BĀU, 4, 3, 14.7 so 'haṃ bhagavate sahasraṃ dadāmi /
BĀU, 4, 3, 15.5 so 'haṃ bhagavate sahasraṃ dadāmi /
BĀU, 4, 3, 16.5 so 'haṃ bhagavate sahasraṃ dadāmi /
BĀU, 4, 3, 33.14 so 'haṃ bhagavate sahasraṃ dadāmi /
BĀU, 4, 4, 7.7 so 'haṃ bhagavate sahasraṃ dadāmīti hovāca janako vaidehaḥ //
BĀU, 4, 4, 22.13 so 'haṃ bhagavate videhān dadāmi mām cāpi saha dāsyāyeti //
BĀU, 5, 2, 2.5 datteti na āttheti /
BĀU, 5, 2, 3.8 dāmyata datta dayadhvam iti /
BĀU, 5, 3, 1.8 dadatyasmai svāścānye ca ya evaṃ veda /
BĀU, 6, 2, 4.8 taṃ hovāca varaṃ bhagavate gautamāya dadma iti //
BĀU, 6, 4, 7.1 sā ced asmai na dadyāt kāmam enām avakrīṇīyāt /
BĀU, 6, 4, 7.2 sā ced asmai naiva dadyāt kāmam enāṃ yaṣṭyā vā pāṇinā vopahatyātikrāmet /
BĀU, 6, 4, 8.1 sā ced asmai dadyād indriyeṇa te yaśasā yaśa ādadhāmīti /
Chāndogyopaniṣad
ChU, 1, 10, 3.1 eteṣāṃ me dehīti hovāca /
ChU, 1, 11, 3.4 yāvat tv ebhyo dhanaṃ dadyās tāvan mama dadyā iti /
ChU, 1, 11, 3.4 yāvat tv ebhyo dhanaṃ dadyās tāvan mama dadyā iti /
ChU, 2, 22, 5.1 sarve svarā ghoṣavanto balavanto vaktavyā indre balaṃ dadānīti /
ChU, 3, 11, 6.2 yady apy asmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etad eva tato bhūya iti //
ChU, 4, 3, 5.2 tasmā u ha na dadatuḥ //
ChU, 4, 3, 6.4 yasmai vā etad annaṃ tasmā etan na dattam iti //
ChU, 4, 3, 7.4 iti vai vayam brahmacārin nedam upāsmahe dattāsmai bhikṣām iti //
ChU, 4, 3, 8.1 tasmai u ha daduḥ /
ChU, 5, 10, 3.1 atha ya ime grāma iṣṭāpūrte dattam ity upāsate /
ChU, 5, 11, 5.6 yāvad ekaikasmā ṛtvije dhanaṃ dāsyāmi tāvad bhagavadbhyo dāsyāmi /
ChU, 5, 11, 5.6 yāvad ekaikasmā ṛtvije dhanaṃ dāsyāmi tāvad bhagavadbhyo dāsyāmi /
ChU, 7, 15, 1.4 prāṇaḥ prāṇaṃ dadāti /
ChU, 7, 15, 1.5 prāṇāya dadāti /
ChU, 8, 8, 5.1 tasmād apyadyehādadānam aśraddadhānam ayajamānam āhur āsuro bateti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 16.0 udgātre dadyādaśvahiraṇye dakṣiṇāvatsu //
DrāhŚS, 12, 3, 24.0 tatraiva yajamānaṃ vācayet prajāpatiṃ tvayā samakṣam ṛdhyāsam ā mā gamyā anvāhāryaṃ dadāni brahman brahmāsi brahmaṇe tvāhutādya mā mā hiṃsīr ahuto mahyaṃ śivo bhaveti //
DrāhŚS, 12, 4, 9.0 dhenuṃ dadyād brahmaṇe //
DrāhŚS, 12, 4, 15.0 dhenum anaḍvāhaṃ vatsatarīṃ vatsataram ajaṃ pūrṇapātram iti tat prathamāyāmiṣṭau dadyāt //
DrāhŚS, 13, 2, 8.4 punarnaḥ pitaro mano dadātu daivyo janaḥ /
DrāhŚS, 15, 4, 19.0 brāhmaṇāya madhu dadyānnidadhīta hiraṇyam //
DrāhŚS, 15, 4, 22.0 kastvā dadāti sa tvā dadāti kasmai tvā dadāti tasmai tvā dadāti kastvā kaṃ bhakṣayāmīti bhakṣayet //
DrāhŚS, 15, 4, 22.0 kastvā dadāti sa tvā dadāti kasmai tvā dadāti tasmai tvā dadāti kastvā kaṃ bhakṣayāmīti bhakṣayet //
DrāhŚS, 15, 4, 22.0 kastvā dadāti sa tvā dadāti kasmai tvā dadāti tasmai tvā dadāti kastvā kaṃ bhakṣayāmīti bhakṣayet //
DrāhŚS, 15, 4, 22.0 kastvā dadāti sa tvā dadāti kasmai tvā dadāti tasmai tvā dadāti kastvā kaṃ bhakṣayāmīti bhakṣayet //
Gautamadharmasūtra
GautDhS, 1, 1, 41.0 mūrdhani ca dadyāt //
GautDhS, 1, 4, 4.1 brāhmo vidyācāritrabandhuśīlasampannāya dadyādācchādyālaṃkṛtām //
GautDhS, 1, 4, 6.1 ārṣe gomithunaṃ kanyāvate dadyāt //
GautDhS, 1, 5, 20.1 pratiśrutyāpyadharmasaṃyuktāya na dadyāt //
GautDhS, 2, 1, 34.1 bhaktaṃ tebhyo dadyāt //
GautDhS, 2, 1, 35.1 paṇyaṃ vaṇigbhir arthāpacayena deyam //
GautDhS, 2, 1, 46.1 kośād vā dadyāt //
GautDhS, 2, 6, 2.1 amāvāsyāyāṃ pitṛbhyo dadyāt //
GautDhS, 2, 6, 13.1 putrābhāve sapiṇḍā mātṛsapiṇḍāḥ śiṣyāś ca dadyuḥ //
GautDhS, 2, 6, 25.1 tasmāt pariśrite dadyāt //
GautDhS, 3, 2, 11.1 athāsmai tatpātram dadyus tat pratigṛhya japecchāntā dyauḥ śāntā pṛthivī śāntaṃ śivam antarikṣaṃ yo rocanas tam iha gṛhṇāmīti //
GautDhS, 3, 2, 12.1 etair yajurbhiḥ pāvamānībhis taratsamandībhiḥ kūṣmāṇḍaiś cājyaṃ juhuyāddhiraṇyaṃ brāhmaṇāya dadyāt //
GautDhS, 3, 4, 14.1 rājanyavadhe ṣaḍvārṣikaṃ prākṛtaṃ brahmacaryamṛṣabhaikasahasrāś ca gā dadyāt //
GautDhS, 3, 4, 15.1 vaiśye tu traivārṣikam ṛṣabhaikaśatāś ca gā dadyāt //
GautDhS, 3, 4, 16.1 śūdre saṃvatsaram ṛṣabhaikādaśāś ca gā dadyāt //
GautDhS, 3, 4, 22.1 api vāsthanvatām ekaikasmin kiṃcid dadyāt //
GautDhS, 3, 10, 28.1 svayam arjitam avaidyebhyo vaidyaḥ kāmaṃ na dadyāt //
GautDhS, 3, 10, 30.1 putrā aurasakṣetrajadattakṛtrimagūḍhotpannāpaviddhā rikthabhājaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 14.0 āsīnaḥ pitṛbhyo dadyād yathopapādam itarān //
GobhGS, 1, 4, 24.0 yasya tv eṣām agrataḥ sidhyed niyuktam agnau kṛtvāgraṃ brāhmaṇāya dattvā bhuñjīta //
GobhGS, 1, 9, 6.0 pūrṇapātro dakṣiṇā taṃ brahmaṇe dadyāt //
GobhGS, 1, 9, 12.0 api ha sudāḥ paijavana aindrāgnena sthālīpākeneṣṭvā śataṃ sahasrāṇi dadau //
GobhGS, 2, 1, 19.0 prāvṛtāṃ yajñopavītinīm abhyudānayan japet somo 'dadad gandharvāyeti //
GobhGS, 3, 10, 23.0 apaḥ pānāya dadyāt //
GobhGS, 4, 2, 35.0 udakapūrvaṃ tilodakaṃ dadāti pitur nāma gṛhītvāsāv etat te tilodakaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 22.0 gṛhān avekṣate gṛhān naḥ pitaro datteti //
GobhGS, 4, 3, 23.0 piṇḍān avekṣate sado vaḥ pitaro deṣmeti //
GobhGS, 4, 3, 34.0 gave vā dadyāt //
GobhGS, 4, 10, 17.0 bhūya evābhipāya śeṣaṃ brāhmaṇāya dadyāt //
Gopathabrāhmaṇa
GB, 1, 1, 32, 20.0 taṃ te dadāmi //
GB, 1, 2, 5, 25.0 tasmā uhasyṛṣabhau sahasraṃ dadau //
GB, 1, 2, 6, 11.0 kim asyā vṛñjītādadatyā iti //
GB, 1, 2, 6, 13.0 tasmād brahmacāriṇe 'harahar bhikṣāṃ dadyād gṛhiṇī mā māyam iṣṭāpūrtasukṛtadraviṇam avarundhyād iti //
GB, 1, 2, 17, 9.0 tasmād ātreyāya prathamaṃ dakṣiṇā yajñe dīyanta iti brāhmaṇam //
GB, 1, 2, 21, 6.0 tasmād agnipadam aśvaṃ brahmaṇe dadāti //
GB, 1, 2, 21, 19.0 tasmād āgnyādheyikaṃ rathaṃ brahmaṇe dadāti //
GB, 1, 2, 21, 25.0 tasmād āgnyādheyikāṃ cātuḥprāśyāṃ dhenuṃ brahmaṇe dadāti //
GB, 1, 2, 21, 30.0 tasmād āgnyādheyikaṃ hiraṇyaṃ brahmaṇe dadāti //
GB, 1, 2, 23, 4.0 tad yathā kumbhe loṣṭaḥ prakṣipto naiva śaucārthāya kalpate naiva śasyaṃ nirvartayaty evam evāyaṃ brāhmaṇo 'nagnikas tasya brāhmaṇasyānagnikasya naiva daivaṃ dadyān na pitryaṃ na cāsya svādhyāyāśiṣo na yajñāśiṣaḥ svargaṃgamā bhavanti //
GB, 1, 3, 8, 4.0 tasmai ha niṣkaṃ prayacchann uvācānūcāno ha vai svaidāyanāsi suvarṇaṃ vai suvarṇavide dadāmīti //
GB, 1, 5, 8, 24.0 evam ānantyam ātmānaṃ dattvānantyam āśnuta //
GB, 2, 1, 5, 1.0 na vai paurṇamāsyāṃ nāmāvāsyāyāṃ dakṣiṇā dīyante //
GB, 2, 1, 5, 2.0 ya eṣa odanaḥ pacyate dakṣiṇaiṣā dīyate yajñasyarddhyai //
GB, 2, 1, 7, 26.0 dadato me mopadasaḥ //
GB, 2, 1, 22, 14.0 atha yan mithunau gāvau dadāti tat prajātyai rūpam //
GB, 2, 1, 23, 24.0 atha yad ṛṣabhaṃ dadāty aindro ha yajñakratuḥ //
GB, 2, 1, 26, 14.0 atha yacchvetāṃ dakṣiṇāṃ dadāty etasyaiva tad rūpaṃ kriyate //
GB, 2, 3, 17, 7.0 bahu deyam //
GB, 2, 3, 18, 1.0 agnīdhe 'gre dadāti //
GB, 2, 3, 18, 4.0 brahmaṇe dadāti //
GB, 2, 3, 18, 7.0 ṛtvigbhyo dadāti //
GB, 2, 3, 18, 9.0 sadasyebhyo dadāti //
GB, 2, 3, 18, 12.0 yāṃ śuśruvuṣa ārṣeyāya dadāti devaloke tayārdhnoti //
GB, 2, 3, 18, 13.0 yām aśuśruvuṣe 'nārṣeyāya dadāti manuṣyaloke tayārdhnoti //
GB, 2, 3, 18, 14.0 yām aprasṛptāya dadāti vanaspatayas tayā prathante //
GB, 2, 3, 18, 15.0 yāṃ yācamānāya dadāti bhrātṛvyaṃ tayā jinvīte //
GB, 2, 3, 19, 1.0 yad gāṃ dadāti vaiśvadevī vai gauḥ //
GB, 2, 3, 19, 3.0 yad ajaṃ dadāty āgneyo vā ajaḥ //
GB, 2, 3, 19, 5.0 yad aviṃ dadāty āvyaṃ tenāvajayati //
GB, 2, 3, 19, 6.0 yat kṛtānnaṃ dadāti māṃsaṃ tena niṣkrīṇīte //
GB, 2, 3, 19, 7.0 yad ano vā ratho vā dadāti śarīraṃ tena //
GB, 2, 3, 19, 8.0 yad vāso dadāti bṛhaspatiṃ tena //
GB, 2, 3, 19, 9.0 yaddhiraṇyaṃ dadāty āyus tena varṣīyaḥ kurute //
GB, 2, 3, 19, 10.0 yad aśvaṃ dadāti sauryo vā aśvaḥ //
GB, 2, 3, 19, 12.0 antataḥ pratihartre deyam //
GB, 2, 3, 19, 15.0 yan madhyataḥ pratihartre dadyān madhyato rudram anvavayajet //
GB, 2, 3, 19, 19.0 yad ātreyāya hiraṇyaṃ dadāti tama eva tenāpahate //
GB, 2, 5, 2, 7.0 ā dviṣato vasu datte nir evainam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 6, 4.0 medhāṃ ta indro dadātu medhāṃ devī sarasvatī medhāṃ te aśvināvubhāvādhattāṃ puṣkarasrajāv iti tasya mukhena mukhaṃ saṃnidhāya japati //
HirGS, 1, 7, 9.0 atra gurave varaṃ dadāti //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 13, 17.2 dyauste dadātu pṛthivī pratigṛhṇātu pṛthivī te dadātu prāṇaḥ pratigṛhṇātu prāṇastvāśnātu prāṇaḥ pibatu /
HirGS, 1, 13, 17.2 dyauste dadātu pṛthivī pratigṛhṇātu pṛthivī te dadātu prāṇaḥ pratigṛhṇātu prāṇastvāśnātu prāṇaḥ pibatu /
HirGS, 1, 19, 4.3 saubhāgyam asyai dattvāyāthāstaṃ viparetana /
HirGS, 1, 20, 1.7 bhago 'ryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ /
HirGS, 1, 20, 2.8 somo 'dadād gandharvāya gandharvo 'gnaye 'dadāt /
HirGS, 1, 20, 2.8 somo 'dadād gandharvāya gandharvo 'gnaye 'dadāt /
HirGS, 1, 20, 2.9 paśūṃś ca mahyaṃ putrāṃś cāgnir dadāty atho tvām /
HirGS, 1, 23, 6.1 yo 'syāpacito bhavati tasmā ṛṣabhaṃ dadāti //
HirGS, 1, 26, 9.3 punaragniś cakṣur adād iti //
HirGS, 1, 26, 16.1 atra gurave varaṃ dadāti vāsasī dhenum anaḍvāhaṃ vā //
HirGS, 1, 27, 7.2 athāsmabhyaṃ sahavīrāṃ rayiṃ dāḥ /
HirGS, 2, 1, 2.1 prathamagarbhāyāścaturthe māsyāpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā dhātā dadātu no rayim /
HirGS, 2, 2, 2.2 dhātā dadātu no rayim /
HirGS, 2, 4, 9.2 dhātā dadātu no rayim /
HirGS, 2, 6, 14.1 yathāśraddhaṃ brāhmaṇāya dadāti //
HirGS, 2, 6, 20.1 gurave gāṃ dadāti //
HirGS, 2, 9, 2.4 dvārapyupaspṛśa dvārapyai svāheti catvāri palāśāni dadāti /
HirGS, 2, 10, 5.3 prajāmasmabhyaṃ dadato rayiṃ ca dīrghāyutvaṃ ca śataśāradaṃ ca /
HirGS, 2, 11, 4.4 pṛthivī samā tasyāgnirupadraṣṭā dattasyāpramādāya /
HirGS, 2, 11, 4.7 antarikṣaṃ samaṃ tasya vāyurupadraṣṭā dattasyāpramādāya /
HirGS, 2, 11, 4.10 dyauḥ samā tasyāditya upadraṣṭā dattasyāpramādāya /
HirGS, 2, 12, 3.1 teṣvavācīnapāṇirdakṣiṇāpavargānpiṇḍāndadāti /
HirGS, 2, 12, 3.2 etatte tatāsāv iti pitre piṇḍaṃ dadāti /
HirGS, 2, 12, 4.3 iti pitre piṇḍaṃ dadyāt /
HirGS, 2, 12, 5.1 atrāñjanābhyañjane vāsaścānu piṇḍaṃ dadāti //
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
HirGS, 2, 14, 7.1 taṃ ghṛtavantaṃ madhumantamannavantaṃ śrāddhābhimarśanenābhimṛśya piṇḍānāmāvṛtā piṇḍāndadāti //
HirGS, 2, 14, 9.1 tebhyo yathāśraddhamannaṃ dhanaṃ ca dadāti //
HirGS, 2, 16, 7.1 atrāñjanābhyañjane dattvopatiṣṭhate /
Jaiminigṛhyasūtra
JaimGS, 1, 5, 3.0 māṣau ca yavaṃ ca pulliṅgaṃ kṛtvā dadhidrapsenaināṃ prāśayet prajāpatiḥ puruṣaḥ parameṣṭhī sa me putraṃ dadātvāyuṣmantaṃ yaśasvinaṃ saha patyā jīvasūr bhūyāsam iti //
JaimGS, 1, 8, 6.0 athāsya guhyaṃ nāma dadāti vedo 'sīti //
JaimGS, 1, 9, 4.0 tasya nāmadheyaṃ dadyād dvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādy antarantastham //
JaimGS, 1, 10, 2.1 pūrvapakṣe puṇye nakṣatre brāhmaṇān bhojayitvā haviṣyam annaṃ prāśayed annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ /
JaimGS, 1, 12, 23.0 asāviti nāmadheyaṃ dadyāt //
JaimGS, 1, 12, 39.0 bhavatpūrvayā brāhmaṇo bhikṣeta bhavati bhikṣāṃ dehīti //
JaimGS, 1, 12, 40.0 bhavanmadhyamayā rājanyo bhikṣāṃ bhavati dehīti //
JaimGS, 1, 12, 41.0 bhavadantyayā vaiśyo dehi bhikṣāṃ bhavatīti //
JaimGS, 1, 19, 81.0 śeṣam uttarataḥ pratigṛhya brāhmaṇāya dadyāt //
JaimGS, 1, 20, 11.1 athāsyai vāsasī prokṣyānumantrya dadāti yā akṛntann avayan yā atanvata yāśca devīr antām abhito 'dadanta /
JaimGS, 1, 20, 11.1 athāsyai vāsasī prokṣyānumantrya dadāti yā akṛntann avayan yā atanvata yāśca devīr antām abhito 'dadanta /
JaimGS, 1, 21, 5.2 bhago 'ryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ /
JaimGS, 1, 21, 5.3 somo 'dadad gandharvāya gandharvo 'dadad agnaye /
JaimGS, 1, 21, 5.3 somo 'dadad gandharvāya gandharvo 'dadad agnaye /
JaimGS, 1, 21, 5.4 rayiṃ ca putrāṃścādād agnir mahyam atho imām /
JaimGS, 1, 21, 17.2 saubhāgyam asyai dattvāyāthāstaṃ viparetaneti //
JaimGS, 1, 22, 19.0 hutvācāryāya gāṃ dadyāt //
JaimGS, 1, 22, 20.0 adarśane brāhmaṇebhyo gāṃ dadyāt //
JaimGS, 2, 1, 2.0 evaṃ dadyāt //
JaimGS, 2, 1, 3.0 yad yad dadyāt tattaddhaviṣyair upasicyaiva //
JaimGS, 2, 1, 9.0 haviṣyodakaṃ tiraḥ pavitraṃ gandhān sumanasaś ca dadyāt //
JaimGS, 2, 1, 18.1 vardhitānyādiśaty etad vaḥ pitaro bhāgadheyaṃ pātreṣu dattam amṛtaṃ svadhāvat /
JaimGS, 2, 2, 10.1 etad vaḥ pitaro vāso gṛhān naḥ pitaro dattādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajaṃ yatheha puruṣo 'sad iti //
JaimGS, 2, 2, 11.1 añjanābhyañjane dadāty āṅkṣvāsāv ityabhyaṅkṣvāsāv iti //
JaimGS, 2, 2, 12.1 gandhān sumanasaś ca dadyāt //
JaimGS, 2, 5, 8.0 vāhinīṣu ced udgrathya keśān nimajyaikāñjaliṃ dattvopasaṃgṛhya keśān ulmukasyāgnim ārabhetāgne śūkāhe pāpaṃ me 'pahateti //
JaimGS, 2, 5, 25.0 ūrdhvaṃ daśarātrācchrāddhaṃ dadyuḥ //
JaimGS, 2, 5, 26.0 na dadyur ā śrāddhasya pradānāt //
JaimGS, 2, 5, 30.0 brāhmaṇān havirarhān upaveśya tāṃstarpayitvaikavat piṇḍaṃ dadyāt //
JaimGS, 2, 9, 26.0 yena vā tuṣyaty ācāryas tad dadāti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 34, 6.1 taddha pṛthur vainyo divyān vrātyān papraccha yebhir vāta iṣitaḥ pravāti ye dadante pañca diśaḥ samīcīḥ /
JUB, 1, 34, 7.2 divam eko dadate yo vidhartā viśvā āśāḥ pratirakṣanty anya iti //
JUB, 1, 34, 10.1 divam eko dadate yo vidhartety ādityo ha saḥ //
JUB, 1, 54, 1.3 kāmaṃ ha tv ācāryadattam aśnīyāt //
JUB, 2, 15, 2.1 tan na vratyam adadāno 'śnīyāt /
JUB, 3, 6, 1.1 yo 'sau sāmnaḥ prattiṃ veda pra hāsmai dīyate //
JUB, 3, 6, 4.2 pra ha vā asmai dīyate //
JUB, 3, 20, 7.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 20, 8.3 tan me tvayi tan me punar dehīti /
JUB, 3, 20, 8.4 tad asmā iyam pṛthivī punar dadāti //
JUB, 3, 20, 15.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 20, 16.4 tan me punar dehīti /
JUB, 3, 20, 16.5 tad asmā agniḥ punar dadāti //
JUB, 3, 21, 9.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 21, 10.4 tan me punar dehīti /
JUB, 3, 21, 10.5 tad asmai vāyuḥ punar dadāti //
JUB, 3, 21, 13.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 21, 14.4 tan me punar dehīti /
JUB, 3, 21, 14.5 tam asmā ākāśam antarikṣalokaḥ punar dadāti //
JUB, 3, 22, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 22, 4.2 śrotram iti tad asmai śrotraṃ diśaḥ punar dadati //
JUB, 3, 22, 7.1 yad vāva me yuvayor ity āha tad vāva me punar dattam iti //
JUB, 3, 22, 8.3 tām asmā akṣitim ahorātre punar dattaḥ //
JUB, 3, 23, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 23, 7.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 24, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 24, 7.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 24, 8.3 sa me tvayi tan me punar dehīti /
JUB, 3, 24, 8.4 tam asmā ātmānaṃ saṃvatsaraḥ punar dadāti //
JUB, 3, 25, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 25, 4.4 tan me punar datteti /
JUB, 3, 25, 4.5 tad asmai divyā gandharvāḥ punar dadati //
JUB, 3, 25, 7.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 25, 8.4 tan me punar datteti /
JUB, 3, 25, 8.5 tad asmā apsarasaḥ punar dadati //
JUB, 3, 26, 3.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 26, 4.4 tām asmai tṛptiṃ dyauḥ punar dadāti //
JUB, 3, 26, 7.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 26, 8.3 tad asmā amṛtaṃ devāḥ punar dadati //
JUB, 3, 27, 7.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 27, 8.4 tan me punar dehīti /
JUB, 3, 27, 8.5 tad asmā ādityaḥ punar dadāti //
JUB, 3, 27, 16.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 27, 17.4 tan me punar dehīti /
JUB, 3, 27, 17.5 tad asmai candramāḥ punar dadāti //
Jaiminīyabrāhmaṇa
JB, 1, 19, 24.0 taṃ hovāca vetthāgnihotraṃ yājñavalkya namas te 'stu sahasraṃ bhagavo dadma iti //
JB, 1, 25, 4.0 suhutam iti ha praśasyovāca yo ha kila mahyam agnihotra itiṃ ca gatiṃ ca brūyāt tasmā ahaṃ varaṃ dadyām iti //
JB, 1, 25, 5.0 te hocur na nvai vayam agnihotra itiṃ ca gatiṃ cānūcimahe tvam asmabhyam agnihotra itiṃ ca gatiṃ ca brūhi vayaṃ tubhyaṃ pṛthak pañca varān dadma iti //
JB, 1, 25, 7.0 suhutam iti ha praśasyocur varān vṛṇīṣva yān adāmeti //
JB, 1, 25, 8.0 sa hovācaiṣa eva me varo 'ham eva yuṣmabhyaṃ pṛthak pañca sahasrāṇi śatāśvāni dadānīti //
JB, 1, 48, 5.0 apo mṛnmayāny abhyavaharanti dadaty evāyasmayāni //
JB, 1, 58, 10.0 tāṃ tasyām evāhutau hutāyāṃ brāhmaṇāya dadati yaṃ saṃvatsaram anabhyāgamiṣyanto bhavanty avṛttim asmin pāpmānaṃ niveśayāma iti vadantaḥ //
JB, 1, 67, 16.1 tasmād aśvataro barhiṣi na deyo 'ti hy aplavatāpa hy akrāmat /
JB, 1, 67, 17.0 ṣoḍaśinaḥ stotre deyaḥ //
JB, 1, 80, 22.0 athaitarhi yāvad eva kiyac ca dadati //
JB, 1, 80, 24.0 sarveṣu lokeṣu jyotir dhatte ya evaṃ vidvān atrihiraṇyaṃ dadāti //
JB, 1, 81, 22.0 divi sad bhūmy ā dada ity amuto vṛṣṭim ācyāvayati //
JB, 1, 103, 4.0 brahma maiva karad iti vai yajamāno dakṣiṇā dadāti //
JB, 1, 116, 18.0 divi sad bhūmy ā dada ity amuto vṛṣṭim ācyāvayat //
JB, 1, 118, 16.0 purastād eva nidhanasya vaṣaṭkuryād vauṣaḍ bhūmī o dadā iti //
JB, 1, 147, 4.0 sa hovācarṣir asmi mantrakṛt sa jyog apratiṣṭhito 'cārṣaṃ tasmai ma enad datta yena pratitiṣṭheyam iti //
JB, 1, 147, 5.0 tasmai ha brahmaṇo rasasya daduḥ //
JB, 1, 173, 24.0 tad āhur ā vā etat patny udgātuḥ prajāṃ datte yad vigīte sāman saṃkhyāpayantīti //
JB, 1, 202, 12.0 taṃ brahmaṇe dadāti //
JB, 1, 234, 1.0 puraś cakraṃ patho bile taṃ cakram abhivartate yo 'sampannena yajate 'pāko yajñena devair yad dadāti tad evāsya na lokam abhigacchatīti //
JB, 1, 266, 8.0 so 'smai dadāti //
JB, 1, 266, 12.0 so 'smai dadāti //
JB, 1, 266, 17.0 so 'smai dadāti //
JB, 1, 275, 3.0 yathāyantam āmīved yathā yad yācet tad dadyāt tādṛk tat //
JB, 1, 275, 4.0 atha ya etair asaṃsiddhair aśaknuvann anupahanyamāna udgāyed yathāyantaṃ pratimīved yathā yad yācet tan na dadyāt tādṛg u tat //
JB, 1, 287, 25.0 tasmād u tam eva tapas tepānaṃ manyante yo dadat //
JB, 1, 297, 16.0 tasmād yajñāyajñīyasya stotre varaṃ dadyāt //
JB, 1, 297, 17.0 yathā putre jāte varaṃ dadati tathā //
JB, 1, 317, 4.0 o3rvāṇo aśiśrā de3yurvaṃ devāya iti vyatiṣajati //
JB, 1, 348, 5.0 atha yā dakṣiṇā dadati tābhir atiprayuñjate //
JB, 1, 348, 9.0 atha yā dakṣiṇā dadati tābhir atiprayuñjate //
JB, 1, 354, 6.0 somavikrayiṇe tu kiṃcit kaṃ deyaṃ nen no 'bhiṣavo hato 'sad iti //
JB, 1, 355, 17.0 pañca dakṣiṇā dadyāt //
JB, 1, 355, 21.0 sa yāvad dāsyan syāt tad dadyāt //
JB, 1, 355, 21.0 sa yāvad dāsyan syāt tad dadyāt //
JB, 1, 362, 11.0 sa yad āha saṃ mā siñcantu maruta iti maruta evāsmai tat punaḥ prāṇaṃ dadati ya evaṃ veda tasmai //
JB, 1, 362, 12.0 sa yad āha sam indra itīndra evāsmai tat punar balaṃ dadāti ya evaṃ veda tasmai //
JB, 1, 362, 13.0 sa yad āha saṃ bṛhaspatir iti bṛhaspatir evāsmai tad brahmavarcasaṃ dadāti ya evaṃ veda tasmai //
JB, 2, 129, 11.0 tasyaitā yathāpūrvam anusavanaṃ dakṣiṇā dadāty aṣṭau prātassavane dadāty ekādaśa mādhyaṃdine savane dvādaśa tṛtīyasavane 'nūbaṃdhyāyām ekām //
JB, 2, 129, 11.0 tasyaitā yathāpūrvam anusavanaṃ dakṣiṇā dadāty aṣṭau prātassavane dadāty ekādaśa mādhyaṃdine savane dvādaśa tṛtīyasavane 'nūbaṃdhyāyām ekām //
JB, 2, 129, 14.0 tad yā aṣṭau prātassavane dadāty aṣṭau vasavo vasūnām eva purodhām āśnuta //
JB, 2, 250, 8.0 saiṣendreṣyā dīyate //
JB, 2, 250, 9.0 tṛtīyena ca ha vai tasyai tṛtīyena ca sahasrasya saha sā dattā bhavati //
JB, 2, 251, 11.0 upa hainaṃ sahasraṃ dadivāṃsaṃ sayonisahasraṃ tiṣṭhate ya evaṃ veda //
JB, 2, 251, 15.0 upa hainaṃ sahasraṃ dadivāṃsaṃ sahasraṃ tiṣṭhate ya evaṃ veda //
JB, 3, 122, 7.0 sa hovāca sa vai me sukanyāṃ dehīti //
JB, 3, 122, 15.0 hantāsmā imāṃ dadāmeti //
JB, 3, 122, 16.0 tāṃ hāsmai daduḥ //
JB, 3, 123, 6.0 yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti //
JB, 3, 123, 14.0 nety aham avocaṃ yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti //
JB, 3, 203, 18.2 vidyāma tasya te vayam akūpārasya dāvane /
Jaiminīyaśrautasūtra
JaimŚS, 2, 18.0 athainaṃ devayajanaṃ yācati udgātar devayajanaṃ me dehīti //
JaimŚS, 3, 9.0 atraitad ano yuktaṃ dadāti subrahmaṇyāya //
JaimŚS, 4, 10.0 atrodgātre varaṃ dadāti //
JaimŚS, 7, 10.0 atrarṣabhaṃ dadāti subrahmaṇyāya //
JaimŚS, 17, 8.0 ātreyāya prathamāṃ gāṃ dattvā brahmaṇe dakṣiṇā nayanty atha hotre 'thādhvaryave 'thodgātre 'tha sadasyāyātha hotrakebhyo 'tha prasarpakebhyaḥ //
JaimŚS, 23, 31.0 bahu deyam //
JaimŚS, 23, 32.0 aparimitaṃ deyam //
JaimŚS, 23, 33.0 yāvatīḥ saṃvatsarasya rātrayas tāvatīr deyāḥ //
JaimŚS, 23, 34.0 āgneyasyeḍānte 'pi sahasraṃ dadyād ity eke samāmananti //
JaimŚS, 23, 35.0 anāḍhyo 'gnīn ādadhāno 'py ekāṃ gāṃ dadyād iti paiṅgakam //
JaimŚS, 23, 36.0 anagnyādheyam eva tad yatra gaur na dīyate //
Kauśikasūtra
KauśS, 1, 3, 7.0 tad anvālabhya japati idam aham arvāgvasoḥ sadane sīdāmyṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad deva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 2, 1, 15.0 daṇḍadhānājinaṃ dadāti //
KauśS, 3, 2, 16.0 gāṃ dadāti //
KauśS, 3, 7, 43.0 pṛṣatīṃ gāṃ dadāti //
KauśS, 4, 7, 26.0 devā adur iti valmīkena bandhanapāyanācamanapradehanam uṣṇeṇa //
KauśS, 4, 12, 39.0 ā te dada iti mantroktāni saṃspṛśati //
KauśS, 5, 5, 17.0 dadāti //
KauśS, 5, 9, 17.0 ka idaṃ kasmā adāt kāmas tad agre yad annaṃ punar maitv indriyam iti pratigṛhṇāti //
KauśS, 5, 10, 35.0 catuḥśarāvaṃ dadāti //
KauśS, 7, 6, 6.0 upetapūrvasya niyataṃ savān dāsyato 'gnīn ādhāsyamānaparyavetavratadīkṣiṣyamāṇānām //
KauśS, 7, 8, 16.0 bhavati bhikṣāṃ dehīti brāhmaṇaś caret //
KauśS, 7, 8, 17.0 bhikṣāṃ bhavatī dadātv iti kṣatriyaḥ //
KauśS, 7, 8, 18.0 dehi bhikṣāṃ bhavatīti vaiśyaḥ //
KauśS, 7, 10, 22.0 annaṃ dadāti prathamam //
KauśS, 8, 1, 1.0 agnīn ādhāsyamānaḥ savān vā dāsyan saṃvatsaraṃ brāhmaudanikam agniṃ dīpayati //
KauśS, 8, 1, 10.0 tasmin yathākāmaṃ savān dadātyekaṃ dvau sarvān vā //
KauśS, 8, 3, 21.5 sā dhāvatu yamarājñaḥ savatsā sudughāṃ pathā prathameha dattā /
KauśS, 8, 3, 21.6 atūrṇadattā prathamedam āgan vatsena gāṃ saṃ sṛja viśvarūpām iti //
KauśS, 8, 4, 2.0 dvitīyaṃ tat pāpacailaṃ bhavati tan manuṣyādhamāya dadyād ity eke //
KauśS, 8, 4, 20.0 śrāmyata itiprabhṛtibhir vā sūktenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 4, 22.0 prācyai tvā diśa itiprabhṛtibhir vānuvākenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 4, 28.0 saṃpātavato 'bhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 7, 5.0 adhikaṃ dadataḥ kāmapraṃ sampadyate //
KauśS, 8, 7, 13.0 sūryasya raśmīn iti karkīṃ sānūbandhyāṃ dadāti //
KauśS, 8, 7, 20.0 namas te jāyamānāyai dadāmīti vaśām udapātreṇa saṃpātavatā samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 7, 20.0 namas te jāyamānāyai dadāmīti vaśām udapātreṇa saṃpātavatā samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 7, 22.0 upamitām iti yacchālayā saha dāsyan bhavati tad antar bhavatyapihitam //
KauśS, 8, 7, 27.0 udapātreṇa saṃpātavatā śālāṃ samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 8, 6.0 savān dattvāgnīn ādadhīta //
KauśS, 8, 9, 28.1 ata ūrdhvaṃ vācite hute saṃsthite 'mūṃ te dadāmīti nāmagrāham upaspṛśet //
KauśS, 8, 9, 37.3 savān dattvā savāgnes tu katham utsarjanaṃ bhavet /
KauśS, 9, 5, 9.2 bhūyo dattvā svayam alpaṃ ca bhuktvāparāhṇe vratam upaiti yājñikam //
KauśS, 9, 6, 22.1 śaktyā vā dakṣiṇāṃ dadyāt //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 5, 20.0 parā dehīti vādhūyaṃ dadatam anumantrayate //
KauśS, 10, 5, 20.0 parā dehīti vādhūyaṃ dadatam anumantrayate //
KauśS, 10, 5, 21.0 devair dattam iti pratigṛhṇāti //
KauśS, 11, 1, 42.0 athobhayor apeta dadāmīti śāntyudakaṃ kṛtvā saṃprokṣaṇībhyāṃ kāmpīlaśākhāyā dahanaṃ samprokṣya //
KauśS, 11, 4, 19.0 punar dehīti vṛkṣamūlād ādatte //
KauśS, 11, 6, 24.0 etad ā roha dadāmīti kaniṣṭho nivapati //
KauśS, 11, 9, 25.1 vīrān me pratatāmahā datta vīrān me tatāmahā datta vīrān me pitaro datta pitṝn vīrān yācati //
KauśS, 11, 9, 25.1 vīrān me pratatāmahā datta vīrān me tatāmahā datta vīrān me pitaro datta pitṝn vīrān yācati //
KauśS, 11, 9, 25.1 vīrān me pratatāmahā datta vīrān me tatāmahā datta vīrān me pitaro datta pitṝn vīrān yācati //
KauśS, 11, 10, 1.5 punar naḥ pitaro mano dadātu daivyo janaḥ /
KauśS, 11, 10, 2.1 yaccarusthālyām odanāvaśiṣṭaṃ bhavati tasyoṣmabhakṣaṃ bhakṣayitvā brāhmaṇāya dadyāt //
KauśS, 11, 10, 12.3 ūrjaṃ me devā adadur ūrjaṃ manuṣyā uta /
KauśS, 11, 10, 12.5 payo me devā adaduḥ payo manuṣyā uta /
KauśS, 11, 10, 12.7 vīryaṃ me devā adaduḥ vīryaṃ manuṣyā uta /
KauśS, 11, 10, 18.1 yo ha yajate taṃ devā vidur yo dadāti taṃ manuṣyā yaḥ śrāddhāni kurute taṃ pitaras taṃ pitaraḥ //
KauśS, 12, 2, 20.3 mābrāhmaṇāyocchiṣṭaṃ dāta mā somaṃ pātv asomapa iti //
KauśS, 13, 2, 16.1 varam anaḍvāham brāhmaṇaḥ kartre dadyāt //
KauśS, 13, 15, 3.1 vāsaḥ kartre dadyāt //
KauśS, 13, 16, 3.1 rukmaṃ kartre dadyāt //
KauśS, 13, 17, 9.0 tāṃ tasyaiva dadyāt //
KauśS, 13, 18, 7.0 tāṃ tasyaiva dadyāt //
KauśS, 13, 19, 9.0 tāṃ tasyaiva dadyāt //
KauśS, 13, 20, 2.0 varāṃ dhenuṃ kartre dadyāt //
KauśS, 13, 25, 4.6 tasya no dehi jīvasa ity etena sūktena juhuyāt //
KauśS, 13, 28, 12.0 tā eva brāhmaṇo dadyāt //
KauśS, 13, 34, 12.0 tā eva brāhmaṇo dadyāt //
KauśS, 13, 36, 5.1 rukmaṃ kartre dadyāt //
KauśS, 13, 44, 4.1 atha ced odanasyānnam asy annaṃ me dehy annaṃ mā mā hiṃsīr iti triḥ prāśya //
KauśS, 13, 44, 10.1 sarvatra varāṃ dhenuṃ kartre dadyāt //
KauśS, 14, 1, 18.1 devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyām ā dada iti lekhanam ādāya yatrāgniṃ nidhāsyan bhavati tatra lakṣaṇaṃ karoti //
KauśS, 14, 1, 39.1 tad anvālabhya japatīdam aham arvāgvasoḥ sadane sīdāmy ṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad eva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 29.0 dvādaśa dadyāt //
KauṣB, 1, 2, 32.0 aśvaṃ trayodaśaṃ dadāti //
KauṣB, 1, 3, 8.0 tasmai varam adaduḥ //
KauṣB, 4, 2, 6.0 sa evāsmai yajñaṃ dadāti //
KauṣB, 4, 2, 12.0 sa evāsmai yajñaṃ dadāti //
KauṣB, 4, 8, 14.0 atha yanmadhuparkaṃ dadāti //
KauṣB, 4, 10, 1.0 atha yat prathamajaṃ gāṃ dadāti //
KauṣB, 5, 2, 21.0 atha yat prathamajaṃ gāṃ dadāti //
KauṣB, 5, 5, 19.0 atha yan mithunau gāvau dadāti //
KauṣB, 5, 7, 17.0 atha yad ṛṣabhaṃ dadāti //
KauṣB, 5, 9, 8.0 atha yad adhvaryuḥ pitṛbhyo dadāti //
Kauṣītakyupaniṣad
KU, 1, 1.10 sadasyeva vayaṃ svādhyāyam adhītya harāmahe yan naḥ pare dadati /
KU, 2, 1.13 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti /
KU, 2, 1.14 ya evainaṃ purastāt pratyācakṣīraṃsta evainam upamantrayante dadāma ta iti /
KU, 2, 1.16 annadās tv evainam upamantrayante dadāma ta iti //
Kaṭhopaniṣad
KaṭhUp, 1, 1.1 uśan ha vai vājaśravasaḥ sarvavedasaṃ dadau /
KaṭhUp, 1, 3.2 anandā nāma te lokās tān sa gacchati tā dadat //
KaṭhUp, 1, 4.1 sa hovāca pitaraṃ tata kasmai māṃ dāsyasīti /
KaṭhUp, 1, 4.3 taṃ hovāca mṛtyave tvā dadāmīti //
KaṭhUp, 1, 16.1 tam abravīt prīyamāṇo mahātmā varaṃ tavehādya dadāmi bhūyaḥ /
Khādiragṛhyasūtra
KhādGS, 1, 3, 6.1 snātām ahatenācchādya yā akṛntann ity ānīyamānāyāṃ pāṇigrāho japet somo 'dadad iti //
KhādGS, 1, 4, 11.1 bhuktvocchiṣṭaṃ vadhvai dadyāt //
KhādGS, 1, 5, 38.0 sarvasya tvannasyāgnau kṛtvāgraṃ brāhmaṇāya dattvā svayaṃ kuryāt //
KhādGS, 2, 1, 29.0 havirucchiṣṭam udag udvāsya brahmaṇe dadyāt //
KhādGS, 4, 1, 11.0 yenecchetsahakāraṃ kautomatenāsya mahāvṛkṣaphalāni parijapya dadyāt //
KhādGS, 4, 4, 20.0 bhūyo 'pipāya brāhmaṇāyocchiṣṭaṃ dadyāt //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 34.0 pūrve dadyād adhikṛtebhyo yasmā icchet //
KātyŚS, 5, 6, 40.0 dehi ma iti juhoti //
KātyŚS, 5, 9, 19.0 savye samavadāya sarvebhyo yathāvaniktaṃ piṇḍān dadāty asāv etat ta iti //
KātyŚS, 5, 9, 26.0 gṛhān naḥ pitaro datteti ca //
KātyŚS, 5, 12, 21.0 yājyā tvaṣṭā rūpāṇi dadatī sarasvatī pūṣā bhagaṃ savitā me dadātu bṛhaspatir dadad indro balaṃ me mitraḥ kṣatraṃ varuṇaḥ somo agnir iti //
KātyŚS, 5, 12, 21.0 yājyā tvaṣṭā rūpāṇi dadatī sarasvatī pūṣā bhagaṃ savitā me dadātu bṛhaspatir dadad indro balaṃ me mitraḥ kṣatraṃ varuṇaḥ somo agnir iti //
KātyŚS, 5, 12, 21.0 yājyā tvaṣṭā rūpāṇi dadatī sarasvatī pūṣā bhagaṃ savitā me dadātu bṛhaspatir dadad indro balaṃ me mitraḥ kṣatraṃ varuṇaḥ somo agnir iti //
KātyŚS, 6, 10, 13.0 yathotsāhaṃ dadyād asyām //
KātyŚS, 10, 2, 8.0 ayaṃ na ity aparām aśvaṃ ced yuktaṃ dadyād ayuktaṃ vā //
KātyŚS, 10, 2, 9.0 vāsohiraṇye dadāti //
KātyŚS, 10, 2, 20.0 upaviśya hiraṇyam asmai dadāty asmadrātā iti //
KātyŚS, 10, 2, 22.0 ṛtvigbhyo dakṣiṇā dadāti //
KātyŚS, 10, 2, 32.0 ko 'dād ity anyat //
KātyŚS, 10, 2, 37.0 na rajataṃ dadyād barhiṣi purāsya saṃvatsarād gṛhe rudantīti śruteḥ //
KātyŚS, 10, 2, 38.0 patnī ca dadāti //
KātyŚS, 10, 2, 39.0 sarvebhyaḥ dattvā pratihartre paścāt //
KātyŚS, 15, 1, 12.0 vāso deyam //
KātyŚS, 15, 6, 5.0 śaunaḥśepānte pṛthak śate dadāti //
KātyŚS, 15, 6, 22.0 tāvadbhūyo vā gosvāmine dattvā pūrveṇa yūpaṃ parītyāntaḥpātyadeśe sthāpayati mā ta iti //
KātyŚS, 15, 6, 33.0 tau brahmaṇe dattvorg asīti śākhām upaspṛśati //
KātyŚS, 15, 7, 27.0 anūbandhyavapāhomānte dadyād enāni //
KātyŚS, 15, 7, 33.0 tisrastisro dakṣiṇā dadāti śatamānāni brahmaṇe dhenūr hotre vāsāṃsy adhvaryave gām agnīdhe //
KātyŚS, 15, 8, 22.0 brahmaṇe dadāty aṃśuvad dakṣiṇā //
KātyŚS, 15, 9, 5.0 āgneyo hiraṇyadakṣiṇo 'gnīdhe dadāti //
KātyŚS, 20, 1, 6.0 tebhyaś catvāri sahasrāṇi dadāti śatamānāṃś ca tāvataḥ //
KātyŚS, 20, 3, 7.0 vīṇāgāthibhyāṃ pṛthak śate dadāti //
KātyŚS, 20, 4, 28.0 tṛtīyaṃ tṛtīyam anvahaṃ dadāti bhūmipuruṣabrāhmaṇasvavarjam //
KātyŚS, 20, 5, 6.0 śatamānaṃ dadāti //
KātyŚS, 20, 8, 24.0 udavasānīyānte bhāryā dadāti yathāsaṃvādaṃ sānucarīḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 12.0 yad enam upeyāt tad asmai dadyāt //
KāṭhGS, 3, 12.0 adattaharaṇaṃ pratiṣiddham //
KāṭhGS, 4, 19.0 medhāṃ mahyam iti pāṇimārgaṃ dattvā triṣavaṇam ahorātram udakopasparśanam //
KāṭhGS, 15, 1.0 atha brahmadeyāyāḥ pradānavidhiṃ vakṣyāmaḥ //
KāṭhGS, 15, 4.0 sameteṣv āha dadānīti pratigṛhṇāmīti trir āvedayate //
KāṭhGS, 16, 1.0 atha śulkadeyāyāḥ //
KāṭhGS, 25, 4.2 śaṃ naḥ samudriyā āpaḥ śam u naḥ santu yā imā ity akevalābhir adbhiḥ snātāṃ yā akṛntan yā avayan yā atanvata yāś ca devīr antāṁ abhito 'dadanta /
KāṭhGS, 25, 22.2 bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ /
KāṭhGS, 25, 22.5 somo dadad gandharvāya gandharvo dadad agnaye /
KāṭhGS, 25, 22.5 somo dadad gandharvāya gandharvo dadad agnaye /
KāṭhGS, 25, 22.6 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
KāṭhGS, 25, 45.2 saubhāgyam asyai dattvāyāthāstaṃ viparetaneti vīkṣitān anumantrayate //
KāṭhGS, 31, 2.5 punaḥ patibhyo jāyāṃ agne prajayā saha /
KāṭhGS, 31, 2.6 punaḥ patnīm agnir adād āyuṣā saha varcasā /
KāṭhGS, 40, 17.1 kartre varaṃ dadāti //
KāṭhGS, 41, 5.2 sahasram antāṁ abhito 'dadantāśītīr madhyam avayan nu nārīr ity ahataṃ vāso 'bhimantrayate //
KāṭhGS, 41, 9.1 mama vrate hṛdayaṃ te dadāmi mama cittam anu cittaṃ te astu /
KāṭhGS, 41, 18.2 medhāṃ mahyam aṅgiraso medhāṃ saptarṣayo daduḥ /
KāṭhGS, 41, 18.3 medhām agniś ca vāyuś ca medhāṃ dhātā dadātu me /
KāṭhGS, 41, 18.4 medhāṃ me varuṇo rājā medhām agnir dadātu me /
KāṭhGS, 41, 25.1 kartre varaṃ dadāti //
KāṭhGS, 43, 11.0 vāsa ācāryāya dadāti varaṃ dakṣiṇata āsīnāya //
KāṭhGS, 46, 1.0 śucir bhūtaḥ pitṛbhyo dadyāt //
KāṭhGS, 58, 3.0 ambhaḥ stheti lavaṇam abhimantrya gobhyo dadyāt //
KāṭhGS, 59, 5.1 jīvavatsāyāḥ payasvinyāḥ putram ekarūpaṃ dvirūpaṃ vā yo vā yūthaṃ chādayed yūthe ca tejasvitamaḥ syāt tam alaṃkṛtya catasro 'ṣṭau vā vatsataryas tāś cālaṃkṛtyaitaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś caratha priyeṇa /
KāṭhGS, 65, 7.0 evam aparāsu strībhyo dadyān majjavarjaṃ surāṃ tūpaninīya manthenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavatībhya ity uktvā tṛpyantu bhavatya ity uktvā //
Kāṭhakasaṃhitā
KS, 6, 6, 32.0 yat purā dhanam adāyī syāt tad dadyāt //
KS, 6, 6, 50.0 agnihotriṇe tatra yat kiṃ ca dadāti tad barhiṣyam //
KS, 6, 6, 51.0 yathā sanneṣu nārāśaṃseṣu dadāty evam eṣa dadāti yat kiṃ ca dadāti //
KS, 6, 6, 51.0 yathā sanneṣu nārāśaṃseṣu dadāty evam eṣa dadāti yat kiṃ ca dadāti //
KS, 6, 6, 51.0 yathā sanneṣu nārāśaṃseṣu dadāty evam eṣa dadāti yat kiṃ ca dadāti //
KS, 7, 11, 22.0 tan me punar dehīti //
KS, 7, 11, 31.0 tāṃ me punar dehīti //
KS, 7, 11, 37.0 tan me punar dehīti //
KS, 8, 1, 45.0 eṣo 'ryamā yo dadāti //
KS, 8, 5, 37.0 aśvo deyaḥ //
KS, 8, 5, 39.0 yad aśvaṃ dadāti //
KS, 8, 5, 42.0 yad aśvaṃ dadāti //
KS, 8, 5, 44.0 vahī deyaḥ //
KS, 8, 5, 48.0 hiraṇyaṃ deyam //
KS, 8, 5, 53.0 triṃśanmāne pūrvayor haviṣor deye catvāriṃśanmānam uttame //
KS, 8, 8, 1.0 ajo deyaḥ //
KS, 8, 8, 3.0 vāso deyam //
KS, 8, 8, 6.0 vardhamānā dakṣiṇā deyā //
KS, 8, 8, 8.0 upāharantī dakṣiṇā deyā //
KS, 8, 8, 12.0 dhenur hotre deyā //
KS, 8, 8, 16.0 ratho deyaḥ //
KS, 8, 8, 19.0 mithunau gāvau deyau //
KS, 8, 8, 21.0 ṣaḍ deyāḥ //
KS, 8, 8, 24.0 dvādaśa deyāḥ //
KS, 8, 8, 27.0 yadi dvādaśātipracyaveta caturviṃśatiṃ dadyāt //
KS, 8, 10, 13.0 tām asmai na punar adaduḥ //
KS, 8, 15, 14.0 punarutsyūtaṃ vāso deyam //
KS, 9, 2, 39.0 yaddhiraṇyaṃ śatamānaṃ dadāti //
KS, 9, 12, 31.0 ka idaṃ kasmā adāt //
KS, 9, 16, 73.0 yo dakṣiṇata āste tasmai varaṃ dadyāt //
KS, 9, 17, 16.0 tato vai tasmai tau prajāḥ punar adattām //
KS, 9, 17, 19.0 tā asmai prītau prajāṃ punar dattaḥ //
KS, 10, 1, 68.0 tatra yat kiṃ ca dadāti tad dakṣiṇā //
KS, 10, 3, 20.0 yam uttamam ārjat taṃ sa rajjum apriyāya bhrātṛvyāya dadyāt //
KS, 10, 6, 23.0 tasmai bahv adadāt //
KS, 11, 2, 17.0 tā asmai hiraṇyaṃ dadati //
KS, 11, 2, 19.0 yā evāsmai devatā hiraṇyaṃ dadati tā eva bhāginīḥ karoti //
KS, 11, 2, 79.0 yady etayā na yajeta varaṃ dadyāt //
KS, 11, 2, 81.0 dvau dadyāt //
KS, 11, 2, 83.0 trīn dadyāt //
KS, 11, 2, 86.0 ekam eva dadyāt //
KS, 11, 2, 92.0 sidhmāṃ gāṃ dadyāt //
KS, 11, 2, 94.0 sarvāṇi vayāṃsi dadyāt //
KS, 11, 2, 96.0 yadi nābhyāśaṃseta paṣṭhauhīm antarvatīṃ dadyāt //
KS, 11, 3, 30.0 prajāpatir vai somāya rājñe duhitṝr adadān nakṣatrāṇi //
KS, 11, 3, 36.0 tāny asmai na punar adadāt //
KS, 11, 3, 39.0 atha te punar dāsyāmīti //
KS, 11, 4, 34.0 eṣa vā aryamā yo dadāti //
KS, 11, 5, 80.0 anaḍvāhaṃ tasmai dadyāt //
KS, 11, 10, 32.0 tasmāt karīrāṇi na striyai dadyāt //
KS, 12, 3, 62.0 na dakṣiṇāṃ dadyāt //
KS, 12, 4, 33.0 yad vāsāṃsi dadāti //
KS, 12, 4, 36.0 yaddhiraṇyāni dadāti //
KS, 12, 4, 39.0 yad dhenūr dadāti //
KS, 12, 8, 62.0 paśubhir vā eṣa vyṛdhyate yas sarvaṃ dadāti //
KS, 13, 1, 60.0 tatra dvādaśadvādaśa dhenūr dadau //
KS, 13, 1, 61.0 yad dvādaśa dadāti //
KS, 13, 3, 94.0 tatra yat kiṃ ca dadāti tad dakṣiṇā //
KS, 14, 5, 46.0 vācā hi dīyate //
KS, 15, 6, 3.0 rāṣṭraṃ datta svāhā //
KS, 15, 6, 6.0 rāṣṭraṃ datta svāhā //
KS, 15, 6, 9.0 rāṣṭraṃ datta svāhā //
KS, 15, 6, 12.0 rāṣṭraṃ datta svāhā //
KS, 15, 6, 28.0 rāṣṭraṃ datta svāhā //
KS, 15, 6, 32.0 anādhṛṣṭās sīdatorjasvatīr mahi varcaḥ kṣatriyāya dadatīḥ //
KS, 19, 9, 24.0 yad agnaye vaiśvānarāya nirvapaty aśnute taṃ kāmaṃ yasmai kāmāya dīyate //
KS, 19, 11, 41.0 yāvad ayaṃ kumāro vikramate tāvan no datteti //
KS, 19, 12, 31.0 annapate annasya no dehīty annam evāsmai svadayati //
KS, 20, 8, 17.0 tasmād gāyate na deyam //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 1, 5.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyaḥ śukrapebhyo dāta yeṣāṃ bhāgaḥ stha svāhā /
MS, 1, 4, 3, 11.2 vedo vājaṃ dadātu me //
MS, 1, 4, 12, 63.0 dadato me mopadasat //
MS, 1, 4, 13, 3.0 citraṃ deyam //
MS, 1, 4, 13, 7.0 varo deyaḥ //
MS, 1, 4, 13, 17.2 urvarā samṛddhā deyā //
MS, 1, 4, 13, 32.0 pūrṇapātram agnīdhe deyam //
MS, 1, 4, 14, 29.0 agne balada sahā ojaḥ kramamāṇāya me abhiśastikṛte 'nabhiśastenyāya //
MS, 1, 5, 3, 5.1 vasur agnir vasuśravā acchā nakṣi dyumattamaṃ rayiṃ dāḥ /
MS, 1, 5, 7, 10.0 puṇyatvāt tu prātar dadati //
MS, 1, 5, 12, 1.0 dadan mā iti vai dīyate //
MS, 1, 5, 12, 1.0 dadan mā iti vai dīyate //
MS, 1, 5, 12, 2.0 sadadi vā eṣa dadāti yo 'gnihotraṃ juhoti //
MS, 1, 5, 14, 22.1 paśūn me śaṃsyājugupas tān me punar dehi /
MS, 1, 5, 14, 25.1 prajāṃ me naryājugupas tāṃ me punar dehi /
MS, 1, 5, 14, 27.1 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhyājugupas tan me punar dehi /
MS, 1, 6, 4, 6.0 agner vai vibhaktyā aśvo 'gnyādheye dīyate //
MS, 1, 6, 4, 7.0 avibhakto vā etasyāgnir anāhito yo 'śvam agnyādheye na dadāti //
MS, 1, 6, 4, 8.0 atha yo 'śvam agnyādheye dadāti vibhaktyai //
MS, 1, 6, 4, 31.0 yad ajam agnyādheye dadāti teja evāvarunddhe //
MS, 1, 6, 4, 32.0 agnīdhe deyaḥ //
MS, 1, 6, 4, 35.0 dhenuṃ cānaḍvāhaṃ ca dadāti //
MS, 1, 6, 4, 41.0 tad āhuḥ kāmadughāṃ vā eṣo 'varunddhe yo 'gnyādheye dhenuṃ cānaḍvāhaṃ ca dadātīti //
MS, 1, 6, 4, 42.0 tad yeṣāṃ paśūnāṃ bhūyiṣṭhaṃ puṣṭiṃ kāmayeta teṣāṃ dityauhīṃ vayaso dadyād dityavāhaṃ ca muṣkaram //
MS, 1, 6, 4, 46.0 yad dityauhīṃ vayaso dadāti vācam evāvarunddhe //
MS, 1, 6, 4, 48.0 upabarhaṇaṃ sarvasūtraṃ deyam //
MS, 1, 6, 4, 50.0 yad upabarhaṇaṃ sarvasūtraṃ dadāti chandāṃsy evāvarunddhe //
MS, 1, 6, 4, 55.0 hiraṇyaṃ dadāti //
MS, 1, 6, 4, 60.0 pūrvayor haviṣor dve triṃśanmāne deye uttarasmiṃś catvāriṃśanmānam //
MS, 1, 6, 4, 66.0 te adhvaryave deye //
MS, 1, 6, 6, 11.0 sa yadā samayādhvaṃ gacched atha yajamāno varaṃ dadyāt //
MS, 1, 6, 7, 16.2 te asmā agnaye draviṇaṃ dattveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punar astaṃ pareta //
MS, 1, 6, 8, 43.0 tebhyaḥ samāno varo deyaḥ //
MS, 1, 6, 11, 42.0 tayā yad gṛhṇīyāt tad brāhmaṇebhyo deyam //
MS, 1, 6, 13, 21.0 yaḥ sarvavedasaṃ dāsyant syāt sa imam agrā ādadhītāthāmum athemaṃ //
MS, 1, 7, 1, 5.1 trayastriṃśat tantavo yaṃ vitanvata imaṃ ca yajñaṃ sudhayā dadante /
MS, 1, 7, 2, 10.0 punarutsyūtaṃ vāso deyaṃ punarṇavo rathaḥ punarutsṛṣṭo 'naḍvān //
MS, 1, 7, 5, 13.0 yaddhiraṇyaṃ dadāty āyuṣaivainaṃ vīryeṇa samardhayati //
MS, 1, 8, 6, 37.0 yo vai bahu dadivān bahv ījāno 'gnim utsādayate 'kṣit tad vai tasya //
MS, 1, 8, 6, 42.0 atha yo bahu dadivān bahv ījāno 'gnihotraṃ juhoti darśapūrṇamāsau yajate cāturmāsyair yajate bahūni satrāṇy upaiti tasya vā etad akṣayyam aparimitam //
MS, 1, 8, 7, 68.0 tasmād agnihotrī darśapūrṇamāsī sarvaṃ barhiṣyaṃ dadāti //
MS, 1, 8, 7, 69.0 madhyato hy etad yajñasya dīyate yad agnihotre //
MS, 1, 8, 8, 1.0 yāgnihotrāyopasṛṣṭā niṣīded yasyānnaṃ nādyāt tasmai tāṃ dadyāt //
MS, 1, 8, 9, 50.1 trayastriṃśat tantavo yaṃ vitanvata imaṃ ca yajñaṃ sudhayā dadante /
MS, 1, 9, 4, 23.0 yamāya tvā mahyaṃ varuṇo dadāti //
MS, 1, 9, 4, 31.0 rudrāya tvā mahyaṃ varuṇo dadāti //
MS, 1, 9, 4, 40.0 agnaye tvā mahyaṃ varuṇo dadāti //
MS, 1, 9, 4, 52.0 bṛhaspataye tvā mahyaṃ varuṇo dadāti //
MS, 1, 9, 4, 61.0 uttānāya tvāṅgirasāya mahyaṃ varuṇo dadāti //
MS, 1, 9, 4, 67.0 ka idaṃ kasmā adāt //
MS, 1, 9, 4, 68.0 kāmaḥ kāmāyādāt //
MS, 1, 10, 2, 7.1 dehi me dadāmi te ni me dhehi ni te dadhau /
MS, 1, 10, 2, 7.1 dehi me dadāmi te ni me dhehi ni te dadhau /
MS, 1, 10, 2, 7.2 apāmityam iva saṃbhara ko ambādadate dadat //
MS, 1, 10, 2, 7.2 apāmityam iva saṃbhara ko ambādadate dadat //
MS, 1, 10, 3, 12.1 punar naḥ pitaro mano dadātu daivyo janaḥ /
MS, 1, 10, 4, 2.0 avāmba rudram adimahy ava devaṃ tryambakam //
MS, 1, 10, 20, 39.0 avāmba rudram adimahīti //
MS, 1, 11, 4, 2.2 pra devāḥ prota sūnṛtā pra vāg devī dadātu naḥ //
MS, 1, 11, 5, 43.0 vācā hi dīyate vācā pradīyate //
MS, 2, 1, 1, 10.0 tā asmai prajāṃ punar adattām //
MS, 2, 1, 1, 13.0 tā asmai prajāṃ punar dattaḥ //
MS, 2, 1, 2, 20.0 yaṃ dviṣyāt tasmai dakṣiṇāṃ dadyāt //
MS, 2, 1, 3, 4.0 amedhyo vā eṣa yaḥ sarvaṃ dadāti //
MS, 2, 1, 6, 26.0 tasmā anaḍvāhaṃ dadyāt //
MS, 2, 1, 7, 26.0 hiraṇyaṃ dadāti //
MS, 2, 2, 7, 17.0 prajāpatir vai somāya rājñe duhitṝr adadān nakṣatrāṇi //
MS, 2, 3, 4, 2.1 tenāsmā amuṣmā āyur dehi //
MS, 2, 3, 4, 4.1 prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā //
MS, 2, 3, 4, 6.1 prāṇaṃ dattāmuṣmai yeṣāṃ vaḥ prāṇaḥ svāhā //
MS, 2, 3, 4, 8.1 prāṇaṃ dattāmuṣmai yeṣāṃ vaḥ prāṇaḥ svāhā //
MS, 2, 3, 4, 10.1 prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā //
MS, 2, 3, 4, 12.1 prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā //
MS, 2, 3, 4, 14.1 ghṛtasya panthām amṛtasya nābhim indreṇa dattaṃ prayataṃ marudbhiḥ /
MS, 2, 3, 4, 18.1 idaṃ varco agninā dattam āgān mahi rādhaḥ saha ojo balaṃ yat /
MS, 2, 3, 4, 33.1 tau te prāṇaṃ dattām //
MS, 2, 3, 4, 36.1 tau te prāṇaṃ dattām //
MS, 2, 3, 4, 39.1 sa te prāṇaṃ dadātu //
MS, 2, 3, 4, 42.1 sa te prāṇaṃ dadātu //
MS, 2, 3, 5, 27.0 agner āyur asi tenāsmā amuṣmā āyur dehīti //
MS, 2, 3, 5, 73.0 tau te prāṇaṃ dattāṃ //
MS, 2, 3, 5, 78.0 daśa deyāḥ //
MS, 2, 3, 5, 81.0 aśvo deyaḥ //
MS, 2, 3, 5, 82.0 vāso deyam //
MS, 2, 3, 5, 83.0 hiraṇyaṃ deyam //
MS, 2, 3, 5, 84.0 gaur deyaḥ //
MS, 2, 3, 5, 85.0 varo deyaḥ //
MS, 2, 3, 5, 86.0 bahu deyam //
MS, 2, 3, 6, 24.0 yo dadāti so 'ryamā //
MS, 2, 4, 5, 30.0 yad dhenavo dīyanta ukthāmadānāṃ tat //
MS, 2, 4, 5, 31.0 yaddhiraṇyaṃ dīyate candraṃ gīyatā iti vai sāmāhuḥ sāmnāṃ tad rūpam //
MS, 2, 4, 7, 1.13 devā vasavyā agne soma sūryāpo dattodadhiṃ bhinta /
MS, 2, 4, 7, 2.1 devāḥ śarmaṇyā mitra varuṇāryamann apo dattodadhiṃ bhinta /
MS, 2, 4, 7, 3.1 devāḥ sapītayo 'pāṃ napān narāśaṃsāpo dattodadhiṃ bhinta /
MS, 2, 5, 1, 46.0 hiraṇyaṃ deyaṃ saśukratvāya //
MS, 2, 5, 1, 47.0 tārpyaṃ deyaṃ sayonitvāya //
MS, 2, 5, 1, 48.0 adhīvāso deyo yajñasya tena rūpāṇy āptvāvarunddhe //
MS, 2, 5, 1, 52.0 tatra dvādaśa dvādaśa varān dadau //
MS, 2, 5, 1, 53.0 yad dvādaśa dīyante tasyaiṣā pratimā //
MS, 2, 5, 4, 12.0 tā asmai prajāṃ punar dadati //
MS, 2, 6, 7, 3.0 rāṣṭraṃ datta svāhā //
MS, 2, 6, 7, 6.0 rāṣṭram amuṣmai datta //
MS, 2, 6, 7, 24.0 rāṣṭram amuṣmai datta //
MS, 2, 7, 5, 10.2 sā tubhyam adite mahy okhāṃ dadātu hastayoḥ //
MS, 2, 7, 11, 1.2 adād idaṃ yamo 'vasānaṃ pṛthivyā akrann imaṃ pitaro lokam asmai //
MS, 2, 10, 1, 7.7 annapate annasya no dehy anamīvasya śuṣmiṇaḥ /
MS, 2, 12, 3, 4.1 samudre te hṛdayam antar āyur apo dattodadhiṃ bhinta /
MS, 2, 12, 5, 6.2 viśvā hy agne duritā tara tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
MS, 2, 12, 6, 6.1 dvāro devīr anv asya viśvā vratā dadante agneḥ /
MS, 2, 13, 1, 2.2 hiraṇyayāt pari yoner niṣadya hiraṇyadā dadaty annam asmai //
MS, 2, 13, 22, 3.1 atisargaṃ dadato mānavāyordhvaṃ panthām anupaśyamānāḥ /
MS, 2, 13, 22, 5.1 prajāṃ dadātu parivatsaro no dhātā dadhātu sumanasyamānaḥ /
Mānavagṛhyasūtra
MānGS, 1, 1, 3.1 yad enam upeyāt tad asmai dadyādbahūnāṃ yena saṃyuktaḥ //
MānGS, 1, 7, 12.1 śatamitirathaṃ dadyād gomithunaṃ vā //
MānGS, 1, 8, 6.0 maṅgalyāny uktvā dadāmi pratigṛhṇāmīti trir brahmadeyā pitā bhrātā vā dadyāt //
MānGS, 1, 8, 6.0 maṅgalyāny uktvā dadāmi pratigṛhṇāmīti trir brahmadeyā pitā bhrātā vā dadyāt //
MānGS, 1, 8, 6.0 maṅgalyāny uktvā dadāmi pratigṛhṇāmīti trir brahmadeyā pitā bhrātā vā dadyāt //
MānGS, 1, 8, 8.0 catur vyatihṛtya dadāti //
MānGS, 1, 8, 9.0 sāvitreṇa kanyāṃ pratigṛhya prajāpataya iti ca ka idaṃ kasmā adāditi sarvatrānuṣajati kāmaitat ta ityantam //
MānGS, 1, 10, 10.1 somo dadad gandharvāya gandharvo dadad agnaye /
MānGS, 1, 10, 10.1 somo dadad gandharvāya gandharvo dadad agnaye /
MānGS, 1, 10, 10.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
MānGS, 1, 10, 15.5 bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ /
MānGS, 1, 11, 12.5 punaḥ patibhyo jāyāṃ agneḥ prajayā saha /
MānGS, 1, 11, 12.6 punaḥ patnīm agnir adād āyuṣā saha varcasā /
MānGS, 1, 12, 1.2 saubhāgyamasyai dattvāyāthāstaṃ viparetana /
MānGS, 1, 15, 1.1 tṛtīye garbhamāse 'raṇī āhṛtya ṣaṣṭhe 'ṣṭame vā jayaprabhṛtibhir hutvā paścād agner darbheṣv āsīnāyāḥ patnyāḥ sarvān pramucya keśān navanītenābhyajya triśyetayā śalalyā śamīśākhayā ca sapalāśayā punaḥ patnīm agnir adāditi sīmantaṃ karoti //
MānGS, 1, 16, 3.1 phalāni dakṣiṇāṃ dadyāt //
MānGS, 1, 17, 1.1 putre jāte varaṃ dadāti //
MānGS, 1, 17, 6.2 bhūs te dadāmīti dakṣiṇe bhuvas te dadāmīti savye svaste dadāmīti dakṣiṇe bhūr bhuvaḥ svas te dadāmīti savye //
MānGS, 1, 17, 6.2 bhūs te dadāmīti dakṣiṇe bhuvas te dadāmīti savye svaste dadāmīti dakṣiṇe bhūr bhuvaḥ svas te dadāmīti savye //
MānGS, 1, 17, 6.2 bhūs te dadāmīti dakṣiṇe bhuvas te dadāmīti savye svaste dadāmīti dakṣiṇe bhūr bhuvaḥ svas te dadāmīti savye //
MānGS, 1, 17, 6.2 bhūs te dadāmīti dakṣiṇe bhuvas te dadāmīti savye svaste dadāmīti dakṣiṇe bhūr bhuvaḥ svas te dadāmīti savye //
MānGS, 1, 18, 5.1 varaṃ kartre dadāti //
MānGS, 1, 20, 2.0 pañcame ṣaṣṭhe vā māsi payasi sthālīpākaṃ śrapayitvā snātam alaṃkṛtam ahatena vāsasā pracchādyānnapate 'nnasya no dehīti hutvā hiraṇyena prāśayed annāt parisruta ity ṛcā //
MānGS, 1, 21, 12.1 varaṃ kartre dadāti pakṣmaguḍaṃ tilapiślaṃ ca keśavāpāya //
MānGS, 1, 22, 16.1 varaṃ kartre dadāti kāṃsyaṃ vasanaṃ ca //
MānGS, 2, 9, 2.0 yo ya āgacchettasmai tasmai dadyāt //
MānGS, 2, 9, 9.0 śrāddhamaparapakṣe pitṛbhyo dadyāt //
MānGS, 2, 13, 5.1 yāvad dadyāt tāvad aśnīyād yad yad dadyāt tat tad aśnīyād anyatrāmedhyapātakibhyo 'bhiniviṣṭakavarjam //
MānGS, 2, 13, 5.1 yāvad dadyāt tāvad aśnīyād yad yad dadyāt tat tad aśnīyād anyatrāmedhyapātakibhyo 'bhiniviṣṭakavarjam //
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
MānGS, 2, 14, 26.9 bhagam indraśca vāyuśca bhagaṃ saptarṣayo daduḥ /
MānGS, 2, 14, 30.2 bhagavati bhagaṃ me dehi varṇavati varṇaṃ me dehi rūpavati rūpaṃ me dehi tejasvini tejo me dehi yaśasvini yaśo me dehi putravati putrān me dehi sarvavati sarvān kāmān me pradehīti //
MānGS, 2, 14, 30.2 bhagavati bhagaṃ me dehi varṇavati varṇaṃ me dehi rūpavati rūpaṃ me dehi tejasvini tejo me dehi yaśasvini yaśo me dehi putravati putrān me dehi sarvavati sarvān kāmān me pradehīti //
MānGS, 2, 14, 30.2 bhagavati bhagaṃ me dehi varṇavati varṇaṃ me dehi rūpavati rūpaṃ me dehi tejasvini tejo me dehi yaśasvini yaśo me dehi putravati putrān me dehi sarvavati sarvān kāmān me pradehīti //
MānGS, 2, 14, 30.2 bhagavati bhagaṃ me dehi varṇavati varṇaṃ me dehi rūpavati rūpaṃ me dehi tejasvini tejo me dehi yaśasvini yaśo me dehi putravati putrān me dehi sarvavati sarvān kāmān me pradehīti //
MānGS, 2, 14, 30.2 bhagavati bhagaṃ me dehi varṇavati varṇaṃ me dehi rūpavati rūpaṃ me dehi tejasvini tejo me dehi yaśasvini yaśo me dehi putravati putrān me dehi sarvavati sarvān kāmān me pradehīti //
MānGS, 2, 14, 30.2 bhagavati bhagaṃ me dehi varṇavati varṇaṃ me dehi rūpavati rūpaṃ me dehi tejasvini tejo me dehi yaśasvini yaśo me dehi putravati putrān me dehi sarvavati sarvān kāmān me pradehīti //
MānGS, 2, 16, 3.5 mā datvate daśate mādate no mā rīṣate sahasāvan parā dāḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 17.0 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram āviśat kāmena tvā pratigṛhṇāmi kāmaitat te //
PB, 1, 8, 17.0 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram āviśat kāmena tvā pratigṛhṇāmi kāmaitat te //
PB, 6, 1, 5.0 tasmād v adakṣiṇīyāti hi sā yajñam aricyatātiriktasya dakṣiṇā syāt salomatvāya ṣoḍaśinaḥ stotre deyātirikto vai ṣoḍaśy atirikta evātiriktāṃ dadāti //
PB, 6, 1, 5.0 tasmād v adakṣiṇīyāti hi sā yajñam aricyatātiriktasya dakṣiṇā syāt salomatvāya ṣoḍaśinaḥ stotre deyātirikto vai ṣoḍaśy atirikta evātiriktāṃ dadāti //
PB, 6, 4, 11.0 ūrg asy ūrjodā ūrjaṃ me dehy ūrjaṃ me dhehy annaṃ me dehy annaṃ me dhehi prajāpater vā etad udaraṃ yat sada ūrg udumbaro yad audumbarī madhye sadaso mīyate madhyata eva tat prajābhyo 'nnam ūrjaṃ dadhāti //
PB, 6, 4, 11.0 ūrg asy ūrjodā ūrjaṃ me dehy ūrjaṃ me dhehy annaṃ me dehy annaṃ me dhehi prajāpater vā etad udaraṃ yat sada ūrg udumbaro yad audumbarī madhye sadaso mīyate madhyata eva tat prajābhyo 'nnam ūrjaṃ dadhāti //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 5, 12.0 sā punarttātyakrāmat sā vanaspatīn prāviśat tān devāḥ punar ayācaṃs tāṃ na punar adadus tān aśapan svena vaḥ kiṣkuṇā vajreṇa vṛścān iti tasmād vanaspatīn svena kiṣkuṇā vajreṇa vṛścanti devaśaptā hi //
PB, 6, 7, 13.0 yadi prastotāvacchidyate yajñasya śiraś chidyate brahmaṇe varaṃ dattvā sa eva punar vartavyaś chinnam eva tat pratidadhāti //
PB, 6, 7, 14.0 yady udgātāvacchidyate yajñena yajamāno vyṛdhyate 'dakṣiṇaḥ sa yajñakratuḥ saṃsthāpyo 'thānya āhṛtyas tasmin deyaṃ yāvad dāsyan syāt //
PB, 6, 7, 14.0 yady udgātāvacchidyate yajñena yajamāno vyṛdhyate 'dakṣiṇaḥ sa yajñakratuḥ saṃsthāpyo 'thānya āhṛtyas tasmin deyaṃ yāvad dāsyan syāt //
PB, 6, 7, 15.0 yadi pratihartāvacchidyate paśubhir yajamāno vyṛdhyate paśavo vai pratihartā sarvavedasaṃ deyaṃ yadi sarvavedasaṃ na dadāti sarvajyāniṃ jīyate //
PB, 6, 7, 15.0 yadi pratihartāvacchidyate paśubhir yajamāno vyṛdhyate paśavo vai pratihartā sarvavedasaṃ deyaṃ yadi sarvavedasaṃ na dadāti sarvajyāniṃ jīyate //
PB, 7, 4, 1.0 etad vai yajñasya svargyaṃ yan mādhyandinaṃ savanaṃ mādhyandinasya pavamānaḥ pavamānasya bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante svargasyaiva tal lokasyāyatane dīyante //
PB, 7, 4, 1.0 etad vai yajñasya svargyaṃ yan mādhyandinaṃ savanaṃ mādhyandinasya pavamānaḥ pavamānasya bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante svargasyaiva tal lokasyāyatane dīyante //
PB, 7, 4, 4.0 paśūn vā asyāntān upādadhuḥ paśavo vai bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante sva eva tad āyatane dīyante //
PB, 7, 4, 4.0 paśūn vā asyāntān upādadhuḥ paśavo vai bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante sva eva tad āyatane dīyante //
PB, 7, 10, 10.0 devā vai brahma vyabhajanta tānnodhāḥ kākṣīvata āgacchat te 'bruvann ṛṣir na āgaṃstasmai brahma dadāmeti tasmā etat sāma prāyacchaṃs tasmān naudhasaṃ brahma vai naudhasam //
PB, 9, 3, 2.0 yā id dakṣiṇā dadāti tābhir iti prayuṅkte //
PB, 9, 5, 2.0 yadi krītaṃ yo 'nyo 'bhyāśaṃ syāt sa āhṛtyaḥ somavikrayaṇe tu kiṃcid dadyāt //
PB, 9, 5, 10.0 pañca dakṣiṇā deyāḥ //
PB, 9, 5, 13.0 tatra tad dadyād yad dāsyaṃ syāt //
PB, 9, 9, 15.0 yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhṛthād udetya punar dīkṣate tatra tad dadyād yad dāsyaṃ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta //
PB, 9, 9, 15.0 yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhṛthād udetya punar dīkṣate tatra tad dadyād yad dāsyaṃ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta //
PB, 13, 7, 12.0 dhvasre vai puruṣantī tarantapurumīḍhābhyāṃ vaidadaśvibhyāṃ sahasrāṇy aditsatāṃ tāv aikṣetāṃ kathaṃ nāv idam āttam apratigṛhītaṃ syād iti tau praty etāṃ dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe tarat sa mandī dhāvatīti tato vai tat tayor āttam apratigṛhītam abhavat //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 22.0 putrāyāntevāsine vottarata āsīnāyocchiṣṭaṃ dadyāt //
PārGS, 1, 4, 16.5 tṛtīyo 'gniṣṭe patis turīyas te manuṣyajāḥ somo 'dadad gandharvāya gandharvo 'dadad agnaye /
PārGS, 1, 4, 16.5 tṛtīyo 'gniṣṭe patis turīyas te manuṣyajāḥ somo 'dadad gandharvāya gandharvo 'dadad agnaye /
PārGS, 1, 4, 16.6 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
PārGS, 1, 6, 3.2 bhago 'ryamā savitā purandhir mahyaṃ tvādurgārhapatyāya devāḥ /
PārGS, 1, 7, 3.2 punaḥ patibhyo jāyāṃ agne prajayā saheti //
PārGS, 1, 8, 9.1 athainām abhimantrayate sumaṅgalīr iyam vadhūr imāṃ sameta paśyata saubhāgyam asyai dattvāyāthāstaṃ viparetaneti //
PārGS, 1, 8, 14.1 ācāryāya varaṃ dadāti //
PārGS, 1, 8, 19.2 dhruvam asi dhruvaṃ tvā paśyāmi dhruvaidhi poṣye mayi mahyaṃ tvādād bṛhaspatir mayā patyā prajāvatī saṃjīva śaradaḥ śatam iti //
PārGS, 1, 12, 4.2 namaḥ ye me prajām upalobhayanti grāme vasanta uta vāraṇye tebhyo namo 'stu balimebhyo harāmi svasti me 'stu prajāṃ me dadatviti //
PārGS, 1, 16, 24.3 yat te devā varam adaduḥ sa tvaṃ kumārameva vā vṛṇīthāḥ /
PārGS, 2, 1, 22.0 anuguptametaṃ sakeśaṃ gomayapiṇḍaṃ nidhāya goṣṭhe palvala udakānte vācāryāya varaṃ dadāti //
PārGS, 2, 4, 7.1 pāṇī pratapya mukhaṃ vimṛṣṭe tanūpā agne 'si tanvaṃ me pāhy āyurdā agne 'syāyur me dehi varcodā agne'si varco me dehi /
PārGS, 2, 4, 7.1 pāṇī pratapya mukhaṃ vimṛṣṭe tanūpā agne 'si tanvaṃ me pāhy āyurdā agne 'syāyur me dehi varcodā agne'si varco me dehi /
PārGS, 2, 5, 12.0 madhumāṃsamajjanoparyāsanastrīgamanānṛtādattādānāni varjayet //
PārGS, 2, 9, 11.0 uddhṛtyāgraṃ brāhmaṇāyāvanejya dadyāddhanta ta iti //
PārGS, 3, 4, 8.2 agnimindraṃ bṛhaspatiṃ viśvān devān upahvaye sarasvatīṃ ca vājīṃ ca vāstu me datta vājinaḥ svāhā /
PārGS, 3, 4, 8.5 etānt sarvānprapadye 'haṃ vāstu me datta vājinaḥ svāhā /
PārGS, 3, 4, 8.8 etānt sarvān prapadye 'haṃ vāstu me datta vājinaḥ svāhā /
PārGS, 3, 4, 8.10 etāntsarvān prapadye'haṃ vāstu me datta vājinaḥ svāhā /
PārGS, 3, 4, 8.12 etāntsarvān prapadye'haṃ vāstu me datta vājinaḥ svāhā /
PārGS, 3, 4, 8.13 syonaṃ śivamidaṃ vāstu dattaṃ brahmaprajāpatī /
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
PārGS, 3, 10, 27.0 pretāya piṇḍaṃ dattvāvanejanadānapratyavanejaneṣu nāmagrāham //
PārGS, 3, 10, 54.0 aharaharannamasmai brāhmaṇāyodakumbhaṃ ca dadyāt //
PārGS, 3, 15, 21.1 sa yadi kiṃcillabheta tat pratigṛhṇāti dyaus tvā dadātu pṛthivī tvā pratigṛhṇātviti sāsya na dadataḥ kṣīyate bhūyasī ca pratigṛhītā bhavati /
PārGS, 3, 15, 21.1 sa yadi kiṃcillabheta tat pratigṛhṇāti dyaus tvā dadātu pṛthivī tvā pratigṛhṇātviti sāsya na dadataḥ kṣīyate bhūyasī ca pratigṛhītā bhavati /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 7.2 yathāśakti cātithibhyo dadyād apy udakam antataḥ /
SVidhB, 1, 7, 3.0 adattādāna ekarātram upavasann agnis tigmeneti dvitīyam //
SVidhB, 1, 8, 4.0 adattāṃ kanyāṃ prakṛtya kṛcchraṃ carann abhrātṛvyo anā tvam ity etad gāyet //
SVidhB, 3, 5, 4.1 abhiṣektre dadyād grāmavaraṃ dāsīśataṃ sahasraṃ tadadhīnaś ca bhavet //
SVidhB, 3, 9, 11.2 pumarthāś caturo deyād vidyātīrthamaheśvaraḥ //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 4.3 aryameti tam āhur yo dadāti /
TB, 1, 1, 6, 9.10 agnīdhe dadāti //
TB, 1, 1, 6, 10.2 upabarhaṇaṃ dadāti /
TB, 1, 1, 6, 11.2 mithunau gāvau dadāti /
TB, 1, 1, 6, 11.4 vāso dadāti /
TB, 1, 1, 6, 11.7 ā dvādaśabhyo dadāti /
TB, 1, 1, 6, 11.10 kāmam ūrdhvaṃ deyam /
TB, 1, 1, 9, 1.6 tasyā uccheṣaṇam adaduḥ /
TB, 1, 1, 9, 2.1 tasyā uccheṣaṇam adaduḥ /
TB, 1, 1, 9, 2.6 tasyā uccheṣaṇam adaduḥ /
TB, 1, 1, 9, 3.1 tasyā uccheṣaṇam adaduḥ /
TB, 1, 2, 1, 14.6 garbhaṃ dadhāthāṃ te vām ahaṃ dade /
TB, 1, 2, 1, 16.9 adād idaṃ yamo 'vasānaṃ pṛthivyāḥ /
TB, 2, 1, 5, 2.7 tasmād āhitāgneḥ sarvam eva barhiṣyaṃ dattaṃ bhavati /
TB, 2, 1, 5, 3.2 yat tato dadāti /
TB, 2, 2, 1, 5.8 varas tasmai deyaḥ /
TB, 2, 2, 5, 5.4 ka idaṃ kasmā adād ity āha /
TB, 2, 2, 5, 5.6 sa prajāpataye dadāti /
TB, 2, 2, 5, 5.8 kāmena hi dadāti /
TB, 3, 1, 4, 11.11 savitre svāhā hastāya svāhā dadate svāhā pṛṇate svāhā prayacchate svāhā pratigṛbhṇate svāheti //
TB, 3, 8, 2, 2.9 catvāri hiraṇyāni dadāti /
TB, 3, 8, 2, 4.11 yat suvarṇaṃ hiraṇyaṃ dadāti /
TB, 3, 8, 2, 4.13 odane dadāti /
Taittirīyasaṃhitā
TS, 1, 1, 9, 1.1 ā dade /
TS, 1, 3, 1, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ā dade 'bhrir asi nārir asi /
TS, 1, 5, 1, 13.1 yo barhiṣi dadāti purāsya saṃvatsarād gṛhe rudanti //
TS, 1, 5, 1, 14.1 tasmād barhiṣi na deyam //
TS, 1, 5, 5, 14.1 āyur me dehi //
TS, 1, 5, 5, 16.1 varco me dehi //
TS, 1, 5, 6, 20.3 vasur agnir vasuśravā acchā nakṣi dyumattamo rayiṃ dāḥ //
TS, 1, 5, 7, 37.1 āyur me dehīti āha //
TS, 1, 5, 7, 40.1 varco me dehīti āha //
TS, 1, 5, 9, 21.1 āgneyī rātrir āgneyāḥ paśava imam evāgniṃ stavāma sa na stutaḥ paśūn punar dāsyatīti //
TS, 1, 7, 1, 43.2 yāṃ vai yajñe dakṣiṇāṃ dadāti tām asya paśavo 'nusaṃkrāmanti //
TS, 1, 7, 1, 45.1 yajamānena khalu vai tat kāryam ity āhur yathā devatrā dattaṃ kurvītātman paśūn ramayeteti /
TS, 1, 7, 1, 49.1 atho devatraiva dattaṃ kuruta ātman paśūn ramayate /
TS, 1, 7, 1, 49.2 dadato me mā kṣāyīti //
TS, 1, 7, 2, 10.1 yā yajñe dīyate sā prāṇena devān dādhāra //
TS, 1, 7, 4, 64.1 ghṛtavantaṃ kulāyinaṃ rāyaspoṣaṃ sahasriṇaṃ vedo dadātu vājinam iti //
TS, 1, 8, 4, 5.1 dehi me //
TS, 1, 8, 4, 6.1 dadāmi te //
TS, 1, 8, 5, 18.1 punar naḥ pitaro mano dadātu daivyo janaḥ /
TS, 1, 8, 6, 15.1 avāmba rudram adimahy ava devaṃ tryambakam /
TS, 1, 8, 18, 8.1 prākāśāv adhvaryave dadāti //
TS, 2, 1, 2, 1.6 tā asmai na punar adadāt /
TS, 2, 1, 2, 1.8 varaṃ vṛṇīṣvātha me punar dehīti /
TS, 2, 1, 5, 4.3 āpa evāsmā asataḥ sad dadati /
TS, 2, 1, 5, 4.5 āpas tvāvāsataḥ sad dadatīti /
TS, 2, 1, 11, 4.1 ṛtasya raśmim ā dade /
TS, 2, 2, 10, 5.1 itāsur bhavati jīvaty eva somārudrayor vā etaṃ grasitaṃ hotā niṣkhidati sa īśvara ārtim ārtor anaḍvān hotrā deyo vahnir vā anaḍvān vahnir hotā vahninaiva vahnim ātmānaṃ spṛṇoti /
TS, 2, 2, 12, 19.1 agne dāśuṣe rayiṃ vīravantam parīṇasam /
TS, 2, 2, 12, 20.1  no agne śatino dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi /
TS, 2, 2, 12, 20.1 dā no agne śatino dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi /
TS, 2, 2, 12, 21.1 agnir draviṇaṃ vīrapeśā agnir ṛṣiṃ yaḥ sahasrā sanoti /
TS, 2, 4, 5, 1.5 dhātā dadātu no rayim īśāno jagatas patiḥ /
TS, 5, 1, 8, 18.1 tasmād gāyate na deyam //
TS, 5, 2, 2, 1.1 annapate 'nnasya no dehīty āha //
TS, 5, 2, 8, 18.1 trīn varān dadyāt //
TS, 5, 2, 8, 21.1 dvāv eva deyau //
TS, 5, 2, 8, 23.1 eka eva deyaḥ //
TS, 5, 5, 7, 13.0 agniṃ citvā tisṛdhanvam ayācitam brāhmaṇāya dadyāt //
TS, 5, 7, 3, 4.7 catasro dhenūr dadyāt /
TS, 6, 1, 6, 25.0 etat khalu vāva tapa ity āhur yaḥ svaṃ dadātīti //
TS, 6, 1, 6, 56.0 atho ya evaṃ vidvān api janyeṣu bhavati tebhya eva dadaty uta yad bahutayā bhavanti //
TS, 6, 2, 4, 27.0 kiyad vo dāsyāma iti //
TS, 6, 2, 4, 28.0 yāvad iyaṃ salāvṛkī triḥ parikrāmati tāvan no datteti //
TS, 6, 3, 2, 2.11 ā somaṃ dadate //
TS, 6, 3, 2, 6.6 ko hi tad veda yad vasīyānt sve vaśe bhūte punar vā dadāti na veti /
TS, 6, 5, 6, 2.0 tasyā uccheṣaṇam adaduḥ //
TS, 6, 6, 1, 38.0 hiraṇyaṃ dadāti //
TS, 6, 6, 1, 41.0 agnīdhe dadāti //
TS, 6, 6, 1, 43.0 brahmaṇe dadāti prasūtyai //
TS, 6, 6, 1, 44.0 hotre dadāti //
TS, 7, 1, 6, 3.6 tasmād rohiṇīṃ lakṣmaṇām paṣṭhauhīṃ vārtraghnīṃ dadyāt /
TS, 7, 1, 6, 3.7 ya evaṃ vidvān rohiṇīṃ lakṣmaṇām paṣṭhauhīṃ vārtraghnīṃ dadāti trayastriṃśac caivāsya trīṇi ca śatāni sā dattā //
TS, 7, 1, 6, 3.7 ya evaṃ vidvān rohiṇīṃ lakṣmaṇām paṣṭhauhīṃ vārtraghnīṃ dadāti trayastriṃśac caivāsya trīṇi ca śatāni sā dattā //
TS, 7, 1, 6, 5.1 varo deyaḥ /
TS, 7, 1, 6, 5.3 sahasram asya sā dattā bhavati /
Taittirīyopaniṣad
TU, 1, 11, 3.3 śraddhayā deyam /
TU, 1, 11, 3.4 aśraddhayādeyam /
TU, 1, 11, 3.5 śriyā deyam /
TU, 1, 11, 3.6 hriyā deyam /
TU, 1, 11, 3.7 bhiyā deyam /
TU, 1, 11, 3.8 saṃvidā deyam /
TU, 3, 10, 6.6 yo mā dadāti sa ideva mā3vāḥ /
Taittirīyāraṇyaka
TĀ, 2, 10, 5.0 yad brāhmaṇebhyo 'nnaṃ dadāti tan manuṣyayajñaḥ saṃtiṣṭhate //
TĀ, 2, 13, 5.0 apa upaspṛśya gṛhāneti tato yat kiṃ ca dadāti sā dakṣiṇā //
TĀ, 2, 14, 3.0 uttamaṃ nākaṃ rohaty uttamaḥ samānānāṃ bhavati yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati brahmaṇaḥ sāyujyaṃ gacchati //
TĀ, 5, 7, 3.8 yathā brūyād amuṣmai dehīti /
TĀ, 5, 8, 10.3 apīparo māhno rātriyai mā pāhy eṣā te agne samit tayā samidhyasvāyur me varcasā māñjīr ity āha /
TĀ, 5, 8, 10.5 apīparo mā rātriyā ahno mā pāhy eṣā te agne samit tayā samidhyasvāyur me varcasā māñjīr ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 8.0 svāṃkṛto 'sīti dakṣiṇākālamuktavatsu ghṛtāt parīty adbhir yathāśakti dakṣiṇāṃ hastena dakṣiṇena dadāti //
VaikhGS, 1, 11, 3.0 paristīryam ityādinaindrādyam udagantam ārṣeṇāpo dattvā sṛtāsītyādibhir dakṣiṇādi tenaiva prāgantam uttarāntaṃ ca pariṣicya taruṇāsīty āgneyādīśānāntaṃ pradakṣiṇam āgneyāntam adbhiḥ pariṣiñcati //
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
VaikhGS, 2, 1, 5.0 śuklabaliśvetasarṣapadadhitaṇḍulamityāmananti catuḥśuklametadādāyāgnerdakṣiṇato 'gnaye somāya prajeśāya viśvebhyo devebhya ṛṣibhyaḥ pitṛbhyo bhūtebhyaḥ sarvābhyo devatābhyo nama ityantena tannāmnā puṣpādibhir abhyarcya baliṃ dadāti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 5, 8.0 yā akṛntanniti vastram iyam duruktāditi mekhalāṃ parīdam ity uttarīyaṃ yajñopavītamityupavītaṃ mitrasya cakṣuriti kṛṣṇājinaṃ tasmai dadāti //
VaikhGS, 2, 6, 7.0 svasti devetyagniṃ pradakṣiṇaṃ kārayitvā dakṣiṇe niveśya rāṣṭrabhṛd asīti kūrcaṃ dattvā śaṃ no devīr iti prokṣya mūlahomaṃ vyāhṛtiparyantaṃ juhoti //
VaikhGS, 2, 6, 8.0 aditis te kakṣyāmiti hutaśeṣaṃ bhojayitvā yoge yoge tavastaram ity ācamanaṃ dadāti //
VaikhGS, 2, 7, 5.0 yathā heti dakṣiṇādipradakṣiṇaṃ vediṃ parimṛjya pūrvavatparistṛṇāti vyāhṛtīr eṣā te medhāṃ ma indro dadātv apsarāsv ā māṃ medhetyaṣṭau juhoti //
VaikhGS, 2, 7, 7.0 nityaṃ sāyaṃ prātar evaṃ juhuyād yato brahmadattam idam ijyam agnihotram etanmūlāstadagnaya iti brahmavādino vadanti //
VaikhGS, 2, 8, 1.0 agniṣ ṭa āyuriti daṇḍamindro marudbhir iti śarāvaṃ kaṭhinaṃ vā bhaikṣapātraṃ dadyāt //
VaikhGS, 2, 8, 2.0 bhavati bhikṣāṃ dehīti brāhmaṇo brūyāt kṣatriyo bhikṣāṃ bhavati dehīti vaiśyo bhikṣāṃ dehi bhavatīti //
VaikhGS, 2, 8, 2.0 bhavati bhikṣāṃ dehīti brāhmaṇo brūyāt kṣatriyo bhikṣāṃ bhavati dehīti vaiśyo bhikṣāṃ dehi bhavatīti //
VaikhGS, 2, 8, 2.0 bhavati bhikṣāṃ dehīti brāhmaṇo brūyāt kṣatriyo bhikṣāṃ bhavati dehīti vaiśyo bhikṣāṃ dehi bhavatīti //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 12, 3.0 tatrāghāraṃ hutvāgniṃ paristīrya śiṣyaṃ vāpayitvā snātaṃ puṇyāhaṃ vācayitvā prokṣaṇaiḥ prokṣyāgniṃ pradakṣiṇaṃ kārayitvā kūrcaṃ dadāti //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 16, 1.0 tatropaveśya rāṣṭrabhṛdasīti kūrcaṃ dattvāpaḥ pādāviti pādau savyādi prakṣālayati //
VaikhGS, 2, 16, 4.0 ā mā gan yaśaseti madhuparkaṃ dadyāt //
VaikhGS, 2, 17, 1.0 dyaus tvā dadātviti brāhmaṇānbhojayitvā indrāgnī me varca ity eṣāṃ praṇāmaṃ kuryāt //
VaikhGS, 3, 1, 3.0 yadabhirūpaṃ vṛttavayaḥsampannam āhūyārhayitvā kanyālaṃkṛtā dāsyate sa brāhma iti gīyate //
VaikhGS, 3, 1, 5.0 yugapaddharmānuvartinau syātāmiti vācānumānyāgnikāryaṃ svayaṃ kṛtvā yatkanyāmarhayitvā dadyātsa prājāpatyo bhavati //
VaikhGS, 3, 1, 6.0 yadgomithunenaikena dvābhyāṃ vā kanyāṃ dadāti tamārṣamācakṣate //
VaikhGS, 3, 1, 7.0 yatkanyāmābharaṇamāropya śaktyā bandhubhyo dhanaṃ dattvāharate tamāsuramāmananti //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 3, 1.0 tataḥ saha snātāyā vadhvā navavastrālaṃkārāyāḥ puṇyāhānte pāṇiṃ gṛhītvā sumaṅgalīr iyaṃ vadhūr ity agniśālām āgatya prāṅmukham āsayitvā tasyai śuddhāmbaraveṣaḥ kūrcaṃ dadāti //
VaikhGS, 3, 5, 10.0 hutaśeṣeṇa śrotriyaṃ brāhmaṇaṃ tarpayitvā tasmā ṛṣabhaṃ dattvānṛṇo bhavatīti vijñāyate //
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
VaikhGS, 3, 10, 4.0 bhūs tvayi dadāmītyenāṃ trivṛtprāśayedācāntāyā nābher ūrdhvam ābhiṣṭvāhaṃ parāñceti darbheṇa trir unmārjya puṇyāhaṃ kuryāt //
VaikhGS, 3, 11, 2.0 śuklapakṣe śuddhe 'hani pūrvāhṇe 'gnimupasamādhāya pūrvavat sviṣṭakārāntaṃ hutvā dakṣiṇato 'gneraparasyāmāsīnāyā vṛṣo 'sīti sarṣapamiśritānyavānāṇḍau stha iti dadyāt //
VaikhGS, 3, 15, 3.0 tenaiva dhūpaṃ dadyāt //
VaikhGS, 3, 21, 12.0 sahasraśaḥ suvarṇarajatamuktādīni śaktyā vastrataṇḍulāpūpāni ca dadyāt //
VaikhGS, 3, 22, 5.0 yoge yoge tavastaram ity ācamanaṃ dadāti //
VaikhGS, 3, 22, 13.0 pādodakaṃ dattvā pūrvavat saguḍabhakṣyasyānnasya sapiṇḍaiḥ śrotriyaiḥ saha bhojanaṃ svastivācanam //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 12.0 ubhayatra vyāhṛtīr japitvā varaṃ dattvā juhuyāt //
VaikhŚS, 2, 7, 5.0 āyurdā agne 'syāyur me dehīty āhavanīyaṃ citrāvaso svasti te pāram aśīyeti rātrim upatiṣṭhate //
VaikhŚS, 2, 9, 5.0 aharahar nityaṃ brāhmaṇebhyo 'nnaṃ dīyate //
VaikhŚS, 3, 4, 2.0 yatra barhir dāsyan bhavati tām diśam etya viṣṇoḥ sūpo 'sīty ekaṃ stambam utsṛjya devānāṃ pariṣūtam asīty anyaṃ pariṣauti //
VaikhŚS, 10, 11, 2.0 asmai daṇḍaṃ dadyāt //
VaikhŚS, 10, 16, 11.0 atra varaṃ dadāti yajamānas tisro vā dakṣiṇāḥ //
Vaitānasūtra
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
VaitS, 2, 2, 6.1 agnipadam aśvaṃ rathaṃ cātuṣprāśyāṃ hiraṇyaṃ ca brahmaṇe dadāti //
VaitS, 2, 6, 17.6 dhīrāsas tvā kavayaḥ saṃmṛjantv iṣam ūrjaṃ yajamānāya dattveti //
VaitS, 3, 11, 25.1 hiraṇyam ātreyāya dadāti /
VaitS, 3, 12, 2.1 antataḥ pratihartre deyam //
VaitS, 4, 3, 7.1 avaruhya bhūme māta iti yūpavāsāṃsi brahmaṇe dadāti //
VaitS, 7, 1, 14.1 phālgunyā brahmaudanam udgātṛcaturthebhyo dadāti //
VaitS, 7, 2, 14.1 kasmai sahasraṃ śatāśvaṃ svaṃ jñātibhyo dadyām /
VaitS, 7, 2, 17.1 tasmai jñātibhyas tad dadyāt //
Vasiṣṭhadharmasūtra
VasDhS, 1, 30.1 icchata udakapūrvaṃ yāṃ dadyāt sa brāhmaḥ //
VasDhS, 1, 31.1 yajñatantre vitata ṛtvije karma kurvate kanyāṃ dadyād alaṃkṛtya taṃ daivam ity ācakṣate //
VasDhS, 1, 36.1 tasmād duhitṛmate 'dhirathaṃ śataṃ deyam itīha krayo vijñāyate //
VasDhS, 2, 40.1 brāhmaṇarājanyau vārdhuṣī na dadyātām //
VasDhS, 2, 43.1 kāmaṃ vā pariluptakṛtyāya pāpīyase dadyātām //
VasDhS, 3, 8.1 śrotriyāya ca deyāni havyakavyāni nityaśaḥ /
VasDhS, 3, 8.2 aśrotriyāya dattaṃ hi pitṝn naiti na devatāḥ //
VasDhS, 3, 9.2 bahuśrutāya dātavyaṃ nāsti mūrkhe vyatikramaḥ //
VasDhS, 9, 8.0 dadyād eva na pratigṛhṇīyāt //
VasDhS, 9, 12.0 dadyād devapitṛmanuṣyebhyaḥ sa gacchet svargam ānantyam ity ānantyam //
VasDhS, 10, 1.1 parivrājakaḥ sarvabhūtābhayadakṣiṇāṃ dattvā pratiṣṭheta //
VasDhS, 10, 2.2 abhayaṃ sarvabhūtebhyo dattvā carati yo muniḥ /
VasDhS, 10, 3.1 abhayaṃ sarvabhūtebhyo 'dattvā yas tu nivartate /
VasDhS, 11, 5.1 śrotriyāyāgrabhāgaṃ dattvā brahmacāriṇe vānantaraṃ pitṛbhyo dadyāt //
VasDhS, 11, 5.1 śrotriyāyāgrabhāgaṃ dattvā brahmacāriṇe vānantaraṃ pitṛbhyo dadyāt //
VasDhS, 11, 10.1 śūdrāyocchiṣṭam anucchiṣṭaṃ vā dadyāt //
VasDhS, 11, 16.1 aparapakṣa ūrdhvaṃ caturthyāḥ pitṛbhyo dadyāt //
VasDhS, 11, 31.2 prāsyed agnau tad annaṃ vā dadyād vā brahmacāriṇe //
VasDhS, 11, 36.2 sa kālaḥ kutapo jñeyaḥ pitṝṇāṃ dattam akṣayam //
VasDhS, 11, 37.1 śrāddhaṃ dattvā bhuktvā ca maithunaṃ yo 'dhigacchati /
VasDhS, 11, 38.1 yas tato jāyate garbho dattvā bhuktvā ca paitṛkam /
VasDhS, 11, 40.2 eṣa no dāsyati śrāddhaṃ varṣāsu ca maghāsu ca //
VasDhS, 11, 42.2 yad gayāstho dadāty annaṃ pitaras tena putriṇa iti //
VasDhS, 11, 43.1 śrāvaṇyāgrahāyiṇyoś cānvaṣṭakyāṃ ca pitṛbhyo dadyāt //
VasDhS, 12, 24.2 api naḥ śvo vijaniṣyamāṇāḥ patibhiḥ saha śayīrann iti strīṇām indradatto vara iti //
VasDhS, 13, 58.1 sthavirabālāturabhārikastrīcakrīvatāṃ panthāḥ samāgame parasmai parasmai deyaḥ //
VasDhS, 13, 59.1 rājasnātakayoḥ samāgame rājñā snātakāya deyaḥ //
VasDhS, 14, 30.1 hastadattās tu ye snehā lavaṇavyañjanāni ca /
VasDhS, 15, 3.1 na tv ekaṃ putraṃ dadyāt pratigṛhṇīyād vā //
VasDhS, 15, 5.1 na strī putraṃ dadyāt pratigṛhṇīyād vānyatrānujñānād bhartuḥ //
VasDhS, 16, 31.3 daṇḍaśulkāvaśiṣṭaṃ ca na putro dātum arhati //
VasDhS, 17, 23.3 putrī mātāmahas tena dadyāt piṇḍaṃ hared dhanam iti //
VasDhS, 17, 29.1 yaṃ mātāpitarau dadyātām //
VasDhS, 17, 56.1 ūrdhvaṃ ṣaḍbhyo māsebhyaḥ snātvā śrāddhaṃ ca patye dattvā vidyākarmaguruyonisaṃbandhān saṃnipātya pitā bhrātā vā niyogaṃ kārayet //
VasDhS, 17, 69.2 pituḥ pramādāt tu yadīha kanyā vayaḥpramāṇaṃ samatītya dīyate /
VasDhS, 17, 72.1 adbhir vācā ca dattāyāṃ mriyetādau varo yadi /
VasDhS, 17, 73.2 anyasmai vidhivad deyā yathā kanyā tathaiva sā //
VasDhS, 18, 14.1 na śūdrāya matiṃ dadyān nocchiṣṭaṃ na haviṣkṛtam /
VasDhS, 19, 25.1 bāhubhyām uttarañ śataguṇaṃ dadyāt //
VasDhS, 19, 27.1 tadupajīvino vā dadyuḥ //
VasDhS, 19, 29.1 rājani ca prete dadyāt prāsaṅgikam //
VasDhS, 20, 8.1 atha parivividānaḥ kṛcchrātikṛcchrau caritvā tasmai dattvā punar niviśeta tāṃ caivopayacchet //
VasDhS, 20, 10.1 didhiṣūpatiḥ kṛcchrātikṛcchrau caritvā tasmai dattvā punar niviśet //
VasDhS, 20, 41.1 brāhmaṇasuvarṇaharaṇe prakīrya keśān rājānam abhidhāvet steno 'smi bho śāstu māṃ bhavān iti tasmai rājaudumbaraṃ śastraṃ dadyāt tenātmānaṃ pramāpayen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 21, 23.1 ṛṣabhavehatau ca dadyāt //
VasDhS, 21, 25.1 śvamārjāranakulasarpadarduramūṣakān hatvā kṛcchraṃ dvādaśarātraṃ caret kiṃcid dadyāt //
VasDhS, 21, 26.1 anasthimatāṃ tu sattvānāṃ gomātraṃ rāśiṃ hatvā kṛcchraṃ dvādaśarātraṃ caret kiṃcid dadyāt //
VasDhS, 23, 5.1 tiryagyonivyavāye śuklam ṛṣabhaṃ dadyāt //
VasDhS, 24, 6.0 sa tad yad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
VasDhS, 28, 6.1 tāsāṃ somo 'dadacchaucaṃ gandharvaḥ śikṣitāṃ giram /
VasDhS, 28, 16.2 tāsām anantaṃ phalam aśnuvīta yaḥ kāñcanaṃ gāṃ ca mahīṃ ca dadyāt //
VasDhS, 28, 20.2 tilaiḥ pracchādya yo dadyāt tasya puṇyaphalaṃ śṛṇu //
VasDhS, 28, 21.2 caturvaktrā bhaved dattā pṛthivī nātra saṃśayaḥ //
VasDhS, 28, 22.2 dadāti yas tu viprāya sarvaṃ tarati duṣkṛtam iti //
VasDhS, 29, 17.1 viprāyācamanārthaṃ tu dadyāt pūrṇakamaṇḍalum /
VasDhS, 29, 18.1 anaḍuhāṃ sahasrāṇāṃ dattānāṃ dhūryavāhinām /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 26.1 svayambhūr asi śreṣṭho raśmir varcodā asi varco me dehi /
VSM, 2, 32.7 gṛhān naḥ pitaro datta sato vaḥ pitaro deṣma /
VSM, 2, 32.7 gṛhān naḥ pitaro datta sato vaḥ pitaro deṣma /
VSM, 3, 17.2 āyurdā agne 'sy āyur me dehi /
VSM, 3, 17.3 varcodā agne 'si varco me dehi /
VSM, 3, 25.2 vasur agnir vasuśravā acchānakṣi dyumattamaṃ rayiṃ dāḥ //
VSM, 3, 50.1 dehi me dadāmi te ni me dhehi ni te dadhe /
VSM, 3, 50.1 dehi me dadāmi te ni me dhehi ni te dadhe /
VSM, 3, 55.1 punar naḥ pitaro mano dadātu daivyo janaḥ /
VSM, 4, 3.1 mahīnāṃ payo 'si varcodā asi varco me dehi /
VSM, 4, 3.2 vṛtrasyāsi kanīnakaś cakṣurdā asi cakṣur me dehi //
VSM, 4, 16.2 rāsveyatsomā bhūyo bhara devo naḥ savitā vasor dātā vasv adāt //
VSM, 6, 27.2 taṃ devebhyo devatrā datta śukrapebhyo yeṣāṃ bhāga stha svāhā //
VSM, 7, 47.1 agnaye tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīyāyur dātra edhi mayo mahyaṃ pratigrahītre /
VSM, 7, 47.2 rudrāya tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya prāṇo dātra edhi vayo mahyaṃ pratigrahītre /
VSM, 7, 47.3 bṛhaspataye tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya tvag dātra edhi mayo mahyaṃ pratigrahītre /
VSM, 7, 47.4 yamāya tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya hayo dātra edhi vayo mahyaṃ pratigrahītre //
VSM, 7, 48.1 ko 'dāt kasmā adāt kāmo 'dāt kāmāyādāt /
VSM, 7, 48.1 ko 'dāt kasmā adāt kāmo 'dāt kāmāyādāt /
VSM, 7, 48.1 ko 'dāt kasmā adāt kāmo 'dāt kāmāyādāt /
VSM, 7, 48.1 ko 'dāt kasmā adāt kāmo 'dāt kāmāyādāt /
VSM, 8, 61.1 catustriṃśat tantavo ye vitatnire ya imaṃ yajñaṃ svadhayā dadante /
VSM, 9, 29.2 pra vāg devī dadātu naḥ svāhā //
VSM, 10, 2.1 vṛṣṇa ūrmir asi rāṣṭradā rāṣṭraṃ me dehi svāhā /
VSM, 10, 2.2 vṛṣṇa ūrmir asi rāṣṭradā rāṣṭram amuṣmai dehi /
VSM, 10, 2.3 vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā /
VSM, 10, 2.4 vṛṣaseno 'si rāṣṭradā rāṣṭram amuṣmai dehi //
VSM, 10, 3.1 artheta stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 3.2 artheta stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 3.3 ojasvatī stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 3.4 ojasvatī stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 3.5 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 3.6 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 3.7 apāṃ patir asi rāṣṭradā rāṣṭraṃ me dehi svāhā /
VSM, 10, 3.8 apāṃ patir asi rāṣṭradā rāṣṭram amuṣmai dehi /
VSM, 10, 3.9 apāṃ garbho 'si rāṣṭradā rāṣṭraṃ me dehi svāhā /
VSM, 10, 3.10 apāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehi //
VSM, 10, 4.1 sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.2 sūryatvacasa stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.3 sūryavarcasa stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.4 sūryavarcasa stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.5 māndā stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.6 māndā stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.7 vrajakṣita stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.8 vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.9 vāśā stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.10 vāśā stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.11 śaviṣṭhā stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.12 śaviṣṭhā stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.13 śakvarī stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.14 śakvarī stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.15 janabhṛta stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.16 janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.17 viśvabhṛta stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.18 viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.19 āpaḥ svarāja stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 11, 83.1 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ /
VSM, 12, 45.2 adād yamo 'vasānaṃ pṛthivyā akrann imaṃ pitaro lokam asmai //
Vārāhagṛhyasūtra
VārGS, 4, 22.2 kartre varaṃ dadāti //
VārGS, 5, 28.4 iti pratigṛhṇāmīti pratigṛhya bhaikṣyacaryaṃ caret bhavati bhikṣāṃ dehīti brāhmaṇaḥ bhavati madhyāṃ kṣatriyaḥ bhavaty antyāṃ vaiśyaḥ /
VārGS, 5, 39.0 gurave brahmaṇe ca varam uttarāsaṅgaṃ ca dadāti //
VārGS, 6, 4.1 yadenam upeyāt tad asmai dadyāt /
VārGS, 9, 5.0 ante gāṃ dadyāt //
VārGS, 10, 12.0 śatamitirathaṃ dadyād gomithunaṃ vā //
VārGS, 10, 16.1 dadāni /
VārGS, 10, 16.2 pratigṛhṇānīti trir brahmadeyām //
VārGS, 14, 10.8 somo 'dadad gandharvāya gandharvo 'dadad agnaye /
VārGS, 14, 10.8 somo 'dadad gandharvāya gandharvo 'dadad agnaye /
VārGS, 14, 13.3 bhago 'ryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ /
VārGS, 14, 20.2 punaḥ patibhyo jāyāṃ agne prajayā saha /
VārGS, 14, 25.2 saubhāgyamasyai dattvā yathārthaṃ viparetana /
VārGS, 15, 27.2 tābhyo hiraṇyaṃ dadāti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 15.1 diśāṃ kᄆptir asi diśaḥ prīṇāmi diśo mā prītā avantv iti vyuddiṣṭe dakṣiṇāṃ dadāti //
VārŚS, 1, 3, 6, 16.2 punar yamaś cakṣur adāt punar agniḥ punar bhagaḥ /
VārŚS, 1, 4, 1, 9.1 tebhyo varaṃ dadāti //
VārŚS, 1, 4, 2, 15.1 jāte varaṃ dadāti //
VārŚS, 1, 4, 3, 1.2 tad agnir agnaye dadat tasminn ādhīyatāmayam /
VārŚS, 1, 4, 3, 7.3 tad agnir agnaye dadat tasminn ādhīyatām ayam /
VārŚS, 1, 4, 3, 16.1 samayādhve varaṃ dadāti //
VārŚS, 1, 4, 3, 22.3 tad agnir agnaye dadat tasminn ādhīyatām ayam /
VārŚS, 1, 4, 3, 35.1 agner manva ity ajaṃ vimucya vācaṃ visṛjya dakṣiṇā dadāti //
VārŚS, 1, 4, 4, 8.1 hutāyāṃ dhenuṃ dadāti //
VārŚS, 1, 4, 4, 17.1 tayā yad annaṃ jayet tad brāhmaṇebhyo dadyāt //
VārŚS, 1, 4, 4, 36.1 tebhyaḥ sāṇḍaṃ vatsataraṃ dadāti dhenuṃ ca //
VārŚS, 1, 5, 1, 18.1 ubhayīr dakṣiṇā dadāti //
VārŚS, 1, 5, 4, 36.4 prajāṃ me naryājugupa iti gārhapatyam annaṃ me budhyājugupa iti dakṣiṇāgniṃ saprathaḥ sabhāṃ me 'jugupas tāṃ me punar dehīti sabhyam ahirbudhnya mantraṃ me 'jugupas taṃ me punar dehīty āvasathyam //
VārŚS, 1, 5, 4, 36.4 prajāṃ me naryājugupa iti gārhapatyam annaṃ me budhyājugupa iti dakṣiṇāgniṃ saprathaḥ sabhāṃ me 'jugupas tāṃ me punar dehīti sabhyam ahirbudhnya mantraṃ me 'jugupas taṃ me punar dehīty āvasathyam //
VārŚS, 1, 7, 4, 64.1 avāmba rudram adimahīti yajamāno 'mātyaiḥ sahāgniṃ paryeti //
VārŚS, 2, 1, 5, 7.1 visṛjyādhvaryave vaikarṣaṇān dadāti //
VārŚS, 2, 1, 6, 22.0 yajamāno 'viduṣe varaṃ dadāty avidvān adhvaryave //
VārŚS, 2, 1, 8, 16.9 agnirhi vājinaṃ viśe dadāti viśvacarṣaṇiḥ /
VārŚS, 2, 2, 3, 10.1 tisṛdhanvam ayācito brāhmaṇāya dadāti //
VārŚS, 2, 2, 4, 7.1 yad ājyam ucchiṣyate tasmiṃś catuḥśarāvam odanaṃ paktvā madhyataḥkāribhyo dadāti catasraś ca dhenūḥ //
VārŚS, 2, 2, 5, 4.1 tac citraṃ devānām iti yajamāno 'vekṣyāśvenāvaghrāpya brāhmaṇāya dadāti //
VārŚS, 3, 1, 1, 29.0 saptadaśa dadāti saptadaśa hastinaḥ saptadaśa dāsīr niṣkakaṇṭhīḥ saptadaśa gavāṃ śatāni daśa saptadaśāni prakṛtīnāṃ yuktaṃ dakṣiṇānām //
VārŚS, 3, 2, 1, 30.2 vāyur asi prāṇo nāma savitur ādhipatye 'pānaṃ me dāḥ /
VārŚS, 3, 2, 1, 30.3 cakṣur asi śrotraṃ nāma dhātur ādhipatya āyur me dāḥ /
VārŚS, 3, 2, 1, 30.4 rūpam asi varṇo nāma bṛhaspater ādhipatye prajāṃ me dāḥ /
VārŚS, 3, 2, 1, 30.5 ṛtam asi satyaṃ nāmendrasyādhipatye kṣatraṃ me dāḥ /
VārŚS, 3, 2, 1, 36.2 idam ahaṃ māṃ kalyāṇyai kīrtyai svargāya lokāyāmṛtatvāya dadāmīti //
VārŚS, 3, 2, 5, 10.1 varaṃ dattvā sakṛd abhiṣutya sakṛd gṛhṇāty abhiprāṇan //
VārŚS, 3, 2, 7, 39.1 dvātriṃśataṃ gā dadāti vaḍavāṃśca sakiśorān //
VārŚS, 3, 2, 8, 6.1 vatsaṃ pūrvasyāṃ dadāti mātaram uttarasyām //
VārŚS, 3, 3, 2, 6.0 dvātriṃśataṃ sahasrāṇi catustriṃśatam ayutaṃ vā dadāti //
VārŚS, 3, 3, 3, 29.1 kṣetraṃ dadāti //
VārŚS, 3, 3, 3, 36.1 atraiva rukmau dadāti //
VārŚS, 3, 3, 4, 21.1 na prasarpakebhyo dadāti //
VārŚS, 3, 4, 1, 13.1 tebhyaḥ śatamānaṃ dadāti //
VārŚS, 3, 4, 1, 37.1 paridhānīyāṃ sampādya brāhmaṇo vīṇāgāthī gāyatīty adadā ity ayajathā ity adaḥ kalpam akarod iti miśrās tisro gāthāḥ //
VārŚS, 3, 4, 1, 44.1 vīṇāgāthibhyāṃ śate dadāty anasī ca yukte //
VārŚS, 3, 4, 3, 10.1 stute śatamānam udgātre dadāti //
VārŚS, 3, 4, 4, 26.1 dakṣiṇākāle kāmamātrā dakṣiṇā dadāti //
VārŚS, 3, 4, 4, 27.1 yadi kāmānnāpayediṣuṣṭaṃ brāhmaṇānām annaṃ dadyād bhūmipuruṣavarjaṃ prācyāṃ diśy adhvaryave dakṣiṇasyāṃ brahmaṇe pratīcyāṃ hotra udīcyām udgātre //
VārŚS, 3, 4, 5, 26.1 tebhyo dvādaśa dvādaśa rukmān dadāti //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 26.0 strīṇāṃ pratyācakṣāṇānāṃ samāhito brahmacārīṣṭaṃ dattaṃ hutaṃ prajāṃ paśūn brahmavarcasam annādyaṃ vṛṅkte tasmād u ha vai brahmacārisaṃghaṃ carantaṃ na pratyācakṣītāpi haiṣv evaṃvidha evaṃvrataḥ syād iti hi brāhmaṇam //
ĀpDhS, 1, 4, 5.0 na cāsmai śrutivipratiṣiddham ucchiṣṭaṃ dadyāt //
ĀpDhS, 1, 7, 15.0 samāvṛtto mātre dadyāt //
ĀpDhS, 1, 7, 22.0 dattvā ca nānukathayet //
ĀpDhS, 1, 17, 4.0 kutsayitvā vā yatrānnaṃ dadyuḥ //
ĀpDhS, 1, 18, 6.0 svayam apy avṛttau suvarṇaṃ dattvā paśuṃ vā bhuñjīta //
ĀpDhS, 1, 18, 15.0 suvarṇam dattvā paśuṃ vā bhuñjīta nātyantam anvavasyed vṛttiṃ prāpya viramet //
ĀpDhS, 1, 19, 5.0 yaḥ kaś cid dadyād iti vārṣyāyaṇiḥ //
ĀpDhS, 1, 24, 1.0 kṣatriyaṃ hatvā gavāṃ sahasraṃ vairayātanārthaṃ dadyāt //
ĀpDhS, 1, 27, 10.1 anāryāṃ śayane bibhrad dadad vṛddhiṃ kaṣāyapaḥ /
ĀpDhS, 2, 4, 10.0 agraṃ ca deyam //
ĀpDhS, 2, 4, 16.1 brāhmaṇāyānadhīyānāyāsanam udakam annam iti deyam /
ĀpDhS, 2, 4, 19.2 athāsmai dadyāt //
ĀpDhS, 2, 6, 15.0 āvasathaṃ dadyād upariśayyām upastaraṇam upadhānaṃ sāvastaraṇam abhyañjanaṃ ceti //
ĀpDhS, 2, 7, 6.0 sa yat prātar madhyaṃdine sāyam iti dadāti savanāny eva tāni bhavanti //
ĀpDhS, 2, 7, 17.1 asamudetaś ced atithir bruvāṇa āgacched āsanam udakam annaṃ śrotriyāya dadāmīty eva dadyāt /
ĀpDhS, 2, 7, 17.1 asamudetaś ced atithir bruvāṇa āgacched āsanam udakam annaṃ śrotriyāya dadāmīty eva dadyāt /
ĀpDhS, 2, 9, 6.0 nānarhadbhyo dadyād ity eke //
ĀpDhS, 2, 10, 2.0 tatra guṇān samīkṣya yathāśakti deyam //
ĀpDhS, 2, 11, 7.0 yānasya bhārābhinihitasyāturasya striyā iti sarvair dātavyaḥ //
ĀpDhS, 2, 11, 9.0 aśiṣṭapatitamattonmattānām ātmasvastyayanārthena sarvair eva dātavyaḥ //
ĀpDhS, 2, 11, 18.0 ārṣe duhitṛmate mithunau gāvau deyau //
ĀpDhS, 2, 12, 1.0 śaktiviṣayeṇa dravyāṇi dattvā vaheran sa āsuraḥ //
ĀpDhS, 2, 13, 11.1 vivāhe duhitṛmate dānaṃ kāmyaṃ dharmārthaṃ śrūyate tasmād duhitṛmate 'dhirathaṃ śataṃ deyaṃ tan mithuyā kuryād iti /
ĀpDhS, 2, 15, 13.0 yasyāgnau na kriyate yasya cāgraṃ na dīyate na tad bhoktavyam //
ĀpDhS, 2, 18, 9.0 tāni ca bhuktavadbhyo dadyāt //
ĀpDhS, 2, 19, 17.0 naiyyamikaṃ tu śrāddhaṃ snehavad eva dadyāt //
ĀpDhS, 2, 20, 2.0 samudetāṃś ca bhojayen na cātadguṇāyocchiṣṭam dadyuḥ //
ĀpDhS, 2, 22, 16.0 dvaṃdvānām ekaikam ādāyetarāṇi dattvāraṇyam avatiṣṭheta //
ĀpDhS, 2, 26, 1.0 bhṛtyānām anuparodhena kṣetraṃ vittaṃ ca dadad brāhmaṇebhyo yathārham anantāṃllokān abhijayati //
Āpastambagṛhyasūtra
ĀpGS, 3, 3.1 yāṃ kāmayeta duhitaraṃ priyā syād iti tāṃ niṣṭyāyāṃ dadyāt priyaiva bhavati neva tu punar āgacchatīti brāhmaṇāvekṣo vidhiḥ //
ĀpGS, 3, 12.1 dattāṃ guptāṃ dyotām ṛṣabhāṃ śarabhāṃ vinatāṃ vikaṭāṃ muṇḍāṃ maṇḍūṣikāṃ sāṅkārikāṃ rātāṃ pālīṃ mitrāṃ svanujāṃ varṣakārīṃ ca varjayet //
ĀpGS, 7, 16.1 yo 'syāpacitas tasmā ṛṣabhaṃ dadāti //
ĀpGS, 9, 11.1 vadhūvāsa uttarābhir etadvide dadyāt //
ĀpGS, 11, 17.1 smṛtaṃ ca ma ity etad vācayitvā gurave varaṃ dattvod āyuṣety utthāpyottarair ādityam upatiṣṭhate //
ĀpGS, 16, 11.1 varaṃ dadāti //
ĀpGS, 20, 4.2 uttareṇa yajuṣopasthāyottaraiḥ sahodanāni parṇāny ekaikena dve dve dattvā devasenābhyo daśottarābhyaḥ //
ĀpGS, 21, 9.0 bhuktavato 'nuvrajya pradakṣiṇīkṛtya dvaidhaṃ dakṣiṇāgrān darbhān saṃstīrya teṣūttarair apo dattvottarair dakṣiṇāpavargān piṇḍān dattvā pūrvavad uttarair apo dattvottarair upasthāyottarayodapātreṇa triḥ prasavyaṃ pariṣicya nyubjya pātrāṇy uttaraṃ yajur anavānaṃ tryavarārdhyam āvartayitvā prokṣya pātrāṇi dvandvam abhy udāhṛtya sarvataḥ samavadāyottareṇa yajuṣāśeṣasya grāsāvarārdhyaṃ prāśnīyāt //
ĀpGS, 21, 9.0 bhuktavato 'nuvrajya pradakṣiṇīkṛtya dvaidhaṃ dakṣiṇāgrān darbhān saṃstīrya teṣūttarair apo dattvottarair dakṣiṇāpavargān piṇḍān dattvā pūrvavad uttarair apo dattvottarair upasthāyottarayodapātreṇa triḥ prasavyaṃ pariṣicya nyubjya pātrāṇy uttaraṃ yajur anavānaṃ tryavarārdhyam āvartayitvā prokṣya pātrāṇi dvandvam abhy udāhṛtya sarvataḥ samavadāyottareṇa yajuṣāśeṣasya grāsāvarārdhyaṃ prāśnīyāt //
ĀpGS, 21, 9.0 bhuktavato 'nuvrajya pradakṣiṇīkṛtya dvaidhaṃ dakṣiṇāgrān darbhān saṃstīrya teṣūttarair apo dattvottarair dakṣiṇāpavargān piṇḍān dattvā pūrvavad uttarair apo dattvottarair upasthāyottarayodapātreṇa triḥ prasavyaṃ pariṣicya nyubjya pātrāṇy uttaraṃ yajur anavānaṃ tryavarārdhyam āvartayitvā prokṣya pātrāṇi dvandvam abhy udāhṛtya sarvataḥ samavadāyottareṇa yajuṣāśeṣasya grāsāvarārdhyaṃ prāśnīyāt //
Āpastambaśrautasūtra
ĀpŚS, 6, 13, 5.1 annapate annasya no dehīti dvitīyām //
ĀpŚS, 6, 25, 10.1 paśūn naḥ śaṃsyājūgupas tān naḥ punar dehīty āhavanīyam abhiprāṇyāgne sahasrākṣa śatamūrdhañchataṃ te prāṇāḥ sahasram apānāḥ /
ĀpŚS, 6, 26, 1.1 prajāṃ no naryājūgupas tāṃ naḥ punar dehīti gārhapatyam abhiprāṇyāgne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatir mayā tvaṃ gṛhapatinā bhūyāḥ /
ĀpŚS, 6, 26, 2.1 annaṃ no budhnyājūgupas tan naḥ punar dehīty anvāhāryapacanam abhiprāṇyāntarāgnī tiṣṭhañ japati yathā pravatsyadupasthāne //
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
ĀpŚS, 6, 30, 4.1 vare datte kalpayitavyaḥ //
ĀpŚS, 6, 30, 7.1 ye prācīnam ekāṣṭakāyā vatsā jāyante teṣāṃ prathamajaṃ dadāti /
ĀpŚS, 6, 30, 20.1 ya ūrdhvam ekāṣṭakāyā vatsā jāyante teṣāṃ prathamajaṃ dadāti /
ĀpŚS, 7, 21, 5.0 atra yajamāno varaṃ dadāty anaḍvāhaṃ tisro vā dhenūs tisro vā dakṣiṇāḥ //
ĀpŚS, 16, 11, 3.1 vratakāle 'nnapate 'nnasya no dehīty audumbarīṃ samidhaṃ vrate 'ktvābhyādadhāti //
ĀpŚS, 16, 19, 8.2 jyotir āpāma suvar aganmeti dakṣiṇe 'ṃsa uttare vā balīvardān vimucya tān udīcaḥ prāco votsṛjyādhvaryave dadāti //
ĀpŚS, 16, 23, 3.1 avidvān brāhmaṇo varaṃ dadāty ekaṃ dvau trīn vā //
ĀpŚS, 16, 29, 1.6 tān dadante kavayo vipaścito yajñaṃ vidānāḥ sukṛtasya loke /
ĀpŚS, 16, 33, 4.3 hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmā ity etābhyāṃ ca naivāram //
ĀpŚS, 16, 35, 5.9 agnir hi vājinaṃ viśe dadāti viśvacarṣaṇiḥ /
ĀpŚS, 17, 12, 3.0 tisṛdhanvam ayācitaṃ yajamāno brāhmaṇāya dattvā yat te rudra puro dhanur ity etair yathāliṅgam upatiṣṭhate //
ĀpŚS, 18, 3, 4.1 dakṣiṇākāle saptadaśa rathān dadāti /
ĀpŚS, 18, 3, 5.2 saptadaśa gavāṃ śatāni dadāti /
ĀpŚS, 18, 3, 8.1 vayaso vayasaḥ saptadaśa saptadaśāni dadāti //
ĀpŚS, 18, 3, 10.1 anudiṣṭāsu dakṣiṇāsu yajuryuktam adhvaryave dadāti //
ĀpŚS, 18, 5, 5.1 tāni pratyādāya brahmaṇe dadāti /
ĀpŚS, 18, 8, 4.1 pañca sahasrāṇi pavitre dadāti /
ĀpŚS, 18, 8, 7.1 ṣaṣṭitrīṇi śatāni sahasrāṇāṃ dadātīti bahvṛcabrāhmaṇaṃ bhavati //
ĀpŚS, 18, 13, 20.1 rāṣṭradā stha rāṣṭraṃ datta svāheti homasaṃyukte /
ĀpŚS, 18, 13, 20.2 rāṣṭradā stha rāṣṭram amuṣmai datteti grahaṇasaṃyukte //
ĀpŚS, 18, 19, 4.1 tau brahmaṇe deyau //
ĀpŚS, 18, 19, 7.1 tān āhūya catuṣpatkṣetraṃ brahmaṇe dadāti //
ĀpŚS, 18, 19, 14.1 apavṛtte śaunaḥśepe hiraṇyakaśipu hotre dadāti /
ĀpŚS, 18, 19, 17.1 upahūtāyām iḍāyām unmucya maṇīn brahmaṇe dadāti //
ĀpŚS, 18, 21, 6.1 dakṣiṇākāle hiraṇyaprākāśāv adhvaryave dadāti /
ĀpŚS, 18, 21, 7.2 vehāyamānām ivonnetre dadāti /
ĀpŚS, 18, 21, 7.5 neṣṭur anaḍvān deyaḥ /
ĀpŚS, 19, 2, 3.1 hutāsu vapāsu niṣkam ṛṣabhaṃ sātvarīṃ ca vaḍabāṃ dadāti //
ĀpŚS, 19, 8, 5.1 hutāsu vapāsu catvāriṃśad gā dakṣiṇā dadāti /
ĀpŚS, 19, 8, 14.1 dakṣiṇenāhavanīyaṃ payaḥśeṣaṃ pitṛpitāmahaprapitāmahebhyo dadāti pitṛbhyaḥ svadhāvibhyaḥ svadhā nama iti //
ĀpŚS, 19, 10, 12.2 vatsaṃ pūrvasyāṃ dadāti /
ĀpŚS, 19, 13, 11.1 hutāyāṃ vapāyām anviṣṭakaṃ paṣṭhauhīr dakṣiṇā dadāti //
ĀpŚS, 19, 13, 14.1 paṣṭhauhīṃ tv antarvatīṃ dadyāddhiraṇyaṃ vāsaś ca //
ĀpŚS, 19, 15, 13.1 ya etān agnīn pṛthak samāsena vā cinvāna ubhayīr dakṣiṇā dadāti kratudakṣiṇā yathāsamāmnātam agnidakṣiṇāś ceti //
ĀpŚS, 20, 2, 6.1 prāśitavadbhyaś caturaḥ sāhasrān sauvarṇān niṣkān dadāti caturaś cāśvatarīrathān etau ca rukmau //
ĀpŚS, 20, 6, 5.1 atra brāhmaṇo vīṇāgāthī gāyatīty adadā ity ayajathā ity apaca iti tisraḥ //
ĀpŚS, 20, 7, 5.0 apavṛttāsv iṣṭiṣu vīṇāgāthibhyāṃ śatam anoyuktaṃ ca dadāti //
ĀpŚS, 20, 9, 14.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat tryahe samaśaḥ prativibhajyānvahaṃ dadāti //
ĀpŚS, 20, 10, 2.1 mahiṣīṃ brahmaṇe dadāti /
ĀpŚS, 20, 20, 9.3 sa no dadātu draviṇaṃ suvīryaṃ rāyaspoṣaṃ vi ṣyatu nābhim asme /
ĀpŚS, 20, 22, 7.1 tasmai śatam anoyuktaṃ ca dadāti //
ĀpŚS, 20, 23, 6.1 tasyāṃ sahasraṃ dadāti //
ĀpŚS, 20, 23, 9.3 teṣv anvahaṃ dvādaśāni śatāni dadāti //
ĀpŚS, 20, 24, 12.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat sabhūmi dadāti yathāśvamedhe //
ĀpŚS, 20, 25, 21.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat sabhūmi sapuruṣaṃ dadāti yathāśvamedhe yathāśvamedhe //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 6, 1.1 alaṃkṛtya kanyām udakapūrvāṃ dadyād eṣa brāhmo vivāhas tasyāṃ jāto dvādaśāvarān dvādaśa parān punāty ubhayataḥ //
ĀśvGS, 1, 6, 2.1 ṛtvije vitate karmaṇi dadyād alaṃkṛtya sa daivo daśāvarān daśa parān punāty ubhayataḥ //
ĀśvGS, 1, 6, 4.1 gomithunaṃ dattvopayaccheta sa ārṣaḥ saptāvarān sapta parān punāty ubhayataḥ //
ĀśvGS, 1, 8, 12.1 caritavrataḥ sūryāvide vadhūvastraṃ dadyāt //
ĀśvGS, 1, 14, 3.1 athāgnim upasamādhāya paścād asyānaḍuhaṃ carma āstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām dhātā dadātu dāśuṣa iti dvābhyām rākām aham iti dvābhyām nejameṣa prajāpate na tvad etāny anya iti ca //
ĀśvGS, 1, 15, 1.1 kumāram jātaṃ purānyair ālambhāt sarpirmadhunī hiraṇyanikāṣaṃ hiraṇyena prāśayet pra te dadāmi madhuno ghṛtasya vedaṃ savitrā prasūtam maghonām /
ĀśvGS, 1, 15, 4.1 nāma cāsmai dadyur ghoṣavadādy antarantastham abhiniṣṭānāntaṃ dvyakṣaram //
ĀśvGS, 1, 16, 5.1 dadhimadhughṛtamiśram annaṃ prāśayed annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ /
ĀśvGS, 1, 18, 7.0 āplutya vāgyataḥ sthitvāhaḥśeṣam ācāryasakāśe vācaṃ visṛjeta varaṃ dadāmīti //
ĀśvGS, 1, 22, 8.1 bhavān bhikṣāṃ dadātv iti //
ĀśvGS, 2, 1, 8.0 amātyebhya itarā dadyāt //
ĀśvGS, 2, 4, 3.1 pūrvedyuḥ pitṛbhyo dadyāt //
ĀśvGS, 2, 5, 4.0 hutvā madhumanthavarjaṃ pitṛbhyo dadyāt //
ĀśvGS, 2, 5, 7.0 pūrvāsu pitṛbhyo dadyāt //
ĀśvGS, 3, 1, 3.0 tad yad agnau juhoti sa devayajño yad baliṃ karoti sa bhūtayajño yat pitṛbhyo dadāti sa pitṛyajño yat svādhyāyam adhīte sa brahmayajño yan manuṣyebhyo dadāti sa manuṣyayajña iti //
ĀśvGS, 3, 1, 3.0 tad yad agnau juhoti sa devayajño yad baliṃ karoti sa bhūtayajño yat pitṛbhyo dadāti sa pitṛyajño yat svādhyāyam adhīte sa brahmayajño yan manuṣyebhyo dadāti sa manuṣyayajña iti //
ĀśvGS, 3, 4, 5.0 pratipuruṣaṃ pitṝṃs tarpayitvā gṛhān etya yad dadāti sā dakṣiṇā //
ĀśvGS, 3, 9, 1.2 iṣṭaṃ dattam adhītaṃ ca kṛtaṃ satyaṃ śrutaṃ vratam /
ĀśvGS, 4, 5, 10.0 ut te stabhnāmīti kapālenāpidhāyāthānavekṣaṃ pratyāvrajyāpa upaspṛśya śrāddham asmai dadyuḥ //
ĀśvGS, 4, 7, 25.1 sṛṣṭaṃ dattam ṛdhnukam iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 14.0 sahasram ākhyātre dadyāt //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 4.2 anu no 'syām pṛthivyām ābhajatāstveva no 'pyasyām bhāga iti te hāsurā asūyanta ivocur yāvad evaiṣa viṣṇur abhiśete tāvadvo dadma iti //
ŚBM, 1, 2, 5, 5.2 taddevā na jihīḍire mahadvai no 'dur ye no yajñasaṃmitamaduriti //
ŚBM, 1, 2, 5, 5.2 taddevā na jihīḍire mahadvai no 'dur ye no yajñasaṃmitamaduriti //
ŚBM, 2, 1, 2, 12.1 haste 'gnī ādadhīta ya icchet pra me dīyeteti /
ŚBM, 2, 1, 2, 12.3 yaddhastena pradīyate pra haivāsmai dīyate //
ŚBM, 2, 1, 2, 16.1 atha hovācānvā ahaṃ tāṃ dāsye yā mameheti /
ŚBM, 2, 1, 4, 3.3 yady asyājaḥ syād agnīdha evainam prātar dadyāt /
ŚBM, 2, 2, 1, 4.4 tasyāṃ varaṃ dadāti /
ŚBM, 2, 2, 2, 2.6 tasmād dakṣiṇā dadāti //
ŚBM, 2, 2, 2, 3.1 tā vai ṣaḍ dadyāt /
ŚBM, 2, 2, 2, 4.1 dvādaśa dadyāt /
ŚBM, 2, 2, 2, 5.1 caturviṃśatiṃ dadyāt /
ŚBM, 2, 2, 2, 5.6 dadyāt tv eva yathāśraddham bhūyasīḥ /
ŚBM, 2, 2, 2, 5.7 tad yad dakṣiṇā dadāti //
ŚBM, 2, 2, 2, 7.2 tad yad ebhya etad dadāti ye medaṃ saṃprāpipann iti nu dakṣiṇānām //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 15.2 vṛtrasyāsi kanīnaka iti vṛtrasya hyeṣa kanīnakaś cakṣurdā asi cakṣurme dehīti nātra tirohitamivāsti //
ŚBM, 4, 5, 1, 11.1 sa yaḥ sahasraṃ vā bhūyo vā dadyāt sa enāḥ sarvā ālabheta /
ŚBM, 4, 5, 1, 11.2 sarvaṃ vai tasyāptaṃ bhavati sarvaṃ jitaṃ yaḥ sahasraṃ vā bhūyo vā dadāti /
ŚBM, 4, 5, 1, 16.6 tatro yacchaknuyāt tad dadyāt /
ŚBM, 4, 5, 8, 1.1 tad yatraitat trirātre sahasraṃ dadāti tad eṣā sāhasrī kriyate /
ŚBM, 4, 5, 8, 6.2 riricāna iva vā eṣa bhavati yaḥ sahasraṃ dadāti /
ŚBM, 4, 5, 8, 12.6 tāṃ hotre dadyāt /
ŚBM, 4, 5, 8, 12.8 tasmāt tāṃ hotre dadyāt //
ŚBM, 4, 5, 8, 13.2 tayor yataro nāśrāvayet tasmā enāṃ dadyāt /
ŚBM, 4, 5, 8, 14.1 tad āhur na sahasre 'dhi kiṃ cana dadyāt /
ŚBM, 4, 5, 8, 14.3 tad u hovācāsuriḥ kāmam eva dadyāt /
ŚBM, 4, 5, 8, 14.5 kāmeno asyetarad dattam bhavatīti //
ŚBM, 4, 5, 8, 15.1 atha yadi rathaṃ vā yuktaṃ dāsyant syāt yad vā vaśāyai vā vapāyāṃ hutāyāṃ dadyād udavasānīyāyāṃ veṣṭau //
ŚBM, 4, 5, 8, 15.1 atha yadi rathaṃ vā yuktaṃ dāsyant syāt yad vā vaśāyai vā vapāyāṃ hutāyāṃ dadyād udavasānīyāyāṃ veṣṭau //
ŚBM, 4, 5, 8, 16.2 yasmā ekāṃ dāsyant syād daśabhyas tebhyo daśatam upāvartayet /
ŚBM, 4, 5, 8, 16.3 yasmai dve dāsyant syāt pañcabhyas tebhyo daśatam upāvartayet /
ŚBM, 4, 5, 8, 16.4 yasmai tisro dāsyant syāt tribhyas tebhyo daśatam upāvartayet /
ŚBM, 4, 5, 8, 16.5 yasmai pañca dāsyant syād dvābhyāṃ tābhyāṃ daśatam upāvartayet /
ŚBM, 4, 5, 10, 6.2 tatrāpyekām eva gāṃ dadyāt /
ŚBM, 4, 5, 10, 7.5 sa yady anītāsu dakṣiṇāsu kalaśo dīryeta tatrāpyekām eva gāṃ dadyāt /
ŚBM, 4, 6, 1, 13.1 tad u ha kaukūstaḥ caturviṃśatim evaitāḥ prathamagarbhāḥ paṣṭhauhīr dakṣiṇā dadāv ṛṣabham pañcaviṃśaṃ hiraṇyam /
ŚBM, 4, 6, 1, 13.2 etad u ha sa dadau //
ŚBM, 5, 1, 4, 11.2 trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturthamupayujya dadāti tasmād apītarasmin yajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturtham upayujya dadāti //
ŚBM, 5, 1, 4, 11.2 trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturthamupayujya dadāti tasmād apītarasmin yajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturtham upayujya dadāti //
ŚBM, 5, 1, 4, 11.2 trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturthamupayujya dadāti tasmād apītarasmin yajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturtham upayujya dadāti //
ŚBM, 5, 1, 4, 11.2 trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturthamupayujya dadāti tasmād apītarasmin yajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturtham upayujya dadāti //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 2, 2, 11.2 yacchatv aryamā pra pūṣā pra bṛhaspatiḥ pra vāg devī dadātu naḥ svāheti //
ŚBM, 5, 2, 3, 1.2 sarvaṃ vai pūrṇaṃ sarvam parigṛhya sūyā iti tasyāṃ varaṃ dadāti sarvaṃ vai varaḥ sarvam parigṛhya sūyā iti sa yadi kāmayeta juhuyād etāṃ yady u kāmayetāpi nādriyeta //
ŚBM, 5, 2, 5, 2.2 ekādaśakapālaḥ puroḍāśo bhavaty agnirvai dātā vaiṣṇavāḥ puruṣās tad asmā agnir dātā puruṣāndadāti //
ŚBM, 5, 2, 5, 3.2 carur bhavatīndro vai yajamāno vaiṣṇavāḥ puruṣās tad asmā agnir dātā puruṣān dadāti tair evaitat saṃspṛśate tān ātman kurute //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 6.2 ekādaśakapālaḥ puroḍāśo bhavaty agnir vai dātā pauṣṇāḥ paśavas tad asmā agnireva dātā paśūn dadāti //
ŚBM, 5, 2, 5, 7.2 carur bhavatīndro vai yajamānaḥ pauṣṇāḥ paśavaḥ sa yān evāsmā agnirdātā paśūn dadāti tair evaitat saṃspṛśate tānātmankurute //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 10.2 ekādaśakapālaḥ puroḍāśo bhavaty agnirvai dātā varcaḥ somas tad asmā agnireva dātā varco dadāti //
ŚBM, 5, 2, 5, 11.2 carur bhavatīndro vai yajamāno varcaḥ somaḥ sa yadevāsmā agnirdātā varco dadāti tenaivaitat saṃspṛśate tad ātman kurute //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 3, 4, 5.2 taṃ gṛhṇāti vṛṣṇa ūrmirasi rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣṇa ūrmirasi rāṣṭradā rāṣṭramamuṣmai dehīti //
ŚBM, 5, 3, 4, 5.2 taṃ gṛhṇāti vṛṣṇa ūrmirasi rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣṇa ūrmirasi rāṣṭradā rāṣṭramamuṣmai dehīti //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 4, 7.2 artheta stha rāṣṭradā rāṣṭram me datta svāhārtheta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandante tasmādenāḥ syandamānā na kiṃcana pratidhārayate vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 7.2 artheta stha rāṣṭradā rāṣṭram me datta svāhārtheta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandante tasmādenāḥ syandamānā na kiṃcana pratidhārayate vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 8.2 tā gṛhṇāty ojasvatī stha rāṣṭradā rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandamānānām pratīpaṃ syandante vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 8.2 tā gṛhṇāty ojasvatī stha rāṣṭradā rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandamānānām pratīpaṃ syandante vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 11.2 apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcati garbhaṃ vā etadāpa upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 11.2 apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcati garbhaṃ vā etadāpa upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 14.2 māndā stha rāṣṭradā rāṣṭram me datta svāhā māndā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati viśamevāsmā etatsthāvarāmanapakramiṇīṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 14.2 māndā stha rāṣṭradā rāṣṭram me datta svāhā māndā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati viśamevāsmā etatsthāvarāmanapakramiṇīṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 17.2 śaviṣṭhā stha rāṣṭradā rāṣṭram me datta svāhā śaviṣṭhā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty apāṃ caivainametadoṣadhīnāṃ ca rasenābhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 17.2 śaviṣṭhā stha rāṣṭradā rāṣṭram me datta svāhā śaviṣṭhā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty apāṃ caivainametadoṣadhīnāṃ ca rasenābhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 18.2 śakvarī stha rāṣṭradā rāṣṭram me datta svāhā śakvarī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati paśubhir evainam etadabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 18.2 śakvarī stha rāṣṭradā rāṣṭram me datta svāhā śakvarī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati paśubhir evainam etadabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 19.2 janabhṛta stha rāṣṭradā rāṣṭram me datta svāhā janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśubhirevainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 19.2 janabhṛta stha rāṣṭradā rāṣṭram me datta svāhā janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśubhirevainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 20.2 viśvabhṛta stha rāṣṭradā rāṣṭram me datta svāhā viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśūnām evainam etad rasenābhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 20.2 viśvabhṛta stha rāṣṭradā rāṣṭram me datta svāhā viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśūnām evainam etad rasenābhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 5, 26.2 tadetadabhyavaharanti tatsaloma kriyate sa eteṣāmevaikaṃ vāsasām paridhāyodaiti tāni vaśāyai vā vapāyāṃ hutāyāṃ dadyādudavasānīyāyāṃ veṣṭau //
ŚBM, 5, 4, 3, 26.2 ūrg asy ūrjam mayi dhehīti tad ūrjam ātman dhatte tasyaitasya karmaṇa etāv eva śatamānau pravṛttau dakṣiṇā tau brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttau brahmaṇe dadāti //
ŚBM, 5, 4, 3, 26.2 ūrg asy ūrjam mayi dhehīti tad ūrjam ātman dhatte tasyaitasya karmaṇa etāv eva śatamānau pravṛttau dakṣiṇā tau brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttau brahmaṇe dadāti //
ŚBM, 5, 4, 5, 22.1 tā brahmaṇe dadāti /
ŚBM, 5, 4, 5, 22.2 brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttā brahmaṇe dadāti hiraṇmayīṃ srajam udgātre rukmaṃ hotre hiraṇmayau prākāśāvadhvaryubhyāmaśvam prastotre vaśām maitrāvaruṇāyarṣabham brāhmaṇācchaṃsine vāsasī neṣṭāpotṛbhyām anyataratoyuktaṃ yavācitamachāvākāya gāmagnīdhe //
ŚBM, 5, 5, 1, 8.2 tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā tadagnīdhe dadāty agnir vā eṣa nidānena yad āgnīdhras tasmāt tad agnīdhe dadāti //
ŚBM, 5, 5, 1, 8.2 tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā tadagnīdhe dadāty agnir vā eṣa nidānena yad āgnīdhras tasmāt tad agnīdhe dadāti //
ŚBM, 5, 5, 1, 9.2 tasyarṣabho dakṣiṇā sa haindro yadṛṣabho yady u saumyaś carur bhavati tasya babhrurgaurdakṣiṇā sa hi saumyo yad babhrus tam brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttam brahmaṇe dadāti //
ŚBM, 5, 5, 1, 9.2 tasyarṣabho dakṣiṇā sa haindro yadṛṣabho yady u saumyaś carur bhavati tasya babhrurgaurdakṣiṇā sa hi saumyo yad babhrus tam brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttam brahmaṇe dadāti //
ŚBM, 5, 5, 1, 10.2 tasya pṛṣangaurdakṣiṇā bhūmā vā etad rūpāṇāṃ yat pṛṣato gor viśo vai viśve devā bhūmā vai viṭ tasmāt pṛṣan gaur dakṣiṇā taṃ hotre dadāti hotā hi bhūmā tasmāttaṃ hotre dadāti //
ŚBM, 5, 5, 1, 10.2 tasya pṛṣangaurdakṣiṇā bhūmā vā etad rūpāṇāṃ yat pṛṣato gor viśo vai viśve devā bhūmā vai viṭ tasmāt pṛṣan gaur dakṣiṇā taṃ hotre dadāti hotā hi bhūmā tasmāttaṃ hotre dadāti //
ŚBM, 5, 5, 1, 11.2 tasyai vaśā dakṣiṇā sā hi maitrāvaruṇī yad vaśā yadi vaśāṃ na vindedapi yaiva kā cāpravītā syāt sarvā hyeva vaśāpravītā tāmadhvaryubhyāṃ dadāti prāṇodānau vā adhvaryū prāṇodānau mitrāvaruṇau tasmāt tām adhvaryubhyāṃ dadāti //
ŚBM, 5, 5, 1, 11.2 tasyai vaśā dakṣiṇā sā hi maitrāvaruṇī yad vaśā yadi vaśāṃ na vindedapi yaiva kā cāpravītā syāt sarvā hyeva vaśāpravītā tāmadhvaryubhyāṃ dadāti prāṇodānau vā adhvaryū prāṇodānau mitrāvaruṇau tasmāt tām adhvaryubhyāṃ dadāti //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 5, 12.1 atho yaḥ sahasraṃ vā bhūyo vā dadyāt /
ŚBM, 5, 5, 5, 12.2 tasya hāpyudavasānīyā syād riricāna iva vā eṣa bhavati yaḥ sahasraṃ vā bhūyo vā dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt //
ŚBM, 5, 5, 5, 16.2 tāni brahmaṇe dadāti na vai brahmā pracarati na stute na śaṃsaty atha sa yaśo na vai hiraṇyena kiṃcana kurvanty atha tad yaśas tasmāttrīṇi śatamānāni brahmaṇe dadāti //
ŚBM, 5, 5, 5, 16.2 tāni brahmaṇe dadāti na vai brahmā pracarati na stute na śaṃsaty atha sa yaśo na vai hiraṇyena kiṃcana kurvanty atha tad yaśas tasmāttrīṇi śatamānāni brahmaṇe dadāti //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 6, 4, 7.1 annapate 'nnasya no dehīti /
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 10, 2, 5, 16.6 tasmint sarvavedasaṃ dadyāt /
ŚBM, 13, 1, 1, 3.2 reta udakrāmat tat suvarṇaṃ hiraṇyamabhavad yat suvarṇaṃ hiraṇyaṃ dadātyaśvameva retasā samardhayati //
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 6.0 tam ete catvāra ṛtvijaḥ prāśnanti teṣām uktam brāhmaṇaṃ tebhyaś catvāri sahasrāṇi dadāti sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai catvāri ca suvarṇāni śatamānāni hiraṇyāni tasyo evoktam //
ŚBM, 13, 4, 1, 10.0 prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ visṛjate varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 11.0 atha yo'sya niṣkaḥ pratimukto bhavati tam adhvaryave dadāty adhvaryave dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyam //
ŚBM, 13, 4, 1, 11.0 atha yo'sya niṣkaḥ pratimukto bhavati tam adhvaryave dadāty adhvaryave dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyam //
ŚBM, 13, 4, 2, 8.0 tasyai prayājeṣu tāyamāneṣu brāhmaṇo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayajatety adadād iti tasyoktam brāhmaṇam //
ŚBM, 13, 5, 4, 27.0 udavasānīyāyāṃ saṃsthitāyām catasraśca jāyāḥ kumārīm pañcamīṃ catvāri ca śatānyanucarīṇāṃ yathāsamuditam dakṣiṇām dadati //
ŚBM, 13, 6, 2, 19.0 atha yadi brāhmaṇo yajet sarvavedasaṃ dadyāt sarvam vai brāhmaṇaḥ sarvaṃ sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 7, 1, 15.3 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana manda āsitha upamaṅkṣyati syā salilasya madhye mṛṣaiṣa te saṃgaraḥ kaśyapāyeti //
ŚBM, 13, 8, 2, 4.1 yamo dadātv avasānam asmā iti /
ŚBM, 13, 8, 4, 10.3 kāmaṃ yathāśraddham bhūyasīr dadyād iti nv agnicitaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 7.2 tasyā uddiśya manasā dadyād evaṃvidhāya vai //
ŚāṅkhGS, 1, 9, 9.1 agnir janitā sa me 'mūṃ jāyāṃ dadātu svāhā somo janimān sa māmuyā janimantaṃ karotu svāhā pūṣā jñātimān sa māmuṣyai pitrā mātrā bhrātṛbhir jñātimantaṃ karotu svāheti //
ŚāṅkhGS, 1, 12, 6.3 dakṣiṇe pāṇau śalalīṃ trivṛtaṃ dadāti //
ŚāṅkhGS, 1, 14, 10.0 gāṃ dadānīty āha //
ŚāṅkhGS, 1, 14, 11.0 brāhmaṇebhyaḥ kiṃcid dadyāt sarvatra sthālīpākādiṣu karmasu //
ŚāṅkhGS, 1, 14, 17.0 yājñikebhyo 'śvaṃ dadāti //
ŚāṅkhGS, 1, 16, 10.0 tasyāñjalau phalāni dattvā puṇyāhaṃ vācayati //
ŚāṅkhGS, 1, 22, 7.1 dhātā dadātu dāśuṣe prācīṃ jīvātum akṣitim /
ŚāṅkhGS, 1, 22, 7.4 dhātā putraṃ yajamānāya dātā tasmā u havyaṃ ghṛtavaj juhoteti nejameṣa parāpateti tisraḥ prajāpata iti ṣaṣṭhī //
ŚāṅkhGS, 1, 24, 13.0 ūrdhvaṃ daśamyā brāhmaṇebhyo dadyāt //
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
ŚāṅkhGS, 1, 28, 21.0 tṛtīye tu pravapane gāṃ dadāty ahataṃ ca vāsaḥ //
ŚāṅkhGS, 2, 12, 15.0 uṣṇīṣaṃ bhājanaṃ dakṣiṇāṃ gāṃ dadāti //
ŚāṅkhGS, 2, 14, 19.0 devapitṛnarebhyo dattvā śrotriyaṃ bhojayet //
ŚāṅkhGS, 2, 14, 20.0 brahmacāriṇe vā bhikṣāṃ dadyāt //
ŚāṅkhGS, 2, 17, 2.1 odapātrāt tu dātavyam ā kāṣṭhāj juhuyād api /
ŚāṅkhGS, 3, 1, 18.0 ācāryāya vastrayugaṃ dadyād uṣṇīṣaṃ maṇikuṇḍalaṃ daṇḍopānahaṃ chattraṃ ca //
ŚāṅkhGS, 3, 10, 2.1 bhuvanam asi sahasrapoṣam indrāya tvā śramo dadat /
ŚāṅkhGS, 3, 10, 4.0 yadi yamau prajāyeta mahāvyāhṛtibhir hutvā yamasūṃ dadyāt //
ŚāṅkhGS, 3, 11, 14.1 etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
ŚāṅkhGS, 4, 1, 1.0 māsi māsi pitṛbhyo dadyāt //
ŚāṅkhGS, 4, 1, 9.0 bhuktavatsu piṇḍān dadyāt //
ŚāṅkhGS, 4, 8, 20.0 yadi ced doṣaḥ syāt trirātram upoṣyāhorātraṃ vā sāvitrīm abhyāvartayed yāvacchaknuyād brāhmaṇebhyaḥ kiṃcid dadyād ahorātram uparamya prādhyayanam //
ŚāṅkhGS, 4, 14, 3.0 sarvāsāṃ pitre viśvakarmaṇe dattaṃ havir juṣatām iti japitvā //
ŚāṅkhGS, 5, 5, 13.0 brāhmaṇebhyaḥ kiṃcid dadyāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 1, 7.0 sadasyeva vayaṃ svādhyāyam adhītya harāmahe yan naḥ pare dadati //
ŚāṅkhĀ, 4, 1, 10.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 1, 12.0 annadās tvevainam upamantrayante dadāma ta iti //
ŚāṅkhĀ, 4, 2, 9.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 2, 11.0 annadās tvevainam upamantrayante dadāma ta iti //
ŚāṅkhĀ, 6, 1, 4.0 taṃ hovācājātaśatruḥ sahasraṃ dadmi ta ityetasyāṃ vāci //
ŚāṅkhĀ, 11, 8, 16.0 priyāyai vā jāyāyai priyāya vāntevāsine 'nyasmai vāpi yasmai kāmayeta tasmā ucchiṣṭaṃ dadyāt //
ŚāṅkhĀ, 13, 1, 10.0 ya imām adbhiḥ parigṛhītāṃ vasumatīṃ dhanasya pūrṇāṃ dadyād idam eva tato bhūya idam eva tato bhūya ity anuśāsanam //
Ṛgveda
ṚV, 1, 8, 3.1 indra tvotāsa ā vayaṃ vajraṃ ghanā dadīmahi /
ṚV, 1, 15, 8.1 draviṇodā dadātu no vasūni yāni śṛṇvire /
ṚV, 1, 24, 1.2 ko no mahyā aditaye punar dāt pitaraṃ ca dṛśeyam mātaraṃ ca //
ṚV, 1, 24, 2.2 sa no mahyā aditaye punar dāt pitaraṃ ca dṛśeyam mātaraṃ ca //
ṚV, 1, 24, 7.1 abudhne rājā varuṇo vanasyordhvaṃ stūpaṃ dadate pūtadakṣaḥ /
ṚV, 1, 30, 16.2 sa no hiraṇyarathaṃ daṃsanāvān sa naḥ sanitā sanaye sa no 'dāt //
ṚV, 1, 32, 3.2 ā sāyakam maghavādatta vajram ahann enam prathamajām ahīnām //
ṚV, 1, 34, 6.1 trir no aśvinā divyāni bheṣajā triḥ pārthivāni trir u dattam adbhyaḥ /
ṚV, 1, 39, 9.1 asāmi hi prayajyavaḥ kaṇvaṃ dada pracetasaḥ /
ṚV, 1, 40, 4.1 yo vāghate dadāti sūnaraṃ vasu sa dhatte akṣiti śravaḥ /
ṚV, 1, 41, 9.1 caturaś cid dadamānād bibhīyād ā nidhātoḥ /
ṚV, 1, 48, 13.2 sā no rayiṃ viśvavāraṃ supeśasam uṣā dadātu sugmyam //
ṚV, 1, 51, 13.1 adadā arbhām mahate vacasyave kakṣīvate vṛcayām indra sunvate /
ṚV, 1, 54, 8.2 ye ta indra daduṣo vardhayanti mahi kṣatraṃ sthaviraṃ vṛṣṇyaṃ ca //
ṚV, 1, 61, 10.2 gā na vrāṇā avanīr amuñcad abhi śravo dāvane sacetāḥ //
ṚV, 1, 61, 15.1 asmā id u tyad anu dāyy eṣām eko yad vavne bhūrer īśānaḥ /
ṚV, 1, 73, 5.1 vi pṛkṣo agne maghavāno aśyur vi sūrayo dadato viśvam āyuḥ /
ṚV, 1, 91, 20.1 somo dhenuṃ somo arvantam āśuṃ somo vīraṃ karmaṇyaṃ dadāti /
ṚV, 1, 104, 5.2 adha smā no maghavañ carkṛtād in mā no magheva niṣṣapī parā dāḥ //
ṚV, 1, 104, 7.2 mā no akṛte puruhūta yonāv indra kṣudhyadbhyo vaya āsutiṃ dāḥ //
ṚV, 1, 104, 8.1 mā no vadhīr indra mā parā mā naḥ priyā bhojanāni pra moṣīḥ /
ṚV, 1, 116, 6.1 yam aśvinā dadathuḥ śvetam aśvam aghāśvāya śaśvad it svasti /
ṚV, 1, 116, 13.2 śrutaṃ tac chāsur iva vadhrimatyā hiraṇyahastam aśvināv adattam //
ṚV, 1, 116, 23.2 paśuṃ na naṣṭam iva darśanāya viṣṇāpvaṃ dadathur viśvakāya //
ṚV, 1, 117, 7.1 yuvaṃ narā stuvate kṛṣṇiyāya viṣṇāpvaṃ dadathur viśvakāya /
ṚV, 1, 117, 7.2 ghoṣāyai cit pitṛṣade duroṇe patiṃ jūryantyā aśvināv adattam //
ṚV, 1, 117, 8.1 yuvaṃ śyāvāya ruśatīm adattam mahaḥ kṣoṇasyāśvinā kaṇvāya /
ṚV, 1, 117, 24.1 hiraṇyahastam aśvinā rarāṇā putraṃ narā vadhrimatyā adattam /
ṚV, 1, 118, 9.1 yuvaṃ śvetam pedava indrajūtam ahihanam aśvinādattam aśvam /
ṚV, 1, 121, 4.1 asya made svaryaṃ ṛtāyāpīvṛtam usriyāṇām anīkam /
ṚV, 1, 121, 12.2 yaṃ te kāvya uśanā mandinaṃ dād vṛtrahaṇam pāryaṃ tatakṣa vajram //
ṚV, 1, 122, 5.2 pra vaḥ pūṣṇe dāvana āṃ acchā voceya vasutātim agneḥ //
ṚV, 1, 126, 3.1 upa mā śyāvāḥ svanayena dattā vadhūmanto daśa rathāso asthuḥ /
ṚV, 1, 126, 5.1 pūrvām anu prayatim ā dade vas trīn yuktāṁ aṣṭāv aridhāyaso gāḥ /
ṚV, 1, 126, 6.2 dadāti mahyaṃ yādurī yāśūnām bhojyā śatā //
ṚV, 1, 127, 4.1 dṛᄆhā cid asmā anu dur yathā vide tejiṣṭhābhir araṇibhir dāṣṭy avase 'gnaye dāṣṭy avase /
ṚV, 1, 133, 7.3 sunvānāyendro dadāty ābhuvaṃ rayiṃ dadāty ābhuvam //
ṚV, 1, 133, 7.3 sunvānāyendro dadāty ābhuvaṃ rayiṃ dadāty ābhuvam //
ṚV, 1, 134, 1.3 niyutvatā rathenā yāhi dāvane vāyo makhasya dāvane //
ṚV, 1, 134, 1.3 niyutvatā rathenā yāhi dāvane vāyo makhasya dāvane //
ṚV, 1, 134, 2.3 sadhrīcīnā niyuto dāvane dhiya upa bruvata īṃ dhiyaḥ //
ṚV, 1, 139, 6.2 te tvā mandantu dāvane mahe citrāya rādhase /
ṚV, 1, 139, 7.2 yaddha tyām aṅgirobhyo dhenuṃ devā adattana /
ṚV, 1, 148, 2.1 dadānam in na dadabhanta manmāgnir varūtham mama tasya cākan /
ṚV, 1, 163, 2.1 yamena dattaṃ trita enam āyunag indra eṇam prathamo adhy atiṣṭhat /
ṚV, 1, 169, 4.1 tvaṃ tū na indra taṃ rayiṃ ojiṣṭhayā dakṣiṇayeva rātim /
ṚV, 1, 176, 4.2 asmabhyam asya vedanaṃ daddhi sūriś cid ohate //
ṚV, 1, 180, 6.2 preṣad veṣad vāto na sūrir ā mahe dade suvrato na vājam //
ṚV, 1, 187, 5.1 tava tye pito dadatas tava svādiṣṭha te pito /
ṚV, 1, 189, 5.2 mā datvate daśate mādate no mā rīṣate sahasāvan parā dāḥ //
ṚV, 1, 190, 5.2 na dūḍhye anu dadāsi vāmam bṛhaspate cayasa it piyārum //
ṚV, 2, 1, 10.2 tvaṃ vi bhāsy anu dakṣi dāvane tvaṃ viśikṣur asi yajñam ātaniḥ //
ṚV, 2, 2, 7.1  no agne bṛhato dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi /
ṚV, 2, 2, 7.1 dā no agne bṛhato dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi /
ṚV, 2, 4, 8.2 asme agne saṃyadvīram bṛhantaṃ kṣumantaṃ vājaṃ svapatyaṃ rayiṃ dāḥ //
ṚV, 2, 11, 1.1 śrudhī havam indra mā riṣaṇyaḥ syāma te dāvane vasūnām /
ṚV, 2, 11, 12.2 avasyavo dhīmahi praśastiṃ sadyas te rāyo dāvane syāma //
ṚV, 2, 13, 3.1 anv eko vadati yad dadāti tad rūpā minan tadapā eka īyate /
ṚV, 2, 13, 10.1 viśved anu rodhanā asya pauṃsyaṃ dadur asmai dadhire kṛtnave dhanam /
ṚV, 2, 17, 7.2 kṛdhi praketam upa māsy ā bhara daddhi bhāgaṃ tanvo yena māmahaḥ //
ṚV, 2, 20, 8.1 tasmai tavasyam anu dāyi satrendrāya devebhir arṇasātau /
ṚV, 2, 22, 3.2 dātā rādha stuvate kāmyaṃ vasu sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ //
ṚV, 2, 23, 9.1 tvayā vayaṃ suvṛdhā brahmaṇaspate spārhā vasu manuṣyā dadīmahi /
ṚV, 2, 30, 7.2 yo me pṛṇād yo dadad yo nibodhād yo mā sunvantam upa gobhir āyat //
ṚV, 2, 32, 4.2 sīvyatv apaḥ sūcyācchidyamānayā dadātu vīraṃ śatadāyam ukthyam //
ṚV, 2, 32, 5.1 yās te rāke sumatayaḥ supeśaso yābhir dadāsi dāśuṣe vasūni /
ṚV, 2, 34, 7.1 taṃ no dāta maruto vājinaṃ ratha āpānam brahma citayad dive dive /
ṚV, 2, 35, 10.2 hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmai //
ṚV, 2, 38, 11.1 asmabhyaṃ tad divo adbhyaḥ pṛthivyās tvayā dattaṃ kāmyaṃ rādha ā gāt /
ṚV, 3, 13, 3.2 agniṃ taṃ vo duvasyata dātā yo vanitā magham //
ṚV, 3, 14, 6.2 tvaṃ dehi sahasriṇaṃ rayiṃ no 'drogheṇa vacasā satyam agne //
ṚV, 3, 21, 5.1 ojiṣṭhaṃ te madhyato meda udbhṛtam pra te vayaṃ dadāmahe /
ṚV, 3, 24, 5.1 agne dāśuṣe rayiṃ vīravantam parīṇasam /
ṚV, 3, 53, 7.2 viśvāmitrāya dadato maghāni sahasrasāve pra tiranta āyuḥ //
ṚV, 3, 53, 15.1 sasarparīr amatim bādhamānā bṛhan mimāya jamadagnidattā /
ṚV, 3, 53, 16.2 sā pakṣyā navyam āyur dadhānā yām me palastijamadagnayo daduḥ //
ṚV, 3, 53, 17.2 indraḥ pātalye dadatāṃ śarītor ariṣṭaneme abhi naḥ sacasva //
ṚV, 3, 58, 4.2 imā hi vāṃ goṛjīkā madhūni pra mitrāso na dadur usro agre //
ṚV, 4, 5, 2.1 mā nindata ya imām mahyaṃ rātiṃ devo dadau martyāya svadhāvān /
ṚV, 4, 8, 3.2 dāti priyāṇi cid vasu //
ṚV, 4, 15, 8.2 prayatā sadya ā dade //
ṚV, 4, 17, 8.2 hantā yo vṛtraṃ sanitota vājaṃ dātā maghāni maghavā surādhāḥ //
ṚV, 4, 20, 7.2 udvāvṛṣāṇas taviṣīva ugrāsmabhyaṃ daddhi puruhūta rāyaḥ //
ṚV, 4, 20, 10.1 mā no mardhīr ā bharā daddhi tan naḥ pra dāśuṣe dātave bhūri yat te /
ṚV, 4, 20, 10.1 mā no mardhīr ā bharā daddhi tan naḥ pra dāśuṣe dātave bhūri yat te /
ṚV, 4, 21, 9.2 kā te niṣattiḥ kim u no mamatsi kiṃ nod ud u harṣase dātavā u //
ṚV, 4, 24, 10.2 yadā vṛtrāṇi jaṅghanad athainam me punar dadat //
ṚV, 4, 26, 2.1 aham bhūmim adadām āryāyāhaṃ vṛṣṭiṃ dāśuṣe martyāya /
ṚV, 4, 26, 6.1 ṛjīpī śyeno dadamāno aṃśum parāvataḥ śakuno mandram madam /
ṚV, 4, 29, 5.2 bhejānāso bṛhaddivasya rāya ākāyyasya dāvane purukṣoḥ //
ṚV, 4, 30, 24.1 vāmaṃ vāmaṃ ta ādure devo dadātv aryamā /
ṚV, 4, 32, 9.1 abhi tvā gotamā girānūṣata pra dāvane /
ṚV, 4, 32, 20.1 bhūridā bhūri dehi no mā dabhram bhūry ā bhara /
ṚV, 4, 34, 4.2 pibata vājā ṛbhavo dade vo mahi tṛtīyaṃ savanam madāya //
ṚV, 4, 36, 9.2 yena vayaṃ citayemāty anyān taṃ vājaṃ citram ṛbhavo dadā naḥ //
ṚV, 4, 37, 3.1 tryudāyaṃ devahitaṃ yathā va stomo vājā ṛbhukṣaṇo dade vaḥ /
ṚV, 4, 38, 1.2 kṣetrāsāṃ dadathur urvarāsāṃ ghanaṃ dasyubhyo abhibhūtim ugram //
ṚV, 4, 38, 2.1 uta vājinam puruniṣṣidhvānaṃ dadhikrām u dadathur viśvakṛṣṭim /
ṚV, 4, 39, 2.2 yam pūrubhyo dīdivāṃsaṃ nāgniṃ dadathur mitrāvaruṇā taturim //
ṚV, 4, 39, 5.2 dadhikrām u sūdanam martyāya dadathur mitrāvaruṇā no aśvam //
ṚV, 4, 42, 9.2 athā rājānaṃ trasadasyum asyā vṛtrahaṇaṃ dadathur ardhadevam //
ṚV, 4, 44, 5.2 mā vām anye ni yaman devayantaḥ saṃ yad dade nābhiḥ pūrvyā vām //
ṚV, 5, 2, 1.1 kumāram mātā yuvatiḥ samubdhaṃ guhā bibharti na dadāti pitre /
ṚV, 5, 2, 3.2 dadāno asmā amṛtaṃ vipṛkvat kim mām anindrāḥ kṛṇavann anukthāḥ //
ṚV, 5, 3, 12.2 nāhāyam agnir abhiśastaye no na rīṣate vāvṛdhānaḥ parā dāt //
ṚV, 5, 6, 3.1 agnir hi vājinaṃ viśe dadāti viśvacarṣaṇiḥ /
ṚV, 5, 7, 3.2 uta dyumnasya śavasa ṛtasya raśmim ā dade //
ṚV, 5, 7, 10.1 iti cin manyum adhrijas tvādātam ā paśuṃ dade /
ṚV, 5, 18, 5.1 ye me pañcāśataṃ dadur aśvānāṃ sadhastuti /
ṚV, 5, 24, 2.1 vasur agnir vasuśravā acchā nakṣi dyumattamaṃ rayiṃ dāḥ //
ṚV, 5, 25, 5.2 atūrtaṃ śrāvayatpatim putraṃ dadāti dāśuṣe //
ṚV, 5, 25, 6.1 agnir dadāti satpatiṃ sāsāha yo yudhā nṛbhiḥ /
ṚV, 5, 27, 2.1 yo me śatā ca viṃśatiṃ ca gonāṃ harī ca yuktā sudhurā dadāti /
ṚV, 5, 27, 4.2 dadad ṛcā saniṃ yate dadan medhām ṛtāyate //
ṚV, 5, 27, 4.2 dadad ṛcā saniṃ yate dadan medhām ṛtāyate //
ṚV, 5, 29, 5.1 adha kratvā maghavan tubhyaṃ devā anu viśve adaduḥ somapeyam /
ṚV, 5, 30, 11.2 purandaraḥ papivāṁ indro asya punar gavām adadād usriyāṇām //
ṚV, 5, 30, 12.1 bhadram idaṃ ruśamā agne akran gavāṃ catvāri dadataḥ sahasrā /
ṚV, 5, 32, 12.1 evā hi tvām ṛtuthā yātayantam maghā viprebhyo dadataṃ śṛṇomi /
ṚV, 5, 33, 6.2 sa na enīṃ vasavāno rayiṃ dāḥ prārya stuṣe tuvimaghasya dānam //
ṚV, 5, 33, 7.2 uta tvacaṃ dadato vājasātau piprīhi madhvaḥ suṣutasya cāroḥ //
ṚV, 5, 33, 9.2 sahasrā me cyavatāno dadāna ānūkam aryo vapuṣe nārcat //
ṚV, 5, 36, 1.1 sa ā gamad indro yo vasūnāṃ ciketad dātuṃ dāmano rayīṇām /
ṚV, 5, 39, 2.2 vidyāma tasya te vayam akūpārasya dāvane //
ṚV, 5, 48, 5.2 na tasya vidma puruṣatvatā vayaṃ yato bhagaḥ savitā dāti vāryam //
ṚV, 5, 49, 5.1 pra ye vasubhya īvad ā namo dur ye mitre varuṇe sūktavācaḥ /
ṚV, 5, 51, 15.2 punar dadatāghnatā jānatā saṃ gamemahi //
ṚV, 5, 52, 17.1 sapta me sapta śākina ekam ekā śatā daduḥ /
ṚV, 5, 57, 7.1 gomad aśvāvad rathavat suvīraṃ candravad rādho maruto dadā naḥ /
ṚV, 5, 59, 1.1 pra va spaᄆ akran suvitāya dāvane 'rcā dive pra pṛthivyā ṛtam bhare /
ṚV, 5, 59, 4.2 yūyaṃ ha bhūmiṃ kiraṇaṃ na rejatha pra yad bharadhve suvitāya dāvane //
ṚV, 5, 61, 10.1 yo me dhenūnāṃ śataṃ vaidadaśvir yathā dadat /
ṚV, 5, 65, 3.2 svaśvāsaḥ su cetunā vājāṁ abhi pra dāvane //
ṚV, 5, 79, 5.2 pari cid vaṣṭayo dadhur dadato rādho ahrayaṃ sujāte aśvasūnṛte //
ṚV, 5, 79, 10.1 etāvad ved uṣas tvam bhūyo vā dātum arhasi /
ṚV, 6, 8, 7.2 rakṣā ca no daduṣāṃ śardho agne vaiśvānara pra ca tārī stavānaḥ //
ṚV, 6, 13, 6.1 vadmā sūno sahaso no vihāyā agne tokaṃ tanayaṃ vāji no dāḥ /
ṚV, 6, 14, 4.1 agnir apsām ṛtīṣahaṃ vīraṃ dadāti satpatim /
ṚV, 6, 19, 6.2 viśvā dyumnā vṛṣṇyā mānuṣāṇām asmabhyaṃ harivo mādayadhyai //
ṚV, 6, 20, 1.2 taṃ naḥ sahasrabharam urvarāsāṃ daddhi sūno sahaso vṛtraturam //
ṚV, 6, 20, 7.2 sudāman tad rekṇo apramṛṣyam ṛjiśvane dātraṃ dāśuṣe dāḥ //
ṚV, 6, 20, 11.2 parā navavāstvam anudeyam mahe pitre dadātha svaṃ napātam //
ṚV, 6, 23, 3.2 kartā vīrāya suṣvaya u lokaṃ dātā vasu stuvate kīraye cit //
ṚV, 6, 23, 10.2 asad yathā jaritra uta sūrir indro rāyo viśvavārasya dātā //
ṚV, 6, 24, 2.2 vasuḥ śaṃso narāṃ kārudhāyā vājī stuto vidathe dāti vājam //
ṚV, 6, 25, 8.1 anu te dāyi maha indriyāya satrā te viśvam anu vṛtrahatye /
ṚV, 6, 26, 1.2 saṃ yad viśo 'yanta śūrasātā ugraṃ no 'vaḥ pārye ahan dāḥ //
ṚV, 6, 27, 8.2 abhyāvartī cāyamāno dadāti dūṇāśeyaṃ dakṣiṇā pārthavānām //
ṚV, 6, 28, 2.1 indro yajvane pṛṇate ca śikṣaty uped dadāti na svam muṣāyati /
ṚV, 6, 28, 3.2 devāṃś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha //
ṚV, 6, 29, 1.2 maho hi dātā vajrahasto asti mahām u raṇvam avase yajadhvam //
ṚV, 6, 33, 1.1 ya ojiṣṭha indra taṃ su no mado vṛṣan svabhiṣṭir dāsvān /
ṚV, 6, 35, 1.1 kadā bhuvan rathakṣayāṇi brahma kadā stotre sahasrapoṣyaṃ dāḥ /
ṚV, 6, 47, 22.1 prastoka in nu rādhasas ta indra daśa kośayīr daśa vājino 'dāt /
ṚV, 6, 47, 24.2 aśvathaḥ pāyave 'dāt //
ṚV, 6, 48, 8.2 śatam pūrbhir yaviṣṭha pāhy aṃhasaḥ sameddhāraṃ śataṃ himā stotṛbhyo ye ca dadati //
ṚV, 6, 49, 15.2 kṣayaṃ dātājaraṃ yena janān spṛdho adevīr abhi ca kramāma viśa ādevīr abhy aśnavāma //
ṚV, 6, 58, 4.2 yaṃ devāso adaduḥ sūryāyai kāmena kṛtaṃ tavasaṃ svañcam //
ṚV, 6, 60, 13.2 ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //
ṚV, 6, 61, 1.1 iyam adadād rabhasam ṛṇacyutaṃ divodāsaṃ vadhryaśvāya dāśuṣe /
ṚV, 6, 63, 9.2 śāṇḍo dāddhiraṇinaḥ smaddiṣṭīn daśa vaśāso abhiṣāca ṛṣvān //
ṚV, 6, 63, 10.1 saṃ vāṃ śatā nāsatyā sahasrāśvānām purupanthā gire dāt /
ṚV, 6, 63, 10.2 bharadvājāya vīra nū gire dād dhatā rakṣāṃsi purudaṃsasā syuḥ //
ṚV, 6, 71, 2.1 devasya vayaṃ savituḥ savīmani śreṣṭhe syāma vasunaś ca dāvane /
ṚV, 7, 1, 5.1  no agne dhiyā rayiṃ suvīraṃ svapatyaṃ sahasya praśastam /
ṚV, 7, 1, 19.1 mā no agne 'vīrate parā durvāsase 'mataye mā no asyai /
ṚV, 7, 4, 6.1 īśe hy agnir amṛtasya bhūrer īśe rāyaḥ suvīryasya dātoḥ /
ṚV, 7, 6, 7.1 ā devo dade budhnyā vasūni vaiśvānara uditā sūryasya /
ṚV, 7, 6, 7.2 ā samudrād avarād ā parasmād āgnir dade diva ā pṛthivyāḥ //
ṚV, 7, 15, 11.2 bhagaś ca dātu vāryam //
ṚV, 7, 15, 12.2 ditiś ca dāti vāryam //
ṚV, 7, 16, 10.1 ye rādhāṃsi dadaty aśvyā maghā kāmena śravaso mahaḥ /
ṚV, 7, 19, 10.1 ete stomā narāṃ nṛtama tubhyam asmadryañco dadato maghāni /
ṚV, 7, 20, 2.2 kartā sudāse aha vā u lokaṃ dātā vasu muhur ā dāśuṣe bhūt //
ṚV, 7, 24, 1.2 aso yathā no 'vitā vṛdhe ca dado vasūni mamadaś ca somaiḥ //
ṚV, 7, 27, 3.2 tato dadāti dāśuṣe vasūni codad rādha upastutaś cid arvāk //
ṚV, 7, 28, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 29, 1.2 pibā tv asya suṣutasya cāror dado maghāni maghavann iyānaḥ //
ṚV, 7, 29, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 30, 4.1 vayaṃ te ta indra ye ca deva stavanta śūra dadato maghāni /
ṚV, 7, 30, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 32, 5.2 sadyaś cid yaḥ sahasrāṇi śatā dadan nakir ditsantam ā minat //
ṚV, 7, 32, 15.1 maghonaḥ sma vṛtrahatyeṣu codaya ye dadati priyā vasu /
ṚV, 7, 33, 11.2 drapsaṃ skannam brahmaṇā daivyena viśve devāḥ puṣkare tvādadanta //
ṚV, 7, 40, 2.1 mitras tan no varuṇo rodasī ca dyubhaktam indro aryamā dadātu /
ṚV, 7, 40, 6.2 mayobhuvo no arvanto ni pāntu vṛṣṭim parijmā vāto dadātu //
ṚV, 7, 41, 3.1 bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ /
ṚV, 7, 42, 4.2 suprīto agniḥ sudhito dama ā sa viśe dāti vāryam iyatyai //
ṚV, 7, 45, 2.2 nūnaṃ so asya mahimā paniṣṭa sūraś cid asmā anu dād apasyām //
ṚV, 7, 46, 4.1 mā no vadhī rudra mā parā mā te bhūma prasitau hīᄆitasya /
ṚV, 7, 48, 4.2 sam asme iṣaṃ vasavo dadīran yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 56, 15.2 makṣū rāyaḥ suvīryasya dāta nū cid yam anya ādabhad arāvā //
ṚV, 7, 57, 6.2 dadāta no amṛtasya prajāyai jigṛta rāyaḥ sūnṛtā maghāni //
ṚV, 7, 59, 6.1 ā ca no barhiḥ sadatāvitā ca na spārhāṇi dātave vasu /
ṚV, 7, 64, 1.1 divi kṣayantā rajasaḥ pṛthivyām pra vāṃ ghṛtasya nirṇijo dadīran /
ṚV, 7, 74, 2.1 yuvaṃ citraṃ dadathur bhojanaṃ narā codethāṃ sūnṛtāvate /
ṚV, 7, 75, 7.2 rujad dṛᄆhāni dadad usriyāṇām prati gāva uṣasaṃ vāvaśanta //
ṚV, 7, 97, 4.2 kāmo rāyaḥ suvīryasya taṃ dāt parṣan no ati saścato ariṣṭān //
ṚV, 7, 100, 2.1 tvaṃ viṣṇo sumatiṃ viśvajanyām aprayutām evayāvo matiṃ dāḥ /
ṚV, 7, 103, 10.1 gomāyur adād ajamāyur adāt pṛśnir adāddharito no vasūni /
ṚV, 7, 103, 10.1 gomāyur adād ajamāyur adāt pṛśnir adāddharito no vasūni /
ṚV, 7, 103, 10.1 gomāyur adād ajamāyur adāt pṛśnir adāddharito no vasūni /
ṚV, 7, 103, 10.2 gavām maṇḍūkā dadataḥ śatāni sahasrasāve pra tiranta āyuḥ //
ṚV, 8, 1, 5.1 mahe cana tvām adrivaḥ parā śulkāya deyām /
ṚV, 8, 1, 21.2 viśveṣāṃ tarutāram madacyutam made hi ṣmā dadāti naḥ //
ṚV, 8, 1, 33.1 adha plāyogir ati dāsad anyān āsaṅgo agne daśabhiḥ sahasraiḥ /
ṚV, 8, 2, 15.1 mā na indra pīyatnave mā śardhate parā dāḥ /
ṚV, 8, 2, 39.1 ya ṛte cid gās padebhyo dāt sakhā nṛbhyaḥ śacīvān /
ṚV, 8, 2, 41.1 śikṣā vibhindo asmai catvāry ayutā dadat /
ṚV, 8, 3, 21.1 yam me dur indro marutaḥ pākasthāmā kaurayāṇaḥ /
ṚV, 8, 3, 22.2 adād rāyo vibodhanam //
ṚV, 8, 5, 37.2 yathā cic caidyaḥ kaśuḥ śatam uṣṭrānāṃ dadat sahasrā daśa gonām //
ṚV, 8, 6, 46.1 śatam ahaṃ tirindire sahasram parśāv ā dade /
ṚV, 8, 6, 47.2 daduṣ pajrāya sāmne //
ṚV, 8, 6, 48.1 ud ānaṭ kakuho divam uṣṭrāñcaturyujo dadat /
ṚV, 8, 7, 27.1 ā no makhasya dāvane 'śvair hiraṇyapāṇibhiḥ /
ṚV, 8, 8, 17.2 kṛtaṃ naḥ suśriyo naremā dātam abhiṣṭaye //
ṚV, 8, 12, 33.1 suvīryaṃ svaśvyaṃ sugavyam indra daddhi naḥ /
ṚV, 8, 13, 5.1 nūnaṃ tad indra daddhi no yat tvā sunvanta īmahe /
ṚV, 8, 19, 29.2 tvām id āhuḥ pramatiṃ vaso mamāgne harṣasva dātave //
ṚV, 8, 19, 31.1 tava drapso nīlavān vāśa ṛtviya indhānaḥ siṣṇav ā dade /
ṚV, 8, 19, 36.1 adān me paurukutsyaḥ pañcāśataṃ trasadasyur vadhūnām /
ṚV, 8, 21, 18.2 parjanya iva tatanaddhi vṛṣṭyā sahasram ayutā dadat //
ṚV, 8, 25, 20.2 īśe hi pitvo 'viṣasya dāvane //
ṚV, 8, 32, 15.2 nakir vaktā na dād iti //
ṚV, 8, 34, 16.1 ā yad indraś ca dadvahe sahasraṃ vasurociṣaḥ /
ṚV, 8, 40, 1.1 indrāgnī yuvaṃ su naḥ sahantā dāsatho rayim /
ṚV, 8, 43, 15.1 sa tvaṃ viprāya dāśuṣe rayiṃ dehi sahasriṇam /
ṚV, 8, 45, 4.1 ā bundaṃ vṛtrahā dade jātaḥ pṛcchad vi mātaram /
ṚV, 8, 45, 10.1 vṛjyāma te pari dviṣo 'raṃ te śakra dāvane /
ṚV, 8, 45, 39.2 yad īm brahmabhya id dadaḥ //
ṚV, 8, 45, 42.1 yasya te viśvamānuṣo bhūrer dattasya vedati /
ṚV, 8, 46, 24.2 rathaṃ hiraṇyayaṃ dadan maṃhiṣṭhaḥ sūrir abhūd varṣiṣṭham akṛta śravaḥ //
ṚV, 8, 46, 25.2 vayaṃ hi te cakṛmā bhūri dāvane sadyaś cin mahi dāvane //
ṚV, 8, 46, 25.2 vayaṃ hi te cakṛmā bhūri dāvane sadyaś cin mahi dāvane //
ṚV, 8, 46, 27.1 yo ma imaṃ cid u tmanāmandac citraṃ dāvane /
ṚV, 8, 46, 32.1 śataṃ dāse balbūthe vipras tarukṣa ā dade /
ṚV, 8, 47, 15.2 trite duṣṣvapnyaṃ sarvam āptye pari dadmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 48, 8.2 alarti dakṣa uta manyur indo mā no aryo anukāmam parā dāḥ //
ṚV, 8, 51, 5.1 yo no dātā vasūnām indraṃ taṃ hūmahe vayam /
ṚV, 8, 52, 5.1 yo no dātā sa naḥ pitā mahāṁ ugra īśānakṛt /
ṚV, 8, 52, 5.2 ayāmann ugro maghavā purūvasur gor aśvasya pra dātu naḥ //
ṚV, 8, 59, 6.1 indrāvaruṇā yad ṛṣibhyo manīṣāṃ vāco matiṃ śrutam adattam agre /
ṚV, 8, 62, 7.1 viśve ta indra vīryaṃ devā anu kratuṃ daduḥ /
ṚV, 8, 63, 5.2 śvātram arkā anūṣatendra gotrasya dāvane //
ṚV, 8, 63, 9.2 yavaṃ na paśva ā dade //
ṚV, 8, 65, 10.1 dātā me pṛṣatīnāṃ rājā hiraṇyavīnām /
ṚV, 8, 65, 11.2 śukraṃ hiraṇyam ā dade //
ṚV, 8, 66, 2.2 ya ādṛtyā śaśamānāya sunvate dātā jaritra ukthyam //
ṚV, 8, 68, 15.1 ṛjrāv indrota ā dade harī ṛkṣasya sūnavi /
ṚV, 8, 69, 17.2 arthaṃ cid asya sudhitaṃ yad etava āvartayanti dāvane //
ṚV, 8, 70, 12.1 tvaṃ na indrāsāṃ haste śaviṣṭha dāvane /
ṚV, 8, 71, 3.2 rayiṃ dehi viśvavāram //
ṚV, 8, 71, 7.1 uruṣyā ṇo mā parā aghāyate jātavedaḥ /
ṚV, 8, 71, 13.1 agnir iṣāṃ sakhye dadātu na īśe yo vāryāṇām /
ṚV, 8, 71, 15.1 agniṃ dveṣo yotavai no gṛṇīmasy agniṃ śaṃ yoś ca dātave /
ṚV, 8, 72, 17.1 somasya mitrāvaruṇoditā sūra ā dade /
ṚV, 8, 78, 10.1 taved indrāham āśasā haste dātraṃ canā dade /
ṚV, 8, 79, 5.1 arthino yanti ced arthaṃ gacchān id daduṣo rātim /
ṚV, 8, 86, 2.1 kathā nūnaṃ vāṃ vimanā upa stavad yuvaṃ dhiyaṃ dadathur vasyaiṣṭaye /
ṚV, 8, 86, 3.1 yuvaṃ hi ṣmā purubhujemam edhatuṃ viṣṇāpve dadathur vasyaiṣṭaye /
ṚV, 8, 92, 26.2 araṃ te śakra dāvane //
ṚV, 8, 93, 8.1 indraḥ sa dāmane kṛta ojiṣṭhaḥ sa made hitaḥ /
ṚV, 8, 93, 34.1 indra iṣe dadātu na ṛbhukṣaṇam ṛbhuṃ rayim /
ṚV, 8, 93, 34.2 vājī dadātu vājinam //
ṚV, 8, 96, 20.2 sa prāvitā maghavā no 'dhivaktā sa vājasya śravasyasya dātā //
ṚV, 8, 100, 12.1 sakhe viṣṇo vitaraṃ vi kramasva dyaur dehi lokaṃ vajrāya viṣkabhe /
ṚV, 9, 10, 8.1 nābhā nābhiṃ na ā dade cakṣuś cit sūrye sacā /
ṚV, 9, 58, 3.1 dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe /
ṚV, 9, 58, 4.1 ā yayos triṃśataṃ tanā sahasrāṇi ca dadmahe /
ṚV, 9, 61, 10.1 uccā te jātam andhaso divi ṣad bhūmy ā dade /
ṚV, 9, 68, 3.2 mahī apāre rajasī vivevidad abhivrajann akṣitam pāja ā dade //
ṚV, 9, 75, 5.2 ye te madā āhanaso vihāyasas tebhir indraṃ codaya dātave magham //
ṚV, 9, 93, 4.2 rathirāyatām uśatī purandhir asmadryag ā dāvane vasūnām //
ṚV, 9, 96, 1.2 bhadrān kṛṇvann indrahavān sakhibhya ā somo vastrā rabhasāni datte //
ṚV, 9, 97, 21.2 somo asmabhyaṃ kāmyam bṛhantaṃ rayiṃ dadātu vīravantam ugram //
ṚV, 9, 97, 25.2 sa naḥ sahasrā bṛhatīr iṣo bhavā soma draviṇovit punānaḥ //
ṚV, 9, 97, 52.2 bradhnaś cid atra vāto na jūtaḥ purumedhaś cit takave naraṃ dāt //
ṚV, 10, 14, 9.2 ahobhir adbhir aktubhir vyaktaṃ yamo dadāty avasānam asmai //
ṚV, 10, 14, 11.2 tābhyām enam pari dehi rājan svasti cāsmā anamīvaṃ ca dhehi //
ṚV, 10, 14, 12.2 tāv asmabhyaṃ dṛśaye sūryāya punar dātām asum adyeha bhadram //
ṚV, 10, 16, 2.1 śṛtaṃ yadā karasi jātavedo 'them enam pari dattāt pitṛbhyaḥ /
ṚV, 10, 17, 2.1 apāgūhann amṛtām martyebhyaḥ kṛtvī savarṇām adadur vivasvate /
ṚV, 10, 17, 3.2 sa tvaitebhyaḥ pari dadat pitṛbhyo 'gnir devebhyaḥ suvidatriyebhyaḥ //
ṚV, 10, 17, 7.2 sarasvatīṃ sukṛto ahvayanta sarasvatī dāśuṣe vāryaṃ dāt //
ṚV, 10, 19, 6.1 ā nivarta ni vartaya punar na indra gā dehi /
ṚV, 10, 30, 3.2 sa vo dadad ūrmim adyā supūtaṃ tasmai somam madhumantaṃ sunota //
ṚV, 10, 30, 4.2 apāṃ napān madhumatīr apo yābhir indro vāvṛdhe vīryāya //
ṚV, 10, 32, 5.2 jarā vā yeṣv amṛteṣu dāvane pari va ūmebhyaḥ siñcatā madhu //
ṚV, 10, 32, 9.1 etāni bhadrā kalaśa kriyāma kuruśravaṇa dadato maghāni /
ṚV, 10, 36, 10.1 ye sthā manor yajñiyās te śṛṇotana yad vo devā īmahe tad dadātana /
ṚV, 10, 39, 10.2 carkṛtyaṃ dadathur drāvayatsakham bhagaṃ na nṛbhyo havyam mayobhuvam //
ṚV, 10, 44, 7.2 itthā ye prāg upare santi dāvane purūṇi yatra vayunāni bhojanā //
ṚV, 10, 47, 1.2 vidmā hi tvā gopatiṃ śūra gonām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 2.2 carkṛtyaṃ śaṃsyam bhūrivāram asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 3.2 śrutaṛṣim ugram abhimātiṣāham asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 4.2 dasyuhanam pūrbhidam indra satyam asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 5.2 bhadravrātaṃ vipravīraṃ svarṣām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 6.2 ya āṅgiraso namasopasadyo 'smabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 7.2 hṛdispṛśo manasā vacyamānā asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 8.1 yat tvā yāmi daddhi tan na indra bṛhantaṃ kṣayam asamaṃ janānām /
ṚV, 10, 47, 8.2 abhi tad dyāvāpṛthivī gṛṇītām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 48, 2.2 ahaṃ dasyubhyaḥ pari nṛmṇam ā dade gotrā śikṣan dadhīce mātariśvane //
ṚV, 10, 49, 1.1 ahaṃ dāṃ gṛṇate pūrvyaṃ vasv aham brahma kṛṇavam mahyaṃ vardhanam /
ṚV, 10, 49, 2.2 ahaṃ harī vṛṣaṇā vivratā raghū ahaṃ vajraṃ śavase dhṛṣṇv ā dade //
ṚV, 10, 50, 7.1 ye te vipra brahmakṛtaḥ sute sacā vasūnāṃ ca vasunaś ca dāvane /
ṚV, 10, 51, 8.1 prayājān me anuyājāṃś ca kevalān ūrjasvantaṃ haviṣo datta bhāgam /
ṚV, 10, 55, 6.2 yac ciketa satyam it tan na moghaṃ vasu spārham uta jetota dātā //
ṚV, 10, 55, 7.1 aibhir dade vṛṣṇyā pauṃsyāni yebhir aukṣad vṛtrahatyāya vajrī /
ṚV, 10, 57, 5.1 punar naḥ pitaro mano dadātu daivyo janaḥ /
ṚV, 10, 59, 4.1 mo ṣu ṇaḥ soma mṛtyave parā dāḥ paśyema nu sūryam uccarantam /
ṚV, 10, 59, 7.1 punar no asum pṛthivī dadātu punar dyaur devī punar antarikṣam /
ṚV, 10, 59, 7.2 punar naḥ somas tanvaṃ dadātu punaḥ pūṣā pathyāṃ yā svastiḥ //
ṚV, 10, 62, 7.2 sahasram me dadato aṣṭakarṇyaḥ śravo deveṣv akrata //
ṚV, 10, 64, 12.1 yām me dhiyam maruta indra devā adadāta varuṇa mitra yūyam /
ṚV, 10, 73, 4.2 vasāvyām indra dhārayaḥ sahasrāśvinā śūra dadatur maghāni //
ṚV, 10, 80, 1.1 agniḥ saptiṃ vājambharaṃ dadāty agnir vīraṃ śrutyaṃ karmaniṣṭhām /
ṚV, 10, 80, 4.1 agnir dād draviṇaṃ vīrapeśā agnir ṛṣiṃ yaḥ sahasrā sanoti /
ṚV, 10, 84, 7.1 saṃsṛṣṭaṃ dhanam ubhayaṃ samākṛtam asmabhyaṃ dattāṃ varuṇaś ca manyuḥ /
ṚV, 10, 85, 9.2 sūryāṃ yat patye śaṃsantīm manasā savitādadāt //
ṚV, 10, 85, 29.1 parā dehi śāmulyam brahmabhyo vi bhajā vasu /
ṚV, 10, 85, 33.2 saubhāgyam asyai dattvāyāthāstaṃ vi paretana //
ṚV, 10, 85, 36.2 bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ //
ṚV, 10, 85, 38.2 punaḥ patibhyo jāyāṃ agne prajayā saha //
ṚV, 10, 85, 39.1 punaḥ patnīm agnir adād āyuṣā saha varcasā /
ṚV, 10, 85, 41.1 somo dadad gandharvāya gandharvo dadad agnaye /
ṚV, 10, 85, 41.1 somo dadad gandharvāya gandharvo dadad agnaye /
ṚV, 10, 85, 41.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām //
ṚV, 10, 87, 18.2 parainān devaḥ savitā dadātu parā bhāgam oṣadhīnāṃ jayantām //
ṚV, 10, 97, 19.2 bṛhaspatiprasūtā asyai saṃ datta vīryam //
ṚV, 10, 97, 21.2 sarvāḥ saṃgatya vīrudho 'syai saṃ datta vīryam //
ṚV, 10, 98, 4.1 ā no drapsā madhumanto viśantv indra dehy adhirathaṃ sahasram /
ṚV, 10, 107, 1.2 mahi jyotiḥ pitṛbhir dattam āgād uruḥ panthā dakṣiṇāyā adarśi //
ṚV, 10, 107, 7.1 dakṣiṇāśvaṃ dakṣiṇā gāṃ dadāti dakṣiṇā candram uta yaddhiraṇyam /
ṚV, 10, 107, 8.2 idaṃ yad viśvam bhuvanaṃ svaś caitat sarvaṃ dakṣiṇaibhyo dadāti //
ṚV, 10, 109, 6.1 punar vai devā adaduḥ punar manuṣyā uta /
ṚV, 10, 109, 6.2 rājānaḥ satyaṃ kṛṇvānā brahmajāyām punar daduḥ //
ṚV, 10, 109, 7.1 punardāya brahmajāyāṃ kṛtvī devair nikilbiṣam /
ṚV, 10, 115, 5.2 agniḥ pātu gṛṇato agniḥ sūrīn agnir dadātu teṣām avo naḥ //
ṚV, 10, 116, 5.2 ugrāya te saho balaṃ dadāmi pratītyā śatrūn vigadeṣu vṛśca //
ṚV, 10, 117, 1.1 na vā u devāḥ kṣudham id vadhaṃ dadur utāśitam upa gacchanti mṛtyavaḥ /
ṚV, 10, 117, 3.1 sa id bhojo yo gṛhave dadāty annakāmāya carate kṛśāya /
ṚV, 10, 117, 4.1 na sa sakhā yo na dadāti sakhye sacābhuve sacamānāya pitvaḥ /
ṚV, 10, 128, 8.2 sa naḥ prajāyai haryaśva mṛḍayendra mā no rīriṣo mā parā dāḥ //
ṚV, 10, 138, 4.2 māseva sūryo vasu puryam ā dade gṛṇānaḥ śatrūṃr aśṛṇād virukmatā //
ṚV, 10, 141, 2.2 pra devāḥ prota sūnṛtā rāyo devī dadātu naḥ //
ṚV, 10, 148, 4.1 imā brahmendra tubhyaṃ śaṃsi nṛbhyo nṛṇāṃ śūra śavaḥ /
ṚV, 10, 151, 2.1 priyaṃ śraddhe dadataḥ priyaṃ śraddhe didāsataḥ /
ṚV, 10, 160, 3.2 na gā indras tasya parā dadāti praśastam ic cārum asmai kṛṇoti //
ṚV, 10, 161, 4.2 śatam indrāgnī savitā bṛhaspatiḥ śatāyuṣā haviṣemam punar duḥ //
ṚV, 10, 166, 4.2 ā vaś cittam ā vo vratam ā vo 'haṃ samitiṃ dade //
ṚV, 10, 186, 3.2 tato no dehi jīvase //
Ṛgvedakhilāni
ṚVKh, 1, 1, 1.2 ahaṃ yaśasvināṃ yaśo viśvā rūpāṇy ā dade //
ṚVKh, 1, 3, 4.2 yasmājjajñe devakāmaḥ sudakṣas tad asyai dattaṃ bhiṣajāv abhidyū //
ṚVKh, 1, 3, 5.2 tad asyai dattaṃ triṣu puṃsu vadhvai yenāvindatu nayaṃ sā suhastyam //
ṚVKh, 1, 11, 4.2 ījānā bahvīr u samā yadāsya śiro dattaṃ samadhānvāruhan svaḥ //
ṚVKh, 1, 11, 8.1 tan me dattaṃ cakṣur akṣṇor vicakṣe paśyāmo yena svar imā diśaś ca /
ṚVKh, 1, 12, 8.2 tan me dattaṃ cakṣuṣī devabandhū namasyāṃ vindethe purudhā cakānām /
ṚVKh, 2, 6, 7.2 prādurbhūto 'smi rāṣṭre 'smin kīrtiṃ vṛddhiṃ dadātu me //
ṚVKh, 3, 3, 5.1 yo no dātā vasūnām indraṃ taṃ hūmahe vayam /
ṚVKh, 3, 4, 5.1 yo no dātā sa naḥ pitā mahāṁ ugra īśānakṛt /
ṚVKh, 3, 15, 2.1 dhātā tvā mahyam adadan mahyam dhātā dadhātu tvā /
ṚVKh, 3, 15, 2.2 pra dhātā tvā mahyaṃ prāyacchan mahyaṃ tvānumatir dadau //
ṚVKh, 3, 16, 4.2 dattvā pītvāgrataḥ kṛtvā yathāsyāṃ devaśo vaśe //
ṚVKh, 3, 17, 1.1 dhruvaidhi poṣyā mayi mahyaṃ tvādād bṛhaspatiḥ /
ṚVKh, 4, 8, 1.1 medhāṃ mahyam aṅgiraso medhāṃ saptarṣayo daduḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 11.1 eṣa vai brahma subrahma cāpnoti ya etad ano yuktaṃ subrahmaṇyāya dadāti //
Arthaśāstra
ArthaŚ, 1, 21, 14.1 ātmacakṣuṣi niveśya vastramālyaṃ dadyuḥ snānānulepanapragharṣacūrṇavāsasnānīyāni ca svavakṣobāhuṣu ca //
ArthaŚ, 2, 1, 12.1 akṛṣanto vāvahīnaṃ dadyuḥ //
ArthaŚ, 2, 1, 14.1 tānyanu sukhena dadyuḥ //
ArthaŚ, 2, 1, 15.1 anugrahaparihārau caitebhyaḥ kośavṛddhikarau dadyāt kośopaghātakau varjayet //
ArthaŚ, 2, 1, 17.1 niveśasamakālaṃ yathāgatakaṃ vā parihāraṃ dadyāt //
ArthaŚ, 2, 7, 7.1 tam āṣāḍhīparyavasānam ūnaṃ pūrṇaṃ vā dadyāt //
ArthaŚ, 2, 7, 21.1 yathākālam anāgatānām apustakabhāṇḍanīvīkānāṃ vā deyadaśabandho daṇḍaḥ //
ArthaŚ, 2, 7, 25.1 pṛthagbhūto mithyāvādī caiṣām uttamaṃ daṇḍaṃ dadyāt //
ArthaŚ, 2, 7, 27.1 māsād ūrdhvaṃ māsadviśatottaraṃ daṇḍaṃ dadyāt //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 27.1 vaiṣamye sarvatrānuyogaṃ dadyāt //
ArthaŚ, 2, 10, 29.1 dehi ityarthanā //
ArthaŚ, 2, 10, 39.1 anena vijñāpitam evam āha tad dīyatāṃ ced yadi tattvam asti /
ArthaŚ, 2, 12, 22.1 vyayakriyābhārikam ākaraṃ bhāgena prakrayeṇa vā dadyāl lāghavikam ātmanā kārayet //
ArthaŚ, 2, 12, 29.1 āgantulavaṇaṃ ṣaḍbhāgaṃ dadyāt //
ArthaŚ, 2, 12, 30.1 dattabhāgavibhāgasya vikrayaḥ pañcakaṃ śataṃ vyājīṃ rūpaṃ rūpikaṃ ca //
ArthaŚ, 2, 12, 31.1 kretā śulkaṃ rājapaṇyacchedānurūpaṃ ca vaidharaṇaṃ dadyāt anyatra kretā ṣaṭchatam atyayaṃ ca //
ArthaŚ, 2, 12, 32.1 vilavaṇam uttamaṃ daṇḍaṃ dadyād anisṛṣṭopajīvī cānyatra vānaprasthebhyaḥ //
ArthaŚ, 2, 12, 34.1 ato 'nyo lavaṇakṣāravargaḥ śulkaṃ dadyāt //
ArthaŚ, 2, 13, 29.1 tenopadeśena rūpyasuvarṇaṃ dadyād ādadīta ca //
ArthaŚ, 2, 13, 35.1 gṛhītaṃ suvarṇaṃ dhṛtaṃ ca prayogaṃ karaṇamadhye dadyāt //
ArthaŚ, 2, 13, 50.0 etasmāt kākaṇyuttaramād vimāṣād iti suvarṇe deyaṃ paścād rāgayogaḥ śvetatāraṃ bhavati //
ArthaŚ, 2, 13, 53.1 tapanīyam ujjvālya rāgatribhāgaṃ dadyāt pītarāgaṃ bhavati //
ArthaŚ, 2, 14, 8.1 taptakaladhautakayoḥ kākaṇikaḥ suvarṇe kṣayo deyaḥ //
ArthaŚ, 2, 16, 9.1 chedānurūpaṃ ca vaidharaṇaṃ dadyuḥ //
ArthaŚ, 2, 16, 12.1 nāvikasārthavāhebhyaśca parihāram āyatikṣamaṃ dadyāt //
ArthaŚ, 2, 16, 18.1 paraviṣaye tu paṇyapratipaṇyayor arghaṃ mūlyaṃ cāgamayya śulkavartanyātivāhikagulmataradeyabhaktabhāgavyayaśuddham udayaṃ paśyet //
ArthaŚ, 2, 17, 3.1 dravyavanacchidāṃ ca deyam atyayaṃ ca sthāpayed anyatrāpadbhyaḥ //
ArthaŚ, 2, 25, 7.1 na cānargheṇa kālikāṃ vā surāṃ dadyād anyatra duṣṭasurāyāḥ //
ArthaŚ, 2, 25, 9.1 dāsakarmakarebhyo vā vetanaṃ dadyāt //
ArthaŚ, 2, 25, 10.1 vāhanapratipānaṃ sūkarapoṣaṇaṃ vā dadyāt //
ArthaŚ, 2, 25, 14.1 tannāśe vaṇijastacca tāvacca daṇḍaṃ dadyuḥ //
ArthaŚ, 2, 25, 34.1 phāṇitaḥ pañcapalikaścātra rasavṛddhir deyaḥ //
ArthaŚ, 2, 25, 36.1 utsavasamājayātrāsu caturahaḥ sauriko deyaḥ //
ArthaŚ, 2, 25, 39.1 arājapaṇyāḥ pañcakaṃ śataṃ śulkaṃ dadyuḥ surakāmedakāriṣṭamadhuphalāmlāmlaśīdhūnāṃ ca //
ArthaŚ, 4, 1, 15.1 anyatra nenijato vastropaghātaṃ ṣaṭpaṇaṃ ca daṇḍaṃ dadyuḥ //
ArthaŚ, 4, 1, 16.1 mudgarāṅkād anyad vāsaḥ paridadhānāstripaṇaṃ daṇḍaṃ dadyuḥ //
ArthaŚ, 4, 1, 18.1 mukulāvadātaṃ śilāpaṭṭaśuddhaṃ dhautasūtravarṇaṃ pramṛṣṭaśvetaṃ caikarātrottaraṃ dadyuḥ //
ArthaŚ, 4, 1, 53.1 ūne ṣaṣṭham aṃśaṃ dadyāt //
ArthaŚ, 4, 2, 31.1 sambhūyakraye caiṣām avikrīte nānyaṃ sambhūyakrayaṃ dadyāt //
ArthaŚ, 4, 4, 23.2 pravāsyā niṣkrayārthaṃ vā dadyur doṣaviśeṣataḥ //
ArthaŚ, 4, 6, 15.1 aśuddhastacca tāvacca daṇḍaṃ dadyāt //
ArthaŚ, 4, 9, 14.1 pṛcchyaṃ na pṛcchati apṛcchyaṃ pṛcchati pṛṣṭvā vā visṛjati śikṣayati smārayati pūrvaṃ dadāti vā iti madhyamam asmai sāhasadaṇḍaṃ kuryāt //
ArthaŚ, 4, 9, 15.1 deyaṃ deśaṃ na pṛcchati adeyaṃ deśaṃ pṛcchati kāryam adeśenātivāhayati chalenātiharati kālaharaṇena śrāntam apavāhayati mārgāpannaṃ vākyam utkramayati matisāhāyyaṃ sākṣibhyo dadāti tāritānuśiṣṭaṃ kāryaṃ punar api gṛhṇāti uttamam asmai sāhasadaṇḍaṃ kuryāt //
ArthaŚ, 4, 9, 15.1 deyaṃ deśaṃ na pṛcchati adeyaṃ deśaṃ pṛcchati kāryam adeśenātivāhayati chalenātiharati kālaharaṇena śrāntam apavāhayati mārgāpannaṃ vākyam utkramayati matisāhāyyaṃ sākṣibhyo dadāti tāritānuśiṣṭaṃ kāryaṃ punar api gṛhṇāti uttamam asmai sāhasadaṇḍaṃ kuryāt //
ArthaŚ, 4, 9, 20.1 yaṃ vā bhūtam arthaṃ nāśayati abhūtam arthaṃ karoti tadaṣṭaguṇaṃ daṇḍaṃ dadyāt //
ArthaŚ, 4, 12, 4.1 pituścāvahīnaṃ dadyāt //
ArthaŚ, 4, 12, 8.1 saptārtavaprajātāṃ varaṇād ūrdhvam alabhamānaḥ prakṛtya prākāmī syānna ca pitur avahīnaṃ dadyāt //
ArthaŚ, 4, 12, 16.1 avasthāya tajjātaṃ paścātkṛtā dviguṇaṃ dadyāt //
ArthaŚ, 4, 12, 20.1 strīprakṛtā sakāmā samānā dvādaśapaṇaṃ daṇḍaṃ dadyāt prakartrī dviguṇam //
ArthaŚ, 4, 12, 37.1 jātiviśiṣṭām akāmām apatyavatīṃ niṣkrayeṇa dadyāt //
ArthaŚ, 4, 13, 8.1 muṣitaṃ pravāsitaṃ caiṣām anirgataṃ rātrau grāmasvāmī dadyāt //
ArthaŚ, 4, 13, 9.1 grāmāntareṣu vā muṣitaṃ pravāsitaṃ vivītādhyakṣo dadyāt //
ArthaŚ, 4, 13, 11.1 tathāpyaguptānāṃ sīmāvarodhena vicayaṃ dadyuḥ //
ArthaŚ, 4, 13, 15.1 hastinā roṣitena hato droṇānnaṃ madyakuṃbhaṃ mālyānulepanaṃ dantapramārjanaṃ ca paṭaṃ dadyāt //
Avadānaśataka
AvŚat, 1, 4.7 bhagavān āha yadi te parityaktaṃ dīyatām asmin pātra iti /
AvŚat, 2, 3.1 tataḥ siṃhena senāpatinā yaśomatyāḥ prasādābhivṛddhyarthaṃ prabhūtaṃ hiraṇyasuvarṇaṃ ratnāni ca dattāni /
AvŚat, 3, 2.5 sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ anekadhanasamuditaṃ me gṛham /
AvŚat, 3, 3.34 asmākaṃ cāpy atītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā kṛtyāni kṛtvā asmākaṃ nāmnā dakṣiṇām ādekṣyati idaṃ tayor yatratatropapannayor gacchator anugacchatviti /
AvŚat, 3, 6.4 atha sa gṛhapatis tām evāvasthāṃ dṛṣṭvā suṣṭhutaram utkaṇṭhitaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ /
AvŚat, 4, 3.5 cintayati ca mayā īdṛśānāṃ ratnānāṃ śramaṇasya gautamasya upārdhaṃ dātavyaṃ bhaviṣyati /
AvŚat, 4, 3.7 tena kārṣāpaṇadvayena vikrīya bhagavato gandhaṃ dadyām iti /
AvŚat, 6, 3.2 vaḍiko dārako 'ṣṭābhyo dhātrībhyo dattaḥ aṃsadhātrībhyāṃ kṣīradhātrībhyāṃ maladhātrībhyāṃ krīḍanikābhyāṃ dhātrībhyām /
AvŚat, 6, 4.10 mama nāmnā devānāṃ pūjāṃ kuru dānaṃ dehi /
AvŚat, 6, 4.13 sarvabrāhmaṇatīrthikaparivrājakebhyo dānaṃ dattavān /
AvŚat, 6, 4.16 sarvadeveṣu pūjā kṛtā dāno 'pi dattaḥ pitrā mama tathāpi svasthā na bhavati /
AvŚat, 6, 5.11 sahacittotpādād bhagavataḥ śakro devendro gandhamādanāt parvatāt kṣīrikām oṣadhīm ānīya bhagavate dattavān /
AvŚat, 6, 5.12 bhagavatā ca svapāṇinā gṛhītvā vaḍikāya dattā iyaṃ te kāyikasya duḥkhasya paridāhaśamanīti //
AvŚat, 9, 3.2 tenāmātyānām ājñā dattā tayor mīmāṃsā kartavyeti /
AvŚat, 9, 4.1 tato mahājanakāyena kilakilāprakṣveḍoccair nādo muktaḥ yam abhivīkṣya tīrthyopāsakas tuṣṇībhūto maṅkubhūtaḥ srastaskandho 'dhomukho niṣpratibhānaḥ pradhyānaparamaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
AvŚat, 10, 3.1 atha rājā prasenajit kauśalaḥ śokāgāraṃ praviśya kare kapolaṃ dattvā cintāparo vyavasthitaḥ /
AvŚat, 10, 5.5 tato rājñā sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam dattaṃ me śreṣṭhine saptāham ekaṃ rājyam iti /
AvŚat, 13, 8.5 tato rājñā kṣatriyeṇa mūrdhābhiṣiktenāmātyebhya ājñā dattā gandhodakaṃ sajjīkurvantu bhavantaḥ ratnamayāṃś ca kumbhān yena vayaṃ bhagavantaṃ saśrāvakasaṃghaṃ snāpayiṣyāma iti /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 23, 3.5 tataś ceṭikayā vāryate nāyaṃ nārāyaṇa iti sā vāryamāṇāpi tīvraprasādā āvarjitamānasā buddhasya bhagavata upari sauvarṇacakraṃ nikṣipya gandhamālyaṃ ca dattavatī //
Aṣṭasāhasrikā
ASāh, 1, 7.1 atha khalvāyuṣmān śāriputra āyuṣmate subhūtaye sādhukāramadāt sādhu sādhvāyuṣman subhūte /
ASāh, 1, 16.5 atha khalu bhagavān āyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte /
ASāh, 1, 32.9 atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte /
ASāh, 2, 3.1 atha khalu bhagavānāyuṣmantaṃ subhūtimāmantrayate sma sādhu sādhu subhūte sādhu khalu punastvaṃ subhūte yastvaṃ bodhisattvānāṃ mahāsattvānāmutsāhaṃ dadāsi /
ASāh, 3, 27.29 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśyoddiśya svādhyāyya punareva svabhavanāni gacchantu teṣāmidaṃ dharmadānameva dattaṃ bhavatviti /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 6.2 api tu khalu punaḥ kauśika prajñāpāramitaiva atra pūrvaṃgamā bodhisattvasya mahāsattvasya dānaṃ vā dadataḥ śīlaṃ vā rakṣataḥ kṣāntyā vā saṃpādayamānasya vīryaṃ vā ārabhamāṇasya dhyānaṃ vā samāpadyamānasya dharmān vā vipaśyataḥ bodhisattvasya mahāsattvasya prajñāpāramitaivātra pūrvaṃgamā /
ASāh, 5, 1.4 svayameva caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ yo vā anyaḥ sampūjya parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajet antaśaḥ pustakagatām api kṛtvā /
ASāh, 5, 1.8 yo vā anyaḥ kulaputro vā kuladuhitā vā tathāgataśarīraṃ svayaṃ ca satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayet dadyāt saṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.11 evametatkauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā udgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśed uddiśetsvādhyāyet parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajedantaśaḥ pustakagatām api kṛtvā /
ASāh, 5, 2.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā yatra yatra bhājanībhūtāḥ kulaputrā vā kuladuhitaro vā syuḥ asyāḥ prajñāpāramitāyāḥ tatra tatra gatvā tebhyaḥ imāṃ prajñāpāramitāṃ dadyāt saṃvibhāgaṃ kuryāt ayameva kauśika tataḥ kulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 10.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā svayaṃ ca vācayet parebhyaś ca likhitvā pūrvavaddadyāt ayatnataḥ kauśika pūrvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 10.2 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmarthakuśalo vācayet parebhyaś ca likhitvā pūrvavaddadyāt sārthāṃ savyañjanāmupadiśet paridīpayet ayatnataḥ kauśika sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 6, 12.1 atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte /
ASāh, 6, 12.18 ye sarve anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvānekaiko bodhisattvaś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair gaṅgānadīvālukopamān kalpānupatiṣṭhet sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihāraiḥ tacca dānamupalambhasaṃjñino dadyuḥ /
ASāh, 6, 12.20 evamekaikasteṣāṃ sarveṣāṃ bodhisattvānāmanena paryāyeṇa dānaṃ dadyāt evaṃ sarve 'pi te dānaṃ dadyuḥ /
ASāh, 6, 12.20 evamekaikasteṣāṃ sarveṣāṃ bodhisattvānāmanena paryāyeṇa dānaṃ dadyāt evaṃ sarve 'pi te dānaṃ dadyuḥ /
ASāh, 6, 13.4 tatkasya hetoḥ tathā hi teṣāṃ paurvakāṇāmupalambhasaṃjñināṃ bodhisattvānāṃ subahv api dānaṃ dattaṃ subahvity api parisaṃkhyātaṃ bhavati //
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 15.2 etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃś ca sarvabodhisattvānekaiko bodhisattvo yāvatsarve te bodhisattvā gaṅgānadīvālukopamān kalpāṃstiṣṭhantastān sarvasattvāṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairupatiṣṭheyuḥ tacca dānamupalambhasaṃjñino dadyuḥ /
ASāh, 6, 15.7 tatkasya hetoḥ tathā hi te bodhisattvāḥ sarve 'pyupalambhasaṃjñino dānaṃ dadati //
ASāh, 6, 17.5 tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 17.5 tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 7, 10.5 agauravatayā aśraddadhānā anadhimuñcanto na kāyena na cittena sāmagrīṃ dadati /
ASāh, 7, 10.6 te sāmagrīm adadānā imāṃ prajñāpāramitāṃ na jānanti na paśyanti na budhyante na vedayante /
ASāh, 8, 7.1 atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte yastvaṃ bodhisattvān mahāsattvānimāḥ saṅgakoṭīrbodhayasi /
ASāh, 11, 9.3 te 'pi dharmabhāṇakā evaṃ vakṣyanti ye māmanuvartsyanti tebhyo 'hamimāṃ prajñāpāramitāṃ dāsyāmi /
ASāh, 11, 9.4 ye māṃ nānuvartsyanti tebhyo na dāsyāmīti /
ASāh, 11, 9.5 evaṃ te kulaputrāḥ kuladuhitaraś ca arthikatayā chandikatayā dharmagauraveṇa taṃ dharmabhāṇakamanuvartsyanti na cāvakāśaṃ dāsyanti sa ca dharmabhāṇaka āmiṣakiṃcitkābhilāṣī te ca na dātukāmāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 47.0 deyam ṛṇe //
Aṣṭādhyāyī, 4, 4, 66.0 tad asmai dīyate niyuktam //
Aṣṭādhyāyī, 4, 4, 119.0 barhiṣi dattam //
Aṣṭādhyāyī, 5, 1, 47.0 tad asmin vṛddhyāyalābhaśulkopadā dīyate //
Aṣṭādhyāyī, 5, 1, 96.0 tatra ca dīyate kāryaṃ bhavavat //
Aṣṭādhyāyī, 5, 2, 93.0 indriyamindraliṅgamindradṛṣṭamindrasṛṣṭamindrajuṣṭamindradattam iti vā //
Buddhacarita
BCar, 1, 84.2 anupagatajarāḥ payasvinīr gāḥ svayamadadātsutavṛddhaye dvijebhyaḥ //
BCar, 2, 36.2 juhāva havyānyakṛśe kṛśānau dadau dvijebhyaḥ kṛśanaṃ ca gāśca //
BCar, 4, 63.1 ahaṃ nṛpatinā dattaḥ sakhā tubhyaṃ kṣamaḥ kila /
BCar, 6, 12.2 bhūṣaṇānyavamucyāsmai saṃtaptamanase dadau //
BCar, 9, 53.2 śokāya dattvā pitaraṃ vayaḥsthaṃ syāddharmakāmasya hi te na dharmaḥ //
BCar, 10, 24.2 hastaḥ prajāpālanayogya eṣa bhoktuṃ na cārhaḥ paradattamannam //
BCar, 12, 7.2 apatyebhyaḥ śriyaṃ dattvā bhuktocchiṣṭāmiva srajam //
BCar, 12, 108.2 bhaktyāvanataśākhāgrair dattahastastaṭadrumaiḥ //
BCar, 14, 30.2 sarvathā śibivaddadyāccharīrāvayavānapi //
Carakasaṃhitā
Ca, Sū., 1, 30.2 śiṣyebhyo dattavān ṣaḍbhyaḥ sarvabhūtānukampayā //
Ca, Sū., 2, 5.2 jyotiṣmatīṃ nāgaraṃ ca dadyācchīrṣavirecane //
Ca, Sū., 2, 22.1 dadyāt sātiviṣāṃ peyāṃ sāme sāmlāṃ sanāgarām /
Ca, Sū., 3, 11.1 tailāktagātrasya kṛtāni cūrṇānyetāni dadyādavacūrṇanārtham /
Ca, Sū., 5, 68.1 dadyādeṣo 'ṇutailasya nāvanīyasya saṃvidhiḥ /
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 24, 49.2 tadvatsauvarcalaṃ dadyādyuktaṃ madyāmlakāñjikaiḥ //
Ca, Sū., 27, 24.2 balyo bahumalaḥ puṃstvaṃ māṣaḥ śīghraṃ dadāti ca //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 20.4 tadvidhena ca saha kathayatā āviddhadīrghasūtrasaṃkulair vākyadaṇḍakaiḥ kathayitavyam atihṛṣṭaṃ muhurmuhurupahasatā paraṃ nirūpayatā ca parṣadamākārairbruvataścāsya vākyāvakāśo na deyaḥ kaṣṭaśabdaṃ ca bruvatā vaktavyo nocyate athavā punarhīnā te pratijñā iti /
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 141.1 saindhavasauvarcalakālaviḍapākyānūpakūpyavālukailamaulakasāmudraromakaudbhidauṣarapāṭeyakapāṃśujānyevaṃprakārāṇi cānyāni lavaṇavargaparisaṃkhyātāni etānyamlopahitānyuṣṇodakopahitāni vā snehavanti sukhoṣṇaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 142.1 pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṭukavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Śār., 4, 17.1 sā yadyadicchettattadasyai dadyādanyatra garbhopaghātakarebhyo bhāvebhyaḥ //
Ca, Śār., 4, 19.1 tīvrāyāṃ tu khalu prārthanāyāṃ kāmamahitamapyasyai hitenopahitaṃ dadyāt prārthanāvinayanārtham /
Ca, Śār., 8, 8.2 ahirasi āyurasi sarvataḥ pratiṣṭhāsi dhātā tvā dadatu vidhātā tvā dadhātu brahmavarcasā bhava /
Ca, Śār., 8, 8.5 bhago'tha mitrāvaruṇā vīraṃ dadatu me sutam /
Ca, Śār., 8, 11.4 mantropamantritamudapātraṃ tasyai dadyāt sarvodakārthān kuruṣveti /
Ca, Śār., 8, 19.3 tasmādāpannagarbhāṃ striyam abhisamīkṣya prāgvyaktībhāvādgarbhasya puṃsavanamasyai dadyāt /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 29.3 tatra vīraṇaśāliṣaṣṭikakuśakāśekṣuvālikāvetasaparivyādhamūlānāṃ bhūtīkānantākāśmaryaparūṣakamadhukamṛdvīkānāṃ ca payasārdhodakenodgamayya rasaṃ priyālavibhītakamajjatilakalkasamprayuktam īṣallavaṇam anatyuṣṇaṃ ca nirūhaṃ dadyāt /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Ca, Śār., 8, 38.4 athāsyai dadyāt kuṣṭhailālāṅgalikīvacācitrakacirabilvacavyacūrṇam upaghrātuṃ sā tanmuhurmuhurupajighret tathā bhūrjapatradhūmaṃ śiṃśapāsāradhūmaṃ vā /
Ca, Śār., 8, 46.2 tadyathā madhusarpiṣī mantropamantrite yathāmnāyaṃ prathamaṃ prāśituṃ dadyāt /
Ca, Indr., 6, 7.2 na tasmai bheṣajaṃ dadyāt smarannātreyaśāsanam //
Ca, Indr., 9, 16.2 rasenādyāditi brūyānnāsmai dadyādviśodhanam //
Ca, Cik., 1, 27.1 trirātraṃ yāvakaṃ dadyāt pañcāhaṃ vāpi sarpiṣā /
Ca, Cik., 1, 50.2 tailasya hy āḍhakaṃ tatra dadyāt trīṇi ca sarpiṣaḥ //
Ca, Cik., 1, 65.2 pañca dadyāttadaikadhyaṃ jaladroṇe vipācayet //
Ca, Cik., 1, 67.1 paladvādaśake bhṛṣṭvā dattvā cārdhatulāṃ bhiṣak /
Ca, Cik., 3, 143.2 tṛṣyate salilaṃ coṣṇaṃ dadyādvātakaphajvare //
Ca, Cik., 3, 146.1 śṛtaśītaṃ jalaṃ dadyāt pipāsājvaraśāntaye /
Ca, Cik., 3, 166.2 yāvallaghutvādaśanaṃ dadyānmāṃsarasena ca //
Ca, Cik., 3, 194.1 bhiṣaṅmātrāvikalpajño dadyāttānapi kālavit /
Ca, Cik., 3, 214.2 kāsādiṣu ca sarveṣu dadyāt sopadraveṣu ca //
Ca, Cik., 3, 225.1 kṛtvā kaṣāyaṃ peṣyārthe dadyāttāmalakīṃ śaṭīm /
Ca, Cik., 3, 227.2 dadyāt saṃśodhanaṃ kāle kalpe yadupadekṣyate //
Ca, Cik., 3, 243.2 vatsakasya ca saṃyuktaṃ bastiṃ dadyājjvarāpaham //
Ca, Cik., 3, 249.2 jvarapraśamanaṃ dadyādbalasvedarucipradam //
Ca, Cik., 3, 257.2 dāhajvarapraśamanaṃ dadyād abhyañjanaṃ bhiṣak //
Ca, Cik., 3, 317.1 asthimajjagate deyā nirūhāḥ sānuvāsanāḥ /
Ca, Cik., 4, 31.2 kevalaṃ śṛtaśītaṃ vā dadyāttoyaṃ pipāsave //
Ca, Cik., 4, 32.2 kālasātmyānubandhajño dadyāt prakṛtikalpavit //
Ca, Cik., 4, 43.1 kaphānuge yūṣaśākaṃ dadyādvātānuge rasam /
Ca, Cik., 4, 52.2 jalaṃ pipāsave dadyādvisargādalpaśo 'pi vā //
Ca, Cik., 4, 80.2 saśarkaraḥ kṣaudrayutaḥ suśīto raktātiyogapraśamāya deyaḥ //
Ca, Cik., 5, 105.2 śodhanārthaṃ ghṛtaṃ deyaṃ sabiḍakṣāranāgaram //
Ca, Cik., 5, 108.1 tato ghṛtapalaṃ dadyādyavāgūmaṇḍamiśritam /
Ca, Cik., 5, 120.2 palāni pṛthagaṣṭāṣṭau dattvā samyagvipācayet //
Ca, Cik., 5, 145.2 prasthaṃ ca payaso dattvā ghṛtaprasthaṃ vipācayet //
Ca, Cik., 5, 172.2 snigdhasvinnaśarīrāyai dadyāt snehavirecanam //
Ca, Cik., 5, 174.1 prabhidyeta na yadyevaṃ dadyādyoniviśodhanam /
Ca, Cik., 5, 175.1 ābhyāṃ vā bhāvitān dadyādyonau kaṭukamatsyakān /
Ca, Cik., 5, 176.2 kiṇvaṃ vā saguḍakṣāraṃ dadyādyoniviśodhanam //
Ca, Cik., 5, 178.2 adṛśyamāne rudhire dadyādgulmaprabhedanam //
Ca, Cik., 5, 179.1 pravartamāne rudhire dadyānmāṃsarasaudanam /
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 19.1 dadyādāloḍanaṃ māse sarvatrāloḍayan budhaḥ /
Ca, Cik., 1, 3, 25.2 dvau yavau tatra hemnastu tilaṃ dadyādviṣasya ca //
Ca, Cik., 1, 3, 26.1 sarpiṣaśca palaṃ dadyāttadaikadhyaṃ prayojayet /
Ca, Cik., 1, 3, 52.2 tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam //
Ca, Cik., 1, 3, 65.2 tat kālayogairvidhibhiḥ prayuktaṃ svasthasya corjāṃ vipulāṃ dadāti //
Ca, Cik., 1, 4, 19.2 svarasenaiva dātavyaṃ kṣaudrasyābhinavasya ca //
Ca, Cik., 2, 1, 29.1 sarpiṣaś cāḍhakaṃ dadyāt kṣīradroṇaṃ ca tadbhiṣak /
Ca, Cik., 2, 1, 36.1 dattvā mṛdvagninā sādhyaṃ siddhaṃ sarpirnidhāpayet /
Ca, Cik., 2, 4, 11.1 piṣṭvā varāhamāṃsāni dattvā maricasaindhave /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 19.1 samudīkṣante pālāścaturo ye tubhya dāsyate pātram /
LalVis, 3, 13.6 abhayadattāśca tasmin mṛgāḥ prativasanti iti tadagreṇa mṛgadāvasya mṛgadāva iti saṃjñodapādi //
LalVis, 6, 20.1 iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya hṛṣṭastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastān brāhmaṇān prabhūtena khādanīyabhojanīyāsvādanīyena saṃtarpya saṃpravāryācchādanāni ca dattvā visarjayati sma /
LalVis, 6, 45.3 tāvanmaheśākhyaiśca devaiḥ parivṛto 'bhūd yacchakro devānāmindraḥ sumerau sthitvā dūrata eva mukhe tālacchatrakaṃ dattvā śīrṣavyavalokanenānuvilokayati sma unmeṣadhyāyikayā vā /
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
LalVis, 6, 62.7 sarve ca kapilāhvaye mahāpuravare śākyā anye ca sattvāḥ khādanti sma pibanti sma krīḍanti sma pravicārayanti sma dānāni ca dadanti sma puṇyāni ca kurvanti sma kaumodyāmiva cāturmāsyāmekāntare krīḍāsukhavihārairviharanti sma /
LalVis, 7, 25.3 sarvavṛkṣāśca tasmin vanavare akālapatrapuṣpaphalāni dadanti sma /
LalVis, 7, 41.17 mamāntikāt khalvapyānanda pūrvaṃ bodhisattvacaryāmeva tāvaccarato ye kecidbhayārditāḥ sattvā āgatya abhayaṃ pratiyācante sma tebhyo 'haṃ sattvebhyo 'bhayaṃ dattavān kimaṅga punaretarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ /
LalVis, 7, 67.6 tāni sarvāṇi rājñā śuddhodanena pustavaropitāni kumārasya krīḍārthaṃ dattānyabhūvan //
LalVis, 7, 71.2 sarvaśākyagaṇāśca saṃnipātyānandaśabdamudīrayanti sma dānāni ca dadanti sma puṇyāni ca kurvanti sma /
LalVis, 7, 71.4 yeṣāṃ ca yenārthena tebhyastaddīyate sma /
LalVis, 8, 1.2 tāśca sarvā mātāpitṛbhirbodhisattvāya dattā upasthānaparicaryāyai /
LalVis, 8, 1.3 viṃśati ca kanyāsahasrāṇi rājñā śuddhodanena dattāni bodhisattvasyopasthānaparicaryāyai /
LalVis, 8, 1.4 viṃśati ca kanyāsahasrāṇi mitrāmātyātmajñātisālohitair dattāni bodhisattvasyopasthānaparicaryāyai /
LalVis, 8, 1.5 viṃśati ca kanyāsahasrāṇi amātyapārṣadyairdattāni bodhisattvasyopasthānaparicaryāyai //
LalVis, 12, 29.2 kārayitvā ca kapilavastuni mahānagare ghaṇṭāghoṣaṇāṃ kārayāmāsa saptame divase kumāro darśanaṃ dāsyati aśokabhāṇḍakāni ca dārikābhyo viśrāṇayiṣyati /
LalVis, 12, 33.3 tadyadā bodhisattvena sarvāṇyaśokabhāṇḍāni dattāni tadā sā bodhisattvamupasaṃkramya prahasitavadanā bodhisattvamevamāha kumāra kiṃ te mayāpanītaṃ yastvaṃ māṃ vimānayasi /
LalVis, 12, 37.2 asmākaṃ cāyaṃ kuladharmaḥ śilpajñasya kanyā dātavyā nāśilpajñasyeti /
LalVis, 12, 37.4 tatkatham aśilpajñāyāhaṃ duhitaraṃ dāsyāmi /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 14, 42.8 antaḥpure cājñāṃ dadāti sma mā sma kadācitsaṃgītiṃ vicchetsyatha /
Mahābhārata
MBh, 1, 1, 70.5 taddattopaniṣan mādrī cāśvināvājuhāva ca /
MBh, 1, 1, 105.12 gadāṃ cogrāṃ bhīmasenāya dattāṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 111.3 yadāśrauṣaṃ kālakeyās tatas te paulomāno varadattāśca dṛptāḥ /
MBh, 1, 1, 116.1 yadāśrauṣaṃ satkṛtāṃ matsyarājñā sutāṃ dattām uttarām arjunāya /
MBh, 1, 1, 142.1 yadāśrauṣaṃ devarājena dattāṃ divyāṃ śaktiṃ vyaṃsitāṃ mādhavena /
MBh, 1, 1, 156.2 aśvatthāmnā maṇiratnaṃ ca dattaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 54.2 divyaṃ cakṣur dadau yatra saṃjayāya mahān ṛṣiḥ /
MBh, 1, 2, 127.2 yatrāsya śaktiṃ tuṣṭo 'dād ekavīravadhāya ca /
MBh, 1, 2, 133.1 virāṭenottarā dattā snuṣā yatra kirīṭinaḥ /
MBh, 1, 2, 138.2 akṣauhiṇīṃ vā sainyasya kasya vā kiṃ dadāmyaham //
MBh, 1, 2, 230.6 dadau sampūjya tad divyaṃ gāṇḍīvaṃ dhanur uttamam /
MBh, 1, 2, 242.7 yo gośataṃ kanakaśṛṅgamayaṃ dadāti /
MBh, 1, 3, 15.6 yad enaṃ kaścid brāhmaṇaḥ kaṃcid artham abhiyācet taṃ tasmai dadyād ayam /
MBh, 1, 3, 73.2 āvābhyāṃ purastād bhavata upādhyāyenaivam evābhiṣṭutābhyām apūpaḥ prītābhyāṃ dattaḥ /
MBh, 1, 3, 108.2 gurvarthe kuṇḍalābhyām arthy āgato 'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavān dātum arhatīti //
MBh, 1, 3, 117.2 ete kuṇḍale gurvarthaṃ me bhikṣite dātum arhasīti //
MBh, 1, 3, 126.2 yasmān me aśucy annaṃ dadāsi tasmād andho bhaviṣyasīti //
MBh, 1, 3, 130.4 mamāpi śāpo na bhaved bhavatā datta iti //
MBh, 1, 5, 26.8 pitrā tu bhṛgave dattā pulomeyaṃ yaśasvinī /
MBh, 1, 5, 26.9 dadāti na pitā tubhyaṃ varalobhān mahāyaśāḥ /
MBh, 1, 9, 4.1 yadi dattaṃ tapastaptaṃ guravo vā mayā yadi /
MBh, 1, 13, 26.1 daridrāya hi me bhāryāṃ ko dāsyati viśeṣataḥ /
MBh, 1, 13, 34.3 pratigṛhṇīṣva bhāryārthe mayā dattāṃ sumadhyamām /
MBh, 1, 16, 31.2 balaṃ dadāmi sarveṣāṃ karmaitad ye samāsthitāḥ /
MBh, 1, 16, 40.1 tatastad amṛtaṃ tasyai daduste mūḍhacetasaḥ /
MBh, 1, 17, 30.2 dadau ca taṃ nidhim amṛtasya rakṣituṃ kirīṭine balabhid athāmaraiḥ saha //
MBh, 1, 27, 5.2 sāhāyyam ṛṣayo devā gandharvāśca daduḥ kila //
MBh, 1, 29, 15.2 bhavate 'pi varaṃ dadmi vṛṇītāṃ bhagavān api //
MBh, 1, 30, 8.3 asmāṃste hi prabādheyur yebhyo dadyād bhavān imam //
MBh, 1, 30, 9.3 na dāsyāmi samādātuṃ somaṃ kasmaicid apyaham //
MBh, 1, 32, 19.3 anyam eva varaṃ dadmi tavāhaṃ bhujagottama /
MBh, 1, 33, 25.2 yajñavighnaṃ kariṣyāmo dīyatāṃ dakṣiṇā iti /
MBh, 1, 34, 15.3 tasmai dāsyati tāṃ kanyāṃ vāsukir bhujagottamaḥ /
MBh, 1, 39, 17.5 ime nāgā vahiṣyanti dattaṃ hema mayā bahu //
MBh, 1, 39, 19.3 daśako prastaṃ me dehi dhanaṃ pannagasattama /
MBh, 1, 39, 19.5 ityuktastakṣakastena viṃśat koṭīr dhanaṃ dadau /
MBh, 1, 42, 20.5 avijñātāya vai dattā svasā rājīvalocanā /
MBh, 1, 46, 18.10 brūhi kāmam ahaṃ te 'dya dadmi svaṃ veśma gamyatām //
MBh, 1, 46, 25.15 bhaviṣyati hyupāyena yasya dāsyāmi yātanām //
MBh, 1, 46, 40.2 dvijasya yo 'dadad dravyaṃ mā nṛpaṃ jīvayed iti //
MBh, 1, 48, 24.2 jaratkāroḥ purā dattā sā trāhyasmān sabāndhavān //
MBh, 1, 49, 2.1 ahaṃ tava pituḥ putra bhrātrā dattā nimittataḥ /
MBh, 1, 49, 3.2 kiṃnimittaṃ mama pitur dattā tvaṃ mātulena me /
MBh, 1, 49, 16.2 pitre dattā vimokṣārthaṃ kathaṃ vā putra manyase //
MBh, 1, 50, 8.2 naiṣāṃ jñānaṃ vidyate jñātum adya dattaṃ yebhyo na praṇaśyet kathaṃcit //
MBh, 1, 51, 7.1 purāṇam āgamya tato bravīmyahaṃ dattaṃ tasmai varam indreṇa rājan /
MBh, 1, 51, 8.5 jambhasya hanteti juhāva hotā tadājagāmāhidattābhayaḥ prabhuḥ //
MBh, 1, 51, 14.2 asmai tu dvijamukhyāya varaṃ tvaṃ dātum arhasi //
MBh, 1, 51, 17.1 varaṃ dadāsi cen mahyaṃ vṛṇomi janamejaya /
MBh, 1, 51, 19.2 tat te dadyāṃ varaṃ vipra na nivartet kratur mama //
MBh, 1, 51, 23.3 śrutvā tan nṛpatir vākyaṃ dadau tasmai varaṃ tadā /
MBh, 1, 53, 9.2 āstīkasya vare datte tathaivopararāma ca //
MBh, 1, 53, 13.1 nimittaṃ brāhmaṇa iti tasmai vittaṃ dadau bahu /
MBh, 1, 53, 13.2 dattvā dravyaṃ yathānyāyaṃ bhojanācchādanānvitam /
MBh, 1, 55, 9.1 dadāvatha viṣaṃ pāpo bhīmāya dhṛtarāṣṭrajaḥ /
MBh, 1, 55, 37.1 pārthāyāgnir dadau cāpi gāṇḍīvaṃ dhanur uttamam /
MBh, 1, 56, 33.4 dātuṃ bhoktuṃ tathā śrotuṃ prahartum aribhiḥ saha /
MBh, 1, 56, 33.7 tena sarvā mahī dattā bhavet sāgaramekhalā /
MBh, 1, 56, 33.9 yadyekam api yo dadyāt tena sarvaṃ kṛtaṃ bhavet //
MBh, 1, 57, 13.2 ākāśagaṃ tvāṃ maddattaṃ vimānam upapatsyate //
MBh, 1, 57, 15.1 dadāmi te vaijayantīṃ mālām amlānapaṅkajām /
MBh, 1, 57, 17.2 yaṣṭiṃ ca vaiṇavīṃ tasmai dadau vṛtraniṣūdanaḥ /
MBh, 1, 57, 17.6 indradattaṃ vimānaṃ tadāsthāya prayayau purīm //
MBh, 1, 57, 21.3 nānāvidhāni dānāni dattvārthibhyaḥ suhṛjjanaiḥ /
MBh, 1, 57, 54.2 rājñā dattātha dāśāya iyaṃ tava bhavatviti /
MBh, 1, 57, 68.27 etair dattāṃ niṣeveta nādattām ādadīta ca /
MBh, 1, 57, 68.77 parāśarāya munaye dātum arhasi dharmataḥ /
MBh, 1, 57, 68.89 sutātvaṃ tava samprāptāṃ satīṃ bhikṣāṃ dadasva vai /
MBh, 1, 57, 68.96 parāśara mahāprājña tava dāsyāmyahaṃ sutām /
MBh, 1, 57, 69.6 svastīti vacanaṃ coktvā dadau kalaśam uttamam /
MBh, 1, 57, 70.9 gurave dakṣiṇāṃ dattvā tapaḥ kartuṃ pracakrame //
MBh, 1, 57, 75.8 apāsya matsyagandhatvaṃ kena dattā sugandhatā /
MBh, 1, 57, 75.12 apāsya matsyagandhatvaṃ yojanād gandhatāṃ dadau /
MBh, 1, 60, 12.1 dadau sa daśa dharmāya saptaviṃśatim indave /
MBh, 1, 61, 86.4 nāhaṃ dadyāṃ priyaṃ putraṃ preyāṃsam api jīvitāt /
MBh, 1, 61, 88.5 sarveṣāṃ devatābhāgaṃ dattvā viddhi mahīpate /
MBh, 1, 61, 88.13 adadat kuntibhojāya sa tāṃ duhitaraṃ tadā /
MBh, 1, 61, 88.40 utkṛtya karṇo hyadadat kuṇḍale kavacaṃ ca tat /
MBh, 1, 61, 88.41 śaktiṃ śakro 'dadat tasmai vismitaścedam abravīt /
MBh, 1, 65, 34.3 guruśāpahatasyāpi triśaṅkoḥ śaraṇaṃ dadau /
MBh, 1, 67, 5.6 yasya māṃ dāsyati pitā sa me bhartā bhaviṣyati /
MBh, 1, 68, 2.10 svārthaṃ brāhmaṇasāt kṛtvā dakṣiṇām amitāṃ dadat /
MBh, 1, 68, 9.25 prativākyaṃ na dadyāstvaṃ śāpitā mama pādayoḥ /
MBh, 1, 69, 43.20 brāhmaṇebhyo dhanaṃ dattvā sainikānāṃ ca bhūpatiḥ //
MBh, 1, 69, 48.3 yasmin sahasraṃ padmānāṃ kaṇvāya bharato dadau //
MBh, 1, 70, 8.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
MBh, 1, 70, 44.17 dattvā ca yauvanaṃ rājā pūruṃ rājye 'bhiṣicya ca /
MBh, 1, 71, 31.12 dattvā śālāvṛkebhyastu sukhaṃ jagmuḥ svam ālayam /
MBh, 1, 71, 43.1 asuraiḥ surāyāṃ bhavato 'smi datto hatvā dagdhvā cūrṇayitvā ca kāvya /
MBh, 1, 73, 10.2 sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ /
MBh, 1, 73, 32.2 sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ //
MBh, 1, 75, 14.3 anu māṃ tatra gacchet sā yatra dāsyati me pitā //
MBh, 1, 75, 20.5 anu tvāṃ tatra yāsyāmi yatra dāsyati te pitā //
MBh, 1, 75, 22.5 atastvām anuyāsyāmi yatra dāsyati te pitā //
MBh, 1, 76, 26.2 dattāṃ vahasva pitrā māṃ tvaṃ hi rājan vṛto mayā /
MBh, 1, 76, 26.3 ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ /
MBh, 1, 76, 29.4 namaste dehi mām asmai nānyaṃ loke patiṃ vṛṇe //
MBh, 1, 76, 30.6 gṛhāṇemāṃ mayā dattāṃ mahiṣīṃ nahuṣātmaja //
MBh, 1, 77, 9.1 rājñā putraphalaṃ deyam iti me niścitā matiḥ /
MBh, 1, 77, 13.2 sā tvāṃ yāce prasādyāham ṛtuṃ dehi narādhipa //
MBh, 1, 77, 20.2 dātavyaṃ yācamānebhya iti me vratam āhitam /
MBh, 1, 77, 22.3 saha dattāsmi kāvyena devayānyā maharṣiṇā /
MBh, 1, 77, 22.6 yācatāṃ hi dadāsi tvaṃ gogrāmādīni yāni ca /
MBh, 1, 77, 22.9 śarīradānāt tat sarvaṃ dattaṃ bhavati māriṣa /
MBh, 1, 77, 22.10 yasya yasya yathākāmaṃ tasya tasya dadāmyaham /
MBh, 1, 77, 24.6 kṛtvā vivāhaṃ vidhivad dattvā brāhmaṇadakṣiṇām /
MBh, 1, 78, 21.3 tava pitrā me guruṇā sahadatte ubhe śubhe /
MBh, 1, 78, 32.1 ṛtuṃ vai yācamānāyā na dadāti pumān vṛtaḥ /
MBh, 1, 78, 33.3 yad yad yācati māṃ kaścit tat tad deyam iti vratam /
MBh, 1, 78, 33.4 tvayāpi sā ca dattā me nānyaṃ nātham ihecchati /
MBh, 1, 78, 39.3 yo me dadyād vayaḥ putrastad bhavān anumanyatām //
MBh, 1, 78, 40.2 putro jyeṣṭhaḥ kaniṣṭho vā yo dadāti vayastava /
MBh, 1, 78, 41.1 vayo dāsyati te putro yaḥ sa rājā bhaviṣyati /
MBh, 1, 79, 4.2 dattvā svaṃ pratipatsyāmi pāpmānaṃ jarayā saha //
MBh, 1, 79, 9.1 pūrṇe varṣasahasre tu punar dāsyāmi yauvanam /
MBh, 1, 79, 15.2 jarāṃ varṣasahasraṃ me yauvanaṃ svaṃ dadasva ca //
MBh, 1, 79, 23.18 dattvā ca pratipatsye vai pāpmānaṃ jarayā saha /
MBh, 1, 79, 29.2 yauvanaṃ bhavate dattvā cariṣyāmi yathāttha mām //
MBh, 1, 79, 30.2 pūro prīto 'smi te vatsa prītaścedaṃ dadāmi te /
MBh, 1, 80, 10.5 mayā dattaṃ tu sānvayam /
MBh, 1, 80, 16.3 jyeṣṭhaṃ prati yathā rājyaṃ na deyaṃ me kathaṃcana //
MBh, 1, 80, 21.1 śukreṇa ca varo dattaḥ kāvyenośanasā svayam /
MBh, 1, 80, 25.1 dattvā ca pūrave rājyaṃ vanavāsāya dīkṣitaḥ /
MBh, 1, 82, 13.2 pūjyān sampūjayed dadyān na ca yācet kadācana //
MBh, 1, 85, 23.2 tasyāntavantaśca bhavanti lokā na cāsya tad brahma phalaṃ dadāti //
MBh, 1, 85, 26.1 iti dadyād iti yajed ityadhīyīta me vratam /
MBh, 1, 86, 3.1 dharmāgataṃ prāpya dhanaṃ yajeta dadyāt sadaivātithīn bhojayecca /
MBh, 1, 87, 10.2 tāṃste dadāmi mā prapata prapātaṃ ye me lokā divi rājendra santi /
MBh, 1, 87, 11.3 yathā pradeyaṃ satataṃ dvijebhyas tathādadaṃ pūrvam ahaṃ narendra //
MBh, 1, 87, 15.2 tāṃste dadāmi mā prapata prapātaṃ ye me lokāstava te vai bhavantu /
MBh, 1, 88, 3.2 tāṃste dadāmi pata mā prapātaṃ ye me lokāstava te vai bhavantu /
MBh, 1, 88, 5.2 tāṃstvaṃ lokān pratipadyasva rājan mayā dattān yadi neṣṭaḥ krayaste /
MBh, 1, 88, 8.2 tāṃstvaṃ lokān pratipadyasva rājan mayā dattān yadi neṣṭaḥ krayaste /
MBh, 1, 88, 8.3 na cāhaṃ tān pratipatsye ha dattvā yatra gatvā tvam upāsse ha lokān //
MBh, 1, 88, 9.3 tathādya loke na rame 'nyadatte tasmācchibe nābhinandāmi dāyam //
MBh, 1, 88, 11.2 yad arhāya dadadhvaṃ tat santaḥ satyānṛśaṃsyataḥ /
MBh, 1, 88, 12.47 sa kālaḥ kutapo nāma pitṝṇāṃ dattam akṣayam /
MBh, 1, 88, 12.51 sa kālaḥ kālato dattaṃ nānyathā kāla iṣyate /
MBh, 1, 88, 18.2 adadād devayānāya yāvad vittam avindata /
MBh, 1, 88, 22.1 sarvām imāṃ pṛthivīṃ nirjigāya prasthe baddhvā hyadadaṃ brāhmaṇebhyaḥ /
MBh, 1, 88, 23.1 adām ahaṃ pṛthivīṃ brāhmaṇebhyaḥ pūrṇām imām akhilāṃ vāhanasya /
MBh, 1, 89, 55.13 punaḥ sahasraṃ padmānāṃ kaṇvāya bharato dadau /
MBh, 1, 89, 55.21 bahūnāṃ brahmakalpānāṃ dhanaṃ dattvā kratūn bahūn /
MBh, 1, 92, 55.2 matprasūtaṃ vijānīhi gaṅgādattam imaṃ sutam /
MBh, 1, 92, 55.3 tasmād devavrataścaiva gaṅgādattaśca vīryavān /
MBh, 1, 93, 2.1 anena ca kumāreṇa gaṅgādattena kiṃ kṛtam /
MBh, 1, 93, 43.3 tasmād devavrataścaiva gaṅgādattaśca so 'bhavat //
MBh, 1, 94, 36.2 mayā dattaṃ nijaṃ putraṃ vīraṃ vīra gṛhān naya //
MBh, 1, 94, 46.3 icchāmi dāśadattāṃ me sutāṃ bhāryām aninditām //
MBh, 1, 94, 47.2 jātamātraiva me deyā varāya varavarṇinī /
MBh, 1, 94, 50.3 dātavyaṃ cet pradāsyāmi na tvadeyaṃ kathaṃcana //
MBh, 1, 94, 52.2 nākāmayata taṃ dātuṃ varaṃ dāśāya śaṃtanuḥ /
MBh, 1, 94, 64.15 nākāmayata taṃ dātuṃ pitā tava varaṃ tadā /
MBh, 1, 94, 64.16 sa cāpi niścayastasya na ca dadyām ato 'nyathā /
MBh, 1, 94, 89.3 dadānītyeva taṃ dāśo dharmātmā pratyabhāṣata //
MBh, 1, 94, 94.3 sa tena karmaṇā sūnoḥ prītastasmai varaṃ dadau /
MBh, 1, 94, 94.4 svacchandamaraṇaṃ tasmai dadau tuṣṭaḥ pitā svayam /
MBh, 1, 95, 7.3 tvaṃ vai sadṛśanāmāsi yuddhaṃ dehi nṛpātmaja /
MBh, 1, 95, 7.4 nāma vānyat pragṛhṇīṣva yadi yuddhaṃ na dāsyasi /
MBh, 1, 96, 50.4 vācā dattā manodattā kṛtamaṅgalavācanā /
MBh, 1, 96, 50.4 vācā dattā manodattā kṛtamaṅgalavācanā /
MBh, 1, 96, 53.69 mānayan rājaputrīṃ tāṃ dadau tasyai śubhāṃ srajam /
MBh, 1, 96, 53.72 etāṃ caiva mayā dattāṃ mālāṃ yo dhārayiṣyati /
MBh, 1, 96, 53.102 na hi bhīṣmād ahaṃ dharmaṃ śakto dātuṃ kathaṃcana /
MBh, 1, 98, 17.24 tvayā dattaṃ dhanaṃ vipra neccheyaṃ duḥkhakārakam /
MBh, 1, 98, 29.2 avamanya dadau mūḍhā śūdrāṃ dhātreyikāṃ hi me //
MBh, 1, 99, 11.3 kanyātvaṃ ca dadau prītaḥ punar vidvāṃstapodhanaḥ /
MBh, 1, 99, 23.1 tasmai pūjāṃ tadā dattvā sutāya vidhipūrvakam /
MBh, 1, 99, 46.2 bhīṣmo buddhim adān me 'tra dharmasya ca vivṛddhaye /
MBh, 1, 100, 12.2 dvitīyaṃ kuruvaṃśasya rājānaṃ dātum arhasi //
MBh, 1, 101, 24.4 svalpam eva yathā dattaṃ dānaṃ bahuguṇaṃ bhavet /
MBh, 1, 102, 14.2 dīyatāṃ bhujyatāṃ ceti vāco 'śrūyanta sarvaśaḥ //
MBh, 1, 103, 11.3 dadau tāṃ dhṛtarāṣṭrāya gāndhārīṃ dharmacāriṇīm //
MBh, 1, 103, 14.3 tāṃ tadā dhṛtarāṣṭrāya dadau paramasatkṛtām /
MBh, 1, 103, 15.1 dattvā sa bhaginīṃ vīro yathārhaṃ ca paricchadam /
MBh, 1, 103, 17.3 tasyāḥ sahodarāḥ kanyāḥ punar eva dadau daśa /
MBh, 1, 103, 17.10 adadād dhṛtarāṣṭrāya rājaputrīḥ paraḥ śatam //
MBh, 1, 104, 5.5 durvāsā vatsarasyānte dadau mantram anuttamam //
MBh, 1, 104, 9.12 vedāhaṃ sarvam evaitad yad durvāsā dadau tava /
MBh, 1, 104, 9.36 dāsyate sa hi viprebhyo mānī caiva bhaviṣyati /
MBh, 1, 104, 12.2 dattvā ca dadatāṃ śreṣṭho divam ācakrame tataḥ /
MBh, 1, 104, 12.2 dattvā ca dadatāṃ śreṣṭho divam ācakrame tataḥ /
MBh, 1, 104, 17.9 na tasya bhikṣā dātavyā viprarūpī bhaviṣyati /
MBh, 1, 104, 17.13 kathaṃ tasmai na dāsyāmi yathā cāsmyavabodhitaḥ /
MBh, 1, 104, 17.16 yadyevaṃ śṛṇu me vīra varaṃ te so 'pi dāsyati /
MBh, 1, 104, 19.9 icchāmi bhagavaddattāṃ śaktiṃ śatrunibarhaṇīm /
MBh, 1, 104, 20.1 śaktiṃ tasmai dadau śakraḥ vismito vākyam abravīt /
MBh, 1, 104, 20.5 ityuktvāntardadhe śakro varaṃ dattvā tu tasya vai //
MBh, 1, 105, 1.7 pitrā svayaṃvare dattā duhitā rājasattama /
MBh, 1, 105, 7.18 dattvā tasyāsanaṃ śubhraṃ pādyam arghyaṃ tathaiva ca /
MBh, 1, 105, 7.31 na ca yuktaṃ tathā vaktuṃ bhavān dehīti sattama /
MBh, 1, 105, 7.39 ratnāni ca vicitrāṇi śalyāyādāt sahasraśaḥ /
MBh, 1, 105, 7.43 dadau tāṃ samalaṃkṛtya svasāraṃ kauravarṣabhe /
MBh, 1, 107, 7.3 toṣayāmāsa gāndhārī vyāsastasyai varaṃ dadau //
MBh, 1, 107, 37.34 yadi satyaṃ tapastaptaṃ dattaṃ vāpyathavā hutam /
MBh, 1, 110, 40.4 kathayāṃcakrire sarvaṃ dhanaṃ ca vividhaṃ daduḥ //
MBh, 1, 111, 12.2 pitṛdevarṣimanujadeyaiḥ śatasahasraśaḥ //
MBh, 1, 111, 29.1 dattaḥ krītaḥ kṛtrimaśca upagacchet svayaṃ ca yaḥ /
MBh, 1, 112, 13.3 aprameyam aparyantaṃ vyuṣitāśvo dhanaṃ dadau /
MBh, 1, 112, 14.1 yajamāno mahāyajñair brāhmaṇebhyo dadau dhanam /
MBh, 1, 112, 30.1 uttiṣṭha bhadre gaccha tvaṃ dadānīha varaṃ tava /
MBh, 1, 113, 12.16 mama ko dāsyati sutāṃ kanyāṃ samprāptayauvanām /
MBh, 1, 113, 12.18 ekayā prajayā pitror mātaraṃ te dadāmyaham /
MBh, 1, 113, 37.4 yāṃ me vidyāṃ mahārāja adadāt sa mahāyaśāḥ /
MBh, 1, 113, 38.6 namo maharṣaye tasmai yena datto varastava /
MBh, 1, 113, 41.2 dattasyāpi ca dharmeṇa nādharme raṃsyate manaḥ /
MBh, 1, 114, 2.9 jajāpa japyaṃ vidhivad dattaṃ durvāsasā purā /
MBh, 1, 114, 2.12 vihasya tāṃ tato brūyāḥ kunti kiṃ te dadāmyaham /
MBh, 1, 114, 2.13 sā taṃ vihasyamānāpi putraṃ dehyabravīd idam //
MBh, 1, 114, 8.10 sa no yaṃ dāsyati sutaṃ sa prāṇabalavān nṛṣu /
MBh, 1, 114, 9.3 kiṃ te kunti dadāmyadya brūhi yat te hṛdi sthitam /
MBh, 1, 114, 9.4 sā salajjā vihasyāha putraṃ dehi surottama /
MBh, 1, 114, 18.2 yaṃ dāsyati sa me putraṃ sa varīyān bhaviṣyati /
MBh, 1, 114, 24.6 dātum icchati te putraṃ yathā saṃkalpitaṃ hṛdā /
MBh, 1, 115, 25.1 evaṃ pāṇḍoḥ sutāḥ pañca devadattā mahābalāḥ /
MBh, 1, 115, 28.43 dhanuśca dadatāṃ śreṣṭhastālamātraṃ mahāprabham /
MBh, 1, 115, 28.45 dadau pārthāya saṃhṛṣṭo mahoragasamaprabhān /
MBh, 1, 116, 30.44 dadau kuntyai yamau mādrī śirasābhipraṇamya ca /
MBh, 1, 117, 5.2 bhīṣmāya pāṇḍavān dātuṃ dhṛtarāṣṭrāya caiva hi //
MBh, 1, 117, 22.2 mātariśvā dadau putraṃ bhīmaṃ nāma mahābalam //
MBh, 1, 118, 28.6 dadur dharmodakaṃ sarve sarvāśca kuruyoṣitaḥ //
MBh, 1, 119, 1.3 daduḥ śrāddhaṃ tadā pāṇḍoḥ svadhāmṛtamayaṃ tadā /
MBh, 1, 119, 2.2 ratnaughān dvijamukhyebhyo dattvā grāmavarān api //
MBh, 1, 119, 30.23 parasparasya vaktrebhyo dadur bhakṣyāṃstatastataḥ /
MBh, 1, 119, 38.29 tatastu śayane divye nāgadatte mahābhujaḥ /
MBh, 1, 119, 38.80 bhuktavān paramānnaṃ ca nāgair dattaṃ mahābalaḥ /
MBh, 1, 119, 43.41 parasparasya vaktreṣu dadur bhakṣyāṃstatastataḥ /
MBh, 1, 119, 43.94 tatastu śayane divye nāgadatte mahābhujaḥ /
MBh, 1, 119, 43.126 bhuktvā tu paramānnaṃ ca nāgair dattaṃ mahābhujaḥ /
MBh, 1, 121, 2.5 pāṇḍavān kauravāṃścaiva dadau śiṣyān nararṣabha /
MBh, 1, 121, 18.3 brāhmaṇebhyo mayā dattaṃ sarvam eva tapodhana //
MBh, 1, 121, 19.2 kaśyapāya mayā dattā kṛtsnā nagaramālinī //
MBh, 1, 121, 21.3 saprayogarahasyāni dātum arhasyaśeṣataḥ /
MBh, 1, 121, 21.9 varaṃ tava dadāmyadya yad uktaṃ te dvijottama /
MBh, 1, 121, 21.11 saputrasya dadāmyetat tava droṇa mahad varam /
MBh, 1, 122, 18.7 dadau tataḥ kumārāṇāṃ vismitānām avismitaḥ /
MBh, 1, 122, 36.4 ekarātraṃ tu te brahman kāmaṃ dāsyāmi bhojanam /
MBh, 1, 122, 38.22 śiṣyatvena dadau bhīṣmo vasūni vividhāni ca /
MBh, 1, 122, 40.1 śiṣyā iti dadau rājan droṇāya vidhipūrvakam /
MBh, 1, 122, 44.4 sakhāyaṃ viddhi te pārthaṃ mayā dattaṃ pragṛhyatām /
MBh, 1, 122, 47.12 putrāya ca dadau kumbham avilambanakāraṇāt /
MBh, 1, 123, 2.2 andhakāre 'rjunāyānnaṃ na deyaṃ te kathaṃcana /
MBh, 1, 123, 35.2 tam abravīt tvayāṅguṣṭho dakṣiṇo dīyatāṃ mama /
MBh, 1, 123, 35.3 yadyavaśyaṃ tvayā deyam ekalavya prayaccha me /
MBh, 1, 123, 35.5 bāḍham ityeva naiṣādiśchittvāṅguṣṭhau dadau tataḥ //
MBh, 1, 123, 37.5 manīṣitaṃ tvayā vīra guror dattaṃ mamojasā /
MBh, 1, 126, 1.3 datte 'vakāśe puruṣair vismayotphullalocanaiḥ /
MBh, 1, 126, 35.5 gosahasrāyutaṃ dattvā yuktānāṃ puṇyakarmaṇām /
MBh, 1, 126, 38.1 asya rājyapradānasya sadṛśaṃ kiṃ dadāni te /
MBh, 1, 126, 39.3 aṅgarājasya yuktāṃśca dattvā rājaparicchadān /
MBh, 1, 128, 1.9 icchāmi dattāṃ sahitair mahyaṃ paramadakṣiṇām /
MBh, 1, 128, 10.2 varaṃ dadāmi te rājan rājyasyārdham avāpnuhi //
MBh, 1, 132, 16.2 agnistatastvayā deyo dvāratastasya veśmanaḥ //
MBh, 1, 133, 22.1 anāptair dattam ādatte naraḥ śastram alohajam /
MBh, 1, 134, 18.22 kiṃ na kuryuḥ purā mahyaṃ kiṃ na dattaṃ purā viṣam /
MBh, 1, 136, 9.4 samantato dadau paścād agniṃ tatra niveśane /
MBh, 1, 136, 9.9 dattvāgniṃ sahasā bhīmo nirjagāma bilena saḥ /
MBh, 1, 137, 16.25 satyavrato dharmadattaḥ satyavāk śubhalakṣaṇaḥ /
MBh, 1, 137, 16.76 dattvābhayaṃ saputrāyai kuntyai gṛham adāhayam /
MBh, 1, 139, 10.4 nṛtyāva sahitāvāvāṃ dattatālāvanekaśaḥ /
MBh, 1, 139, 28.1 ko hi suptān imān bhrātṝn dattvā rākṣasabhojanam /
MBh, 1, 143, 19.34 dharmārthaṃ dehi putraṃ tvaṃ sa naḥ śreyaḥ kariṣyati /
MBh, 1, 145, 5.2 sarvasampūrṇabhaikṣānnaṃ mātrā dattaṃ pṛthak pṛthak /
MBh, 1, 145, 7.5 sa dadāti mahat pātraṃ bhīmāya prahasann iva /
MBh, 1, 145, 7.12 kumbhakāro 'dadāt pātraṃ mahat kṛtvā tu pātrakam /
MBh, 1, 146, 22.4 maraṇaṃ yāti yā bhartustad dattajalapāyinī /
MBh, 1, 146, 22.7 mitaṃ dadāti hi pitā mitaṃ bhrātā mitaṃ sutaḥ /
MBh, 1, 147, 16.2 tvayā dattena toyena bhaviṣyati hitaṃ ca me //
MBh, 1, 148, 5.11 māsmān kāmād vadhī rakṣo dāsyāmaste sadā vayam /
MBh, 1, 148, 10.6 dīyamāne narakare satataṃ bakarākṣase //
MBh, 1, 151, 1.10 mā bhaiṣī rākṣasāt tasmān māṃ dadātu baliṃ bhavān /
MBh, 1, 151, 1.16 suhṛdāṃ tat samākhyāya dadāvannaṃ susaṃskṛtam /
MBh, 1, 151, 25.7 arjunāya dadāmīti hṛdayaṃ vyāvṛṇot tadā /
MBh, 1, 151, 25.12 arjunāya kathaṃ dadyāḥ pāñcālīṃ pṛṣatātmajām /
MBh, 1, 153, 4.2 dadau pratiśrayaṃ tasmai sadā sarvātithivratī //
MBh, 1, 154, 11.3 prayogaṃ caiva sarveṣāṃ dātum arhati me bhavān //
MBh, 1, 154, 19.5 vidyāniṣkrayajaṃ vittaṃ kiṃ deyaṃ brūhi me guro //
MBh, 1, 155, 11.3 upayāja kṛte tasmin gavāṃ dātāsmi te 'rbudam //
MBh, 1, 155, 21.1 ayutāni dadānyaṣṭau gavāṃ yājaya māṃ vibho /
MBh, 1, 157, 12.1 pratibruvantīm ekaṃ me patiṃ dehīti śaṃkaram /
MBh, 1, 157, 13.1 pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 158, 27.2 sa tvidaṃ mahyam adadād droṇo brāhmaṇasattamaḥ //
MBh, 1, 158, 40.1 cakṣuṣī nāma vidyeyaṃ yāṃ somāya dadau manuḥ /
MBh, 1, 158, 40.2 dadau sa viśvāvasave mahyaṃ viśvāvasur dadau //
MBh, 1, 158, 40.2 dadau sa viśvāvasave mahyaṃ viśvāvasur dadau //
MBh, 1, 158, 41.1 seyaṃ kāpuruṣaṃ prāptā gurudattā praṇaśyati /
MBh, 1, 158, 45.2 bhrātṛbhyastava pañcabhyaḥ pṛthag dātā śataṃ śatam //
MBh, 1, 158, 52.2 yadi prītena vā dattaṃ saṃśaye jīvitasya vā /
MBh, 1, 158, 53.3 jīvitasya pradānena prīto vidyāṃ dadāmi te //
MBh, 1, 160, 11.1 samprāptayauvanāṃ paśyan deyāṃ duhitaraṃ tu tām /
MBh, 1, 160, 16.1 dātum aicchat tataḥ kanyāṃ tasmai saṃvaraṇāya tām /
MBh, 1, 160, 20.2 tasmai dātuṃ manaścakre tapatīṃ tapanaḥ svayam //
MBh, 1, 161, 19.1 sa cet kāmayate dātuṃ tava mām arimardana /
MBh, 1, 162, 18.23 tat te dadyām abhipretaṃ yadyapi syāt sudurlabham /
MBh, 1, 163, 3.2 ityuktaḥ savitā tena dadānītyeva niścitaḥ /
MBh, 1, 163, 5.2 dadau saṃvaraṇasyārthe vasiṣṭhāya mahātmane /
MBh, 1, 163, 12.3 atha dattvā mahīpāle tapatīṃ tāṃ manoramām /
MBh, 1, 165, 19.1 arbudena gavāṃ yastvaṃ na dadāsi mamepsitām /
MBh, 1, 165, 19.7 bahunā kiṃ pralāpena na dāsye kāmadohinīm //
MBh, 1, 166, 6.4 rājñā sarveṣu dharmeṣu deyaḥ panthā dvijātaye /
MBh, 1, 166, 32.1 yasmād abhojyam annaṃ me dadāti sa narādhipaḥ /
MBh, 1, 168, 13.2 dadānītyeva taṃ tatra rājānaṃ pratyuvāca ha /
MBh, 1, 169, 15.2 daduḥ kecid dvijātibhyo jñātvā kṣatriyato bhayam //
MBh, 1, 169, 16.1 bhṛgavastu daduḥ kecit teṣāṃ vittaṃ yathepsitam /
MBh, 1, 176, 8.2 kṛṣṇāṃ dadyām iti sadā na caitad vivṛṇoti saḥ //
MBh, 1, 176, 9.2 śaṃkareṇa varo dattaḥ prītena ca mahātmanā /
MBh, 1, 176, 9.8 tad dhanuḥ kiṃdhuraṃ nāma devadattam upānayat /
MBh, 1, 176, 29.16 dūrvāmadhūkaracitaṃ mālyaṃ tasyā daduḥ kare /
MBh, 1, 180, 2.2 dātum icchati viprāya draupadīṃ yoṣitāṃ varām /
MBh, 1, 184, 4.2 ato 'gram ādāya kuruṣva bhadre baliṃ ca viprāya ca dehi bhikṣām //
MBh, 1, 184, 5.1 ye cānnam icchanti dadasva tebhyaḥ pariśritā ye parito manuṣyāḥ /
MBh, 1, 184, 6.1 ardhaṃ ca bhīmāya dadāhi bhadre ya eṣa mattarṣabhatulyarūpaḥ /
MBh, 1, 188, 22.3 yathā devā daduścaiva rājaputryāḥ purā varam /
MBh, 1, 188, 22.80 śṛṇu rājan yathā hyasyā datto rudreṇa vai varaḥ /
MBh, 1, 188, 22.114 pañcakṛtvastvayā hyuktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 189, 28.3 vīryeṇāhaṃ puruṣaṃ kāryahetor dadyām eṣāṃ pañcamaṃ matprasūtam /
MBh, 1, 189, 35.1 idaṃ cānyat prītipūrvaṃ narendra dadāmi te varam atyadbhutaṃ ca /
MBh, 1, 189, 44.1 dadau tasyai sa deveśastaṃ varaṃ prītimāṃstadā /
MBh, 1, 189, 46.1 pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 190, 3.1 yathaiva kṛṣṇoktavatī purastān naikān patīn me bhagavān dadātu /
MBh, 1, 190, 15.1 kṛte vivāhe drupado dhanaṃ dadau mahārathebhyo bahurūpam uttamam /
MBh, 1, 190, 17.1 pṛthak pṛthak caiva daśāyutānvitaṃ dhanaṃ dadau saumakir agnisākṣikam /
MBh, 1, 192, 7.95 rathe vai dviguṇaṃ nāgād vasu dāsyanti pārthivāḥ /
MBh, 1, 192, 7.98 pradaraśca na dātavyo na gantavyam acoditaiḥ /
MBh, 1, 195, 4.1 evaṃ gate vigrahaṃ tair na rocaye saṃdhāya vīrair dīyatām adya bhūmiḥ /
MBh, 1, 196, 8.3 dattvā tāni mahārhāṇi pāṇḍavān saṃpraharṣaya //
MBh, 1, 198, 13.2 drupadasya ca putrāṇāṃ yathā dattāni kauravaiḥ /
MBh, 1, 199, 11.14 pṛthak pṛthak caiva dadau sa koṭiṃ pāñcālarājaḥ paramaprahṛṣṭaḥ /
MBh, 1, 199, 11.17 haraṇaṃ tatra pāñcālyā jñātideyaṃ tu saumakiḥ /
MBh, 1, 199, 20.1 yadi dattaṃ yadi hutaṃ vidyate yadi nastapaḥ /
MBh, 1, 199, 25.15 puṇyāhaṃ vācyatāṃ tāta gosahasraṃ tu dīyatām /
MBh, 1, 199, 25.16 grāmamukhyāśca viprebhyo dīyantāṃ sahadakṣiṇāḥ /
MBh, 1, 199, 25.28 pāṇḍoḥ kṛtopakārasya rājyaṃ dattvā mamaiva ca /
MBh, 1, 200, 9.21 mahendradatte mahatī bibhrat paramavāsasī /
MBh, 1, 201, 24.2 yat prārthitaṃ yathoktaṃ ca kāmam etad dadāni vām /
MBh, 1, 201, 25.2 tataḥ pitāmaho dattvā varam etat tadā tayoḥ /
MBh, 1, 201, 30.2 pīyatāṃ dīyatāṃ ceti vāca āsan gṛhe gṛhe /
MBh, 1, 203, 16.3 prīto bhūtvā sa dṛṣṭvaiva prītyā cāsyai dadau varam /
MBh, 1, 204, 24.1 evaṃ tasyai varaṃ dattvā sarvalokapitāmahaḥ /
MBh, 1, 205, 22.2 tatastad godhanaṃ pārtho dattvā tasmai dvijātaye /
MBh, 1, 205, 29.6 ājñā tu mama dātavyā bhavatā kīrtivardhana /
MBh, 1, 206, 28.2 sa ca te dharma eva syād dattvā prāṇān mamārjuna //
MBh, 1, 206, 34.10 dattvā varam ajeyatvaṃ jale sarvatra bhārata /
MBh, 1, 207, 3.2 niveśāṃśca dvijātibhyaḥ so 'dadat kurusattamaḥ //
MBh, 1, 207, 8.2 ātmanaḥ pāvanaṃ kurvan brāhmaṇebhyo dadau vasu //
MBh, 1, 207, 9.3 dṛṣṭvā ca vidhivat tāni dhanaṃ cāpi dadau tataḥ //
MBh, 1, 207, 16.3 dehi me khalvimāṃ rājan kṣatriyāya mahātmane /
MBh, 1, 211, 2.1 tatra dānaṃ dadur vīrā brāhmaṇānāṃ sahasraśaḥ /
MBh, 1, 211, 12.4 dattvā dānaṃ dvijātibhyaḥ parivrājam apaśyata //
MBh, 1, 212, 1.242 varam āhūya vidhinā pitṛdattā yathārthine /
MBh, 1, 212, 1.247 nyāyena dattā tāruṇye dārāḥ pitṛkṛtā bhavet /
MBh, 1, 212, 1.268 prativākyaṃ tu me dehi kiṃ na vakṣyasi mādhavi /
MBh, 1, 212, 1.357 brāhmaṇebhyo dadau hṛṣṭā tadā sā vividhaṃ vasu /
MBh, 1, 212, 1.368 mahendradattamukuṭaṃ tathā hyābharaṇāni ca /
MBh, 1, 213, 40.1 tato dadau vāsudevo janyārthe dhanam uttamam /
MBh, 1, 213, 40.2 haraṇaṃ vai subhadrāyā jñātideyaṃ mahāyaśāḥ //
MBh, 1, 213, 41.4 haraṇārthaṃ dadau kṛṣṇasturagāṇāṃ janeśvara /
MBh, 1, 213, 42.2 dadau pārthāya śuddhātmā sahasrāṇyekaviṃśatim /
MBh, 1, 213, 42.4 dadau janārdanaḥ prītyā sahasraṃ hemabhūṣaṇam /
MBh, 1, 213, 42.6 meghābhānāṃ dadau kṛṣṇaḥ sahasram asitekṣaṇaḥ /
MBh, 1, 213, 42.11 hayānāṃ candrasaṃkāśaṃ śyāmakarṇān dadau śatam //
MBh, 1, 213, 43.5 dadau śatasahasraṃ vai kanyādhanam anuttamam //
MBh, 1, 213, 45.4 dadau śatasahasrākhyaṃ kanyādhanam anuttamam //
MBh, 1, 213, 46.2 manuṣyabhārān dāśārho dadau daśa janārdanaḥ /
MBh, 1, 213, 46.3 bhūṣaṇānāṃ tu mukhyānāṃ śatabhāraṃ dadau dhanam /
MBh, 1, 213, 46.7 paryaṅkāṇāṃ sahasraṃ ca dadau kanyādhanaṃ tadā //
MBh, 1, 213, 48.4 mahiṣīṇām adād bhūripayasām ayutadvayam /
MBh, 1, 213, 49.1 rāmaḥ pādagrāhaṇikaṃ dadau pārthāya lāṅgalī /
MBh, 1, 213, 56.7 ratnānyādāya śubhrāṇi dattāni kurusattamaiḥ //
MBh, 1, 215, 19.2 karaṇāni samarthāni bhagavan dātum arhasi //
MBh, 1, 216, 3.1 somena rājñā yad dattaṃ dhanuścaiveṣudhī ca te /
MBh, 1, 216, 4.3 dadānītyeva varuṇaḥ pāvakaṃ pratyabhāṣata //
MBh, 1, 216, 21.1 vajranābhaṃ tataścakraṃ dadau kṛṣṇāya pāvakaḥ /
MBh, 1, 216, 25.1 varuṇaśca dadau tasmai gadām aśaniniḥsvanām /
MBh, 1, 219, 39.1 taṃ pārthenābhaye datte namucer bhrātaraṃ mayam /
MBh, 1, 225, 11.2 tapasā mahatā cāpi dāsyāmi tava tāny aham //
MBh, 1, 225, 13.2 dadau ca tasmai devendras taṃ varaṃ prītimāṃs tadā //
MBh, 1, 225, 14.1 dattvā tābhyāṃ varaṃ prītaḥ saha devair marutpatiḥ /
MBh, 2, 1, 19.2 dhanaṃ bahuvidhaṃ dattvā tebhya eva ca vīryavān /
MBh, 2, 3, 15.2 dadau yatra sahasrāṇi prayutāni ca keśavaḥ //
MBh, 2, 3, 18.2 devadattaṃ ca pārthāya dadau śaṅkham anuttamam /
MBh, 2, 4, 4.1 dadau tebhyaḥ sahasrāṇi gavāṃ pratyekaśaḥ prabhuḥ /
MBh, 2, 5, 38.2 samprāptakālaṃ dātavyaṃ dadāsi na vikarṣasi //
MBh, 2, 5, 38.2 samprāptakālaṃ dātavyaṃ dadāsi na vikarṣasi //
MBh, 2, 5, 48.2 balasya ca mahārāja dattvā vetanam agrataḥ //
MBh, 2, 5, 68.2 pratikaṃ ca śataṃ vṛddhyā dadāsy ṛṇam anugraham /
MBh, 2, 5, 86.3 dakṣiṇāstvaṃ dadāsyeṣāṃ nityaṃ svargāpavargadāḥ //
MBh, 2, 5, 101.2 agnihotraphalā vedā dattabhuktaphalaṃ dhanam /
MBh, 2, 5, 106.3 dharmārthaṃ ca dvijātibhyo dīyate madhusarpiṣī //
MBh, 2, 11, 49.2 kiṃcid dattaṃ hutaṃ tena iṣṭaṃ vāpi mahāmune /
MBh, 2, 12, 7.3 sarveṣāṃ dīyatāṃ deyaṃ muṣṇan kopamadāvubhau /
MBh, 2, 12, 7.3 sarveṣāṃ dīyatāṃ deyaṃ muṣṇan kopamadāvubhau /
MBh, 2, 13, 32.2 dattvākrūrāya sutanuṃ tām āhukasutāṃ tadā //
MBh, 2, 13, 38.4 dattā na ca hato rājañ jarāsaṃdho mahābalaḥ //
MBh, 2, 16, 29.2 rājñe dadāvapratimaṃ putrasaṃprāptikārakam //
MBh, 2, 16, 30.11 anurāgaṃ prajānāṃ ca dadau tasmai sa kauśikaḥ /
MBh, 2, 16, 47.2 bṛhadratha sutaste 'yaṃ maddattaḥ pratigṛhyatām //
MBh, 2, 22, 36.2 sarvair bhavadbhir yajñārthe sāhāyyaṃ dīyatām iti //
MBh, 2, 22, 41.1 bhayārtāya tatastasmai kṛṣṇo dattvābhayaṃ tadā /
MBh, 2, 23, 7.2 agnidattena divyena rathenādbhutakarmaṇā //
MBh, 2, 30, 50.1 dīyatāṃ dīyatām eṣāṃ bhujyatāṃ bhujyatām iti /
MBh, 2, 30, 50.1 dīyatāṃ dīyatām eṣāṃ bhujyatāṃ bhujyatām iti /
MBh, 2, 30, 51.2 rukmasya yoṣitāṃ caiva dharmarājaḥ pṛthag dadau //
MBh, 2, 31, 18.1 dadusteṣām āvasathān dharmarājasya śāsanāt /
MBh, 2, 32, 11.2 yajñam ityeva rājānaḥ spardhamānā dadur dhanam //
MBh, 2, 35, 6.2 nāsmā anunayo deyo nāyam arhati sāntvanam /
MBh, 2, 38, 26.1 iṣṭaṃ dattam adhītaṃ ca yajñāśca bahudakṣiṇāḥ /
MBh, 2, 39, 4.2 naiṣitaṃ pādyam asmai tad dātum agre durātmane //
MBh, 2, 40, 18.2 dadasva me varaṃ kṛṣṇa bhayārtāyā mahābhuja //
MBh, 2, 40, 20.1 dadāni kaṃ varaṃ kiṃ vā karavāṇi pitṛṣvasaḥ /
MBh, 2, 46, 31.2 dadur vāsāṃsi me 'nyāni tacca duḥkhataraṃ mama //
MBh, 2, 47, 14.2 prāgjyotiṣo 'tha tad dattvā bhagadatto 'vrajat tadā //
MBh, 2, 47, 16.2 balyarthaṃ dadatastasmai hiraṇyaṃ rajataṃ bahu //
MBh, 2, 47, 18.2 jātarūpam anarghyaṃ ca dadustasyaikapādakāḥ //
MBh, 2, 47, 20.2 balyarthaṃ dadatastasya nānārūpān anekaśaḥ //
MBh, 2, 47, 31.1 etad dattvā mahad dravyaṃ pūrvadeśādhipo nṛpaḥ /
MBh, 2, 48, 1.3 yajñārthaṃ rājabhir dattaṃ mahāntaṃ dhanasaṃcayam //
MBh, 2, 48, 4.1 te vai pipīlikaṃ nāma varadattaṃ pipīlikaiḥ /
MBh, 2, 48, 20.1 dattvaikaiko daśaśatān kuñjarān kavacāvṛtān /
MBh, 2, 48, 22.2 śatāni catvāryadadaddhayānāṃ vātaraṃhasām //
MBh, 2, 48, 23.2 āmrapatrasavarṇānām adadaddhemamālinām //
MBh, 2, 48, 24.2 adadad gajaratnānāṃ śatāni subahūnyapi //
MBh, 2, 50, 9.1 antarvedyāṃ dadad vittaṃ kāmān anubhavan priyān /
MBh, 2, 52, 20.1 bāhlikena rathaṃ dattam āsthāya paravīrahā /
MBh, 2, 53, 15.2 ahaṃ dātāsmi ratnānāṃ dhanānāṃ ca viśāṃ pate /
MBh, 2, 54, 22.3 dadau citrarathastuṣṭo yāṃstān gāṇḍīvadhanvane /
MBh, 2, 57, 13.3 rājñāṃ hi cittāni pariplutāni sāntvaṃ dattvā musalair ghātayanti //
MBh, 2, 63, 28.2 dadāsi ced varaṃ mahyaṃ vṛṇomi bharatarṣabha /
MBh, 2, 63, 31.2 dvitīyaṃ te varaṃ bhadre dadāmi varayasva mām /
MBh, 2, 71, 40.1 jvālāvarṇo devadatto dhanuṣmān kavacī śarī /
MBh, 2, 71, 44.1 yajadhvaṃ ca mahāyajñair bhogān aśnīta datta ca /
MBh, 2, 72, 25.2 varaṃ dadāni kṛṣṇāyai kāṅkṣitaṃ yad yad icchati //
MBh, 3, 2, 53.1 deyam ārtasya śayanaṃ sthitaśrāntasya cāsanam /
MBh, 3, 2, 54.1 cakṣur dadyān mano dadyād vācaṃ dadyāc ca sūnṛtām /
MBh, 3, 2, 54.1 cakṣur dadyān mano dadyād vācaṃ dadyāc ca sūnṛtām /
MBh, 3, 2, 54.1 cakṣur dadyān mano dadyād vācaṃ dadyāc ca sūnṛtām /
MBh, 3, 4, 8.2 kāmān mano'bhilaṣitān brāhmaṇebhyo dadau prabhuḥ //
MBh, 3, 11, 8.1 dattvārghyādyāḥ kriyāḥ sarvā viśrāntaṃ munipuṃgavam /
MBh, 3, 16, 21.1 dattavetanabhaktaṃ ca dattāyudhaparicchadam /
MBh, 3, 16, 21.1 dattavetanabhaktaṃ ca dattāyudhaparicchadam /
MBh, 3, 28, 16.2 dīyate bhojanaṃ rājann atīva guṇavat prabho /
MBh, 3, 29, 11.2 pradiṣṭāni ca deyāni na dadyur bhartṛśāsanāt //
MBh, 3, 29, 11.2 pradiṣṭāni ca deyāni na dadyur bhartṛśāsanāt //
MBh, 3, 30, 47.2 rājyaṃ dāteti me buddhir na cel lobhān naśiṣyati //
MBh, 3, 31, 13.2 tad dattvātithibhṛtyebhyo rājañ śeṣeṇa jīvasi //
MBh, 3, 31, 40.2 dhārtarāṣṭre śriyaṃ dattvā dhātā kiṃ phalam aśnute //
MBh, 3, 32, 2.2 dadāmi deyam ity eva yaje yaṣṭavyam ity uta //
MBh, 3, 32, 2.2 dadāmi deyam ity eva yaje yaṣṭavyam ity uta //
MBh, 3, 32, 36.2 yaṣṭavyaṃ cāpramattena dātavyaṃ cānasūyatā //
MBh, 3, 34, 57.1 jihvāṃ dattvā bahūnāṃ hi kṣudrāṇāṃ lubdhacetasām /
MBh, 3, 34, 76.1 brāhmaṇebhyo dadad grāmān gāśca rājan sahasraśaḥ /
MBh, 3, 38, 11.2 na kasyacid dadan mārgaṃ gaccha tātottarāṃ diśam /
MBh, 3, 38, 43.2 tadā dātāsmi te tāta divyānyastrāṇi sarvaśaḥ //
MBh, 3, 40, 36.2 purastād akṣayau dattau tūṇau yenāsya khāṇḍave //
MBh, 3, 40, 54.1 dadāni te viśālākṣa cakṣuḥ pūrvaṛṣir bhavān /
MBh, 3, 41, 7.2 bhagavan dadāsi cen mahyaṃ kāmaṃ prītyā vṛṣadhvaja /
MBh, 3, 41, 13.2 dadāni te 'straṃ dayitam ahaṃ pāśupataṃ mahat /
MBh, 3, 41, 25.2 dhanur mahad ditijapiśācasūdanaṃ dadau bhavaḥ puruṣavarāya gāṇḍivam //
MBh, 3, 42, 31.2 datteṣvastreṣu divyeṣu varuṇena yamena ca //
MBh, 3, 45, 23.2 devān na gaṇayante ca tathā dattavarā hi te //
MBh, 3, 50, 8.1 tasmai prasanno damanaḥ sabhāryāya varaṃ dadau /
MBh, 3, 54, 28.2 prahṛṣṭamanasaḥ sarve nalāyāṣṭau varān daduḥ //
MBh, 3, 54, 29.2 naiṣadhāya dadau śakraḥ prīyamāṇaḥ śacīpatiḥ //
MBh, 3, 54, 30.2 lokān ātmaprabhāṃścaiva dadau tasmai hutāśanaḥ //
MBh, 3, 54, 32.1 srajaṃ cottamagandhāḍhyāṃ sarve ca mithunaṃ daduḥ /
MBh, 3, 63, 20.1 sa te 'kṣahṛdayaṃ dātā rājāśvahṛdayena vai /
MBh, 3, 63, 24.1 evaṃ nalaṃ samādiśya vāso dattvā ca kaurava /
MBh, 3, 65, 2.1 saṃdideśa ca tān bhīmo vasu dattvā ca puṣkalam /
MBh, 3, 65, 3.2 gavāṃ sahasraṃ dāsyāmi yo vas tāvānayiṣyati /
MBh, 3, 65, 3.3 agrahāraṃ ca dāsyāmi grāmaṃ nagarasaṃmitam //
MBh, 3, 65, 4.2 jñātamātre 'pi dāsyāmi gavāṃ daśaśataṃ dhanam //
MBh, 3, 66, 13.1 bhīmasya rājñaḥ sā dattā vīrabāhor ahaṃ punaḥ /
MBh, 3, 67, 11.2 prasādaṃ kuru vai vīra prativākyaṃ dadasva ca //
MBh, 3, 68, 18.1 nale cehāgate vipra bhūyo dāsyāmi te vasu /
MBh, 3, 70, 24.1 bāhukas tam uvācātha dehi vidyām imāṃ mama /
MBh, 3, 70, 26.3 evam uktvā dadau vidyām ṛtuparṇo nalāya vai //
MBh, 3, 70, 30.2 kopaṃ saṃyaccha nṛpate kīrtiṃ dāsyāmi te parām //
MBh, 3, 72, 22.1 etacchrutvā prativacas tasya dattaṃ tvayā kila /
MBh, 3, 73, 4.1 na cāsya pratibandhena deyo'gnir api bhāmini /
MBh, 3, 73, 4.2 yācate na jalaṃ deyaṃ samyag atvaramāṇayā //
MBh, 3, 76, 17.2 evam uktvā dadau vidyām ṛtuparṇāya naiṣadhaḥ /
MBh, 3, 78, 17.2 dattvā cāśvaśiro 'gacchad upaspraṣṭuṃ mahātapāḥ //
MBh, 3, 80, 6.2 brūhi dharmabhṛtāṃ śreṣṭha kenārthaḥ kiṃ dadāmi te //
MBh, 3, 80, 24.2 yad vakṣyasi kuruśreṣṭha tasya dātāsmi te 'nagha //
MBh, 3, 80, 39.2 adattvā kāñcanaṃ gāś ca daridro nāma jāyate //
MBh, 3, 80, 50.2 tad vai dadyād brāhmaṇāya śraddhāvān anasūyakaḥ /
MBh, 3, 80, 81.2 viṣṇor durvāsasā yatra varo datto yudhiṣṭhira //
MBh, 3, 81, 31.2 pitaras tasya vai prītā dāsyanti bhuvi durlabham /
MBh, 3, 81, 32.1 evaṃ dattvā varān rājan rāmasya pitaras tadā /
MBh, 3, 82, 72.2 pitṝṇāṃ tatra vai dattam akṣayaṃ bhavati prabho //
MBh, 3, 83, 77.2 tatra dattaṃ sūkṣmam api mahad bhavati bhārata //
MBh, 3, 85, 8.3 yatra dattaṃ pitṛbhyo 'nnam akṣayyaṃ bhavati prabho //
MBh, 3, 90, 4.1 yathā tīrthāni gaccheta gāś ca dadyāt sa pārthivaḥ /
MBh, 3, 90, 20.2 sa dāsyati yathākālam ucitā yasya yā bhṛtiḥ //
MBh, 3, 90, 21.1 sa ced yathocitāṃ vṛttiṃ na dadyānmanujeśvaraḥ /
MBh, 3, 93, 26.2 punaḥ śakṣyantyupādātum anyair dattāni kānicit //
MBh, 3, 94, 6.1 tasmai sa brāhmaṇo nādāt putraṃ vāsavasaṃmitam /
MBh, 3, 94, 27.2 manasā cintayāmāsa kasmai dadyāṃ sutām iti //
MBh, 3, 97, 11.2 ditsitaṃ yadi vetsi tvaṃ tato dāsyāmi te vasu //
MBh, 3, 97, 14.3 tataḥ pravyathito daityo dadāvabhyadhikaṃ vasu //
MBh, 3, 98, 8.2 sa vo dāsyati dharmātmā suprītenāntarātmanā //
MBh, 3, 102, 11.1 mārgam icchāmyahaṃ dattaṃ bhavatā parvatottama /
MBh, 3, 106, 25.2 dadāni tava bhadraṃ te yad yat prārthayase 'nagha //
MBh, 3, 107, 15.2 kim icchasi mahārāja mattaḥ kiṃ ca dadāni te /
MBh, 3, 108, 17.2 pitṝṇāṃ codakaṃ tatra dadau pūrṇamanorathaḥ //
MBh, 3, 110, 5.1 nivartiteṣu sasyeṣu yasmai śāntāṃ dadau nṛpaḥ /
MBh, 3, 111, 12.2 phalāni pakvāni dadāni te 'haṃ bhallātakānyāmalakāni caiva /
MBh, 3, 111, 13.3 tānyṛśyaśṛṅgasya mahārasāni bhṛśaṃ surūpāṇi ruciṃ dadur hi //
MBh, 3, 111, 14.1 dadau ca mālyāni sugandhavanti citrāṇi vāsāṃsi ca bhānumanti /
MBh, 3, 112, 13.2 evaṃvrato 'smīti ca mām avocat phalāni cānyāni navānyadān me //
MBh, 3, 113, 11.1 sa lomapādaḥ paripūrṇakāmaḥ sutāṃ dadāvṛśyaśṛṅgāya śāntām /
MBh, 3, 114, 18.1 yasmin yajñe hi bhūr dattā kaśyapāya mahātmane /
MBh, 3, 114, 19.1 avāsīdacca kaunteya dattamātrā mahī tadā /
MBh, 3, 114, 20.1 na māṃ martyāya bhagavan kasmaicid dātum arhasi /
MBh, 3, 115, 13.1 na cāpi bhagavān vācyo dīyatām iti bhārgava /
MBh, 3, 115, 13.2 deyā me duhitā ceyaṃ tvadvidhāya mahātmane //
MBh, 3, 115, 14.3 dāsyāmyaśvasahasraṃ te mama bhāryā sutāstu te //
MBh, 3, 115, 17.1 gaṅgāyāṃ kanyakubje vai dadau satyavatīṃ tadā /
MBh, 3, 115, 21.2 varaṃ vṛṇīṣva subhage dātā hyasmi tavepsitam //
MBh, 3, 116, 2.2 reṇukāṃ varayāmāsa sa ca tasmai dadau nṛpaḥ //
MBh, 3, 116, 18.2 dadau ca sarvān kāmāṃstāñ jamadagnir mahātapāḥ //
MBh, 3, 117, 11.2 tarpayāmāsa devendram ṛtvigbhyaś ca mahīṃ dadau //
MBh, 3, 117, 12.1 vedīṃ cāpyadadaddhaimīṃ kaśyapāya mahātmane /
MBh, 3, 118, 14.1 teṣūpavāsān vividhān upoṣya dattvā ca ratnāni mahādhanāni /
MBh, 3, 119, 6.1 duryodhanaścāpi mahīṃ praśāsti na cāsya bhūmir vivaraṃ dadāti /
MBh, 3, 122, 24.2 dadau duhitaraṃ tasmai cyavanāya mahātmane //
MBh, 3, 123, 5.2 kathaṃ tvam asi kalyāṇi pitrā dattā gatādhvane //
MBh, 3, 125, 23.2 sahadevaś ca kaunteya somako dadatāṃ varaḥ //
MBh, 3, 126, 29.1 pradeśinīṃ śakradattām āsvādya sa śiśus tadā /
MBh, 3, 126, 38.2 brāhmaṇebhyo mahārāja dattānīti pracakṣate //
MBh, 3, 128, 13.3 imāni tava dṛśyante phalāni dadatāṃ vara //
MBh, 3, 131, 20.3 yad vā kāmayase kiṃcicchyena sarvaṃ dadāni te /
MBh, 3, 131, 21.2 tad ācakṣva kariṣyāmi na hi dāsye kapotakam //
MBh, 3, 139, 17.1 tato devā varaṃ tasmai dadur agnipurogamāḥ /
MBh, 3, 144, 13.2 iti drupadarājena pitrā dattāyatekṣaṇā //
MBh, 3, 147, 14.1 uttiṣṭha dehi me mārgaṃ paśya vā me 'dya pauruṣam /
MBh, 3, 154, 34.3 dattā kṛṣṇāpaharaṇe kālenādbhutakarmaṇā //
MBh, 3, 161, 26.2 śakreṇa dattāni dadau mahātmā mahādhanānyuttamarūpavanti /
MBh, 3, 161, 26.2 śakreṇa dattāni dadau mahātmā mahādhanānyuttamarūpavanti /
MBh, 3, 163, 4.2 kaccit surādhipaḥ prīto rudraścāstrāṇyadāt tava //
MBh, 3, 163, 47.3 dadānītyeva bhagavān abravīt tryambakaś ca mām //
MBh, 3, 163, 49.1 uvāca ca mahādevo dattvā me 'straṃ sanātanam /
MBh, 3, 164, 5.2 draṣṭāsyanagha devendraṃ sa ca te 'strāṇi dāsyati //
MBh, 3, 164, 52.1 dadāvardhāsanaṃ prītaḥ śakro me dadatāṃ varaḥ /
MBh, 3, 164, 52.1 dadāvardhāsanaṃ prītaḥ śakro me dadatāṃ varaḥ /
MBh, 3, 169, 32.1 tata eṣāṃ vadhārthāya śakro 'strāṇi dadau tava /
MBh, 3, 170, 6.4 tapaso 'nte tatas tābhyāṃ svayambhūr adadād varam //
MBh, 3, 172, 3.1 tato dhanaṃjayo rājan devair dattāni pāṇḍavaḥ /
MBh, 3, 178, 2.2 pātre dattvā priyāṇyuktvā satyam uktvā ca bhārata /
MBh, 3, 183, 4.3 sa te dāsyati rājarṣir yajamāno 'rthine dhanam //
MBh, 3, 183, 9.2 gāś ca me dāsyate vainyaḥ prabhūtaṃ cārthasaṃcayam //
MBh, 3, 183, 17.1 praveśaḥ kena datto 'yam anayor vainyasaṃsadi /
MBh, 3, 183, 30.3 etad dadāni te vipra sarvajñas tvaṃ hi me mataḥ //
MBh, 3, 184, 8.2 vāso dattvā candramasaḥ sa lokaṃ dattvā hiraṇyam amṛtatvam eti //
MBh, 3, 184, 8.2 vāso dattvā candramasaḥ sa lokaṃ dattvā hiraṇyam amṛtatvam eti //
MBh, 3, 184, 9.1 dhenuṃ dattvā suvratāṃ sādhudohāṃ kalyāṇavat sāmapalāyinīṃ ca /
MBh, 3, 184, 10.1 anaḍvāhaṃ suvrataṃ yo dadāti halasya voḍhāram anantavīryam /
MBh, 3, 187, 41.1 mayā ca vipra datto 'yaṃ varas te brahmarūpiṇā /
MBh, 3, 188, 50.2 na kaścit kasyacid dātā bhaviṣyati yugakṣaye //
MBh, 3, 190, 38.3 sā me dīyatām iti //
MBh, 3, 190, 39.1 athaināṃ rājñe pitādāt /
MBh, 3, 190, 50.4 arhasi me vāmyau dātum iti //
MBh, 3, 190, 51.2 dadāni te vāmyau /
MBh, 3, 190, 59.2 na cādād rājā //
MBh, 3, 190, 70.2 dalaṃ rājānaṃ brāhmaṇānāṃ hi deyam evaṃ rājan sarvadharmeṣu dṛṣṭam //
MBh, 3, 190, 80.2 tvayā trātaṃ rājakulaṃ śubhekṣaṇe varaṃ vṛṇīṣvāpratimaṃ dadāni te /
MBh, 3, 191, 18.4 saraścedam asya dakṣiṇādattābhir gobhir atikramamāṇābhiḥ kṛtam /
MBh, 3, 193, 25.1 viṣṇunā ca varo datto mama pūrvaṃ tato vadhe /
MBh, 3, 194, 18.3 dadāni vāṃ varaṃ śreṣṭhaṃ prītir hi mama jāyate //
MBh, 3, 195, 2.2 tasmai brahmā dadau prīto varaṃ vavre sa ca prabho //
MBh, 3, 195, 31.1 dadyāṃ vittaṃ dvijāgryebhyaḥ śatrūṇāṃ cāpi durjayaḥ /
MBh, 3, 197, 8.1 dehīti yācamāno vai tiṣṭhetyuktaḥ striyā tataḥ /
MBh, 3, 197, 10.2 pādyam ācamanīyaṃ ca dadau bhartre tathāsanam //
MBh, 3, 197, 35.2 dadyād vāpi yathāśakti taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 198, 21.1 satyaṃ vade nābhyasūye yathāśakti dadāmi ca /
MBh, 3, 198, 89.2 na druhyeccaiva dadyācca satyaṃ caiva sadā vadet //
MBh, 3, 199, 8.1 samāṃsaṃ dadato hyannaṃ rantidevasya nityaśaḥ /
MBh, 3, 199, 11.2 devatānāṃ pitṝṇāṃ ca bhuṅkte dattvā tu yaḥ sadā /
MBh, 3, 216, 15.1 tasyābhayaṃ dadau skandaḥ sahasainyasya sattama /
MBh, 3, 218, 7.1 abhayaṃ ca punar dattaṃ tvayaivaiṣāṃ surottama /
MBh, 3, 218, 32.1 kukkuṭaś cāgninā dattas tasya ketur alaṃkṛtaḥ /
MBh, 3, 219, 18.2 dattāḥ prajā na tāḥ śakyā bhavatībhir niṣevitum /
MBh, 3, 219, 20.2 prajā vo dadmi kaṣṭaṃ tu bhavatībhir udāhṛtam /
MBh, 3, 220, 2.1 icchāmyahaṃ tvayā dattāṃ prītiṃ paramadurlabhām /
MBh, 3, 220, 6.1 adya prabhṛti dāsyanti suvṛttāḥ satpathe sthitāḥ /
MBh, 3, 220, 18.2 guhasya te svayaṃ datte śakreṇānāyya dhīmatā //
MBh, 3, 220, 20.1 yāni krīḍanakānyasya devair dattāni vai tadā /
MBh, 3, 221, 73.1 brahmadattavaraḥ skanda tvayāyaṃ mahiṣo hataḥ /
MBh, 3, 222, 14.2 tatra cūrṇāni dattāni hanyuḥ kṣipram asaṃśayam //
MBh, 3, 225, 26.1 kriyeta kasmān na pare ca kuryur vittaṃ na dadyuḥ puruṣāḥ kathaṃcit /
MBh, 3, 227, 24.1 tataḥ prahasitāḥ sarve te 'nyonyasya talān daduḥ /
MBh, 3, 238, 7.2 tair mokṣito 'haṃ durbuddhir dattaṃ tair jīvitaṃ ca me //
MBh, 3, 238, 22.1 pratīccha tvaṃ mayā dattam abhiṣekaṃ nṛpo bhava /
MBh, 3, 242, 23.2 sāntvayitvā ca rājendro dattvā ca vividhaṃ vasu /
MBh, 3, 243, 24.2 niścitya manasā vīro dattabhuktaphalaṃ dhanam //
MBh, 3, 245, 33.1 pātre dānaṃ svalpam api kāle dattaṃ yudhiṣṭhira /
MBh, 3, 246, 1.3 kasmai dattaśca bhagavan vidhinā kena cāttha me //
MBh, 3, 246, 8.2 atithibhyo dadāvannaṃ prahṛṣṭenāntarātmanā //
MBh, 3, 246, 9.1 vrīhidroṇasya tadaho dadato 'nnaṃ mahātmanaḥ /
MBh, 3, 250, 3.1 ekā hyahaṃ samprati tena vācaṃ dadāni vai bhadra nibodha cedam /
MBh, 3, 251, 11.2 mṛgān pañcāśataṃ caiva prātarāśaṃ dadāni te //
MBh, 3, 253, 18.2 dadāti kasmaicid anarhate tanuṃ varājyapūrṇām iva bhasmani srucam //
MBh, 3, 254, 8.1 apyeṣa śatroḥ śaraṇāgatasya dadyāt prāṇān dharmacārī nṛvīraḥ /
MBh, 3, 256, 5.1 tasya jānuṃ dadau bhīmo jaghne cainam aratninā /
MBh, 3, 256, 11.2 evaṃ te jīvitaṃ dadyām eṣa yuddhajito vidhiḥ //
MBh, 3, 256, 26.2 varaṃ cāsmai dadau devaḥ sa ca jagrāha tacchṛṇu //
MBh, 3, 258, 15.1 pitāmahas tu prītātmā dadau vaiśravaṇasya ha /
MBh, 3, 259, 31.3 nādharme ramate buddhir amaratvaṃ dadāmi te //
MBh, 3, 259, 37.2 senāpatyaṃ dadau dhīmān yakṣarākṣasasenayoḥ //
MBh, 3, 261, 22.2 varaṃ dadāni te hanta tad gṛhāṇa yad icchasi /
MBh, 3, 261, 23.1 dhanaṃ dadāni kasyādya hriyatāṃ kasya vā punaḥ /
MBh, 3, 266, 41.1 tayā dattāni bhojyāni pānāni vividhāni ca /
MBh, 3, 267, 36.1 mārgam icchāmi sainyasya dattaṃ nadanadīpate /
MBh, 3, 267, 40.1 yadi dāsyāmi te mārgaṃ sainyasya vrajato ''jñayā /
MBh, 3, 272, 4.1 antarhitaḥ prakāśo vā divyair dattavaraiḥ śaraiḥ /
MBh, 3, 272, 21.1 sa rāmam uddiśya śarais tato dattavaraistadā /
MBh, 3, 273, 1.3 babandha rāvaṇir bhūyaḥ śarair dattavarais tadā //
MBh, 3, 275, 39.1 tato varaṃ dadau tasmai avindhyāya paraṃtapaḥ /
MBh, 3, 275, 40.2 kausalyāmātar iṣṭāṃste varān adya dadāni kān //
MBh, 3, 275, 43.1 sītā cāpi mahābhāgā varaṃ hanumate dadau /
MBh, 3, 277, 24.1 sāvitryā prītayā dattā sāvitryā hutayā hyapi /
MBh, 3, 278, 25.3 sakṛd āha dadānīti trīṇyetāni sakṛt sakṛt //
MBh, 3, 279, 16.1 dattvā tvaśvapatiḥ kanyāṃ yathārhaṃ ca paricchadam /
MBh, 3, 280, 27.2 yataḥ prabhṛti sāvitrī pitrā dattā snuṣā mama /
MBh, 3, 281, 25.3 varaṃ vṛṇīṣveha vināsya jīvitaṃ dadāni te sarvam anindite varam //
MBh, 3, 281, 27.2 dadāni te sarvam anindite varaṃ yathā tvayoktaṃ bhavitā ca tat tathā /
MBh, 3, 281, 53.1 varātisargaḥ śataputratā mama tvayaiva datto hriyate ca me patiḥ /
MBh, 3, 281, 59.1 evaṃ tasyai varaṃ dattvā dharmarājaḥ pratāpavān /
MBh, 3, 281, 96.1 yadi me 'sti tapas taptaṃ yadi dattaṃ hutaṃ yadi /
MBh, 3, 282, 39.2 pañca vai tena me dattā varāḥ śṛṇuta tān mama //
MBh, 3, 284, 12.2 yathā tvaṃ bhikṣitaḥ sadbhir dadāsyeva na yācase //
MBh, 3, 284, 13.1 tvaṃ hi tāta dadāsyeva brāhmaṇebhyaḥ prayācitaḥ /
MBh, 3, 284, 15.1 tasmai prayācamānāya na deye kuṇḍale tvayā /
MBh, 3, 284, 18.1 yadi dāsyasi karṇa tvaṃ sahaje kuṇḍale śubhe /
MBh, 3, 284, 25.2 yathāhaṃ dvijamukhyebhyo dadyāṃ prāṇān api dhruvam //
MBh, 3, 284, 27.1 dāsyāmi vibudhaśreṣṭha kuṇḍale varma cottamam /
MBh, 3, 284, 29.1 so 'ham indrāya dāsyāmi kuṇḍale saha varmaṇā /
MBh, 3, 284, 35.1 so 'haṃ śarīraje dattvā kīrtiṃ prāpsyāmi śāśvatīm /
MBh, 3, 284, 35.2 dattvā ca vidhivad dānaṃ brāhmaṇebhyo yathāvidhi //
MBh, 3, 284, 37.1 bhītānām abhayaṃ dattvā saṃgrāme jīvitārthinām /
MBh, 3, 284, 39.1 so 'haṃ dattvā maghavate bhikṣām etām anuttamām /
MBh, 3, 285, 10.2 māsmai te kuṇḍale dadyā bhikṣave vajrapāṇaye //
MBh, 3, 285, 17.1 tasmān na deye śakrāya tvayaite kuṇḍale śubhe /
MBh, 3, 286, 9.2 bhikṣate vajriṇe dadyām api jīvitam ātmanaḥ //
MBh, 3, 286, 10.2 yadi tāta dadāsyete vajriṇe kuṇḍale śubhe /
MBh, 3, 286, 14.1 amoghāṃ dehi me śaktim amitravinibarhiṇīm /
MBh, 3, 286, 14.2 dāsyāmi te sahasrākṣa kuṇḍale varma cottamam //
MBh, 3, 286, 15.1 ityevaṃ niyamena tvaṃ dadyāḥ śakrāya kuṇḍale /
MBh, 3, 287, 15.2 yad yad brūyānmahātejās tat tad deyam amatsarāt //
MBh, 3, 287, 23.2 dattā prītimatā mahyaṃ pitrā bālā purā svayam //
MBh, 3, 289, 6.2 durlabhyam api caivānnaṃ dīyatām iti so 'bravīt //
MBh, 3, 290, 2.1 ayaṃ vai kīdṛśastena mama datto mahātmanā /
MBh, 3, 290, 17.1 tasya ca brāhmaṇasyādya yo 'sau mantram adāt tava /
MBh, 3, 290, 19.2 pūrvam eva mayā dattaṃ dṛṣṭavatyasi yena mām //
MBh, 3, 290, 24.2 bāleti kṛtvānunayaṃ tavāhaṃ dadāni nānyānunayaṃ labheta /
MBh, 3, 291, 21.2 adityā kuṇḍale rājñi datte me mattakāśini /
MBh, 3, 291, 21.3 te 'sya dāsyāmi vai bhīru varma caivedam uttamam //
MBh, 3, 292, 13.2 yena datto 'si me putra divyena vidhinā kila //
MBh, 3, 293, 3.2 dattarakṣāpratisarām anvālabhanaśobhitām /
MBh, 3, 293, 9.1 anapatyasya putro 'yaṃ devair datto dhruvaṃ mama /
MBh, 3, 293, 9.2 ityuktvā taṃ dadau putraṃ rādhāyai sa mahīpate //
MBh, 3, 293, 23.1 tam indro brāhmaṇo bhūtvā bhikṣāṃ dehītyupasthitaḥ /
MBh, 3, 294, 2.2 kiṃ dadānīti taṃ vipram uvācādhirathis tataḥ //
MBh, 3, 294, 3.3 nāhaṃ dattam ihecchāmi tadarthibhyaḥ pradīyatām //
MBh, 3, 294, 4.2 etad utkṛtya me dehi yadi satyavrato bhavān //
MBh, 3, 294, 5.1 etad icchāmyahaṃ kṣipraṃ tvayā dattaṃ paraṃtapa /
MBh, 3, 294, 10.2 tenāvadhyo 'smi lokeṣu tato naitad dadāmyaham //
MBh, 3, 294, 14.2 na tu nyāyyaṃ mayā dātuṃ tava śakra vṛthā varam //
MBh, 3, 294, 15.1 tvaṃ hi deveśvaraḥ sākṣāt tvayā deyo varo mama /
MBh, 3, 294, 16.1 yadi dāsyāmi te deva kuṇḍale kavacaṃ tathā /
MBh, 3, 294, 17.2 harasva śakra kāmaṃ me na dadyām aham anyathā //
MBh, 3, 294, 21.2 varmaṇā kuṇḍalābhyāṃ ca śaktiṃ me dehi vāsava /
MBh, 3, 298, 10.2 ānṛśaṃsyena tuṣṭo 'smi varaṃ dāsyāmi te 'nagha //
MBh, 3, 298, 11.1 varaṃ vṛṇīṣva rājendra dātā hyasmi tavānagha /
MBh, 3, 298, 14.2 dadānītyeva bhagavān uttaraṃ pratyapadyata /
MBh, 3, 298, 16.2 dadānītyeva bhagavān uttaraṃ pratyapadyata /
MBh, 3, 298, 22.3 yaṃ dadāsi varaṃ tuṣṭastaṃ grahīṣyāmyahaṃ pitaḥ //
MBh, 3, 298, 26.2 āraṇeyaṃ dadus tasmai brāhmaṇāya tapasvine //
MBh, 4, 2, 20.21 hradānām iva pātālaṃ parjanyo dadatām iva /
MBh, 4, 5, 24.12 araṇīparvaṇaḥ kāle varadattaḥ paraṃtapaḥ /
MBh, 4, 5, 24.29 eṣa nyāso mayā dattaḥ sūryasomānilāntike /
MBh, 4, 5, 24.30 mahyaṃ pārthāya vā deyaṃ pūrṇe varṣe trayodaśe /
MBh, 4, 6, 12.2 dadāmi te hanta varaṃ yam icchasi praśādhi matsyān vaśago hyahaṃ tava /
MBh, 4, 6, 16.2 dāsyāmi sarvaṃ tad ahaṃ na saṃśayo na te bhayaṃ vidyati saṃnidhau mama /
MBh, 4, 7, 9.2 dadāmi te hanta varaṃ mahānase tathā ca kuryāḥ kuśalaṃ hi bhāṣase /
MBh, 4, 8, 29.1 yo me na dadyād ucchiṣṭaṃ na ca pādau pradhāvayet /
MBh, 4, 9, 14.3 paśūn sapālān bhavate dadāmyahaṃ tvadāśrayā me paśavo bhavantviha //
MBh, 4, 10, 10.2 dadāmi te hanta varaṃ bṛhannaḍe sutāṃ ca me nartaya yāśca tādṛśīḥ /
MBh, 4, 11, 5.2 dadāmi yānāni dhanaṃ niveśanaṃ mamāśvasūto bhavituṃ tvam arhasi /
MBh, 4, 15, 16.1 ye dadyur na ca yāceyur brahmaṇyāḥ satyavādinaḥ /
MBh, 4, 17, 18.1 eṣa niṣkasahasrāṇi pradāya dadatāṃ varaḥ /
MBh, 4, 19, 5.1 dattvā yācanti puruṣā hatvā vadhyanti cāpare /
MBh, 4, 21, 10.2 ahnāya tava suśroṇi śataṃ niṣkān dadāmyaham //
MBh, 4, 21, 11.1 dāsīśataṃ ca te dadyāṃ dāsānām api cāparam /
MBh, 4, 30, 20.1 eteṣām api dīyantāṃ rathā dhvajapatākinaḥ /
MBh, 4, 30, 20.3 pratimuñcantu gātreṣu dīyantām āyudhāni ca //
MBh, 4, 32, 38.1 dadānyalaṃkṛtāḥ kanyā vasūni vividhāni ca /
MBh, 4, 36, 39.1 śātakumbhasya śuddhasya śataṃ niṣkān dadāmi te /
MBh, 4, 39, 15.1 purā śakreṇa me dattaṃ yudhyato dānavarṣabhaiḥ /
MBh, 4, 43, 10.2 dhārtarāṣṭrasya dāsyāmi nihatya samare 'rjunam //
MBh, 4, 67, 1.3 pratigrahītuṃ nemāṃ tvaṃ mayā dattām ihecchasi //
MBh, 4, 67, 19.2 prīto 'bhavad duhitaraṃ dattvā tām abhimanyave //
MBh, 4, 67, 24.1 pāribarhaṃ dadau kṛṣṇaḥ pāṇḍavānāṃ mahātmanām /
MBh, 4, 67, 35.2 brāhmaṇebhyo dadau vittaṃ yad upāharad acyutaḥ //
MBh, 5, 6, 7.2 na kasyāṃcid avasthāyāṃ rājyaṃ dāsyanti vai svayam //
MBh, 5, 7, 9.2 vigrahe 'smin bhavān sāhyaṃ mama dātum ihārhati //
MBh, 5, 7, 29.2 kṛtavarmā dadau tasya senām akṣauhiṇīṃ tadā //
MBh, 5, 8, 12.2 satyavāg bhava kalyāṇa varo vai mama dīyatām /
MBh, 5, 9, 33.1 śiraḥ paśoste dāsyanti bhāgaṃ yajñeṣu mānavāḥ /
MBh, 5, 12, 11.2 dattābhayāṃ ca viprendra tvayā devarṣisattama //
MBh, 5, 12, 22.1 etad evaṃ vijānan vai na dāsyāmi śacīm imām /
MBh, 5, 12, 23.2 kriyatāṃ tat suraśreṣṭhā na hi dāsyāmyahaṃ śacīm //
MBh, 5, 13, 22.1 yadi dattaṃ yadi hutaṃ guravastoṣitā yadi /
MBh, 5, 16, 29.2 rājā devānāṃ nahuṣo ghorarūpas tatra sāhyaṃ dīyatāṃ me bhavadbhiḥ //
MBh, 5, 16, 34.2 ādhipatyaṃ dadau śakraḥ satkṛtya varadastadā //
MBh, 5, 19, 14.2 bhagadatto mahīpālaḥ senām akṣauhiṇīṃ dadau //
MBh, 5, 21, 12.1 duryodhano bhayād vidvanna dadyāt padam antataḥ /
MBh, 5, 24, 2.2 dadyād ripoścāpi hi dhārtarāṣṭraḥ kuto dāyāṃllopayed brāhmaṇānām //
MBh, 5, 27, 7.1 vedo 'dhītaścaritaṃ brahmacaryaṃ yajñair iṣṭaṃ brāhmaṇebhyaśca dattam /
MBh, 5, 27, 7.2 paraṃ sthānaṃ manyamānena bhūya ātmā datto varṣapūgaṃ sukhebhyaḥ //
MBh, 5, 29, 21.1 adhīyīta brāhmaṇo 'tho yajeta dadyād iyāt tīrthamukhyāni caiva /
MBh, 5, 29, 22.1 tathā rājanyo rakṣaṇaṃ vai prajānāṃ kṛtvā dharmeṇāpramatto 'tha dattvā /
MBh, 5, 30, 38.1 kaccid vṛttir vartate vai purāṇī kaccid bhogān dhārtarāṣṭro dadāti /
MBh, 5, 30, 47.2 dadasva vā śakrapuraṃ mamaiva yudhyasva vā bhāratamukhya vīra //
MBh, 5, 31, 2.2 dadāti sarvam īśānaḥ purastācchukram uccaran //
MBh, 5, 31, 20.1 bhrātṝṇāṃ dehi pañcānāṃ grāmān pañca suyodhana /
MBh, 5, 33, 94.2 dattvā na paścāt kurute 'nutāpaṃ na katthate satpuruṣāryaśīlaḥ //
MBh, 5, 33, 99.2 dadātyamitreṣvapi yācitaḥ saṃs tam ātmavantaṃ prajahatyanarthāḥ //
MBh, 5, 35, 28.2 sudhanvan punar icchāmi tvayā dattaṃ virocanam //
MBh, 5, 35, 29.3 punar dadāmi te tasmāt putraṃ prahrāda durlabham //
MBh, 5, 35, 30.1 eṣa prahrāda putraste mayā datto virocanaḥ /
MBh, 5, 36, 17.1 nānarthakaṃ sāntvayati pratijñāya dadāti ca /
MBh, 5, 37, 6.1 yaścaiva labdhvā na smarāmītyuvāca dattvā ca yaḥ katthati yācyamānaḥ /
MBh, 5, 38, 2.1 pīṭhaṃ dattvā sādhave 'bhyāgatāya ānīyāpaḥ parinirṇijya pādau /
MBh, 5, 38, 2.2 sukhaṃ pṛṣṭvā prativedyātmasaṃsthaṃ tato dadyād annam avekṣya dhīraḥ //
MBh, 5, 38, 12.1 pitur antaḥpuraṃ dadyānmātur dadyānmahānasam /
MBh, 5, 38, 12.1 pitur antaḥpuraṃ dadyānmātur dadyānmahānasam /
MBh, 5, 38, 12.2 goṣu cātmasamaṃ dadyāt svayam eva kṛṣiṃ vrajet /
MBh, 5, 39, 19.1 dīyantāṃ grāmakāḥ kecit teṣāṃ vṛttyartham īśvara /
MBh, 5, 39, 51.2 ratiputraphalā dārā dattabhuktaphalaṃ dhanam //
MBh, 5, 43, 11.1 saṃbhogasaṃvid dviṣam edhamāno dattānutāpī kṛpaṇo 'balīyān /
MBh, 5, 47, 72.2 apātayad baladevadvitīyo hatvā dadau cograsenāya rājyam //
MBh, 5, 47, 80.1 tasmai varān adadaṃstatra devā dṛṣṭvā bhīmaṃ karma raṇe kṛtaṃ tat /
MBh, 5, 50, 50.1 yat tvasmad āśrayaṃ kiṃcid dattam iṣṭaṃ ca saṃjaya /
MBh, 5, 54, 35.1 ekaṃ prahāraṃ yaṃ dadyāṃ bhīmāya ruṣito nṛpa /
MBh, 5, 55, 12.1 śvetāstasmin vātavegāḥ sadaśvā divyā yuktāścitrarathena dattāḥ /
MBh, 5, 55, 12.2 śataṃ yat tat pūryate nityakālaṃ hataṃ hataṃ dattavaraṃ purastāt //
MBh, 5, 55, 14.1 kalmāṣāṅgāstittiricitrapṛṣṭhā bhrātrā dattāḥ prīyatā phalgunena /
MBh, 5, 55, 15.1 mādrīputraṃ nakulaṃ tvājamīḍhaṃ mahendradattā harayo vājimukhyāḥ /
MBh, 5, 55, 16.2 saubhadrādīn draupadeyān kumārān vahantyaśvā devadattā bṛhantaḥ //
MBh, 5, 58, 19.1 yajadhvaṃ vipulair yajñair viprebhyo datta dakṣiṇāḥ /
MBh, 5, 61, 9.1 yāṃ cāpi śaktiṃ tridaśādhipaste dadau mahātmā bhagavānmahendraḥ /
MBh, 5, 70, 16.1 pañca nastāta dīyantāṃ grāmā vā nagarāṇi vā /
MBh, 5, 71, 37.1 duryodhano na hyalam adya dātuṃ jīvaṃstavaitannṛpate kathaṃcit /
MBh, 5, 80, 7.1 pañca nastāta dīyantāṃ grāmā iti mahādyute /
MBh, 5, 81, 52.1 tacced dadyād asaṅgena satkṛtyānavamanya ca /
MBh, 5, 83, 15.2 mālyāni ca sugandhīni tāni rājā dadau tataḥ //
MBh, 5, 84, 6.2 caturyuktān rathāṃstasmai raukmān dāsyāmi ṣoḍaśa //
MBh, 5, 84, 7.2 aṣṭānucaram ekaikam aṣṭau dāsyāmi keśave //
MBh, 5, 84, 12.2 yānam aśvatarīyuktaṃ dāsye tasmai tad apyaham //
MBh, 5, 84, 13.2 tato 'ṣṭaguṇam apyasmai bhojyaṃ dāsyāmyahaṃ sadā //
MBh, 5, 84, 21.2 yad yad arhet sa vārṣṇeyastat tad deyam asaṃśayam //
MBh, 5, 86, 2.1 yat tu satkārasaṃyuktaṃ deyaṃ vasu janārdane /
MBh, 5, 86, 2.2 anekarūpaṃ rājendra na tad deyaṃ kadācana //
MBh, 5, 88, 62.2 adadāt kuntibhojāya sakhā sakhye mahātmane //
MBh, 5, 89, 14.1 ubhayoścādadaḥ sāhyam ubhayośca hite rataḥ /
MBh, 5, 89, 40.2 vedavidbhyo dadau kṛṣṇaḥ paramadraviṇānyapi //
MBh, 5, 92, 10.2 dadau hiraṇyaṃ vāsāṃsi gāścāśvāṃśca paraṃtapaḥ //
MBh, 5, 92, 47.1 duḥśāsanaḥ sātyakaye dadāvāsanam uttamam /
MBh, 5, 92, 47.2 viviṃśatir dadau pīṭhaṃ kāñcanaṃ kṛtavarmaṇe //
MBh, 5, 94, 20.4 ātithyaṃ dīyatām etat kāṅkṣitaṃ me ciraṃ prati //
MBh, 5, 98, 3.2 dānavā nivasanti sma śūrā dattavarāḥ purā //
MBh, 5, 101, 26.2 asya nāgapater dātuṃ priyāṃ duhitaraṃ mune //
MBh, 5, 102, 11.1 abhigamya svayaṃ kanyām ayaṃ dātuṃ samudyataḥ /
MBh, 5, 102, 23.2 amṛtaṃ dīyatām asmai kriyatām amaraiḥ samaḥ //
MBh, 5, 102, 25.2 viṣṇum evābravīd enaṃ bhavān eva dadātviti //
MBh, 5, 102, 26.3 tvayā dattam adattaṃ kaḥ kartum utsahate vibho //
MBh, 5, 103, 3.3 kāmakāravaraṃ dattvā punaś calitavān asi //
MBh, 5, 104, 11.1 annaṃ tena yadā bhuktam anyair dattaṃ tapasvibhiḥ /
MBh, 5, 104, 24.2 kiṃ dadānīti bahuśo gālavaḥ pratyabhāṣata //
MBh, 5, 104, 26.1 ekataḥ śyāmakarṇānāṃ śatānyaṣṭau dadasva me /
MBh, 5, 106, 11.1 atra dattāni sūryeṇa yajūṃṣi dvijasattama /
MBh, 5, 107, 1.3 gurave dakṣiṇā dattā dakṣiṇetyucyate 'tha dik //
MBh, 5, 109, 6.2 pratigṛhya dadau loke mānuṣe brahmavittama //
MBh, 5, 111, 23.2 nādattvā gurave śakyaṃ kṛtsnam arthaṃ tvayāsitum //
MBh, 5, 112, 7.2 sa dāsyati mayā cokto bhavatā cārthitaḥ svayam //
MBh, 5, 112, 12.2 tam āha bhagavān kāṃ te dadāni gurudakṣiṇām //
MBh, 5, 112, 14.2 aṣṭau śatāni me dehi hayānāṃ candravarcasām //
MBh, 5, 112, 15.1 gurvartho dīyatām eṣa yadi gālava manyase /
MBh, 5, 112, 20.1 pātraṃ pratigrahasyāyaṃ dātuṃ pātraṃ tathā bhavān /
MBh, 5, 113, 8.1 tat tu dāsyāmi yat kāryam idaṃ saṃpādayiṣyati /
MBh, 5, 113, 9.2 yathāśānāśanaṃ loke dehi nāstīti vā vacaḥ //
MBh, 5, 114, 5.2 ekataḥśyāmakarṇānāṃ śatānyaṣṭau dadasva me /
MBh, 5, 114, 10.2 mama datto varaḥ kaścit kenacid brahmavādinā //
MBh, 5, 114, 11.2 sa tvaṃ dadasva māṃ rājñe pratigṛhya hayottamān //
MBh, 5, 116, 5.2 ekataḥ śyāmakarṇānāṃ deyaṃ mahyaṃ catuḥśatam //
MBh, 5, 116, 9.2 uśīnaraḥ prativaco dadau tasya narādhipaḥ //
MBh, 5, 116, 15.1 so 'haṃ pratigrahīṣyāmi dadātvetāṃ bhavānmama /
MBh, 5, 117, 5.2 bhagavan dīyatāṃ mahyaṃ sahasram iti gālava //
MBh, 5, 117, 6.2 aśvatīrthe hayāṃl labdhvā dattavān pārthivāya vai //
MBh, 5, 117, 7.1 iṣṭvā te puṇḍarīkeṇa dattā rājñā dvijātiṣu /
MBh, 5, 117, 15.1 kim iyaṃ pūrvam eveha na dattā mama gālava /
MBh, 5, 120, 4.2 tad apyatha ca dāsyāmi tena saṃyujyatāṃ bhavān //
MBh, 5, 121, 21.1 dadāti yat pārthiva yat karoti yad vā tapastapyati yajjuhoti /
MBh, 5, 123, 8.2 pitaraṃ mātaraṃ caiva vṛddhau śokāya mā dadaḥ //
MBh, 5, 125, 24.1 yadyadeyaṃ purā dattaṃ rājyaṃ paravato mama /
MBh, 5, 126, 22.2 baddhvā kila tvāṃ dāsyanti kuntīputrāya kauravāḥ //
MBh, 5, 126, 45.2 varuṇāya dadau sarvān baddhvā daiteyadānavān //
MBh, 5, 127, 40.2 datto 'ṃśaḥ pāṇḍuputrāṇāṃ bhedād bhītair ariṃdama //
MBh, 5, 128, 27.2 nigṛhya rājan pārthebhyo dadyāṃ kiṃ duṣkṛtaṃ bhavet //
MBh, 5, 130, 8.2 mucukundasya rājarṣer adadāt pṛthivīm imām /
MBh, 5, 130, 23.1 nityaṃ svāhā svadhā nityaṃ dadur mānuṣadevatāḥ /
MBh, 5, 137, 16.1 dattaṃ hutam adhītaṃ ca brāhmaṇāstarpitā dhanaiḥ /
MBh, 5, 140, 2.2 mayā dattāṃ hi pṛthivīṃ na praśāsitum icchasi //
MBh, 5, 141, 31.2 tvayā dattām imāṃ vyaktaṃ bhokṣyate sa vasuṃdharām //
MBh, 5, 142, 19.1 toṣito bhagavān yatra durvāsā me varaṃ dadau /
MBh, 5, 144, 25.2 dattaṃ tat pratijānīhi saṃgarapratimocanam //
MBh, 5, 146, 4.1 jyeṣṭhāya rājyam adadād dhṛtarāṣṭrāya dhīmate /
MBh, 5, 146, 13.2 bhīṣmeṇa dattam aśnāmi na tvayā rājasattama //
MBh, 5, 146, 15.1 dīyatāṃ pāṇḍuputrebhyo rājyārdham arikarśana /
MBh, 5, 149, 57.1 dadato gāṃ hiraṇyaṃ ca brāhmaṇair abhisaṃvṛtāḥ /
MBh, 5, 149, 78.1 tatrāsañ śilpinaḥ prājñāḥ śataśo dattavetanāḥ /
MBh, 5, 155, 22.2 nihatya samare śatrūṃstava dāsyāmi phalguna //
MBh, 5, 178, 9.2 nāham enāṃ punar dadyāṃ bhrātre brahman kathaṃcana //
MBh, 5, 192, 25.2 adeyam api dāsyāmi brūhi yat te vivakṣitam //
MBh, 5, 193, 2.2 kiṃcit kālāntaraṃ dāsye puṃliṅgaṃ svam idaṃ tava /
MBh, 5, 193, 19.1 dehi yuddhaṃ narapate mamādya raṇamūrdhani /
MBh, 5, 193, 32.2 dhvajaiḥ patākābhir alaṃkṛtaṃ ca bhakṣyānnapeyāmiṣadattahomam //
MBh, 5, 193, 42.1 tato 'bravīd yakṣapatir mahātmā yasmād adāstvavamanyeha yakṣān /
MBh, 6, 2, 6.2 cakṣur dadāni te hanta yuddham etanniśāmaya //
MBh, 6, 2, 8.3 varāṇām īśvaro dātā saṃjayāya varaṃ dadau //
MBh, 6, BhaGī 3, 12.1 iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ /
MBh, 6, BhaGī 3, 12.2 tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ //
MBh, 6, BhaGī 9, 27.1 yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat /
MBh, 6, BhaGī 10, 10.2 dadāmi buddhiyogaṃ taṃ yena māmupayānti te //
MBh, 6, BhaGī 11, 8.2 divyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram //
MBh, 6, BhaGī 16, 15.2 yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ //
MBh, 6, BhaGī 17, 20.1 dātavyamiti yaddānaṃ dīyate 'nupakāriṇe /
MBh, 6, BhaGī 17, 20.1 dātavyamiti yaddānaṃ dīyate 'nupakāriṇe /
MBh, 6, BhaGī 17, 21.2 dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam //
MBh, 6, BhaGī 17, 22.1 adeśakāle yaddānam apātrebhyaśca dīyate /
MBh, 6, BhaGī 17, 28.1 aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat /
MBh, 6, 41, 76.1 brūhi caiva paraṃ vīra kenārthaḥ kiṃ dadāmi te /
MBh, 6, 46, 10.1 na tvimān pṛthivīpālān dātuṃ bhīṣmāya mṛtyave /
MBh, 6, 61, 5.2 kena dattavarāstāta kiṃ vā jñānaṃ vidanti te /
MBh, 6, 70, 14.2 vayaṃ vā tvāṃ parājitya prītiṃ dāsyāmahe pituḥ //
MBh, 6, 75, 7.2 ulūkasya samādeśaṃ yad dadāsi ca hṛṣṭavat //
MBh, 6, 76, 8.2 icchāmi dātuṃ vijayaṃ sukhaṃ ca na cātmānaṃ chādaye 'haṃ tvadarthe //
MBh, 6, 77, 10.1 evam uktvā dadau cāsmai viśalyakaraṇīṃ śubhām /
MBh, 6, 86, 7.1 airāvatena sā dattā anapatyā mahātmanā /
MBh, 6, 86, 14.3 yuddhakāle tvayāsmākaṃ sāhyaṃ deyam iti prabho //
MBh, 6, 94, 15.2 tān vā nihatya saṃgrāme prītiṃ dāsyāmi vai tava //
MBh, 6, 103, 33.2 māṃsānyutkṛtya vai dadyām arjunārthe mahīpate //
MBh, 6, 103, 52.3 sa no dāsyati yaṃ mantraṃ tena yotsyāmahe parān //
MBh, 6, 114, 33.2 svacchandamaraṇaṃ dattam avadhyatvaṃ raṇe tathā /
MBh, 6, 114, 64.1 carmāthādatta gāṅgeyo jātarūpapariṣkṛtam /
MBh, 6, 114, 99.1 yaśca datto varo mahyaṃ pitrā tena mahātmanā /
MBh, 6, 115, 7.3 pāñcālānāṃ dadaddharṣaṃ kuruvṛddhaḥ pitāmahaḥ //
MBh, 6, 115, 36.2 dīyatām upadhānaṃ vai yad yuktam iha manyase //
MBh, 6, 115, 44.1 upadhānena dattena pratyanandad dhanaṃjayam /
MBh, 6, 115, 52.2 dattadeyā visṛjyantāṃ pūjayitvā cikitsakāḥ //
MBh, 6, 115, 57.1 upadhānaṃ tato dattvā pitustava janeśvara /
MBh, 6, 116, 18.2 tvaṃ hi śakto maheṣvāsa dātum ambho yathāvidhi //
MBh, 6, 116, 48.1 rājyasyārdhaṃ dīyatāṃ pāṇḍavānām indraprasthaṃ dharmarājo 'nuśāstu /
MBh, 7, 2, 22.2 sarvān saṃkhye śatrusaṃghānnihatya dāsyāmyahaṃ dhārtarāṣṭrāya rājyam //
MBh, 7, 9, 62.2 tāvatīr gā dadau vīra uśīnarasuto 'dhvare //
MBh, 7, 10, 35.2 kauravāṃśca mahābāhuḥ kuntyai dadyāt sa medinīm //
MBh, 7, 11, 6.1 dadāsi ced varaṃ mahyaṃ jīvagrāhaṃ yudhiṣṭhiram /
MBh, 7, 11, 19.2 taṃ varaṃ sāntaraṃ tasmai dadau saṃcintya buddhimān //
MBh, 7, 16, 26.1 brāhmaṇāṃstarpayitvā ca niṣkān dattvā pṛthak pṛthak /
MBh, 7, 28, 26.2 varārhebhyo varāñ śreṣṭhāṃstasmin kāle dadāti sā //
MBh, 7, 28, 28.2 upeto vaiṣṇavāstreṇa tanme tvaṃ dātum arhasi //
MBh, 7, 28, 29.2 amogham astram adadaṃ vaiṣṇavaṃ tad ahaṃ purā //
MBh, 7, 32, 8.1 varaṃ dattvā mama prītaḥ paścād vikṛtavān asi /
MBh, 7, 34, 16.1 abhimanyo varaṃ tāta yācatāṃ dātum arhasi /
MBh, 7, 41, 10.1 kiṃ dattaṃ hutam iṣṭaṃ vā sutaptam athavā tapaḥ /
MBh, 7, 41, 16.2 dadāmi te varaṃ saumya vinā pārthaṃ dhanaṃjayam //
MBh, 7, 49, 18.1 parebhyo 'pyabhayārthibhyo yo dadātyabhayaṃ vibhuḥ /
MBh, 7, 51, 34.1 arhate prātiveśyāya śrāddhaṃ yo na dadāti ca /
MBh, 7, 51, 34.2 anarhate ca yo dadyād vṛṣalīpatyur eva ca //
MBh, 7, 52, 6.2 pārthena prārthitaṃ vīrāste dadantu mamābhayam //
MBh, 7, 55, 23.2 naiveśikaṃ cābhimataṃ dadatāṃ yā gatiḥ śubhā //
MBh, 7, 56, 15.1 yadi naḥ sukṛtaṃ kiṃcid yadi dattaṃ hutaṃ yadi /
MBh, 7, 57, 4.1 pratyutthāya ca govindaṃ sa tasmāyāsanaṃ dadau /
MBh, 7, 57, 73.2 ājahratur mahātmānau dadatuśca mahātmane //
MBh, 7, 57, 78.2 varam āraṇyakaṃ dattaṃ darśanaṃ śaṃkarasya ca /
MBh, 7, 58, 18.2 hemaśṛṅgī rūpyakhurā dattvā cakre pradakṣiṇam //
MBh, 7, 58, 32.2 arghyaṃ caivāsanaṃ cāsmai dīyatāṃ paramārcitam //
MBh, 7, 67, 46.1 varuṇastvabravīt prīto dadāmyasmai varaṃ hitam /
MBh, 7, 68, 14.1 kṣate kṣāraṃ sa hi dadau pāṇḍavasya mahātmanaḥ /
MBh, 7, 69, 15.1 nādāsyacced varaṃ mahyaṃ bhavān pāṇḍavanigrahe /
MBh, 7, 69, 16.2 āśvāsitaḥ sindhupatir mohād dattaśca mṛtyave //
MBh, 7, 69, 65.2 taṃ ca mantramayaṃ bandhaṃ varma cāṅgirase dadau //
MBh, 7, 78, 19.2 punar dadau surapatir mahyaṃ varma sasaṃgraham //
MBh, 7, 85, 48.2 pṛthivīṃ vā dvijātibhyo yo dadyāt samam eva tat //
MBh, 7, 85, 49.2 dattvemāṃ pṛthivīṃ kṛtsnāṃ brāhmaṇebhyo yathāvidhi //
MBh, 7, 102, 44.2 sametya tānnaravyāghrāṃstava dāsyāmi saṃvidam //
MBh, 7, 103, 32.2 dattā bhīma tvayā saṃvit kṛtaṃ guruvacastathā //
MBh, 7, 117, 9.1 adya yuddhaṃ mahāghoraṃ tava dāsyāmi sātvata /
MBh, 7, 118, 14.2 īdṛśaṃ vyasanaṃ dadyād yo na kṛṣṇasakho bhavet //
MBh, 7, 125, 17.2 vivaraṃ nāśakad dātuṃ mama pārthivasaṃsadi //
MBh, 7, 127, 7.2 tato 'sya dattavān dvāraṃ nayuddhenārimardana //
MBh, 7, 127, 8.1 abhayaṃ saindhavasyājau dattvā droṇaḥ paraṃtapaḥ /
MBh, 7, 127, 9.1 yadyadāsyam anujñāṃ vai pūrvam eva gṛhān prati /
MBh, 7, 133, 11.2 bāṇaughaiḥ śakalīkṛtya tava dāsyāmi medinīm //
MBh, 7, 133, 31.3 duryodhanāya dāsyāmi pṛthivīṃ hatakaṇṭakām //
MBh, 7, 133, 46.3 tathāpi pārthāñ jeṣyāmi śaktyā vāsavadattayā //
MBh, 7, 133, 47.1 mamāpyamoghā datteyaṃ śaktiḥ śakreṇa vai dvija /
MBh, 7, 148, 58.1 adya dāsyāmi saṃgrāmaṃ sūtaputrāya taṃ niśi /
MBh, 7, 154, 50.1 tasmād enaṃ rākṣasaṃ ghorarūpaṃ jahi śaktyā dattayā vāsavena /
MBh, 7, 155, 21.1 yadā prabhṛti karṇāya śaktir dattā mahātmanā /
MBh, 7, 155, 27.3 so 'dya mānuṣatāṃ prāpto vimuktaḥ śakradattayā //
MBh, 7, 156, 27.2 vyaṃsitā cāpyupāyena śakradattā mayānagha //
MBh, 7, 157, 4.1 tato dvairatham ānīya phalgunaṃ śakradattayā /
MBh, 7, 160, 36.1 dattaṃ bhuktam adhītaṃ ca prāptam aiśvaryam īpsitam /
MBh, 7, 166, 6.2 tāni putrāya vā dadyuḥ śiṣyāyānugatāya vā //
MBh, 7, 166, 43.2 upahāraḥ purā datto brahmarūpa upasthite //
MBh, 7, 166, 44.1 taṃ svayaṃ pratigṛhyātha bhagavān sa varaṃ dadau /
MBh, 7, 167, 28.1 yasmiñ jāte dadau droṇo gavāṃ daśaśataṃ dhanam /
MBh, 7, 172, 72.2 sudurlabhān dehi varānmameṣṭān abhiṣṭutaḥ pratikārṣīśca mā mām //
MBh, 8, 22, 38.1 tad divyaṃ bhārgavo mahyam adadād dhanur uttamam /
MBh, 8, 22, 39.1 dhanur ghoraṃ rāmadattaṃ gāṇḍīvāt tad viśiṣyate /
MBh, 8, 22, 40.2 tad rāmo hy adadān mahyaṃ yena yotsyāmi pāṇḍavam //
MBh, 8, 22, 48.1 agnidattaś ca vai divyo rathaḥ kāñcanabhūṣaṇaḥ /
MBh, 8, 24, 53.1 pitṛdevarṣisaṃghebhyo vare datte mahātmanā /
MBh, 8, 24, 54.2 mayādhitiṣṭhatā datto dānavebhyo mahān varaḥ //
MBh, 8, 24, 135.1 dāsyāmi te tadāstrāṇi yadā pūto bhaviṣyasi /
MBh, 8, 24, 137.2 tadā śuśrūṣate 'strāṇi bhavān me dātum arhati //
MBh, 8, 24, 157.1 bhārgavo 'py adadāt sarvaṃ dhanurvedaṃ mahātmane /
MBh, 8, 26, 65.2 iṣubhir ajayad agnigauravāt svabhilaṣitaṃ ca havir dadau jayaḥ //
MBh, 8, 27, 2.2 tasmai dadyām abhipretaṃ varaṃ yaṃ manasecchati //
MBh, 8, 27, 3.1 sa cet tad abhimanyeta tasmai dadyām ahaṃ punaḥ /
MBh, 8, 27, 4.2 anyaṃ tasmai punar dadyāṃ sauvarṇaṃ hastiṣaḍgavam //
MBh, 8, 27, 5.1 tathā tasmai punar dadyāṃ strīṇāṃ śatam alaṃkṛtam /
MBh, 8, 27, 6.2 anyaṃ tasmai varaṃ dadyāṃ śvetān pañcaśatān hayān //
MBh, 8, 27, 7.2 sudāntān api caivāhaṃ dadyām aṣṭaśatān parān //
MBh, 8, 27, 8.1 rathaṃ ca śubhraṃ sauvarṇaṃ dadyāṃ tasmai svalaṃkṛtam /
MBh, 8, 27, 9.1 anyaṃ tasmai varaṃ dadyāṃ kuñjarāṇāṃ śatāni ṣaṭ /
MBh, 8, 27, 10.2 anyaṃ tasmai varaṃ dadyāṃ yam asau kāmayet svayam //
MBh, 8, 27, 11.2 tac ca tasmai punar dadyāṃ yad yat sa manasecchati //
MBh, 8, 27, 12.2 tasmai dadyām ahaṃ yo me prabrūyāt keśavārjunau //
MBh, 8, 27, 81.1 rājayājakayājyena naṣṭaṃ dattaṃ havir bhavet //
MBh, 8, 27, 88.2 putraṃ dadyāṃ pratipadaṃ na tu dadyāṃ suvīrakam //
MBh, 8, 27, 88.2 putraṃ dadyāṃ pratipadaṃ na tu dadyāṃ suvīrakam //
MBh, 8, 29, 34.2 dadato dvijamukhyāya prasādaṃ na cakāra me //
MBh, 8, 32, 78.2 sāśvasūtadhvajacchatrās tatas te vivaraṃ daduḥ //
MBh, 8, 34, 9.1 rājānam adya bhavatāṃ nyāsabhūtaṃ dadāmi vai /
MBh, 8, 42, 26.2 prativākyaṃ sa evāsir māmako dāsyate tava /
MBh, 8, 42, 26.3 yenaiva te pitur dattaṃ yatamānasya saṃyuge //
MBh, 8, 49, 9.1 dada gāṇḍīvam anyasmā iti māṃ yo 'bhicodayet /
MBh, 8, 49, 55.1 na ca tebhyo dhanaṃ deyaṃ śakye sati kathaṃcana /
MBh, 8, 49, 55.2 pāpebhyo hi dhanaṃ dattaṃ dātāram api pīḍayet /
MBh, 8, 49, 61.2 anyasmai tvaṃ gāṇḍivaṃ dehi pārtha yas tvatto 'strair bhavitā vā viśiṣṭaḥ //
MBh, 8, 49, 62.2 tan me rājā proktavāṃs te samakṣaṃ dhanur dehīty asakṛd vṛṣṇisiṃha //
MBh, 8, 49, 63.3 yathā jīvet pāṇḍavo 'haṃ ca kṛṣṇa tathā buddhiṃ dātum adyārhasi tvam //
MBh, 8, 49, 108.1 brūyād ya evaṃ gāṇḍīvaṃ dehy anyasmai tvam ity uta /
MBh, 8, 52, 14.3 gāṇḍīvasṛṣṭā dāsyanti karṇasya paramāṃ gatim //
MBh, 8, 52, 27.2 prītiṃ dāsyāmi bhīmasya yamayoḥ sātyaker api //
MBh, 8, 54, 29.2 dadāmi te grāmavarāṃś caturdaśa priyākhyāne sārathe suprasannaḥ /
MBh, 8, 57, 45.1 pṛthak pṛthag lokapālāḥ sametā dadur hy astrāṇy aprameyāṇi yasya /
MBh, 8, 57, 46.2 jahāra tad godhanam ājimadhye vastrāṇi cādatta mahārathebhyaḥ //
MBh, 8, 61, 16.2 adyaiva dāsyāmy aparaṃ dvitīyaṃ duryodhanaṃ yajñapaśuṃ viśasya /
MBh, 8, 65, 15.1 yayā dhṛtyā sarvabhūtāny ajaiṣīr grāsaṃ dadad vahnaye khāṇḍave tvam /
MBh, 8, 66, 14.2 nijaghnuṣe devaripūn sureśvaraḥ svayaṃ dadau yat sumanāḥ kirīṭine //
MBh, 8, 68, 44.1 dadānīty eva yo 'vocan na nāstīty arthito 'rthibhiḥ /
MBh, 8, 68, 45.2 nādeyaṃ brāhmaṇeṣv āsīd yasya svam api jīvitam //
MBh, 9, 4, 23.1 kathaṃ bhuktvā svayaṃ bhogān dattvā dāyāṃśca puṣkalān /
MBh, 9, 4, 26.1 iṣṭaṃ me bahubhir yajñair dattā vipreṣu dakṣiṇāḥ /
MBh, 9, 15, 59.1 śalyo vā pāṇḍavaṃ hatvā dadyād duryodhanāya gām /
MBh, 9, 23, 36.3 naiṣa dāsyati no rājyam iti me matir acyuta //
MBh, 9, 23, 37.2 na jīvan dāsyate bhāgaṃ dhārtarāṣṭraḥ kathaṃcana //
MBh, 9, 29, 30.1 duryodhanaṃ khyāpayāmo dhanaṃ dāsyati pāṇḍavaḥ /
MBh, 9, 29, 33.1 sa no dāsyati suprīto dhanāni bahulānyuta /
MBh, 9, 29, 42.1 tato vṛkodaro rājan dattvā teṣāṃ dhanaṃ bahu /
MBh, 9, 30, 52.2 nāham iccheyam avaniṃ tvayā dattāṃ praśāsitum //
MBh, 9, 30, 53.1 adharmeṇa na gṛhṇīyāṃ tvayā dattāṃ mahīm imām /
MBh, 9, 30, 54.1 tvayā dattāṃ na ceccheyaṃ pṛthivīm akhilām aham /
MBh, 9, 30, 55.1 anīśvaraśca pṛthivīṃ kathaṃ tvaṃ dātum icchasi /
MBh, 9, 30, 55.2 tvayeyaṃ pṛthivī rājan kiṃ na dattā tadaiva hi //
MBh, 9, 30, 57.1 kim idānīṃ dadāsi tvaṃ ko hi te cittavibhramaḥ /
MBh, 9, 30, 57.2 abhiyuktastu ko rājā dātum iccheddhi medinīm //
MBh, 9, 30, 58.1 na tvam adya mahīṃ dātum īśaḥ kauravanandana /
MBh, 9, 30, 58.2 āchettuṃ vā balād rājan sa kathaṃ dātum icchasi /
MBh, 9, 30, 59.2 tanmātram api no mahyaṃ na dadāti purā bhavān //
MBh, 9, 30, 61.2 ko hi mūḍho vyavasyeta śatror dātuṃ vasuṃdharām //
MBh, 9, 31, 25.1 ayam iṣṭaṃ ca te kāmaṃ vīra bhūyo dadāmyaham /
MBh, 9, 31, 26.2 ekaśced yoddhum ākrande varo 'dya mama dīyate /
MBh, 9, 31, 41.2 pāñcālāḥ pāṇḍaveyāśca te 'nyonyasya talān daduḥ //
MBh, 9, 31, 52.3 imam ekaṃ ca te kāmaṃ vīra bhūyo dadāmyaham //
MBh, 9, 34, 29.2 dadau dvijebhyaḥ kratudakṣiṇāśca yadupravīro halabhṛt pratītaḥ //
MBh, 9, 34, 31.2 ayasmayaṃ tāmramayaṃ ca bhāṇḍaṃ dadau dvijātipravareṣu rāmaḥ //
MBh, 9, 34, 40.3 sa saptaviṃśatiṃ kanyā dakṣaḥ somāya vai dadau //
MBh, 9, 34, 79.1 tatra dattvā ca dānāni viśiṣṭāni halāyudhaḥ /
MBh, 9, 35, 2.1 tatra dattvā bahu dravyaṃ pūjayitvā tathā dvijān /
MBh, 9, 35, 44.2 prītātmāno dadustasmai varān yānmanasecchati //
MBh, 9, 35, 52.2 dattvā ca vividhān dāyān pūjayitvā ca vai dvijān //
MBh, 9, 36, 9.1 tatra snātvā ca dattvā ca vasu vipreṣu mādhavaḥ /
MBh, 9, 36, 12.1 tatra dattvā haladharo viprebhyo vividhaṃ vasu /
MBh, 9, 36, 18.2 vidhivaddhi dhanaṃ dattvā munīnāṃ bhāvitātmanām //
MBh, 9, 36, 25.1 tasmiṃśca yaduśārdūlo dattvā tīrthe yaśasvinām /
MBh, 9, 36, 28.1 tathaiva dattvā viprebhyaḥ paribhogān supuṣkalān /
MBh, 9, 36, 32.1 tatrāpi vidhivad dattvā viprebhyo ratnasaṃcayān /
MBh, 9, 36, 33.2 dattvā vasu dvijātibhyo jagāmāti tapasvinaḥ //
MBh, 9, 36, 56.2 dattvā dāyān dvijātibhyo bhāṇḍāni vividhāni ca /
MBh, 9, 38, 2.1 dattvā dānaṃ dvijātibhyo rajanīṃ tām upoṣya ca /
MBh, 9, 38, 7.2 vidhivaddhi dadau vittaṃ brāhmaṇānāṃ mahātmanām //
MBh, 9, 38, 21.1 tatra dattvā bahūn dāyān viprān sampūjya mādhavaḥ /
MBh, 9, 38, 30.2 dattvā caiva bahūn dāyān viprāṇāṃ vipravatsalaḥ //
MBh, 9, 39, 31.2 adadānmudito rājan pūjayitvā dvijottamān //
MBh, 9, 40, 28.1 tatrāpi vidhivad dattvā brāhmaṇebhyo mahāyaśāḥ /
MBh, 9, 42, 38.1 tatrāpyupaspṛśya balo mahātmā dattvā ca dānāni pṛthagvidhāni /
MBh, 9, 43, 44.2 asmatpriyārthaṃ deveśa sadṛśaṃ dātum arhasi //
MBh, 9, 43, 48.2 senāpatyaṃ dadau tasmai sarvabhūteṣu bhārata //
MBh, 9, 44, 2.1 tato himavatā datte maṇipravaraśobhite /
MBh, 9, 44, 21.1 tasmai brahmā dadau prīto balino vātaraṃhasaḥ /
MBh, 9, 44, 23.3 dadau skandāya rājendra surārivinibarhaṇam //
MBh, 9, 44, 25.1 tathā devā dadustasmai senāṃ nairṛtasaṃkulām /
MBh, 9, 44, 28.2 tau sūryaḥ kārttikeyāya dadau prītaḥ pratāpavān //
MBh, 9, 44, 30.2 dadāvanucarau śūrau parasainyapramāthinau //
MBh, 9, 44, 31.3 aṃśo 'pyanucarān pañca dadau skandāya dhīmate //
MBh, 9, 44, 32.2 dadāvanalaputrāya vāsavaḥ paravīrahā /
MBh, 9, 44, 33.2 skandāya trīn anucarān dadau viṣṇur mahāyaśāḥ //
MBh, 9, 44, 34.2 skandāya dadatuḥ prītāvaśvinau bharatarṣabha //
MBh, 9, 44, 35.2 ḍambarāḍambarau caiva dadau dhātā mahātmane //
MBh, 9, 44, 36.2 dadau tvaṣṭā mahāmāyau skandāyānucarau varau //
MBh, 9, 44, 37.1 suvrataṃ satyasaṃdhaṃ ca dadau mitro mahātmane /
MBh, 9, 44, 43.2 dadāvanucarau merur agniputrāya bhārata //
MBh, 9, 44, 44.1 sthiraṃ cātisthiraṃ caiva merur evāparau dadau /
MBh, 9, 44, 50.1 daduḥ senāgaṇādhyakṣāñ śūlapaṭṭiśadhāriṇaḥ /
MBh, 9, 46, 12.1 tatastatrāpyupaspṛśya dattvā ca vividhaṃ vasu /
MBh, 9, 46, 22.1 tatra snātvā ca dattvā ca vasūni vividhāni ca /
MBh, 9, 46, 23.3 gatvā snātvā ca vidhivad brāhmaṇebhyo dhanaṃ dadau //
MBh, 9, 46, 27.2 vāhanaṃ cāsya tad dattaṃ haṃsayuktaṃ manoramam /
MBh, 9, 46, 28.1 tatrāplutya balo rājan dattvā dāyāṃśca puṣkalān /
MBh, 9, 47, 9.1 sarvam adya yathāśakti tava dāsyāmi suvrata /
MBh, 9, 47, 9.2 śakrabhaktyā tu te pāṇiṃ na dāsyāmi kathaṃcana //
MBh, 9, 47, 48.2 tathā cedaṃ dadāmyadya niyamena sutoṣitaḥ //
MBh, 9, 47, 49.2 arundhatyā varastasyā yo datto vai mahātmanā //
MBh, 9, 47, 61.1 tatrāpyupaspṛśya mahānubhāvo vasūni dattvā ca mahādvijebhyaḥ /
MBh, 9, 48, 1.3 viprebhyo dhanaratnāni dadau snātvā yathāvidhi //
MBh, 9, 48, 9.1 rāmo dattvā dhanaṃ tatra dvijebhyo janamejaya /
MBh, 9, 48, 10.1 puṇye tīrthe śubhe deśe vasu dattvā śubhānanaḥ /
MBh, 9, 48, 15.2 tatra snātvā ca dattvā ca dvijebhyo vasu mādhavaḥ //
MBh, 9, 49, 58.2 abhayaṃ sarvabhūtebhyo yo dattvā nāvabudhyate //
MBh, 9, 49, 65.1 tatrāpyupaspṛśya tato mahātmā dattvā ca vittaṃ halabhṛd dvijebhyaḥ /
MBh, 9, 50, 2.1 tatrāpyupaspṛśya balo dattvā dānāni cātmavān /
MBh, 9, 50, 12.2 tataḥ provāca rājendra dadatī putram asya tam /
MBh, 9, 50, 14.2 pratigṛhṇīṣva putraṃ svaṃ mayā dattam aninditam //
MBh, 9, 50, 28.2 dadhīcāsthīni dehīti tair vadhiṣyāmahe ripūn //
MBh, 9, 50, 37.2 dāsyāmi matsyapravarān uṣyatām iha bhārata //
MBh, 9, 50, 51.1 tatrāpi dattvā vasu rauhiṇeyo mahābalaḥ keśavapūrvajo 'tha /
MBh, 9, 51, 7.1 sā pitrā dīyamānāpi bhartre naicchad aninditā /
MBh, 9, 51, 16.1 tatheti sā pratiśrutya tasmai pāṇiṃ dadau tadā /
MBh, 9, 51, 24.2 tatrāpi dattvā dānāni dvijātibhyaḥ paraṃtapa /
MBh, 9, 53, 1.2 kurukṣetraṃ tato dṛṣṭvā dattvā dāyāṃśca sātvataḥ /
MBh, 9, 53, 12.1 halāyudhastatra cāpi dattvā dānaṃ mahābalaḥ /
MBh, 9, 60, 20.2 pāṇḍubhyaḥ procyamāno 'pi pitryam aṃśaṃ na dattavān //
MBh, 9, 60, 42.1 viṣaṃ te bhīmasenāya dattaṃ sarve ca pāṇḍavāḥ /
MBh, 9, 60, 46.4 adhītaṃ vidhivad dattaṃ bhūḥ praśāstā sasāgarā /
MBh, 9, 62, 17.2 yathā sāhyaṃ purā dattaṃ hatāśca vibudhadviṣaḥ //
MBh, 9, 62, 18.1 sāhyaṃ tathā mahābāho dattam asmākam acyuta /
MBh, 9, 63, 19.1 dattā dāyā yathāśakti mitrāṇāṃ ca priyaṃ kṛtam /
MBh, 9, 63, 23.1 adhītaṃ vidhivad dattaṃ prāptam āyur nirāmayam /
MBh, 9, 64, 39.1 anujñāṃ tu mahārāja bhavān me dātum arhati //
MBh, 10, 7, 64.2 āviveśa dadau cāsmai vimalaṃ khaḍgam uttamam //
MBh, 10, 8, 103.2 triṣu deśeṣu dadatuḥ śibirasya hutāśanam //
MBh, 10, 9, 58.2 ṛṣidattaṃ pranaṣṭaṃ tad divyadarśitvam adya vai //
MBh, 10, 12, 18.2 yad yad icchasi ced astraṃ mattastat tad dadāni te //
MBh, 10, 12, 19.2 tad gṛhāṇa vināstreṇa yanme dātum abhīpsasi //
MBh, 10, 12, 27.2 nādeyaṃ yasya me kiṃcid api dārāḥ sutāstathā //
MBh, 10, 17, 7.1 prasanno hi mahādevo dadyād amaratām api /
MBh, 10, 17, 7.2 vīryaṃ ca giriśo dadyād yenendram api śātayet //
MBh, 10, 17, 18.1 tatastābhyo dadāvannam oṣadhīḥ sthāvarāṇi ca /
MBh, 11, 20, 20.2 prītiṃ dāsyati pārthānāṃ tvām ṛte puṣkarekṣaṇa //
MBh, 11, 23, 19.2 upadhāyopadhānāgryaṃ dattaṃ gāṇḍīvadhanvanā //
MBh, 12, 1, 31.2 caturṇām abhayaṃ dehi kāmaṃ yudhyasva phalgunam //
MBh, 12, 5, 6.1 prītyā dadau sa karṇāya mālinīṃ nagarīm atha /
MBh, 12, 7, 15.2 saṃbhāvitā jātabalāste dadyur yadi naḥ sukham /
MBh, 12, 11, 18.1 etad vo 'stu tapo yuktaṃ dadānīty ṛṣicoditam /
MBh, 12, 11, 24.1 dattvātithibhyo devebhyaḥ pitṛbhyaḥ svajanasya ca /
MBh, 12, 15, 13.1 nābhīto yajate rājannābhīto dātum icchati /
MBh, 12, 15, 53.1 yaja dehi prajā rakṣa dharmaṃ samanupālaya /
MBh, 12, 18, 20.2 yadānena samaṃ sarvaṃ kim idaṃ mama dīyate /
MBh, 12, 18, 23.1 yo 'tyantaṃ pratigṛhṇīyād yaśca dadyāt sadaiva hi /
MBh, 12, 18, 24.2 eteṣu dakṣiṇā dattā dāvāgnāviva durhutam //
MBh, 12, 18, 35.2 dadātyaharahaḥ pūrvaṃ ko nu dharmatarastataḥ //
MBh, 12, 20, 9.1 anarhate yad dadāti na dadāti yad arhate /
MBh, 12, 20, 9.1 anarhate yad dadāti na dadāti yad arhate /
MBh, 12, 26, 7.1 nābhūtikāle ca phalaṃ dadāti śilpaṃ na mantrāśca tathauṣadhāni /
MBh, 12, 29, 44.2 sahasraṃ yatra padmānāṃ kaṇvāya bharato dadau //
MBh, 12, 29, 65.2 dadau tasminmahāyajñe brāhmaṇebhyaḥ samāhitaḥ //
MBh, 12, 29, 72.2 svādhyāyaghoṣo jyāghoṣo dīyatām iti caiva hi //
MBh, 12, 29, 84.2 adadād rohitānmatsyān brāhmaṇebhyo mahīpatiḥ //
MBh, 12, 29, 105.2 dadato me 'kṣayā cāstu dharme śraddhā ca vardhatām //
MBh, 12, 29, 110.2 dakṣiṇām adadad rājā vājimedhamahāmakhe //
MBh, 12, 29, 117.1 brāhmaṇebhyo dadau niṣkān sadasi pratate nṛpaḥ /
MBh, 12, 29, 135.2 brāhmaṇebhyo dadau rājā yo 'śvamedhe mahāmakhe //
MBh, 12, 29, 141.2 yaste putro dayito 'yaṃ viyātaḥ svarṇaṣṭhīvī yam adāt parvataste /
MBh, 12, 29, 141.3 punaste taṃ putram ahaṃ dadāmi hiraṇyanābhaṃ varṣasahasriṇaṃ ca //
MBh, 12, 30, 1.3 parvatena kimarthaṃ ca dattaḥ kena mamāra ca //
MBh, 12, 31, 21.2 punar dāsyāmi tad rūpaṃ mā śucaḥ pṛthivīpate //
MBh, 12, 31, 28.2 sṛñjayasya suto vajra yathainaṃ parvato dadau //
MBh, 12, 32, 8.3 rājā hi hanyād dadyācca prajā rakṣecca dharmataḥ //
MBh, 12, 35, 12.2 aprayacchaṃśca sarvāṇi nityaṃ deyāni bhārata //
MBh, 12, 35, 29.1 anarhe brāhmaṇe dattam ajñānāt tanna dūṣakam /
MBh, 12, 36, 9.1 kapilānāṃ sahasrāṇi yo dadyāt pañcaviṃśatim /
MBh, 12, 36, 10.2 sādhubhyo vai daridrebhyo dattvā mucyeta kilbiṣāt //
MBh, 12, 36, 12.1 manorathaṃ tu yo dadyād ekasmā api bhārata /
MBh, 12, 36, 12.2 na kīrtayeta dattvā yaḥ sa ca pāpāt pramucyate //
MBh, 12, 36, 19.1 mahāvrataṃ cared yastu dadyāt sarvasvam eva tu /
MBh, 12, 36, 23.1 steyaṃ tu yasyāpaharet tasmai dadyāt samaṃ vasu /
MBh, 12, 36, 38.2 dadyānnityaṃ ca vittāni tathā mucyeta kilbiṣāt //
MBh, 12, 37, 2.1 kiṃ bhakṣyaṃ kim abhakṣyaṃ ca kiṃ ca deyaṃ praśasyate /
MBh, 12, 37, 29.1 na dadyād yaśase dānaṃ na bhayānnopakāriṇe /
MBh, 12, 37, 32.1 asamyak caiva yad dattam asamyak ca pratigrahaḥ /
MBh, 12, 37, 37.1 na vai deyam anukrośād dīnāyāpyapakāriṇe /
MBh, 12, 37, 38.1 niṣkāraṇaṃ sma tad dattaṃ brāhmaṇe dharmavarjite /
MBh, 12, 42, 2.1 dhṛtarāṣṭro dadau rājā putrāṇām aurdhvadehikam /
MBh, 12, 42, 4.2 drupadadraupadeyānāṃ draupadyā sahito dadau //
MBh, 12, 44, 7.1 dhṛtarāṣṭrābhyanujñātaṃ bhrātrā dattaṃ vṛkodaraḥ /
MBh, 12, 44, 11.2 dadau prīto mahārāja dharmarājo yudhiṣṭhiraḥ //
MBh, 12, 45, 9.2 sarvān saṃtoṣayāmāsa saṃśritān dadatāṃ varaḥ //
MBh, 12, 47, 65.2 traikālyadarśanaṃ jñānaṃ divyaṃ dātuṃ yayau hariḥ //
MBh, 12, 49, 7.2 tāṃ gādhiḥ kaviputrāya sorcīkāya dadau prabhuḥ //
MBh, 12, 49, 15.1 mātā tu tasyāḥ kaunteya duhitre svaṃ caruṃ dadau /
MBh, 12, 49, 56.2 dakṣiṇām aśvamedhānte kaśyapāyādadat tataḥ //
MBh, 12, 54, 31.2 dattā yaśo vipratheta kathaṃ bhūyastaveti ha //
MBh, 12, 55, 9.2 yo dadāti satāṃ nityaṃ sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 56, 22.1 adaṇḍyāś caiva te nityaṃ viprāḥ syur dadatāṃ vara /
MBh, 12, 57, 12.1 na hiṃsyāt paravittāni deyaṃ kāle ca dāpayet /
MBh, 12, 60, 11.1 kurvītāpatyasaṃtānam atho dadyād yajeta ca /
MBh, 12, 60, 13.2 dadyād rājā na yāceta yajeta na tu yājayet //
MBh, 12, 60, 32.2 yātayāmāni deyāni śūdrāya paricāriṇe //
MBh, 12, 60, 34.3 deyaḥ piṇḍo 'napetāya bhartavyau vṛddhadurbalau //
MBh, 12, 60, 38.1 śūdraḥ paijavano nāma sahasrāṇāṃ śataṃ dadau /
MBh, 12, 63, 6.2 havyaṃ kavyaṃ yāni cānyāni rājan deyānyadeyāni bhavanti tasmin //
MBh, 12, 63, 18.1 samānīya yathāpāṭhaṃ viprebhyo dattadakṣiṇaḥ /
MBh, 12, 64, 16.2 ye 'nye kāmāstava rājan hṛdisthā dāsyāmi tāṃstvaṃ hi martyeṣu rājā //
MBh, 12, 64, 17.2 buddhyā bhaktyā cottamaśraddhayā ca tataste 'haṃ dadmi varaṃ yatheṣṭam //
MBh, 12, 65, 19.2 dānāni ca yathākālaṃ dvijeṣu dadyur eva te //
MBh, 12, 65, 21.1 dakṣiṇā sarvayajñānāṃ dātavyā bhūtim icchatā /
MBh, 12, 65, 28.2 na tasya dattaṃ na hutaṃ na śrāddhaṃ phalati kvacit //
MBh, 12, 67, 23.4 dhānyasya daśamaṃ bhāgaṃ dāsyāmaḥ kośavardhanam //
MBh, 12, 67, 36.1 bhojanānyatha pānāni rājñe dadyur gṛhāṇi ca /
MBh, 12, 68, 47.1 śriyaṃ dadāti kasmaicit kasmāccid apakarṣati /
MBh, 12, 72, 23.1 dhanāni tebhyo dadyāstvaṃ yathāśakti yathārhataḥ /
MBh, 12, 73, 11.1 svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca /
MBh, 12, 73, 22.1 ito dattena jīvanti devatāḥ pitarastathā /
MBh, 12, 75, 17.2 praśādhi pṛthivīṃ vīra maddattām akhilām imām //
MBh, 12, 75, 18.2 nāhaṃ rājyaṃ bhavaddattaṃ bhoktum icchāmi pārthiva /
MBh, 12, 76, 7.1 yad adhīte yad yajate yad dadāti yad arcati /
MBh, 12, 78, 11.2 dadati pratigṛhṇanti ṣaṭsu karmasvavasthitāḥ //
MBh, 12, 79, 10.1 bhavate 'haṃ dadānīdaṃ bhavān etat prayacchatu /
MBh, 12, 80, 7.3 idaṃ deyam idaṃ deyaṃ na kvacid vyavatiṣṭhate //
MBh, 12, 80, 7.3 idaṃ deyam idaṃ deyaṃ na kvacid vyavatiṣṭhate //
MBh, 12, 83, 32.2 dadātyasmadvidho 'mātyo buddhisāhāyyam āpadi //
MBh, 12, 87, 23.1 yaṣṭavyaṃ kratubhir nityaṃ dātavyaṃ cāpyapīḍayā /
MBh, 12, 87, 32.2 rājñe dadyur yathākāmaṃ tāpasāḥ saṃśitavratāḥ //
MBh, 12, 89, 19.2 dātavyaṃ dharmatastebhyastvanukrośād dayārthinā //
MBh, 12, 90, 24.1 ito dattena jīvanti devāḥ pitṛgaṇāstathā /
MBh, 12, 96, 3.1 mama dharmyaṃ baliṃ datta kiṃvā māṃ pratipatsyatha /
MBh, 12, 97, 21.1 sarājakāni rāṣṭrāṇi nābhāgo dakṣiṇāṃ dadau /
MBh, 12, 106, 6.2 dātum arhati te vṛttiṃ vaidehaḥ satyasaṃgaraḥ //
MBh, 12, 107, 27.1 dadau duhitaraṃ cāsmai ratnāni vividhāni ca /
MBh, 12, 110, 16.1 na ca tebhyo dhanaṃ deyaṃ śakye sati kathaṃcana /
MBh, 12, 110, 16.2 pāpebhyo hi dhanaṃ dattaṃ dātāram api pīḍayet //
MBh, 12, 110, 19.1 pratiśrutya tu dātavyaṃ śvaḥkāryastu balātkṛtaḥ /
MBh, 12, 112, 10.1 tatsamo vā bhavāsmābhir bhakṣyān dāsyāmahe vayam /
MBh, 12, 112, 14.1 āśrame yo dvijaṃ hanyād gāṃ vā dadyād anāśrame /
MBh, 12, 112, 14.2 kiṃ nu tat pātakaṃ na syāt tad vā dattaṃ vṛthā bhavet //
MBh, 12, 112, 60.2 necchate dīyamānaṃ ca sādhu tāvad vimṛśyatām //
MBh, 12, 115, 12.1 tādṛg janaśatasyāpi yad dadāti juhoti ca /
MBh, 12, 117, 8.1 dattvā ca te sukhapraśnaṃ sarve yānti yathāgatam /
MBh, 12, 121, 37.2 annaṃ dadāti śakraścāpyanugṛhṇann imāḥ prajāḥ //
MBh, 12, 121, 41.1 adadad daṇḍa evāsmai dhruvam aiśvaryam eva ca /
MBh, 12, 121, 47.2 daṇḍo dattaḥ samānātmā daṇḍo hīdaṃ sanātanam /
MBh, 12, 122, 13.2 brūhi me sumahāprājña dadāmyācāryavetanam //
MBh, 12, 122, 35.1 tam ekaṃ brahmaṇaḥ putram anujātaṃ kṣupaṃ dadau /
MBh, 12, 122, 36.2 daṇḍaṃ dharmasya goptāraṃ viṣṇave satkṛtaṃ dadau //
MBh, 12, 122, 37.2 prādād indramarīcibhyāṃ marīcir bhṛgave dadau //
MBh, 12, 122, 38.1 bhṛgur dadāv ṛṣibhyastu taṃ daṇḍaṃ dharmasaṃhitam /
MBh, 12, 122, 39.3 taṃ dadau sūryaputrastu manur vai rakṣaṇātmakam //
MBh, 12, 124, 30.2 tathetyuktvā śubhe kāle jñānatattvaṃ dadau tadā //
MBh, 12, 124, 44.1 datte vare gate vipre cintāsīnmahatī tataḥ /
MBh, 12, 136, 120.1 gatvā ca mama viśvāsaṃ dattvā ca mama jīvitam /
MBh, 12, 137, 9.1 phalam ekaṃ sutāyādād rājaputrāya cāparam /
MBh, 12, 137, 97.1 dattvābhayaṃ yaḥ svayam eva rājā na tat pramāṇaṃ kurute yathāvat /
MBh, 12, 137, 98.1 dattvābhayaṃ yaḥ sma rājā pramāṇaṃ kurute sadā /
MBh, 12, 139, 81.2 naivotsahe bhavate dātum etāṃ nopekṣituṃ hriyamāṇaṃ svam annam /
MBh, 12, 142, 33.1 dattam āhāram icchāmi tvayā kṣud bādhate hi mām /
MBh, 12, 143, 4.2 dattaḥ svamāṃsaṃ dadatā kapotena mahātmanā //
MBh, 12, 143, 4.2 dattaḥ svamāṃsaṃ dadatā kapotena mahātmanā //
MBh, 12, 144, 6.1 mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ /
MBh, 12, 149, 31.2 yena gacchati loko 'yaṃ dattvā śokam anantakam //
MBh, 12, 149, 108.2 putrasya no jīvadānājjīvitaṃ dātum arhasi //
MBh, 12, 149, 110.1 tathā gomāyugṛdhrābhyām adadat kṣudvināśanam /
MBh, 12, 158, 5.1 dattānukīrtir viṣamaḥ kṣudro naikṛtikaḥ śaṭhaḥ /
MBh, 12, 158, 10.2 dattvāpi ca dhanaṃ kāle saṃtapatyupakāriṇe //
MBh, 12, 159, 2.2 asvebhyo deyam etebhyo dānaṃ vidyāviśeṣataḥ //
MBh, 12, 159, 3.1 anyatra dakṣiṇā yā tu deyā bharatasattama /
MBh, 12, 159, 21.1 prājāpatyam adattvāśvam agnyādheyasya dakṣiṇām /
MBh, 12, 159, 51.3 ṛṣabhaikasahasraṃ gā dattvā śubham avāpnuyāt //
MBh, 12, 159, 58.1 grāsācchādanam atyarthaṃ dadyād iti nidarśanam /
MBh, 12, 160, 44.2 brahmā dadāvasiṃ dīptam adharmaprativāraṇam //
MBh, 12, 160, 64.2 asiṃ dharmasya goptāraṃ dadau satkṛtya viṣṇave //
MBh, 12, 160, 65.2 maharṣibhyo dadau khaḍgam ṛṣayo vāsavāya tu //
MBh, 12, 160, 66.2 manave sūryaputrāya daduḥ khaḍgaṃ suvistaram //
MBh, 12, 164, 3.2 tasmai dattvā sa satkāraṃ vidhidṛṣṭena karmaṇā /
MBh, 12, 164, 16.2 kāmān abhīpsitāṃstubhyaṃ dātā nāstyatra saṃśayaḥ //
MBh, 12, 165, 9.2 tatrāyam api bhoktā vai deyam asmai ca me dhanam //
MBh, 12, 166, 19.1 dasyūnāṃ dīyatām eṣa sādhvadya puruṣādhamaḥ /
MBh, 12, 166, 20.2 na dātum arhasi tvaṃ no bhakṣaṇāyāsya kilbiṣam //
MBh, 12, 166, 21.2 dasyūnāṃ dīyatām eṣa kṛtaghno 'dyaiva rākṣasāḥ //
MBh, 12, 167, 7.2 yathā śāpaḥ purā datto brahmaṇā rājadharmaṇaḥ //
MBh, 12, 167, 17.1 śāpaśca sumahāṃstasya dattaḥ suragaṇaistadā /
MBh, 12, 170, 15.2 kastam icchet paridraṣṭuṃ dātum icchati cenmahīm //
MBh, 12, 173, 13.1 atha yeṣāṃ punaḥ pāṇī devadattau daśāṅgulī /
MBh, 12, 174, 1.2 yadyasti dattam iṣṭaṃ vā tapastaptaṃ tathaiva ca /
MBh, 12, 179, 6.1 kūpe vā salilaṃ dadyāt pradīpaṃ vā hutāśane /
MBh, 12, 179, 11.2 yo dattvā mriyate jantuḥ sā gauḥ kaṃ tārayiṣyati //
MBh, 12, 179, 12.1 gauśca pratigrahītā ca dātā caiva samaṃ yadā /
MBh, 12, 180, 1.2 na praṇāśo 'sti jīvānāṃ dattasya ca kṛtasya ca /
MBh, 12, 184, 3.2 sadbhyo yad dīyate kiṃcit tat paratropatiṣṭhati //
MBh, 12, 184, 4.1 asatsu dīyate yat tu tad dānam iha bhujyate /
MBh, 12, 184, 4.2 yādṛśaṃ dīyate dānaṃ tādṛśaṃ phalam āpyate //
MBh, 12, 184, 12.3 sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati //
MBh, 12, 185, 2.1 abhayaṃ sarvabhūtebhyo dattvā carati yo muniḥ /
MBh, 12, 186, 15.1 gurubhya āsanaṃ deyaṃ kartavyaṃ cābhivādanam /
MBh, 12, 192, 33.2 arghyaṃ pādyaṃ ca dattvā sa tebhyastatra samāgame /
MBh, 12, 192, 36.1 tasmai so 'thāsanaṃ dattvā pādyam arghyaṃ tathaiva ca /
MBh, 12, 192, 38.3 dadāmi vasu kiṃcit te prārthitaṃ tad vadasva me //
MBh, 12, 192, 40.2 ahaṃ na pratigṛhṇāmi kim iṣṭaṃ kiṃ dadāni te /
MBh, 12, 192, 41.2 kṣatriyo 'haṃ na jānāmi dehīti vacanaṃ kvacit /
MBh, 12, 192, 43.2 svaśaktyāhaṃ dadānīti tvayā pūrvaṃ prabhāṣitam /
MBh, 12, 192, 43.3 yāce tvāṃ dīyatāṃ mahyaṃ japyasyāsya phalaṃ dvija //
MBh, 12, 192, 46.3 brūhi dāsyāmi rājendra vibhave sati māciram //
MBh, 12, 192, 51.2 phalaprāptiṃ na jānāmi dattaṃ yajjapitaṃ mayā /
MBh, 12, 192, 53.2 nādade 'paravaktavyaṃ dattaṃ vācā phalaṃ mayā /
MBh, 12, 192, 55.1 dadasveti tvayā coktaṃ dadāmīti tathā mayā /
MBh, 12, 192, 55.1 dadasveti tvayā coktaṃ dadāmīti tathā mayā /
MBh, 12, 192, 58.1 saṃśrutaṃ ca mayā pūrvaṃ dadānītyavicāritam /
MBh, 12, 192, 70.2 kasmāt tvam anṛtaṃ vākyaṃ dehīti kuruṣe 'śubham //
MBh, 12, 192, 71.1 yadi japyaphalaṃ dattaṃ mayā neṣiṣyase nṛpa /
MBh, 12, 192, 77.3 vipro yadīcchate dātuṃ pratīcchatu ca me dhanam //
MBh, 12, 192, 87.3 dadataśca na gṛhṇāti vikṛto me mahīpate //
MBh, 12, 192, 91.1 anena dharmaprāptyarthaṃ śubhā dattā purānagha /
MBh, 12, 192, 92.2 vikṛtena ca me dattaṃ viśuddhenāntarātmanā //
MBh, 12, 192, 97.1 yadi necchati me dānaṃ yathā dattam anena vai /
MBh, 12, 192, 98.2 dīyamānaṃ na gṛhṇāsi ṛṇaṃ kasmāt tvam adya vai /
MBh, 12, 192, 99.2 dīyatām ityanenoktaṃ dadānīti tathā mayā /
MBh, 12, 192, 99.2 dīyatām ityanenoktaṃ dadānīti tathā mayā /
MBh, 12, 192, 100.2 dadato 'sya na gṛhṇāsi viṣamaṃ pratibhāti me /
MBh, 12, 192, 101.2 mayāsya dattaṃ rājarṣe gṛhṇīyāṃ tat kathaṃ punaḥ /
MBh, 12, 192, 102.2 dīyamānaṃ yadi mayā neṣiṣyasi kathaṃcana /
MBh, 12, 192, 103.2 svaṃ mayā yāciteneha dattaṃ katham ihādya tat /
MBh, 12, 192, 103.3 gṛhṇīyāṃ gacchatu bhavān abhyanujñāṃ dadāni te //
MBh, 12, 193, 6.1 varaśca mama pūrvaṃ hi devyā datto mahābala /
MBh, 12, 200, 22.2 dadau dharmāya dharmajño dakṣa eva prajāpatiḥ //
MBh, 12, 216, 4.1 yasya sma dadato vittaṃ na kadācana hīyate /
MBh, 12, 216, 21.2 yatrādadaḥ sahasrāṇām ayutāni gavāṃ daśa //
MBh, 12, 216, 23.2 brahmadattāṃ ca te mālāṃ na paśyāmyasurādhipa //
MBh, 12, 216, 24.3 brahmadattāṃ ca me mālāṃ na tvaṃ drakṣyasi vāsava //
MBh, 12, 217, 43.1 saṃrakṣāmi vilumpāmi dadāmyaham athādade /
MBh, 12, 221, 38.1 sadā hi dadatāṃ dharmaḥ sadā cāpratigṛhṇatām /
MBh, 12, 221, 56.1 bhikṣāṃ balim adattvā ca svayam annāni bhuñjate /
MBh, 12, 224, 56.2 śarvaryanteṣu jātānāṃ tānyevaibhyo dadāti saḥ //
MBh, 12, 226, 11.2 na vṛthā pratigṛhṇīyānna ca dadyāt kathaṃcana //
MBh, 12, 226, 12.2 yadyāgacched yajed dadyānnaiko 'śnīyāt kathaṃcana //
MBh, 12, 226, 14.2 dravyāṇām atiśaktyāpi deyam eṣāṃ kṛtād api //
MBh, 12, 226, 18.2 dattvā lokān yayau dhīmān anantān sa mahīpatiḥ //
MBh, 12, 226, 21.2 chatraṃ devāvṛdho dattvā sarāṣṭro 'bhyapatad divam //
MBh, 12, 226, 23.1 ambarīṣo gavāṃ dattvā brāhmaṇebhyaḥ pratāpavān /
MBh, 12, 226, 25.2 ramyam āvasathaṃ caiva dattvāmuṃ lokam āsthitaḥ //
MBh, 12, 226, 26.2 brāhmaṇebhyo dadau cāpi gayaścorvīṃ sapattanām //
MBh, 12, 226, 28.2 kanyām aṅgirase dattvā divam āśu jagāma ha //
MBh, 12, 226, 29.2 nidhiṃ śaṅkhaṃ dvijāgryebhyo dattvā lokān avāptavān //
MBh, 12, 226, 30.2 madayantīṃ priyāṃ dattvā tayā saha divaṃ gataḥ //
MBh, 12, 226, 32.1 sarvakāmaiśca sampūrṇaṃ dattvā veśma hiraṇmayam /
MBh, 12, 226, 33.2 dattvā rājyam ṛcīkāya gato lokān anuttamān //
MBh, 12, 226, 34.1 madirāśvaśca rājarṣir dattvā kanyāṃ sumadhyamām /
MBh, 12, 226, 35.1 lomapādaśca rājarṣiḥ śāntāṃ dattvā sutāṃ prabhuḥ /
MBh, 12, 226, 36.1 dattvā śatasahasraṃ tu gavāṃ rājā prasenajit /
MBh, 12, 234, 28.2 gurave dakṣiṇāṃ dattvā samāvarted yathāvidhi //
MBh, 12, 236, 27.1 abhayaṃ sarvabhūtebhyo yo dattvā pravrajed dvijaḥ /
MBh, 12, 238, 19.1 yadyapyasya mahīṃ dadyād ratnapūrṇām imāṃ naraḥ /
MBh, 12, 250, 29.1 imam anyaṃ ca te kāmaṃ dadāmi manasepsitam /
MBh, 12, 251, 17.1 dātavyam ityayaṃ dharma ukto bhūtahite rataiḥ /
MBh, 12, 254, 29.1 loke yaḥ sarvabhūtebhyo dadātyabhayadakṣiṇām /
MBh, 12, 255, 7.1 idaṃ deyam idaṃ deyam iti nāntaṃ cikīrṣati /
MBh, 12, 255, 7.1 idaṃ deyam idaṃ deyam iti nāntaṃ cikīrṣati /
MBh, 12, 255, 34.1 nāśrāvayanna ca yajanna dadad brāhmaṇeṣu ca /
MBh, 12, 258, 17.2 śarīrādīni deyāni pitā tvekaḥ prayacchati //
MBh, 12, 258, 37.2 tasyātmanā tu sadṛśam ātmānaṃ paramaṃ dadau /
MBh, 12, 262, 31.2 ye bhuñjate ye dadate yajante 'dhīyate ca ye /
MBh, 12, 263, 8.2 eṣa me dāsyati dhanaṃ prabhūtaṃ śīghram eva ca //
MBh, 12, 263, 21.3 devānāṃ śāsanāt tāvad asaṃkhyeyaṃ dadāmyaham //
MBh, 12, 263, 37.1 tasya buddhiḥ prādurāsīd yadi dadyāṃ mahad dhanam /
MBh, 12, 263, 39.1 yadi dadyām ahaṃ rājyaṃ tuṣṭo vai yasya kasyacit /
MBh, 12, 263, 48.2 eṣa śakto 'si tapasā rājyaṃ dātuṃ dhanāni ca //
MBh, 12, 264, 14.1 paśya hyapsaraso divyā mayā dattena cakṣuṣā /
MBh, 12, 269, 20.1 abhayaṃ sarvabhūtebhyo dattvā yaḥ pravrajed gṛhāt /
MBh, 12, 272, 36.2 ṣaṣṭiṃ varṣasahasrāṇi brahmā cāsmai varaṃ dadau //
MBh, 12, 274, 43.1 bhavato 'pi surāḥ sarve bhāgaṃ dāsyanti vai prabho /
MBh, 12, 281, 6.2 śaktito 'tithaye dattvā kṣudhārtāyāśnute phalam //
MBh, 12, 282, 9.1 yo hṛtvā gosahasrāṇi nṛpo dadyād arakṣitā /
MBh, 12, 282, 16.2 nyāyenopārjitā dattāḥ kim utānyāḥ sahasraśaḥ //
MBh, 12, 282, 17.1 satkṛtya tu dvijātibhyo yo dadāti narādhipa /
MBh, 12, 282, 18.1 abhigamya dattaṃ tuṣṭyā yad dhanyam āhur abhiṣṭutam /
MBh, 12, 282, 18.2 yācitena tu yad dattaṃ tad āhur madhyamaṃ budhāḥ //
MBh, 12, 282, 19.1 avajñayā dīyate yat tathaivāśraddhayāpi ca /
MBh, 12, 287, 4.2 dattvābhayakṛtaṃ dānaṃ tadā siddhim avāpnuyāt //
MBh, 12, 287, 5.1 yo dadāti sahasrāṇi gavām aśvaśatāni ca /
MBh, 12, 288, 27.1 yat krodhano yajate yad dadāti yad vā tapastapyati yajjuhoti /
MBh, 12, 296, 32.1 na deyam etacca tathānṛtātmane śaṭhāya klībāya na jihmabuddhaye /
MBh, 12, 296, 32.2 na paṇḍitajñānaparopatāpine deyaṃ tvayedaṃ vinibodha yādṛśe //
MBh, 12, 296, 35.1 etair guṇair hīnatame na deyam etat paraṃ brahma viśuddham āhuḥ /
MBh, 12, 296, 36.1 pṛthvīm imāṃ yadyapi ratnapūrṇāṃ dadyānnadeyaṃ tvidam avratāya /
MBh, 12, 296, 36.1 pṛthvīm imāṃ yadyapi ratnapūrṇāṃ dadyānnadeyaṃ tvidam avratāya /
MBh, 12, 297, 12.1 nityaṃ ca bahu dātavyaṃ sādhubhyaścānasūyatā /
MBh, 12, 297, 13.2 krodham utsṛjya dattvā ca nānutapyen na kīrtayet //
MBh, 12, 306, 4.2 tat te dāsyāmi prītātmā matprasādo hi durlabhaḥ //
MBh, 12, 306, 93.2 ratnāñjalim athaikaṃ ca brāhmaṇebhyo dadau tadā //
MBh, 12, 306, 99.1 dīyate yacca labhate dattaṃ yaccānumanyate /
MBh, 12, 306, 99.1 dīyate yacca labhate dattaṃ yaccānumanyate /
MBh, 12, 306, 99.2 dadāti ca naraśreṣṭha pratigṛhṇāti yacca ha /
MBh, 12, 306, 99.3 dadātyavyaktam evaitat pratigṛhṇāti tacca vai //
MBh, 12, 307, 14.2 āgamāṃs tv anatikramya dadyāccaiva yajeta ca //
MBh, 12, 308, 143.2 na cāpyutsahate dātuṃ vittarakṣī mahājanāt //
MBh, 12, 309, 47.1 paratra yena jīvyate tad eva putra dīyatām /
MBh, 12, 309, 91.1 dhanena kiṃ yanna dadāti nāśnute balena kiṃ yena ripūnna bādhate /
MBh, 12, 311, 19.2 dadau kamaṇḍaluṃ prītyā devavāsāṃsi cābhibho //
MBh, 12, 311, 25.1 gurave dakṣiṇāṃ dattvā samāvṛtto mahāmuniḥ /
MBh, 12, 312, 42.2 spardhyāstaraṇasaṃstīrṇaṃ dadustāḥ paramastriyaḥ //
MBh, 12, 314, 37.1 kāṅkṣāmastu vayaṃ sarve varaṃ dattaṃ maharṣiṇā /
MBh, 12, 314, 40.1 brāhmaṇāya sadā deyaṃ brahma śuśrūṣave bhavet /
MBh, 12, 314, 42.2 nāparīkṣitacāritre vidyā deyā kathaṃcana //
MBh, 12, 319, 27.1 tataḥ prativaco deyaṃ sarvair eva samāhitaiḥ /
MBh, 12, 321, 41.2 bhaktyā sampūjayantyādyaṃ gatiṃ caiṣāṃ dadāti saḥ //
MBh, 12, 322, 21.2 ekaśayyāsanaṃ śakro dattavān devarāṭ svayam //
MBh, 12, 324, 22.2 ekaṃ tvanugrahaṃ tubhyaṃ dadmo vai nṛpasattama //
MBh, 12, 324, 26.1 evaṃ dattvā varaṃ rājñe sarve tatra divaukasaḥ /
MBh, 12, 326, 57.2 tatastasmai varān prīto dadāvaham anuttamān //
MBh, 12, 326, 62.2 ahaṃ dattvā varān prīto nivṛttiparamo 'bhavam //
MBh, 12, 326, 113.2 nāvāsudevabhaktāya tvayā deyaṃ kathaṃcana //
MBh, 12, 327, 13.2 te yajanto mahāyajñaiḥ kasya bhāgaṃ dadanti vai //
MBh, 12, 328, 25.1 na hi me kenacid deyo varaḥ pāṇḍavanandana /
MBh, 12, 329, 17.2 sa pratyakṣaṃ devebhyo bhāgam adadat parokṣam asurebhyaḥ //
MBh, 12, 329, 18.2 he svasar ayaṃ te putrastvāṣṭro viśvarūpastriśirā devānāṃ purohitaḥ pratyakṣaṃ devebhyo bhāgam adadat parokṣam asmākam /
MBh, 12, 329, 44.3 aditiṃ cāvocad bhikṣāṃ dehīti /
MBh, 12, 329, 44.4 tatra devaiḥ pūrvam etat prāśyaṃ nānyenetyaditir bhikṣāṃ nādāt /
MBh, 12, 329, 49.2 bhṛgur api ca maharṣir himavantam āgamyābravīt kanyām umāṃ me dehīti /
MBh, 12, 333, 10.1 trīn piṇḍānnyasya vai pṛthvyāṃ pūrvaṃ dattvā kuśān iti /
MBh, 12, 333, 22.1 varāhaparvate vipra dattvā piṇḍān savistarān /
MBh, 12, 335, 42.2 dadasva cakṣuṣī mahyaṃ priyo 'haṃ te priyo 'si me //
MBh, 12, 335, 67.1 dattvā pitāmahāyāgryāṃ buddhiṃ lokavisargikīm /
MBh, 12, 336, 38.1 vīraṇaścāpyadhītyainaṃ raucyāya manave dadau /
MBh, 12, 336, 45.2 pitāmahaśca dakṣāya dharmam etaṃ purā dadau //
MBh, 12, 336, 47.1 tretāyugādau ca punar vivasvānmanave dadau /
MBh, 12, 336, 47.2 manuśca lokabhūtyarthaṃ sutāyekṣvākave dadau //
MBh, 12, 344, 5.1 dattacakṣur ivākāśe paśyāmi vimṛśāmi ca /
MBh, 12, 347, 1.3 dattābhyanujñaḥ svaṃ veśma kṛtakarmā vivasvataḥ //
MBh, 12, 347, 16.2 dātum arhasi vā tasya darśanaṃ darśanaśravaḥ //
MBh, 12, 350, 12.1 tasyābhigamanaprāptau hasto datto vivasvatā /
MBh, 12, 350, 12.2 tenāpi dakṣiṇo hasto dattaḥ pratyarcanārthinā //
MBh, 13, 2, 33.2 dadau duryodhano rājā pāvakāya mahātmane //
MBh, 13, 2, 38.1 tām oghavān dadau tasmai svayam oghavatīṃ sutām /
MBh, 13, 2, 49.1 ātithyaṃ dattam icchāmi tvayādya varavarṇini /
MBh, 13, 2, 51.1 āsanaṃ caiva pādyaṃ ca tasmai dattvā dvijātaye /
MBh, 13, 2, 51.2 provācaughavatī vipraṃ kenārthaḥ kiṃ dadāmi te //
MBh, 13, 2, 70.2 atithibhyo mayā deyam iti me vratam āhitam //
MBh, 13, 2, 92.2 sa dattvā sukṛtaṃ tasya kṣapayeta hyanarcitaḥ //
MBh, 13, 4, 12.3 ekataḥ śyāmakarṇānāṃ sahasraṃ dehi bhārgava //
MBh, 13, 4, 19.2 dadau tāṃ samalaṃkṛtya kanyāṃ bhṛgusutāya vai //
MBh, 13, 4, 31.1 bhartrā ya eṣa dattaste carur mantrapuraskṛtaḥ /
MBh, 13, 4, 44.2 na tu me syāt suto brahmann eṣa me dīyatāṃ varaḥ //
MBh, 13, 6, 22.2 na daivam akṛte kiṃcit kasyacid dātum arhati //
MBh, 13, 7, 6.1 cakṣur dadyānmano dadyād vācaṃ dadyācca sūnṛtām /
MBh, 13, 7, 6.1 cakṣur dadyānmano dadyād vācaṃ dadyācca sūnṛtām /
MBh, 13, 7, 6.1 cakṣur dadyānmano dadyād vācaṃ dadyācca sūnṛtām /
MBh, 13, 7, 7.1 yo dadyād aparikliṣṭam annam adhvani vartate /
MBh, 13, 7, 12.2 dadyād atithipūjārthaṃ sa yajñaḥ pañcadakṣiṇaḥ //
MBh, 13, 8, 9.2 dadatyannāni tṛptyarthaṃ brāhmaṇebhyo yudhiṣṭhira /
MBh, 13, 8, 10.1 śakyaṃ hyevāhave yoddhuṃ na dātum anasūyitam /
MBh, 13, 8, 26.1 bhūyaḥ syād ubhayaṃ dattaṃ brāhmaṇād yad akopanāt /
MBh, 13, 8, 26.2 kuryād ubhayataḥśeṣaṃ dattaśeṣaṃ na śeṣayet //
MBh, 13, 9, 3.2 yo na dadyāt pratiśrutya svalpaṃ vā yadi vā bahu /
MBh, 13, 9, 15.2 pratiśrutya bhaved deyaṃ nāśā kāryā hi brāhmaṇaiḥ //
MBh, 13, 9, 21.1 tasmād dātavyam eveha pratiśrutya yudhiṣṭhira /
MBh, 13, 9, 22.1 brāhmaṇasya hi dattena dhruvaṃ svargo hyanuttamaḥ /
MBh, 13, 9, 23.1 ito dattena jīvanti devatāḥ pitarastathā /
MBh, 13, 9, 23.2 tasmād dānāni deyāni brāhmaṇebhyo vijānatā //
MBh, 13, 10, 40.2 varam icchāmyahaṃ tvekaṃ tvayā dattaṃ mahādyute //
MBh, 13, 10, 41.2 varāṇāṃ te śataṃ dadyāṃ kim utaikaṃ dvijottama /
MBh, 13, 10, 42.3 yad dadāsi mahārāja satyaṃ tad vada mānṛtam //
MBh, 13, 10, 56.3 brāhmaṇebhyo dadau vittaṃ bhūmiṃ grāmāṃśca sarvaśaḥ //
MBh, 13, 10, 58.1 dattvā gāścaiva viprāṇāṃ pūtātmā so 'bhavad dvijaḥ /
MBh, 13, 12, 38.1 praṇipātena tasyendraḥ parituṣṭo varaṃ dadau /
MBh, 13, 14, 55.2 śivadattavarāñ jaghnur asurendrān surā bhṛśam //
MBh, 13, 14, 56.1 tuṣṭo vidyutprabhasyāpi trilokeśvaratām adāt /
MBh, 13, 14, 57.1 tathā putrasahasrāṇām ayutaṃ ca dadau prabhuḥ /
MBh, 13, 14, 57.2 kuśadvīpaṃ ca sa dadau rājyena bhagavān ajaḥ //
MBh, 13, 14, 61.1 tasya devo 'dadat putrān sahasraṃ kratusaṃmitān /
MBh, 13, 14, 96.2 na tu śakra tvayā dattaṃ trailokyam api kāmaye //
MBh, 13, 14, 137.1 paraśustīkṣṇadhāraśca datto rāmasya yaḥ purā /
MBh, 13, 14, 166.2 tena nārghyaṃ mayā dattaṃ pādyaṃ cāpi sureśvara //
MBh, 13, 14, 176.2 tasmāt sarvān dadāmyadya kāmāṃstava yathepsitān //
MBh, 13, 14, 187.1 yadi deyo varo mahyaṃ yadi tuṣṭaśca me prabhuḥ /
MBh, 13, 14, 195.2 smṛtaḥ smṛtaśca te vipra sadā dāsyāmi darśanam //
MBh, 13, 14, 196.2 mameśāno varaṃ dattvā tatraivāntaradhīyata //
MBh, 13, 15, 35.1 iṣṭaṃ dattam adhītaṃ ca vratāni niyamāśca ye /
MBh, 13, 15, 51.1 vṛṇīṣvāṣṭau varān kṛṣṇa dātāsmi tava sattama /
MBh, 13, 16, 5.1 datto bhagavatā putraḥ sāmbo nāma tavānagha /
MBh, 13, 16, 5.2 matto 'pyaṣṭau varān iṣṭān gṛhāṇa tvaṃ dadāmi te /
MBh, 13, 16, 8.1 prītiṃ cāgryāṃ bāndhavānāṃ sakāśād dadāmi te vapuṣaḥ kāmyatāṃ ca /
MBh, 13, 16, 9.2 evaṃ dattvā varān devo mama devī ca bhārata /
MBh, 13, 16, 20.2 dvāraṃ tvaṃ svargamokṣāṇām ākṣeptā tvaṃ dadāsi ca //
MBh, 13, 16, 35.2 bibharti devastanubhir aṣṭābhiśca dadāti ca //
MBh, 13, 16, 70.1 kaṃ vā kāmaṃ dadāmyadya brūhi yad vatsa kāṅkṣase /
MBh, 13, 16, 71.1 evaṃ dattvā varaṃ devo vandyamānaḥ surarṣibhiḥ /
MBh, 13, 17, 16.1 idaṃ bhaktāya dātavyaṃ śraddadhānāstikāya ca /
MBh, 13, 17, 169.2 tavāpyaham amitraghna stavaṃ dadmyadya viśrutam /
MBh, 13, 18, 11.2 paraśuṃ ca dadau devo divyānyastrāṇi caiva me //
MBh, 13, 18, 14.3 tanme dharmaṃ yaśaścāgryam āyuścaivādadad bhavaḥ //
MBh, 13, 18, 24.2 mamāṣṭaguṇam aiśvaryaṃ dattaṃ bhagavatā purā /
MBh, 13, 18, 25.2 catuḥṣaṣṭyaṅgam adadāt kālajñānaṃ mamādbhutam /
MBh, 13, 18, 55.2 dadātu devaḥ sa varān iheṣṭān abhiṣṭuto naḥ prabhur avyayaḥ sadā //
MBh, 13, 19, 14.1 ṛṣistam āha deyā me sutā tubhyaṃ śṛṇuṣva me /
MBh, 13, 20, 15.2 āsanaṃ svaṃ dadau caiva pādyam arghyaṃ tathaiva ca //
MBh, 13, 23, 21.1 tebhyo ratnaṃ hiraṇyaṃ vā gām aśvān vā dadāti yaḥ /
MBh, 13, 23, 23.2 dadatīha na rājendra te lokān bhuñjate 'śubhān //
MBh, 13, 23, 32.2 kīdṛśāḥ sādhavo viprāḥ kebhyo dattaṃ mahāphalam /
MBh, 13, 23, 33.3 tādṛśāḥ sādhavo viprās tebhyo dattaṃ mahāphalam //
MBh, 13, 23, 34.2 sarvabhūtahitā maitrās tebhyo dattaṃ mahāphalam //
MBh, 13, 23, 35.2 svakarmaniratā ye ca tebhyo dattaṃ mahāphalam //
MBh, 13, 23, 37.1 ye tvevaṃguṇajātīyāstebhyo dattaṃ mahāphalam /
MBh, 13, 24, 48.2 pitryaṃ vāpyatha vā daivaṃ dīyate yat pitāmaha /
MBh, 13, 24, 48.3 etad icchāmyahaṃ śrotuṃ dattaṃ yeṣu mahāphalam //
MBh, 13, 24, 50.2 arthinaścopagacchanti teṣu dattaṃ mahāphalam //
MBh, 13, 24, 51.2 arthinaśca bhavantyarthe teṣu dattaṃ mahāphalam //
MBh, 13, 24, 52.2 arthino bhoktum icchanti teṣu dattaṃ mahāphalam //
MBh, 13, 24, 53.2 baṭavo yasya bhikṣanti tebhyo dattaṃ mahāphalam //
MBh, 13, 24, 54.2 arthārtham abhigacchanti tebhyo dattaṃ mahāphalam //
MBh, 13, 24, 55.2 tatsamāptyartham icchanti teṣu dattaṃ mahāphalam //
MBh, 13, 24, 56.2 kṛśaprāṇāḥ kṛśadhanāsteṣu dattaṃ mahāphalam //
MBh, 13, 24, 57.2 spṛhayanti ca bhuktānnaṃ teṣu dattaṃ mahāphalam //
MBh, 13, 24, 58.2 arthinaḥ kiṃcid icchanti teṣu dattaṃ mahāphalam //
MBh, 13, 24, 80.2 adattvā bhakṣayantyagre te vai nirayagāminaḥ //
MBh, 13, 25, 10.2 dadyānmarmātigaṃ śokaṃ taṃ vidyād brahmaghātinam //
MBh, 13, 26, 63.1 idaṃ dadyād dvijātīnāṃ sādhūnām ātmajasya vā /
MBh, 13, 26, 64.1 dattavān gautamasyedam aṅgirā vai mahātapāḥ /
MBh, 13, 28, 24.1 varaṃ dadāni te hanta vṛṇīṣva tvaṃ yad icchasi /
MBh, 13, 30, 15.2 evaṃ tasmai varaṃ dattvā vāsavo 'ntaradhīyata /
MBh, 13, 31, 20.1 sa niṣpatya dadau yuddhaṃ tebhyo rājā mahābalaḥ /
MBh, 13, 31, 42.2 abhayaṃ ca dadau tasmai rājñe rājan bhṛgustathā /
MBh, 13, 31, 42.3 tato dadāvāsanaṃ ca tasmai śiṣyo bhṛgostadā //
MBh, 13, 32, 10.1 samyag dadati ye ceṣṭān kṣāntā dāntā jitendriyāḥ /
MBh, 13, 32, 25.2 pūjitāḥ pūjanārhā hi sukhaṃ dāsyanti te 'nagha //
MBh, 13, 34, 5.1 brāhmaṇebhyo havir dattaṃ pratigṛhṇanti devatāḥ /
MBh, 13, 37, 2.3 yo yo yāceta yat kiṃcit sarvaṃ dadyāma ityuta //
MBh, 13, 37, 5.3 pātraṃ vidyāma tattvena yasmai dattaṃ na saṃtapet //
MBh, 13, 40, 12.2 durvāgbhāvaṃ ratiṃ caiva dadau strībhyaḥ prajāpatiḥ //
MBh, 13, 42, 33.1 sa campāṃ nagarīm etya puṣpāṇi gurave dadau /
MBh, 13, 44, 4.1 āvāhyam āvahed evaṃ yo dadyād anukūlataḥ /
MBh, 13, 44, 5.2 abhipretā ca yā yasya tasmai deyā yudhiṣṭhira /
MBh, 13, 44, 18.2 śulkam anyena dattaṃ syād dadānītyāha cāparaḥ /
MBh, 13, 44, 18.2 śulkam anyena dattaṃ syād dadānītyāha cāparaḥ /
MBh, 13, 44, 26.1 devadattāṃ patir bhāryāṃ vetti dharmasya śāsanāt /
MBh, 13, 44, 30.3 na hi śulkaparāḥ santaḥ kanyāṃ dadati karhicit //
MBh, 13, 44, 31.2 alaṃkṛtvā vahasveti yo dadyād anukūlataḥ //
MBh, 13, 44, 32.1 tacca tāṃ ca dadātyeva na śulkaṃ vikrayo na saḥ /
MBh, 13, 44, 32.2 pratigṛhya bhaved deyam eṣa dharmaḥ sanātanaḥ //
MBh, 13, 44, 33.1 dāsyāmi bhavate kanyām iti pūrvaṃ nabhāṣitam /
MBh, 13, 44, 34.2 kanyāvaraḥ purā datto marudbhir iti naḥ śrutam //
MBh, 13, 44, 49.2 yatreṣṭaṃ tatra deyā syānnātra kāryā vicāraṇā /
MBh, 13, 44, 54.1 anukūlām anuvaṃśāṃ bhrātrā dattām upāgnikām /
MBh, 13, 45, 14.1 dadāti hi sa piṇḍaṃ vai pitur mātāmahasya ca /
MBh, 13, 47, 15.1 śūdrāyāṃ brāhmaṇājjāto nityādeyadhanaḥ smṛtaḥ /
MBh, 13, 47, 19.1 tat tu dattaṃ haret pitrā nādattaṃ hartum arhati /
MBh, 13, 47, 19.1 tat tu dattaṃ haret pitrā nādattaṃ hartum arhati /
MBh, 13, 47, 19.2 avaśyaṃ hi dhanaṃ deyaṃ śūdrāputrāya bhārata //
MBh, 13, 47, 21.2 nādhikaṃ daśamād dadyācchūdrāputrāya bhārata //
MBh, 13, 47, 23.1 trisāhasraparo dāyaḥ striyo deyo dhanasya vai /
MBh, 13, 47, 23.2 tacca bhartrā dhanaṃ dattaṃ nādattaṃ bhoktum arhati //
MBh, 13, 47, 23.2 tacca bhartrā dhanaṃ dattaṃ nādattaṃ bhoktum arhati //
MBh, 13, 47, 25.1 striyāstu yad bhaved vittaṃ pitrā dattaṃ yudhiṣṭhira /
MBh, 13, 47, 27.2 śūdrāyāṃ brāhmaṇājjāto yadyadeyadhanaḥ smṛtaḥ /
MBh, 13, 47, 27.3 kena prativiśeṣeṇa daśamo 'pyasya dīyate //
MBh, 13, 47, 34.2 brāhmaṇyai tāni deyāni bhartuḥ sā hi garīyasī //
MBh, 13, 47, 50.2 so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati //
MBh, 13, 47, 50.2 so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati //
MBh, 13, 47, 55.1 so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati /
MBh, 13, 47, 55.1 so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati /
MBh, 13, 47, 55.2 tribhir varṇaistathā jātaḥ śūdro deyadhano bhavet //
MBh, 13, 49, 22.3 deyā kanyā kathaṃ ceti tanme brūhi pitāmaha //
MBh, 13, 49, 25.1 atha deyā tu kanyā syāt tadvarṇena yudhiṣṭhira /
MBh, 13, 51, 6.2 sahasraṃ dīyatāṃ mūlyaṃ niṣādebhyaḥ purohita /
MBh, 13, 51, 7.3 sadṛśaṃ dīyatāṃ mūlyaṃ svabuddhyā niścayaṃ kuru //
MBh, 13, 51, 9.3 dīyatāṃ sadṛśaṃ mūlyam amātyaiḥ saha cintaya //
MBh, 13, 51, 11.3 sadṛśaṃ dīyatāṃ mūlyaṃ brāhmaṇaiḥ saha cintaya //
MBh, 13, 51, 13.3 sadṛśaṃ dīyatāṃ mūlyam ṛṣibhiḥ saha cintyatām //
MBh, 13, 52, 17.2 yajñadānāni ca tathā brūhi sarvaṃ dadāmi te //
MBh, 13, 53, 8.2 tailābhyaṅgo dīyatāṃ me snāsye 'ham iti bhārata //
MBh, 13, 53, 32.2 sarvam etat tato dattvā nṛpo vākyam athābravīt //
MBh, 13, 53, 36.1 notsāryaḥ pathikaḥ kaścit tebhyo dāsyāmyahaṃ vasu /
MBh, 13, 53, 37.1 sarvaṃ dāsyāmyaśeṣeṇa dhanaṃ ratnāni caiva hi /
MBh, 13, 53, 38.2 yad yad brūyānmunistat tat sarvaṃ deyam aśaṅkitaiḥ //
MBh, 13, 53, 51.2 dadāni vāṃ varaṃ śreṣṭhaṃ tad brūtām iti bhārata //
MBh, 13, 53, 68.2 nanandatuḥ śayanagatau vapurdharau śriyā yutau dvijavaradattayā tayā //
MBh, 13, 57, 25.2 brahmadeyāṃ sutāṃ dattvā prāpnoti manujarṣabha //
MBh, 13, 57, 25.2 brahmadeyāṃ sutāṃ dattvā prāpnoti manujarṣabha //
MBh, 13, 57, 30.2 dhenuṃ tilānāṃ dadato dvijāya lokā vasūnāṃ sulabhā bhavanti //
MBh, 13, 57, 32.1 yo brahmadeyāṃ tu dadāti kanyāṃ bhūmipradānaṃ ca karoti vipre /
MBh, 13, 57, 32.1 yo brahmadeyāṃ tu dadāti kanyāṃ bhūmipradānaṃ ca karoti vipre /
MBh, 13, 57, 32.2 dadāti cānnaṃ vidhivacca yaśca sa lokam āpnoti puraṃdarasya //
MBh, 13, 57, 33.1 naiveśikaṃ sarvaguṇopapannaṃ dadāti vai yastu naro dvijāya /
MBh, 13, 57, 38.2 dadyād dvijebhyaḥ sa bhaved arogas tathābhirūpaśca narendraloke //
MBh, 13, 57, 39.1 bījair aśūnyaṃ śayanair upetaṃ dadyād gṛhaṃ yaḥ puruṣo dvijāya /
MBh, 13, 57, 40.1 sugandhacitrāstaraṇopapannaṃ dadyānnaro yaḥ śayanaṃ dvijāya /
MBh, 13, 58, 2.2 dātāraṃ dattam anveti yad dānaṃ tat pracakṣva me //
MBh, 13, 58, 3.3 yaccābhilaṣitaṃ dadyāt tṛṣitāyābhiyācate //
MBh, 13, 58, 4.1 dattaṃ manyeta yad dattvā tad dānaṃ śreṣṭham ucyate /
MBh, 13, 58, 4.1 dattaṃ manyeta yad dattvā tad dānaṃ śreṣṭham ucyate /
MBh, 13, 58, 4.2 dattaṃ dātāram anveti yad dānaṃ bharatarṣabha //
MBh, 13, 58, 6.1 etāni puruṣavyāghra sādhubhyo dehi nityadā /
MBh, 13, 58, 7.2 tat tad guṇavate deyaṃ tad evākṣayam icchatā //
MBh, 13, 58, 19.2 tathā bhavati dattaṃ vai dvijebhyo 'tha kṛtātmanā //
MBh, 13, 58, 20.2 viśiṣṭaḥ sarvayajñebhyo dadatastāta vartatām //
MBh, 13, 59, 2.2 śreyo vai yācataḥ pārtha dattam āhur ayācate /
MBh, 13, 59, 5.1 mriyate yācamāno vai tam anu mriyate dadat /
MBh, 13, 59, 5.2 dadat saṃjīvayatyenam ātmānaṃ ca yudhiṣṭhira //
MBh, 13, 59, 9.2 dadad bahuvidhān dāyān upacchandān ayācatām //
MBh, 13, 59, 16.1 mādhyaṃdinaṃ te savanaṃ dadatastāta vartatām /
MBh, 13, 60, 3.1 antarvedyāṃ ca yad dattaṃ śraddhayā cānṛśaṃsyataḥ /
MBh, 13, 60, 6.1 atha cet pratigṛhṇīyur dadyād aharahar nṛpaḥ /
MBh, 13, 60, 9.1 iṣṭaṃ dattaṃ ca manyethā ātmānaṃ dānakarmaṇā /
MBh, 13, 60, 14.1 ete deyā vyuṣṭimanto laghūpāyāśca bhārata /
MBh, 13, 61, 1.2 idaṃ deyam idaṃ deyam itīyaṃ śruticodanā /
MBh, 13, 61, 1.2 idaṃ deyam idaṃ deyam itīyaṃ śruticodanā /
MBh, 13, 61, 5.2 bhūmim ete daduḥ sarve ye bhūmiṃ bhuñjate janāḥ //
MBh, 13, 61, 7.1 ya etāṃ dakṣiṇāṃ dadyād akṣayāṃ pṛthivīpatiḥ /
MBh, 13, 61, 8.2 saṃgrāme vā tanuṃ jahyād dadyād vā pṛthivīm imām //
MBh, 13, 61, 9.2 punāti dattā pṛthivī dātāram iti śuśruma //
MBh, 13, 61, 12.1 nāmāsyāḥ priyadatteti guhyaṃ devyāḥ sanātanam /
MBh, 13, 61, 12.3 tasmāt prāpyaiva pṛthivīṃ dadyād viprāya pārthivaḥ //
MBh, 13, 61, 14.2 bhūmiṃ tu dattvā sādhubhyo vindate bhūmim eva hi /
MBh, 13, 61, 18.2 yo yajed aśvamedhena dadyād vā sādhave mahīm //
MBh, 13, 61, 20.2 sarvam etanmahāprājña dadāti vasudhāṃ dadat //
MBh, 13, 61, 20.2 sarvam etanmahāprājña dadāti vasudhāṃ dadat //
MBh, 13, 61, 25.2 saṃtarpayati śāntātmā yo dadāti vasuṃdharām //
MBh, 13, 61, 26.2 bhūmiṃ vṛttikarīṃ dattvā satrī bhavati mānavaḥ //
MBh, 13, 61, 28.1 halakṛṣṭāṃ mahīṃ dattvā sabījāṃ saphalām api /
MBh, 13, 61, 31.2 yāḥ śrutvā jāmadagnyena dattā bhūḥ kāśyapāya vai //
MBh, 13, 61, 32.1 mām evādatta māṃ datta māṃ dattvā mām avāpsyatha /
MBh, 13, 61, 32.1 mām evādatta māṃ datta māṃ dattvā mām avāpsyatha /
MBh, 13, 61, 36.2 yathā śrutvā mahīṃ dadyānnādadyāt sādhutaśca tām //
MBh, 13, 61, 42.2 sa dātā sa ca vikrānto yo dadāti vasuṃdharām //
MBh, 13, 61, 43.2 dadanti vasudhāṃ sphītāṃ ye vedaviduṣi dvije //
MBh, 13, 61, 52.2 dadad etānmahāprājñaḥ sarvapāpaiḥ pramucyate //
MBh, 13, 61, 56.2 ekādaśa dadad bhūmiṃ paritrātīha mānavaḥ //
MBh, 13, 61, 57.1 ratnopakīrṇāṃ vasudhāṃ yo dadāti puraṃdara /
MBh, 13, 61, 58.1 mahīṃ sphītāṃ dadad rājā sarvakāmaguṇānvitām /
MBh, 13, 61, 59.2 sarvabhūtāni manyante māṃ dadātīti vāsava //
MBh, 13, 61, 60.2 dadāti yaḥ sahasrākṣa sa svargaṃ yāti mānavaḥ //
MBh, 13, 61, 63.1 dadāti yaḥ samudrāntāṃ pṛthivīṃ śastranirjitām /
MBh, 13, 61, 64.1 puṇyām ṛddharasāṃ bhūmiṃ yo dadāti puraṃdara /
MBh, 13, 61, 65.2 bhūr deyā vidhivacchakra pātre sukham abhīpsatā //
MBh, 13, 61, 66.1 api kṛtvā naraḥ pāpaṃ bhūmiṃ dattvā dvijātaye /
MBh, 13, 61, 67.2 sarvam etannaraḥ śakra dadāti vasudhāṃ dadat //
MBh, 13, 61, 67.2 sarvam etannaraḥ śakra dadāti vasudhāṃ dadat //
MBh, 13, 61, 68.2 snehān sarvarasāṃścaiva dadāti vasudhāṃ dadat //
MBh, 13, 61, 68.2 snehān sarvarasāṃścaiva dadāti vasudhāṃ dadat //
MBh, 13, 61, 69.2 kānanopalaśailāṃśca dadāti vasudhāṃ dadat //
MBh, 13, 61, 69.2 kānanopalaśailāṃśca dadāti vasudhāṃ dadat //
MBh, 13, 61, 71.2 pūrvadattāṃ haran bhūmiṃ narakāyopagacchati //
MBh, 13, 61, 72.1 na dadāti pratiśrutya dattvā vā harate tu yaḥ /
MBh, 13, 61, 72.1 na dadāti pratiśrutya dattvā vā harate tu yaḥ /
MBh, 13, 61, 79.1 nidhigarbhāṃ dadad bhūmiṃ sarvaratnaparicchadām /
MBh, 13, 61, 80.2 loke mahīyate sadbhir yo dadāti vasuṃdharām //
MBh, 13, 61, 84.2 yo dadāti mahīṃ samyag vidhineha dvijātaye //
MBh, 13, 61, 88.2 amṛtaprasavāṃ bhūmiṃ prāpnoti puruṣo dadat //
MBh, 13, 61, 90.2 vasuratnasamākīrṇāṃ dadāvāṅgirase tadā //
MBh, 13, 61, 92.1 akṣayaṃ ca bhaved dattaṃ pitṛbhyastanna saṃśayaḥ /
MBh, 13, 62, 1.3 guṇādhikebhyo viprebhyo dadyād bharatasattama //
MBh, 13, 62, 3.1 dattaṃ kiṃ phalavad rājann iha loke paratra ca /
MBh, 13, 62, 6.2 tasmād annaṃ viśeṣeṇa dātum icchanti mānavāḥ //
MBh, 13, 62, 9.2 dātavyaṃ bhikṣave cānnam ātmano bhūtim icchatā //
MBh, 13, 62, 10.1 brāhmaṇāyābhirūpāya yo dadyād annam arthine /
MBh, 13, 62, 14.1 yo dadyād aparikliṣṭam annam adhvani vartate /
MBh, 13, 62, 16.1 kṛtvāpi pāpakaṃ karma yo dadyād annam arthine /
MBh, 13, 62, 21.1 brāhmaṇo hi mahad bhūtaṃ svayaṃ dehīti yācate /
MBh, 13, 62, 21.2 akāmo vā sakāmo vā dattvā puṇyam avāpnuyāt //
MBh, 13, 62, 24.1 dattvā tvannaṃ naro loke tathā sthānam anuttamam /
MBh, 13, 62, 27.1 annaṃ hi dattvātithaye brāhmaṇāya yathāvidhi /
MBh, 13, 62, 34.2 triṣu lokeṣu dharmārtham annaṃ deyam ato budhaiḥ //
MBh, 13, 62, 42.1 prāṇān dadāti bhūtānāṃ tejaśca bharatarṣabha /
MBh, 13, 62, 42.2 gṛham abhyāgatāyāśu yo dadyād annam arthine //
MBh, 13, 62, 43.2 nāradenaivam ukto 'ham adām annaṃ sadā nṛpa /
MBh, 13, 62, 43.3 anasūyustvam apyannaṃ tasmād dehi gatajvaraḥ //
MBh, 13, 62, 44.1 dattvānnaṃ vidhivad rājan viprebhyastvam api prabho /
MBh, 13, 62, 51.2 tasmād annaṃ viśeṣeṇa dātavyaṃ mānavair bhuvi //
MBh, 13, 63, 6.2 payo 'nupānaṃ dātavyam ānṛṇyārthaṃ dvijātaye //
MBh, 13, 63, 7.1 dogdhrīṃ dattvā savatsāṃ tu nakṣatre somadaivate /
MBh, 13, 63, 8.1 ārdrāyāṃ kṛsaraṃ dattvā tailamiśram upoṣitaḥ /
MBh, 13, 63, 9.1 apūpān punarvasau dattvā tathaivānnāni śobhane /
MBh, 13, 63, 10.1 puṣye tu kanakaṃ dattvā kṛtaṃ cākṛtam eva ca /
MBh, 13, 63, 13.2 bhakṣān phāṇitasaṃyuktān dattvā saubhāgyam ṛcchati //
MBh, 13, 63, 14.2 uttarāviṣaye dattvā svargaloke mahīyate //
MBh, 13, 63, 16.1 haste hastirathaṃ dattvā caturyuktam upoṣitaḥ /
MBh, 13, 63, 17.1 citrāyām ṛṣabhaṃ dattvā puṇyān gandhāṃśca bhārata /
MBh, 13, 63, 18.1 svātāvatha dhanaṃ dattvā yad iṣṭatamam ātmanaḥ /
MBh, 13, 63, 19.1 viśākhāyām anaḍvāhaṃ dhenuṃ dattvā ca dugdhadām /
MBh, 13, 63, 21.1 dattvā yathoktaṃ viprebhyo vṛttim iṣṭāṃ sa vindati /
MBh, 13, 63, 22.2 dattvā yugaśataṃ cāpi naraḥ svarge mahīyate //
MBh, 13, 63, 23.1 kālaśākaṃ tu viprebhyo dattvā martyaḥ samūlakam /
MBh, 13, 63, 24.1 mūle mūlaphalaṃ dattvā brāhmaṇebhyaḥ samāhitaḥ /
MBh, 13, 63, 26.2 dattvottarāsvaṣāḍhāsu sarvakāmān avāpnuyāt //
MBh, 13, 63, 27.1 dugdhaṃ tvabhijite yoge dattvā madhughṛtāplutam /
MBh, 13, 63, 28.1 śravaṇe kambalaṃ dattvā vastrāntaritam eva ca /
MBh, 13, 63, 29.1 goprayuktaṃ dhaniṣṭhāsu yānaṃ dattvā samāhitaḥ /
MBh, 13, 63, 30.1 gandhāñ śatabhiṣagyoge dattvā sāgurucandanān /
MBh, 13, 63, 34.1 ratham aśvasamāyuktaṃ dattvāśvinyāṃ narottamaḥ /
MBh, 13, 64, 9.2 ghṛtaṃ dadyād dvijātibhyaḥ puruṣaḥ śucir ātmavān //
MBh, 13, 65, 3.3 śakaṭaṃ damyasaṃyuktaṃ dattaṃ bhavati caiva hi //
MBh, 13, 65, 8.2 na cākāmena dātavyaṃ tilaśrāddhaṃ kathaṃcana //
MBh, 13, 65, 20.2 dadāmi medinībhāgaṃ bhavadbhyo 'haṃ surarṣabhāḥ /
MBh, 13, 65, 25.1 prādeśamātraṃ bhūmestu yo dadyād anupaskṛtam /
MBh, 13, 65, 30.1 kṣetrabhūmiṃ dadal loke putra śriyam avāpnuyāt /
MBh, 13, 65, 31.1 na coṣarāṃ na nirdagdhāṃ mahīṃ dadyāt kathaṃcana /
MBh, 13, 65, 33.1 tasmāt krītvā mahīṃ dadyāt svalpām api vicakṣaṇaḥ /
MBh, 13, 65, 33.2 piṇḍaḥ pitṛbhyo datto vai tasyāṃ bhavati śāśvataḥ //
MBh, 13, 65, 42.2 tā imā vipramukhyebhyo yo dadāti mahīpate /
MBh, 13, 65, 44.2 tasmād dadāti yo dhenum amṛtaṃ sa prayacchati //
MBh, 13, 65, 45.2 tasmād dadāti yo dhenuṃ sa haumyaṃ samprayacchati //
MBh, 13, 65, 46.2 vipre guṇayute dadyāt sa vai svarge mahīyate //
MBh, 13, 65, 47.2 tasmād dadāti yo dhenuṃ prāṇān vai sa prayacchati //
MBh, 13, 65, 48.2 tasmād dadāti yo dhenuṃ śaraṇaṃ samprayacchati //
MBh, 13, 65, 49.2 gojīvine na dātavyā tathā gauḥ puruṣarṣabha //
MBh, 13, 65, 50.1 dadāti tādṛśānāṃ vai naro gāḥ pāpakarmaṇām /
MBh, 13, 65, 51.2 na vyaṅgāṃ na pariśrāntāṃ dadyād gāṃ brāhmaṇāya vai //
MBh, 13, 65, 58.1 sadbhyo dadāti yaścānnaṃ sadaikāgramanā naraḥ /
MBh, 13, 66, 8.1 anne datte nareṇeha prāṇā dattā bhavantyuta /
MBh, 13, 66, 8.1 anne datte nareṇeha prāṇā dattā bhavantyuta /
MBh, 13, 66, 9.2 prāṇān dattvā kapotāya yat prāptaṃ śibinā purā //
MBh, 13, 66, 10.1 tāṃ gatiṃ labhate dattvā dvijasyānnaṃ viśāṃ pate /
MBh, 13, 66, 16.2 tacca dadyānnaro nityaṃ ya icched bhūtim ātmanaḥ //
MBh, 13, 67, 19.1 tathāpaḥ sarvadā deyāḥ peyāścaiva na saṃśayaḥ /
MBh, 13, 67, 27.1 dātavyāḥ satataṃ dīpāstasmād bharatasattama /
MBh, 13, 67, 29.1 yad vai dadāti viprebhyo brāhmaṇaḥ pratigṛhya vai /
MBh, 13, 67, 30.1 yo dadāti sthitaḥ sthityāṃ tādṛśāya pratigraham /
MBh, 13, 68, 2.1 pṛthivīṃ kṣatriyo dadyād brāhmaṇastāṃ svakarmaṇā /
MBh, 13, 68, 2.2 vidhivat pratigṛhṇīyānna tvanyo dātum arhati //
MBh, 13, 68, 11.1 grāsamuṣṭiṃ paragave dadyāt saṃvatsaraṃ tu yaḥ /
MBh, 13, 68, 13.2 deyāḥ kiṃlakṣaṇā gāvaḥ kāścāpi parivarjayet /
MBh, 13, 68, 13.3 kīdṛśāya pradātavyā na deyāḥ kīdṛśāya ca //
MBh, 13, 68, 14.3 havyakavyavyapetāya na deyā gauḥ kathaṃcana //
MBh, 13, 68, 15.2 dattvā daśagavāṃ dātā lokān āpnotyanuttamān //
MBh, 13, 69, 9.2 tvayā purā dattam itīha śuśruma nṛpa dvijebhyaḥ kva nu tad gataṃ tava //
MBh, 13, 69, 11.2 sā brāhmaṇāya me dattā pretyārtham abhikāṅkṣatā //
MBh, 13, 69, 18.3 saiva gaur dīyatāṃ śīghraṃ mameti madhusūdana //
MBh, 13, 69, 19.1 rukmam aśvāṃśca dadato rajataṃ syandanāṃstathā /
MBh, 13, 70, 1.2 dattānāṃ phalasaṃprāptiṃ gavāṃ prabrūhi me 'nagha /
MBh, 13, 70, 18.2 dadāmi kiṃ cāpi manaḥpraṇītaṃ priyātithe tava kāmān vṛṇīṣva //
MBh, 13, 70, 29.2 jñātvā deyā vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 13, 70, 31.2 vatsaiḥ prītāḥ suprajāḥ sopacārās tryahaṃ dattvā gorasair vartitavyam //
MBh, 13, 70, 32.1 dattvā dhenuṃ suvratāṃ kāṃsyadohāṃ kalyāṇavatsām apalāyinīṃ ca /
MBh, 13, 70, 35.1 gurvarthe vā bālapuṣṭyābhiṣaṅgād gāvo dātuṃ deśakālo 'viśiṣṭaḥ /
MBh, 13, 70, 38.1 alābhe yo gavāṃ dadyād ghṛtadhenuṃ yatavrataḥ /
MBh, 13, 70, 39.1 ghṛtālābhe ca yo dadyāt tiladhenuṃ yatavrataḥ /
MBh, 13, 70, 40.1 tilālābhe ca yo dadyājjaladhenuṃ yatavrataḥ /
MBh, 13, 70, 45.1 śuddho hyartho nāvamanyaḥ svadharmāt pātre deyaṃ deśakālopapanne /
MBh, 13, 70, 46.1 etāḥ purā adadannityam eva śāntātmāno dānapathe niviṣṭāḥ /
MBh, 13, 70, 47.2 dattvā taptvā lokam amuṃ prapannā dedīpyante puṇyaśīlāśca nāke //
MBh, 13, 70, 48.1 etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ pātre dattaṃ prāpaṇīyaṃ parīkṣya /
MBh, 13, 70, 52.1 yat te dātuṃ gosahasraṃ śataṃ vā śatārdhaṃ vā daśa vā sādhuvatsāḥ /
MBh, 13, 70, 55.1 etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ pātre dattvā prāpayethāḥ parīkṣya /
MBh, 13, 71, 10.2 adattvā gopradāḥ santi kena vā tacca śaṃsa me //
MBh, 13, 72, 19.1 pratigṛhya ca yo dadyād gāḥ suśuddhena cetasā /
MBh, 13, 72, 26.1 mahat phalaṃ prāpnute sa dvijāya dattvā dogdhrīṃ vidhinānena dhenum /
MBh, 13, 72, 26.2 nityaṃ dadyād ekabhaktaḥ sadā ca satye sthito guruśuśrūṣitā ca //
MBh, 13, 72, 29.1 yo 'graṃ bhaktān kiṃcid aprāśya dadyād gobhyo nityaṃ govratī satyavādī /
MBh, 13, 72, 30.1 ya ekaṃ bhaktam aśnīyād dadyād ekaṃ gavāṃ ca yat /
MBh, 13, 72, 35.1 alābhe yo gavāṃ dadyāt tiladhenuṃ yatavrataḥ /
MBh, 13, 72, 38.2 gurvarthaṃ vā bālasaṃvṛddhaye vā dhenuṃ dadyād deśakāle viśiṣṭe //
MBh, 13, 72, 41.2 vatsaiḥ puṣṭaiḥ kṣīrapaiḥ supracārās tryahaṃ dattvā gorasair vartitavyam //
MBh, 13, 72, 42.1 dattvā dhenuṃ suvratāṃ sādhuvatsāṃ kalyāṇavṛttām apalāyinīṃ ca /
MBh, 13, 72, 43.1 tathānaḍvāhaṃ brāhmaṇāyātha dhuryaṃ dattvā yuvānaṃ balinaṃ vinītam /
MBh, 13, 73, 8.2 suvarṇaṃ dakṣiṇāṃ dattvā tāvad dviguṇam ucyate //
MBh, 13, 74, 15.1 yastu dadyād akupyan hi tasya lokāḥ sanātanāḥ /
MBh, 13, 75, 2.3 gaur hi nyāyāgatā dattā sadyastārayate kulam //
MBh, 13, 75, 11.2 āmnātā me dadatīr āśrayaṃ tu tathānuktāḥ santu sarvāśiṣo me //
MBh, 13, 75, 13.1 yā vai yūyaṃ so 'ham adyaikabhāvo yuṣmān dattvā cāham ātmapradātā /
MBh, 13, 75, 15.1 gāṃ dadānīti vaktavyam arghyavastravasupradaḥ /
MBh, 13, 75, 19.1 gā vai dattvā govratī syāt trirātraṃ niśāṃ caikāṃ saṃvaseteha tābhiḥ /
MBh, 13, 75, 21.1 kāmān sarvān pārthivān ekasaṃsthān yo vai dadyāt kāmadughāṃ ca dhenum /
MBh, 13, 75, 23.2 yeṣāṃ dānaṃ dīyamānaṃ hyaniṣṭaṃ nāstikyaṃ cāpyāśrayante hyapuṇyāḥ //
MBh, 13, 76, 4.3 dattvedṛśīṃ gāṃ viprāya sarvapāpaiḥ pramucyate //
MBh, 13, 76, 5.1 asuryā nāma te lokā gāṃ dattvā tatra gacchati /
MBh, 13, 76, 6.2 dattvā tamaḥ praviśati dvijaṃ kleśena yojayet //
MBh, 13, 76, 7.1 duṣṭā ruṣṭā vyādhitā durbalā vā na dātavyā yāśca mūlyair adattaiḥ /
MBh, 13, 76, 27.1 vṛṣabhaṃ ca dadau tasmai saha tābhiḥ prajāpatiḥ /
MBh, 13, 76, 31.2 saumyāḥ puṇyāḥ kāmadāḥ prāṇadāśca gā vai dattvā sarvakāmapradaḥ syāt //
MBh, 13, 76, 34.3 sauvarṇakāṃsyopaduhāstato gāḥ pārtho dadau brāhmaṇasattamebhyaḥ //
MBh, 13, 77, 1.3 ikṣvākuvaṃśajo rājā saudāso dadatāṃ varaḥ //
MBh, 13, 77, 6.2 gāvo lakṣmyāstathā mūlaṃ goṣu dattaṃ na naśyati /
MBh, 13, 77, 8.2 gāvo dadati vai homyam ṛṣibhyaḥ puruṣarṣabha //
MBh, 13, 77, 9.2 taranti caiva pāpmānaṃ dhenuṃ ye dadati prabho //
MBh, 13, 77, 10.1 ekāṃ ca daśagur dadyād daśa dadyācca gośatī /
MBh, 13, 77, 10.1 ekāṃ ca daśagur dadyād daśa dadyācca gośatī /
MBh, 13, 77, 10.2 śataṃ sahasragur dadyāt sarve tulyaphalā hi te //
MBh, 13, 77, 20.2 ghṛtaṃ dadyād ghṛtaṃ prāśed gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 77, 21.2 rasaratnamayīṃ dadyānna sa śocet kṛtākṛte //
MBh, 13, 78, 5.1 tābhyo varaṃ dadau brahmā tapaso 'nte svayaṃ prabhuḥ /
MBh, 13, 78, 8.1 samānavatsāṃ kapilāṃ dhenuṃ dattvā payasvinīm /
MBh, 13, 78, 9.1 rohiṇīṃ tulyavatsāṃ tu dhenuṃ dattvā payasvinīm /
MBh, 13, 78, 10.1 samānavatsāṃ śabalāṃ dhenuṃ dattvā payasvinīm /
MBh, 13, 78, 11.1 samānavatsāṃ śvetāṃ tu dhenuṃ dattvā payasvinīm /
MBh, 13, 78, 12.1 samānavatsāṃ kṛṣṇāṃ tu dhenuṃ dattvā payasvinīm /
MBh, 13, 78, 13.1 samānavatsāṃ dhūmrāṃ tu dhenuṃ dattvā payasvinīm /
MBh, 13, 78, 18.1 savatsāṃ pīvarīṃ dattvā śitikaṇṭhām alaṃkṛtām /
MBh, 13, 78, 19.1 samānavatsāṃ gaurīṃ tu dhenuṃ dattvā payasvinīm /
MBh, 13, 78, 22.2 gandharvāpsarasāṃ lokān dattvā prāpnoti mānavaḥ //
MBh, 13, 78, 23.2 dattvā prajāpater lokān viśokaḥ pratipadyate //
MBh, 13, 79, 10.2 anvālabhed dakṣiṇato vrajecca dadyācca pātre prasamīkṣya kālam //
MBh, 13, 80, 4.2 dattvā caitā narapate yānti svargaṃ manīṣiṇaḥ //
MBh, 13, 80, 5.2 gāvo dadantaḥ satataṃ sahasraśatasaṃmitāḥ /
MBh, 13, 80, 16.1 brahmaṇā varadattāstā havyakavyapradāḥ śubhāḥ /
MBh, 13, 80, 29.2 etāṃllokān avāpnoti gāṃ dattvā vai yudhiṣṭhira //
MBh, 13, 80, 35.2 ghṛtaṃ prāśed ghṛtaṃ dadyād gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 80, 39.2 tāśca dattvā dvijātibhyo naraḥ svargam upāśnute //
MBh, 13, 82, 22.1 etā hi varadattāśca varadāścaiva vāsava /
MBh, 13, 82, 31.2 varayasva varaṃ devi dātāsmīti puraṃdara //
MBh, 13, 82, 34.2 prasanno 'haṃ varaṃ tasmād amaratvaṃ dadāni te //
MBh, 13, 83, 14.2 dātuṃ nirvapaṇaṃ samyag yathāvad aham ārabham //
MBh, 13, 83, 17.3 piṇḍo deyo nareṇeha tato matir abhūnmama //
MBh, 13, 83, 18.2 gṛhṇanti vihitaṃ tvevaṃ piṇḍo deyaḥ kuśeṣviti //
MBh, 13, 83, 20.1 tato darbheṣu tat sarvam adadaṃ bharatarṣabha /
MBh, 13, 83, 25.2 kiṃ tu bhūmer gavāṃ cārthe suvarṇaṃ dīyatām iti //
MBh, 13, 83, 36.2 devatāste prayacchanti suvarṇaṃ ye dadatyuta /
MBh, 13, 83, 37.1 tasmāt suvarṇaṃ dadatā dattāḥ sarvāśca devatāḥ /
MBh, 13, 83, 37.1 tasmāt suvarṇaṃ dadatā dattāḥ sarvāśca devatāḥ /
MBh, 13, 84, 1.2 asurastārako nāma tvayā dattavaraḥ prabho /
MBh, 13, 85, 60.2 dadāti kāñcanaṃ yo vai duḥsvapnaṃ pratihanti saḥ //
MBh, 13, 85, 61.1 dadātyuditamātre yastasya pāpmā vidhūyate /
MBh, 13, 85, 61.2 madhyāhne dadato rukmaṃ hanti pāpam anāgatam //
MBh, 13, 85, 62.1 dadāti paścimāṃ saṃdhyāṃ yaḥ suvarṇaṃ dhṛtavrataḥ /
MBh, 13, 85, 65.2 suvarṇam akṣayaṃ dattvā lokān āpnoti puṣkalān //
MBh, 13, 85, 66.2 dadyād vai vratam uddiśya sarvān kāmān samaśnute //
MBh, 13, 85, 68.3 dadau suvarṇaṃ viprebhyo vyamucyata ca kilbiṣāt //
MBh, 13, 85, 70.2 dadat suvarṇaṃ nṛpate kilbiṣād vipramokṣyasi //
MBh, 13, 86, 20.2 krīḍataḥ krīḍanīyāni daduḥ pakṣigaṇāṃśca ha //
MBh, 13, 86, 21.1 suparṇo 'sya dadau patraṃ mayūraṃ citrabarhiṇam /
MBh, 13, 86, 21.2 rākṣasāśca dadustasmai varāhamahiṣāvubhau //
MBh, 13, 86, 23.1 gavāṃ mātā ca gā devī dadau śatasahasraśaḥ /
MBh, 13, 86, 34.1 rāmaḥ suvarṇaṃ dattvā hi vimuktaḥ sarvakilbiṣaiḥ /
MBh, 13, 88, 1.2 kiṃ svid dattaṃ pitṛbhyo vai bhavatyakṣayam īśvara /
MBh, 13, 88, 3.2 dattena māsaṃ prīyante śrāddhena pitaro nṛpa //
MBh, 13, 88, 8.2 gavyena datte śrāddhe tu saṃvatsaram ihocyate //
MBh, 13, 88, 10.1 ānantyāya bhaved dattaṃ khaḍgamāṃsaṃ pitṛkṣaye /
MBh, 13, 88, 12.1 api naḥ sa kule jāyād yo no dadyāt trayodaśīm /
MBh, 13, 89, 3.2 krūrakarmā dadacchrāddham ārdrāyāṃ mānavo bhavet //
MBh, 13, 89, 5.1 āśleṣāyāṃ dadacchrāddhaṃ vīrān putrān prajāyate /
MBh, 13, 89, 6.1 phalgunīṣu dadacchrāddhaṃ subhagaḥ śrāddhado bhavet /
MBh, 13, 89, 7.1 citrāyāṃ tu dadacchrāddhaṃ labhed rūpavataḥ sutān /
MBh, 13, 89, 11.2 śravaṇe tu dadacchrāddhaṃ pretya gacchet parāṃ gatim //
MBh, 13, 90, 14.1 asūyatā ca yad dattaṃ yacca śraddhāvivarjitam /
MBh, 13, 90, 15.2 tasmāt parivṛte dadyāt tilāṃścānvavakīrayet //
MBh, 13, 90, 24.3 eteṣu dattam akṣayyam ete vai paṅktipāvanāḥ //
MBh, 13, 90, 36.1 tasmānmitraṃ śrāddhakṛnnādriyeta dadyānmitrebhyaḥ saṃgrahārthaṃ dhanāni /
MBh, 13, 90, 37.2 evaṃ śrāddhaṃ bhuktam anarhamāṇair na ceha nāmutra phalaṃ dadāti //
MBh, 13, 90, 38.2 tasmai śrāddhaṃ na dātavyaṃ na hi bhasmani hūyate //
MBh, 13, 90, 40.2 tathā dattaṃ nartane gāyane ca yāṃ cānṛce dakṣiṇām āvṛṇoti //
MBh, 13, 90, 41.1 ubhau hinasti na bhunakti caiṣā yā cānṛce dakṣiṇā dīyate vai /
MBh, 13, 91, 13.2 ṛte ca lavaṇaṃ bhojyaṃ śyāmākānnaṃ dadau prabhuḥ //
MBh, 13, 92, 3.1 nivāpair dīyamānaiśca cāturvarṇyena bhārata /
MBh, 13, 92, 11.2 etasmāt kāraṇāccāgneḥ prāktanaṃ dīyate nṛpa //
MBh, 13, 92, 13.1 pūrvaṃ piṇḍaṃ pitur dadyāt tato dadyāt pitāmahe /
MBh, 13, 92, 13.1 pūrvaṃ piṇḍaṃ pitur dadyāt tato dadyāt pitāmahe /
MBh, 13, 92, 17.2 suhṛtsaṃbandhivargāṇāṃ tato dadyājjalāñjalim //
MBh, 13, 93, 12.2 dānaṃ dadat pavitrī syād asvapnaśca divāsvapan //
MBh, 13, 94, 8.2 dakṣiṇārthe 'tha ṛtvigbhyo dattaḥ putro nijaḥ kila //
MBh, 13, 94, 14.1 priyo hi me brāhmaṇo yācamāno dadyām ahaṃ vo 'śvatarīsahasram /
MBh, 13, 94, 15.1 kulaṃbharān anaḍuhaḥ śataṃśatān dhuryāñśubhān sarvaśo 'haṃ dadāni /
MBh, 13, 94, 16.1 varān grāmān vrīhiyavaṃ rasāṃśca ratnaṃ cānyad durlabhaṃ kiṃ dadāni /
MBh, 13, 94, 20.2 arthibhyo dīyatāṃ sarvam ityuktvā te tato yayuḥ //
MBh, 13, 94, 22.2 pracīyodumbarāṇi sma dānaṃ dātuṃ pracakramuḥ //
MBh, 13, 95, 8.3 dehi dehīti bhikṣanti tena pīvāñśunaḥsakhaḥ //
MBh, 13, 95, 8.3 dehi dehīti bhikṣanti tena pīvāñśunaḥsakhaḥ //
MBh, 13, 95, 72.3 dadātu kanyāṃ śulkena bisastainyaṃ karoti yā //
MBh, 13, 95, 75.2 adhvaryave duhitaraṃ dadātu chandoge vā caritabrahmacarye /
MBh, 13, 96, 9.2 yuṣmāñśaṅke dīyatāṃ puṣkaraṃ me na vai bhavanto hartum arhanti padmam //
MBh, 13, 96, 31.3 śulkena kanyāṃ dadatu yaste harati puṣkaram //
MBh, 13, 96, 37.3 dattvā dānaṃ kīrtayatu yaste harati puṣkaram //
MBh, 13, 96, 44.2 adhvaryave duhitaraṃ dadātu chandoge vā caritabrahmacarye /
MBh, 13, 96, 46.3 dīyatāṃ puṣkaraṃ mahyam eṣa dharmaḥ sanātanaḥ //
MBh, 13, 97, 1.2 yad idaṃ śrāddhadharmeṣu dīyate bharatarṣabha /
MBh, 13, 97, 2.1 na kevalaṃ śrāddhadharme puṇyakeṣvapi dīyate /
MBh, 13, 98, 13.3 atha sūryo dadau tasmai chatropānaham āśu vai //
MBh, 13, 99, 20.1 tilān dadata pānīyaṃ dīpān dadata jāgrata /
MBh, 13, 99, 20.1 tilān dadata pānīyaṃ dīpān dadata jāgrata /
MBh, 13, 99, 21.2 pānīyaṃ naraśārdūla tasmād dātavyam eva hi //
MBh, 13, 100, 14.1 evaṃ kṛtvā baliṃ samyag dadyād bhikṣāṃ dvijātaye /
MBh, 13, 100, 15.1 yadā śrāddhaṃ pitṛbhyaśca dātum iccheta mānavaḥ /
MBh, 13, 101, 17.1 amṛtaṃ manasaḥ prītiṃ sadyaḥ puṣṭiṃ dadāti ca /
MBh, 13, 101, 20.1 devatābhyaḥ sumanaso yo dadāti naraḥ śuciḥ /
MBh, 13, 101, 21.1 yaṃ yam uddiśya dīyeran devaṃ sumanasaḥ prabho /
MBh, 13, 101, 28.2 gandharvanāgayakṣebhyastāni dadyād vicakṣaṇaḥ //
MBh, 13, 101, 49.2 tān dattvā nopahiṃseta na harennopanāśayet //
MBh, 13, 101, 58.1 ito dattena jīvanti devatāḥ pitarastathā /
MBh, 13, 102, 16.3 varadena varo datto bhavato viditaśca saḥ //
MBh, 13, 102, 19.1 amṛtaṃ caiva pānāya dattam asmai purā vibho /
MBh, 13, 104, 27.1 dattvā śarīraṃ kravyādbhyo raṇāgnau dvijahetukam /
MBh, 13, 105, 11.2 gavāṃ sahasraṃ bhavate dadāmi dāsīśataṃ niṣkaśatāni pañca /
MBh, 13, 105, 19.2 atithivratāḥ suvratā ye janā vai pratiśrayaṃ dadati brāhmaṇebhyaḥ /
MBh, 13, 105, 30.3 yeṣām adeyam arhate nāsti kiṃcit sarvātithyāḥ suprasādā janāśca //
MBh, 13, 105, 43.2 yo gosahasrī śatadaḥ samāṃ samāṃ yo gośatī daśa dadyācca śaktyā /
MBh, 13, 105, 43.3 tathā daśabhyo yaśca dadyād ihaikāṃ pañcabhyo vā dānaśīlastathaikām //
MBh, 13, 105, 57.3 yo me vane vasato 'bhūd dvitīyas tam eva me dehi surendra nāgam //
MBh, 13, 105, 59.3 mamāpi tvaṃ śakra śivaṃ dadasva tvayā dattaṃ pratigṛhṇāmi nāgam //
MBh, 13, 105, 59.3 mamāpi tvaṃ śakra śivaṃ dadasva tvayā dattaṃ pratigṛhṇāmi nāgam //
MBh, 13, 106, 8.2 niḥśaṅkam annam adadaṃ brāhmaṇebhyaḥ śataṃ sahasrāṇi sadaiva dānam /
MBh, 13, 106, 10.2 adāṃ ca tatrāśvatarīsahasraṃ nārīpuraṃ na ca tenāham āgām //
MBh, 13, 106, 12.1 suvarṇacandroḍupadhāriṇīnāṃ kanyottamānām adadaṃ sragviṇīnām /
MBh, 13, 106, 13.1 daśārbudānyadadaṃ gosavejyāsv ekaikaśo daśa gā lokanātha /
MBh, 13, 106, 14.1 aptoryāmeṣu niyatam ekaikasmin daśādadam /
MBh, 13, 106, 16.1 vājināṃ bāhlijātānām ayutānyadadaṃ daśa /
MBh, 13, 106, 20.2 rathānāṃ kāñcanāṅgānāṃ sahasrāṇyadadaṃ daśa /
MBh, 13, 106, 22.2 sahasraṃ niṣkakaṇṭhānām adadaṃ dakṣiṇām aham //
MBh, 13, 106, 25.2 varaṃ grāmaśataṃ cāham ekaikasya tridhādadam /
MBh, 13, 106, 28.1 aṣṭau sahasrāṇi kakudminām ahaṃ śuklarṣabhāṇām adadaṃ brāhmaṇebhyaḥ /
MBh, 13, 106, 28.2 ekaikaṃ vai kāñcanaṃ śṛṅgam ebhyaḥ patnīścaiṣām adadaṃ niṣkakaṇṭhīḥ //
MBh, 13, 106, 29.1 hiraṇyaratnanicitān adadaṃ ratnaparvatān /
MBh, 13, 106, 30.1 śataṃ śatānāṃ gṛṣṭīnām adadaṃ cāpyatandritaḥ /
MBh, 13, 106, 32.1 niṣkaikakaṇṭham adadaṃ yojanāyataṃ tad vistīrṇaṃ kāñcanapādapānām /
MBh, 13, 106, 33.2 śataṃ gavām aṣṭa śatāni caiva dine dine hyadadaṃ brāhmaṇebhyaḥ //
MBh, 13, 106, 37.2 gavāṃ śatānām ayutam adadaṃ na ca tena vai //
MBh, 13, 107, 50.1 panthā deyo brāhmaṇāya gobhyo rājabhya eva ca /
MBh, 13, 107, 66.1 nityam agniṃ paricared bhikṣāṃ dadyācca nityadā /
MBh, 13, 107, 77.3 snātasya varṇakaṃ nityam ārdraṃ dadyād viśāṃ pate //
MBh, 13, 107, 118.1 kanyā cotpādya dātavyā kulaputrāya dhīmate /
MBh, 13, 108, 11.2 svayam īhitalabdhaṃ tu nākāmo dātum arhati //
MBh, 13, 108, 12.2 na putrabhāgaṃ viṣamaṃ pitā dadyāt kathaṃcana //
MBh, 13, 112, 73.1 pūrvaṃ dattvā tu yaḥ kanyāṃ dvitīye samprayacchati /
MBh, 13, 113, 5.1 adattvāpi pradānāni vividhāni samāhitaḥ /
MBh, 13, 113, 6.1 pradānāni tu vakṣyāmi yāni dattvā yudhiṣṭhira /
MBh, 13, 113, 11.2 hṛṣṭena manasā dattaṃ na sa tiryaggatir bhavet //
MBh, 13, 113, 13.2 svādhyāyanirate vipre dattveha sukham edhate //
MBh, 13, 113, 16.2 vaiśyo dadad dvijātibhyaḥ pāpebhyaḥ parimucyate //
MBh, 13, 113, 17.2 annaṃ dattvā dvijātibhyaḥ śūdraḥ pāpāt pramucyate //
MBh, 13, 113, 19.2 dvijebhyo vedavṛddhebhyo dattvā pāpāt pramucyate //
MBh, 13, 113, 20.1 annam ūrjaskaraṃ loke dattvorjasvī bhavennaraḥ /
MBh, 13, 116, 15.1 dadāti yajate cāpi tapasvī ca bhavatyapi /
MBh, 13, 116, 20.1 sarvabhūteṣu yo vidvān dadātyabhayadakṣiṇām /
MBh, 13, 117, 8.1 sadyo vardhayati prāṇān puṣṭim agryāṃ dadāti ca /
MBh, 13, 117, 22.1 abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ /
MBh, 13, 117, 22.2 abhayaṃ tasya bhūtāni dadatītyanuśuśrumaḥ //
MBh, 13, 118, 21.2 na dattam arthakāmena deyam annaṃ punāti ha //
MBh, 13, 118, 21.2 na dattam arthakāmena deyam annaṃ punāti ha //
MBh, 13, 121, 10.2 na druhyeccaiva dadyācca satyaṃ caiva paraṃ vadet /
MBh, 13, 121, 11.2 tṛṣitāya ca yad dattaṃ hṛdayenānasūyatā //
MBh, 13, 121, 12.1 tṛṣitastṛṣitāya tvaṃ dattvaitad aśanaṃ mama /
MBh, 13, 121, 23.1 ramasvaidhasva modasva dehi caiva yajasva ca /
MBh, 13, 122, 9.2 evaṃ dattvā śrutavati phalaṃ dātā samaśnute //
MBh, 13, 122, 13.1 yad eva dadataḥ puṇyaṃ tad eva pratigṛhṇataḥ /
MBh, 13, 123, 14.1 prāpsyase tvannapānāni yāni dāsyasi kānicit /
MBh, 13, 125, 34.1 dattān akuśalair arthānmanīṣī saṃjijīviṣuḥ /
MBh, 13, 128, 12.2 vṛṣaṃ cemaṃ dhvajārthaṃ me dadau vāhanam eva ca //
MBh, 13, 128, 26.2 adattādānaviramo madhumāṃsasya varjanam //
MBh, 13, 129, 13.2 dīpaṃ pratiśrayaṃ cāpi yo dadāti sa dhārmikaḥ //
MBh, 13, 129, 17.1 dātavyam asakṛcchaktyā yaṣṭavyam asakṛt tathā /
MBh, 13, 130, 27.1 sarvabhūteṣu yaḥ samyag dadātyabhayadakṣiṇām /
MBh, 13, 131, 35.1 dadāti yajate yajñaiḥ saṃskṛtair āptadakṣiṇaiḥ /
MBh, 13, 133, 18.2 pādyārhasya ca ye pādyaṃ na dadatyalpabuddhayaḥ //
MBh, 13, 133, 27.1 mārgārhāya dadanmārgaṃ guruṃ guruvad arcayan /
MBh, 13, 134, 20.1 ayaṃ bhagavatā dattaḥ praśnaḥ strīdharmasaṃśritaḥ /
MBh, 13, 137, 5.1 svavittaṃ tena dattaṃ tu dattātreyāya kāraṇe /
MBh, 13, 137, 9.2 taṃ mamānugrahakṛte dātum arhasyanindita /
MBh, 13, 139, 2.2 katham icchati māṃ dātuṃ dvijebhyo brahmaṇaḥ sutām //
MBh, 13, 139, 12.1 tata āhūya sotathyaṃ dadāvatra yaśasvinīm /
MBh, 13, 139, 18.2 somena dattā bhāryā me tvayā cāpahṛtādya vai //
MBh, 13, 139, 27.2 adadāccharaṇaṃ gatvā bhāryām āṅgirasāya vai //
MBh, 13, 140, 18.1 adūrāt tu tatasteṣāṃ brahmadattavaraṃ saraḥ /
MBh, 13, 140, 21.2 tato 'bhayaṃ dadau tebhyo vasiṣṭho bhagavān ṛṣiḥ //
MBh, 13, 140, 25.2 brahmadattavarāścaiva hatā daityā mahātmanā //
MBh, 13, 144, 14.2 paribhāṣāṃ ca me śrutvā ko nu dadyāt pratiśrayam /
MBh, 13, 146, 18.2 sukhaṃ dadāti prītātmā bhaktānāṃ bhaktavatsalaḥ //
MBh, 13, 146, 27.1 sa dadāti manuṣyebhyaḥ sa evākṣipate punaḥ /
MBh, 13, 148, 10.1 pañcānām aśanaṃ dattvā śeṣam aśnanti sādhavaḥ /
MBh, 13, 148, 12.2 brāhmaṇānāṃ gavāṃ rājñāṃ panthānaṃ dadate ca te //
MBh, 13, 148, 19.1 gurubhya āsanaṃ deyam abhivādyābhipūjya ca /
MBh, 13, 149, 12.1 tasmād dadyānna yāceta pūjayed dhārmikān api /
MBh, 13, 150, 2.1 kāla evātra kālena nigrahānugrahau dadat /
MBh, 13, 150, 6.1 na hyadharmatayā dharmaṃ dadyāt kālaḥ kathaṃcana /
MBh, 14, 3, 12.2 dānam alpaṃ na śakyāmi dātuṃ vittaṃ ca nāsti me //
MBh, 14, 14, 14.2 mahādānāni viprebhyo dadatām aurdhvadaihikam //
MBh, 14, 14, 16.1 tato dattvā bahu dhanaṃ viprebhyaḥ pāṇḍavarṣabhaḥ /
MBh, 14, 18, 2.1 yathā prasūyamānastu phalī dadyāt phalaṃ bahu /
MBh, 14, 27, 18.2 ūrdhvaṃ rasānāṃ dadate prajābhyaḥ sarvān yathā sarvam anityatāṃ ca //
MBh, 14, 29, 5.2 vadhyante rājaśārdūla tebhyo dehyabhayaṃ vibho //
MBh, 14, 37, 16.3 dadati pratigṛhṇanti japantyatha ca juhvati //
MBh, 14, 39, 19.1 tridhā dānāni dīyante tridhā yajñaḥ pravartate /
MBh, 14, 44, 20.1 iṣṭaṃ dattaṃ tapo 'dhītaṃ vratāni niyamāśca ye /
MBh, 14, 46, 11.1 arcayann atithīn kāle dadyāccāpi pratiśrayam /
MBh, 14, 46, 13.2 yadbhakṣaḥ syāt tato dadyād bhikṣāṃ nityam atandritaḥ //
MBh, 14, 46, 18.1 abhayaṃ sarvabhūtebhyo dattvā naiṣkarmyam ācaret /
MBh, 14, 46, 22.1 parebhyo na pratigrāhyaṃ na ca deyaṃ kadācana /
MBh, 14, 54, 23.1 na yuktaṃ tādṛśaṃ dātuṃ tvayā puruṣasattama /
MBh, 14, 54, 25.1 yādṛśeneha rūpeṇa yogyaṃ dātuṃ vṛtena vai /
MBh, 14, 54, 25.2 tādṛśaṃ khalu me dattaṃ tvaṃ tu tannāvabudhyase //
MBh, 14, 54, 26.2 uttaṅkāyāmṛtaṃ dehi toyarūpam iti prabhuḥ //
MBh, 14, 54, 27.2 anyam asmai varaṃ dehītyasakṛd bhṛgunandana //
MBh, 14, 54, 28.1 amṛtaṃ deyam ityeva mayoktaḥ sa śacīpatiḥ /
MBh, 14, 54, 29.1 yadi deyam avaśyaṃ vai mātaṅgo 'haṃ mahādyute /
MBh, 14, 54, 30.3 pratyākhyātastvahaṃ tena na dadyām iti bhārgava //
MBh, 14, 54, 31.2 upasthitastvayā cāpi pratyākhyāto 'mṛtaṃ dadat /
MBh, 14, 55, 23.1 dadāmi patnīṃ kanyāṃ ca svāṃ te duhitaraṃ dvija /
MBh, 14, 56, 8.1 dadāsi vipramukhyebhyastvaṃ hi ratnāni sarvaśaḥ /
MBh, 14, 56, 13.3 varayārthaṃ tvam anyaṃ vai taṃ te dāsyāmi suvrata //
MBh, 14, 56, 15.3 gaccha madvacanād devīṃ brūhi dehīti sattama //
MBh, 14, 57, 1.3 tasmai dadāvabhijñānaṃ sa cekṣvākuvarastadā //
MBh, 14, 57, 8.1 tad iṣṭe te mayaivaite datte sve maṇikuṇḍale /
MBh, 14, 58, 1.2 uttaṅkāya varaṃ dattvā govindo dvijasattama /
MBh, 14, 58, 2.2 dattvā varam uttaṅkāya prāyāt sātyakinā saha /
MBh, 14, 58, 12.2 dīnāndhakṛpaṇādibhyo dīyamānena cāniśam /
MBh, 14, 60, 37.2 yamau yamopamau caiva dadau dānānyanekaśaḥ //
MBh, 14, 61, 1.3 vihāya śokaṃ dharmātmā dadau śrāddham anuttamam //
MBh, 14, 61, 5.2 dīyamānaṃ tadā viprāḥ prabhūtam iti cābruvan //
MBh, 14, 69, 8.3 tatastasyai dadau prīto bahuratnaṃ viśeṣataḥ //
MBh, 14, 86, 14.2 yajñāyatanadeśeṣu dattvā śuddhaṃ ca kāñcanam //
MBh, 14, 87, 16.2 teṣāṃ nṛpopabhojyāni brāhmaṇebhyo daduḥ sma te //
MBh, 14, 89, 14.2 priyākhyānanimittaṃ vai dadau bahu dhanaṃ tadā //
MBh, 14, 90, 3.1 dadau kuntī tatastābhyāṃ ratnāni vividhāni ca /
MBh, 14, 90, 3.2 draupadī ca subhadrā ca yāścāpyanyā daduḥ striyaḥ //
MBh, 14, 90, 7.2 dhanaṃ cāsmai dadur bhūri prīyamāṇā mahārathāḥ //
MBh, 14, 90, 9.1 tasmai kṛṣṇo dadau rājñe mahārham abhipūjitam /
MBh, 14, 91, 9.2 niṣkrayo dīyatāṃ mahyaṃ brāhmaṇā hi dhanārthinaḥ //
MBh, 14, 91, 17.1 dattaiṣā bhavatā mahyaṃ tāṃ te pratidadāmyaham /
MBh, 14, 91, 17.2 hiraṇyaṃ dīyatām ebhyo dvijātibhyo dharāstu te //
MBh, 14, 91, 22.1 pṛthivyā niṣkrayaṃ dattvā taddhiraṇyaṃ yudhiṣṭhiraḥ /
MBh, 14, 91, 40.1 dīyatāṃ bhujyatāṃ ceti divārātram avāritam /
MBh, 14, 92, 12.2 mantrapūtaṃ hutaścāgnir dattaṃ deyam amatsaram //
MBh, 14, 92, 12.2 mantrapūtaṃ hutaścāgnir dattaṃ deyam amatsaram //
MBh, 14, 93, 1.3 nyāyalabdhasya sūkṣmasya vipradattasya yad dvijāḥ //
MBh, 14, 93, 15.3 pratigṛhṇīṣva bhadraṃ te mayā dattā dvijottama //
MBh, 14, 93, 18.1 tasya bhāryābravīd rājanmadbhāgo dīyatām iti /
MBh, 14, 93, 30.2 saktūn imān pragṛhya tvaṃ dehi viprāya sattama /
MBh, 14, 93, 71.2 dadyād apaśca yaḥ śaktyā sarve tulyaphalāḥ smṛtāḥ //
MBh, 14, 93, 73.1 na dharmaḥ prīyate tāta dānair dattair mahāphalaiḥ /
MBh, 14, 93, 74.1 gopradānasahasrāṇi dvijebhyo 'dānnṛgo nṛpaḥ /
MBh, 14, 93, 74.2 ekāṃ dattvā sa pārakyāṃ narakaṃ samavāptavān //
MBh, 14, 94, 24.2 dadāti dānaṃ viprebhyo lokaviśvāsakārakam //
MBh, 14, 94, 26.1 tena dattāni dānāni pāpena hatabuddhinā /
MBh, 14, 94, 29.1 evaṃ labdhvā dhanaṃ lobhād yajate yo dadāti ca /
MBh, 14, 94, 30.2 dānaṃ vibhavato dattvā narāḥ svar yānti dharmiṇaḥ //
MBh, 14, 95, 13.1 agastyo yajamāno 'sau dadātyannaṃ vimatsaraḥ /
MBh, 15, 2, 5.2 dadātu rājā sarveṣāṃ yāvad asya cikīrṣitam //
MBh, 15, 2, 6.2 brāhmaṇebhyo mahārhebhyo dadau vittānyanekaśaḥ //
MBh, 15, 5, 6.2 na dattavāñśriyaṃ dīptāṃ pitṛpaitāmahīm imām //
MBh, 15, 5, 15.1 mahādānāni dattāni śrāddhāni ca punaḥ punaḥ /
MBh, 15, 8, 15.2 trayodaśasamā bhuktaṃ dattaṃ ca vividhaṃ vasu //
MBh, 15, 11, 9.2 bhūmir alpaphalā deyā viparītasya bhārata //
MBh, 15, 11, 11.2 viparītastu te 'deyaḥ putra kasyāṃcid āpadi /
MBh, 15, 13, 9.2 putrāṇāṃ dātum icchāmi pretyabhāvānugaṃ vasu /
MBh, 15, 14, 13.2 eṣa nyāso mayā dattaḥ sarveṣāṃ vo yudhiṣṭhiraḥ /
MBh, 15, 16, 15.1 brahmadeyāgrahārāṃśca parihārāṃśca pārthiva /
MBh, 15, 17, 4.2 śrāddham icchati dātuṃ sa gāṅgeyasya mahātmanaḥ //
MBh, 15, 17, 9.2 dātum icchati sarveṣāṃ suhṛdām aurdhvadehikam //
MBh, 15, 17, 10.1 bhavatā nirjitaṃ vittaṃ dātum icchati kauravaḥ /
MBh, 15, 17, 14.2 arhastvam asi dātuṃ vai nādātuṃ bharatarṣabha /
MBh, 15, 17, 17.1 anyeṣāṃ caiva suhṛdāṃ kuntī karṇāya dāsyati /
MBh, 15, 17, 17.2 śrāddhāni puruṣavyāghra mādāt kauravako nṛpaḥ //
MBh, 15, 18, 3.2 yāvad icchati putrāṇāṃ dātuṃ tāvad dadāmyaham //
MBh, 15, 18, 3.2 yāvad icchati putrāṇāṃ dātuṃ tāvad dadāmyaham //
MBh, 15, 18, 11.1 dadātu rājā viprebhyo yatheṣṭaṃ kriyatāṃ vyayaḥ /
MBh, 15, 19, 11.1 brahmadeyāgrahārāṃśca putrāṇāṃ caurdhvadehikam /
MBh, 15, 20, 4.3 ādiśyādiśya viprebhyo dadau sa nṛpasattamaḥ //
MBh, 15, 20, 8.1 ājñāpaya kim etebhyaḥ pradeyaṃ dīyatām iti /
MBh, 15, 20, 9.1 śate deye daśaśataṃ sahasre cāyutaṃ tathā /
MBh, 15, 20, 9.2 dīyate vacanād rājñaḥ kuntīputrasya dhīmataḥ //
MBh, 15, 20, 15.1 pariśrānto yadāsīt sa dadad dānānyanekaśaḥ /
MBh, 15, 20, 17.1 daśāham evaṃ dānāni dattvā rājāmbikāsutaḥ /
MBh, 15, 22, 13.3 tannimittaṃ mahābāho dānaṃ dadyāstvam uttamam //
MBh, 15, 23, 17.2 mahādānāni dattāni pītaḥ somo yathāvidhi //
MBh, 15, 24, 7.1 rājyasthayā tapastaptaṃ dānaṃ dattaṃ vrataṃ kṛtam /
MBh, 15, 33, 36.3 phalaṃ mūlaṃ ca bubhuje rājñā dattaṃ sahānujaḥ //
MBh, 15, 36, 21.2 pravaṇo 'smi varaṃ dātuṃ paśya me tapaso balam //
MBh, 15, 38, 4.1 sa me varam adāt prītaḥ kṛtam ityaham abruvam /
MBh, 15, 38, 11.2 dhakṣyāmi tvāṃ ca vipraṃ ca yena datto varastava //
MBh, 15, 47, 12.2 yuyutsum agrataḥ kṛtvā dadus toyaṃ mahātmane //
MBh, 15, 47, 15.2 kartavyānīti puruṣān dattadeyān mahīpatiḥ //
MBh, 15, 47, 15.2 kartavyānīti puruṣān dattadeyān mahīpatiḥ //
MBh, 15, 47, 16.2 dadau śrāddhāni vidhivad dakṣiṇāvanti pāṇḍavaḥ //
MBh, 15, 47, 17.1 dhṛtarāṣṭraṃ samuddiśya dadau sa pṛthivīpatiḥ /
MBh, 15, 47, 18.2 saṃkīrtya nāmanī rājā dadau dānam anuttamam //
MBh, 15, 47, 20.2 dadau rājā samuddiśya tayor mātror mahīpatiḥ //
MBh, 15, 47, 21.1 tataḥ sa pṛthivīpālo dattvā śrāddhānyanekaśaḥ /
MBh, 15, 47, 26.1 hataputrasya saṃgrāme dānāni dadataḥ sadā /
MBh, 16, 4, 3.1 taccāgnidattaṃ kṛṣṇasya vajranābham ayasmayam /
MBh, 16, 8, 70.1 indraprasthe dadau rājyaṃ vajrāya paravīrahā /
MBh, 17, 1, 12.1 dadau ratnāni vāsāṃsi grāmān aśvān rathān api /
MBh, 17, 1, 13.2 śiṣyaṃ parikṣitaṃ tasmai dadau bharatasattamaḥ //
MBh, 17, 1, 39.2 gāṇḍīvaṃ kārmukaśreṣṭhaṃ varuṇāyaiva dīyatām //
MBh, 17, 3, 12.2 śunā dṛṣṭaṃ krodhavaśā haranti yad dattam iṣṭaṃ vivṛtam atho hutaṃ ca /
Manusmṛti
ManuS, 1, 101.1 svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca /
ManuS, 2, 56.1 nocchiṣṭaṃ kasyacid dadyān nādyād etat tathāntarā /
ManuS, 2, 114.2 asūyakāya māṃ mādās tathā syāṃ vīryavattamā //
ManuS, 2, 138.2 snātakasya ca rājñaś ca panthā deyo varasya ca //
ManuS, 3, 31.1 jñātibhyo draviṇaṃ dattvā kanyāyai caiva śaktitaḥ /
ManuS, 3, 94.2 bhikṣāṃ ca bhikṣave dadyād vidhivad brahmacāriṇe //
ManuS, 3, 95.1 yat puṇyaphalam āpnoti gāṃ dattvā vidhivad guroḥ /
ManuS, 3, 95.2 tat puṇyaphalam āpnoti bhikṣāṃ dattvā dvijo gṛhī //
ManuS, 3, 97.2 bhasmībhūteṣu vipreṣu mohād dattāni dātṛbhiḥ //
ManuS, 3, 115.1 adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ /
ManuS, 3, 128.1 śrotriyāyaiva deyāni havyakavyāni dātṛbhiḥ /
ManuS, 3, 128.2 arhattamāya viprāya tasmai dattaṃ mahāphalam //
ManuS, 3, 132.1 jñānotkṛṣṭāya deyāni kavyāni ca havīṃṣi ca /
ManuS, 3, 142.2 tathānṛce havir dattvā na dātā labhate phalam //
ManuS, 3, 143.2 viduṣe dakṣiṇāṃ dattvā vidhivat pretya ceha ca //
ManuS, 3, 168.2 tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate //
ManuS, 3, 175.2 dattāni havyakavyāni nāśayanti pradāyinām //
ManuS, 3, 180.2 naṣṭaṃ devalake dattam apratiṣṭhaṃ tu vārddhuṣau //
ManuS, 3, 181.1 yat tu vāṇijake dattaṃ neha nāmutra tad bhavet /
ManuS, 3, 185.2 brahmadeyātmasaṃtāno jyeṣṭhasāmaga eva ca //
ManuS, 3, 202.2 vāry api śraddhayā dattam akṣayāyopakalpate //
ManuS, 3, 207.2 vivikteṣu ca tuṣyanti dattena pitaraḥ sadā //
ManuS, 3, 223.1 teṣāṃ dattvā tu hasteṣu sapavitraṃ tilodakam /
ManuS, 3, 231.1 yad yad roceta viprebhyas tat tad dadyād amatsaraḥ /
ManuS, 3, 234.2 kutapaṃ cāsanaṃ dadyāt tilaiś ca vikiren mahīm //
ManuS, 3, 264.2 jñātibhyaḥ satkṛtaṃ dattvā bāndhavān api bhojayet //
ManuS, 3, 266.2 pitṛbhyo vidhivad dattaṃ tat pravakṣyāmy aśeṣataḥ //
ManuS, 3, 267.2 dattena māsaṃ tṛpyanti vidhivat pitaro nṝṇām //
ManuS, 3, 274.1 api naḥ sa kule bhūyād yo no dadyāt trayodaśīm /
ManuS, 3, 275.1 yad yad dadāti vidhivat samyak śraddhāsamanvitaḥ /
ManuS, 4, 32.1 śaktito 'pacamānebhyo dātavyaṃ gṛhamedhinā /
ManuS, 4, 80.1 na śūdrāya matiṃ dadyān nocchiṣṭaṃ na haviṣkṛtam /
ManuS, 4, 154.1 abhivādayed vṛddhāṃś ca dadyāc caivāsanaṃ svakam /
ManuS, 4, 193.1 triṣv apy eteṣu dattaṃ hi vidhināpy arjitaṃ dhanam /
ManuS, 4, 228.1 yat kiṃcid api dātavyaṃ yācitenānasūyayā /
ManuS, 4, 235.1 yo 'rcitaṃ pratigṛhṇāti dadāty arcitam eva vā /
ManuS, 4, 236.2 nārto 'py apavaded viprān na dattvā parikīrtayet //
ManuS, 5, 136.2 ubhayoḥ sapta dātavyā mṛdaḥ śuddhim abhīpsatā //
ManuS, 5, 151.1 yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ /
ManuS, 5, 168.1 bhāryāyai pūrvamāriṇyai dattvāgnīn antyakarmaṇi /
ManuS, 6, 7.1 yad bhakṣyaṃ syāt tato dadyād baliṃ bhikṣāṃ ca śaktitaḥ /
ManuS, 6, 39.1 yo dattvā sarvabhūtebhyaḥ pravrajaty abhayaṃ gṛhāt /
ManuS, 7, 79.2 dharmārthaṃ caiva viprebhyo dadyād bhogān dhanāni ca //
ManuS, 7, 97.1 rājñaś ca dadyur uddhāram ity eṣā vaidikī śrutiḥ /
ManuS, 7, 97.2 rājñā ca sarvayodhebhyo dātavyam apṛthagjitam //
ManuS, 7, 126.1 paṇo deyo 'vakṛṣṭasya ṣaḍ utkṛṣṭasya vetanam /
ManuS, 8, 4.2 sambhūya ca samutthānaṃ dattasyānapakarma ca //
ManuS, 8, 38.2 tasmād dvijebhyo dattvārdham ardhaṃ kośe praveśayet //
ManuS, 8, 40.1 dātavyaṃ sarvavarṇebhyo rājñā caurair hṛtaṃ dhanam /
ManuS, 8, 52.1 apahnave 'dhamarṇasya dehīty uktasya saṃsadi /
ManuS, 8, 139.1 ṛṇe deye pratijñāte pañcakaṃ śatam arhati /
ManuS, 8, 154.1 ṛṇaṃ dātum aśakto yaḥ kartum icchet punaḥ kriyām /
ManuS, 8, 154.2 sa dattvā nirjitāṃ vṛddhiṃ karaṇaṃ parivartayet //
ManuS, 8, 155.2 yāvatī sambhaved vṛddhis tāvatīṃ dātum arhati //
ManuS, 8, 159.2 daṇḍaśulkāvaśeṣaṃ ca na putro dātum arhati //
ManuS, 8, 162.2 svadhanād eva tad dadyān nirādiṣṭa iti sthitiḥ //
ManuS, 8, 166.2 dātavyaṃ bāndhavais tat syāt pravibhaktair api svataḥ //
ManuS, 8, 168.1 balād dattaṃ balād bhuktaṃ balād yac cāpi lekhitam /
ManuS, 8, 177.2 samo 'vakṛṣṭajātis tu dadyāt śreyāṃs tu tat śanaiḥ //
ManuS, 8, 184.1 teṣāṃ na dadyād yadi tu taddhiraṇyaṃ yathāvidhi /
ManuS, 8, 185.1 nikṣepopanidhī nityaṃ na deyau pratyanantare /
ManuS, 8, 186.1 svayam eva tu yau dadyān mṛtasya pratyanantare /
ManuS, 8, 189.2 na dadyād yadi tasmāt sa na saṃharati kiṃcana //
ManuS, 8, 206.2 tasya karmānurūpeṇa deyo 'ṃśaḥ sahakartṛbhiḥ //
ManuS, 8, 207.1 dakṣiṇāsu ca dattāsu svakarma parihāpayan /
ManuS, 8, 212.1 dharmārthaṃ yena dattaṃ syāt kasmaicid yācate dhanam /
ManuS, 8, 212.2 paścāc ca na tathā tat syān na deyaṃ tasya tad bhavet //
ManuS, 8, 214.1 dattasyaiṣoditā dharmyā yathāvad anapakriyā /
ManuS, 8, 215.2 sa daṇḍyaḥ kṛṣṇalāny aṣṭau na deyaṃ cāsya vetanam //
ManuS, 8, 217.2 na tasya vetanaṃ deyam alponasyāpi karmaṇaḥ //
ManuS, 8, 222.2 so 'ntar daśāhāt tad dravyaṃ dadyāc caivādadīta vā //
ManuS, 8, 223.1 pareṇa tu daśāhasya na dadyān nāpi dāpayet /
ManuS, 8, 223.2 ādadāno dadat caiva rājñā daṇḍyau śatāni ṣaṭ //
ManuS, 8, 233.1 vighuṣya tu hṛtaṃ caurair na pālo dātum arhati /
ManuS, 8, 234.2 paśuṣu svāmināṃ dadyān mṛteṣv aṅkāni darśayet //
ManuS, 8, 241.2 sarvatra tu sado deyaḥ kṣetrikasyeti dhāraṇā //
ManuS, 8, 288.2 sa tasyotpādayet tuṣṭiṃ rājñe dadyāc ca tatsamam //
ManuS, 8, 305.1 yad adhīte yad yajate yad dadāti yad arcati /
ManuS, 8, 340.1 yo 'dattādāyino hastāt lipseta brāhmaṇo dhanam /
ManuS, 8, 341.2 ādadānaḥ parakṣetrān na daṇḍaṃ dātum arhati //
ManuS, 8, 366.2 śulkaṃ dadyāt sevamānaḥ samām icchet pitā yadi //
ManuS, 8, 369.2 śulkaṃ ca dviguṇaṃ dadyāc chiphāś caivāpnuyād daśa //
ManuS, 8, 397.1 tantuvāyo daśapalaṃ dadyād ekapalādhikam /
ManuS, 8, 408.2 tad dāśair eva dātavyaṃ samāgamya svato 'ṃśataḥ //
ManuS, 9, 46.2 sakṛd āha dadānīti trīṇy etāni satāṃ sakṛt //
ManuS, 9, 70.1 na dattvā kasyacit kanyāṃ punar dadyād vicakṣaṇaḥ /
ManuS, 9, 70.1 na dattvā kasyacit kanyāṃ punar dadyād vicakṣaṇaḥ /
ManuS, 9, 70.2 dattvā punaḥ prayacchan hi prāpnoti puruṣānṛtam //
ManuS, 9, 87.2 aprāptām api tāṃ tasmai kanyāṃ dadyād yathāvidhi //
ManuS, 9, 91.2 mātṛkaṃ bhrātṛdattaṃ vā stenā syād yadi taṃ haret //
ManuS, 9, 92.1 pitre na dadyāc chulkaṃ tu kanyām ṛtumatīṃ haran /
ManuS, 9, 94.1 devadattāṃ patir bhāryāṃ vindate necchayātmanaḥ /
ManuS, 9, 97.1 ādadīta na śūdro 'pi śulkaṃ duhitaraṃ dadan /
ManuS, 9, 98.2 yad anyasya pratijñāya punar anyasya dīyate //
ManuS, 9, 114.2 yat kiṃcid eva deyaṃ tu jyāyase mānavardhanam //
ManuS, 9, 128.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
ManuS, 9, 131.2 sa eva dadyād dvau piṇḍau pitre mātāmahāya ca //
ManuS, 9, 135.2 pautrī mātāmahas tena dadyāt piṇḍaṃ hared dhanam //
ManuS, 9, 141.2 gotrarikthānugaḥ piṇḍo vyapaiti dadataḥ svadhā //
ManuS, 9, 145.2 so 'patyaṃ bhrātur utpādya dadyāt tasyaiva taddhanam //
ManuS, 9, 149.2 viprasyoddhārikaṃ deyam ekāṃśaś ca pradhānataḥ //
ManuS, 9, 152.4 nādhikaṃ daśamād dadyācchūdrāputrāya dharmataḥ //
ManuS, 9, 153.2 yad evāsya pitā dadyāt tad evāsya dhanaṃ bhavet //
ManuS, 9, 154.2 uddhāraṃ jyāyase dattvā bhajerann itare samam //
ManuS, 9, 166.1 mātā pitā vā dadyātāṃ yam adbhiḥ putram āpadi /
ManuS, 9, 190.1 adhyagnyadhyāvāhanikaṃ dattaṃ ca prītikarmaṇi /
ManuS, 9, 191.1 anvādheyaṃ ca yad dattaṃ patyā prītena caiva yat /
ManuS, 9, 193.1 yat tv asyāḥ syād dhanaṃ dattaṃ vivāheṣv āsurādiṣu /
ManuS, 9, 194.1 striyāṃ tu yad bhaved vittaṃ pitrā dattaṃ kathaṃcana /
ManuS, 9, 198.1 sarveṣām api tu nyāyaṃ dātuṃ śaktyā manīṣiṇā /
ManuS, 9, 203.2 sa nirbhājyaḥ svakād aṃśāt kiṃcid dattvopajīvanam //
ManuS, 9, 204.2 svayam īhitalabdhaṃ tan nākāmo dātum arhati //
ManuS, 9, 210.2 na cādattvā kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yautakam //
ManuS, 9, 211.2 na putrabhāgaṃ viṣamaṃ pitā dadyāt kathaṃcana //
ManuS, 9, 225.1 kṣatraviśśūdrayonis tu daṇḍaṃ dātum aśaknuvan /
ManuS, 9, 225.2 ānṛṇyaṃ karmaṇā gacched vipro dadyācchanaiḥ śanaiḥ //
ManuS, 9, 279.2 sa dvau kārṣāpaṇau dadyād amedhyaṃ cāśu śodhayet //
ManuS, 9, 282.2 pratikuryāc ca tat sarvaṃ pañca dadyācchatāni ca //
ManuS, 9, 320.1 dattvā dhanaṃ tu viprebhyaḥ sarvadaṇḍasamutthitam /
ManuS, 9, 329.2 dadyāc ca sarvabhūtānām annam eva prayatnataḥ //
ManuS, 10, 54.1 annam eṣāṃ parādhīnaṃ deyaṃ syād bhinnabhājane /
ManuS, 10, 117.2 kāmaṃ tu khalu dharmārthaṃ dadyāt pāpīyase 'lpikām //
ManuS, 10, 125.1 ucchiṣṭam annaṃ dātavyaṃ jīrṇāni vasanāni ca /
ManuS, 11, 2.2 niḥsvebhyo deyam etebhyo dānaṃ vidyāviśeṣataḥ //
ManuS, 11, 3.1 etebhyo hi dvijāgryebhyo deyam annaṃ sadakṣiṇam /
ManuS, 11, 3.2 itarebhyo bahirvedi kṛtānnaṃ deyam ucyate //
ManuS, 11, 38.1 prājāpatyam adattvāśvam agnyādheyasya dakṣiṇām /
ManuS, 11, 117.1 vṛṣabhaikādaśā gāś ca dadyāt sucaritavrataḥ /
ManuS, 11, 128.2 vṛṣabhaikasahasrā gā dadyāt sucaritavrataḥ //
ManuS, 11, 130.2 pramāpya vaiśyaṃ vṛttasthaṃ dadyāc caikaśatam //
ManuS, 11, 131.2 vṛṣabhaikādaśā vāpi dadyād viprāya gāḥ sitāḥ //
ManuS, 11, 134.1 abhriṃ kārṣṇāyasīṃ dadyāt sarpaṃ hatvā dvijottamaḥ /
ManuS, 11, 137.1 vāso dadyāddhayaṃ hatvā pañca nīlān vṛṣān gajam /
ManuS, 11, 138.1 kravyādāṃs tu mṛgān hatvā dhenuṃ dadyāt payasvinīm /
ManuS, 11, 139.1 jīnakārmukabastāvīn pṛthag dadyād viśuddhaye /
ManuS, 11, 142.1 kiṃcid eva tu viprāya dadyād asthimatāṃ vadhe /
ManuS, 11, 149.1 spṛṣṭvā dattvā ca madirāṃ vidhivat pratigṛhya ca /
ManuS, 11, 189.2 vastrānnapānaṃ deyaṃ tu vaseyuś ca gṛhāntike //
Pāśupatasūtra
PāśupSūtra, 3, 8.0 pāpaṃ ca tebhyo dadāti //
Rāmāyaṇa
Rām, Bā, 1, 20.2 pūrvaṃ dattavarā devī varam enam ayācata /
Rām, Bā, 1, 30.1 pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ /
Rām, Bā, 1, 74.2 gavāṃ koṭyayutaṃ dattvā vidvadbhyo vidhipūrvakam //
Rām, Bā, 2, 6.1 nyasyatāṃ kalaśas tāta dīyatāṃ valkalaṃ mama /
Rām, Bā, 4, 19.1 prītaḥ kaścin munis tābhyāṃ saṃsthitaḥ kalaśaṃ dadau /
Rām, Bā, 4, 19.2 prasanno valkalaṃ kaścid dadau tābhyāṃ mahāyaśāḥ //
Rām, Bā, 9, 31.1 antaḥpuraṃ praviśyāsmai kanyāṃ dattvā yathāvidhi /
Rām, Bā, 12, 12.1 dātavyam annaṃ vidhivat satkṛtya na tu līlayā /
Rām, Bā, 12, 28.2 avajñayā na dātavyaṃ kasyacil līlayāpi vā /
Rām, Bā, 13, 10.1 dīyatāṃ dīyatām annaṃ vāsāṃsi vividhāni ca /
Rām, Bā, 13, 10.1 dīyatāṃ dīyatām annaṃ vāsāṃsi vividhāni ca /
Rām, Bā, 13, 36.1 prācīṃ hotre dadau rājā diśaṃ svakulavardhanaḥ /
Rām, Bā, 13, 38.2 ṛtvigbhyo hi dadau rājā dharāṃ tāṃ kratuvardhanaḥ //
Rām, Bā, 13, 41.1 gavāṃ śatasahasrāṇi daśa tebhyo dadau nṛpaḥ /
Rām, Bā, 14, 7.1 tvayā tasmai varo dattaḥ prītena bhagavan purā /
Rām, Bā, 15, 19.2 pātrīṃ devānnasampūrṇāṃ devadattāṃ hiraṇmayīm //
Rām, Bā, 15, 25.1 kausalyāyai narapatiḥ pāyasārdhaṃ dadau tadā /
Rām, Bā, 15, 25.2 ardhād ardhaṃ dadau cāpi sumitrāyai narādhipaḥ //
Rām, Bā, 15, 26.1 kaikeyyai cāvaśiṣṭārdhaṃ dadau putrārthakāraṇāt /
Rām, Bā, 15, 27.2 evaṃ tāsāṃ dadau rājā bhāryāṇāṃ pāyasaṃ pṛthak //
Rām, Bā, 18, 8.2 kākapakṣadharaṃ śūraṃ jyeṣṭhaṃ me dātum arhasi //
Rām, Bā, 18, 15.2 sthiram icchasi rājendra rāmaṃ me dātum arhasi //
Rām, Bā, 18, 16.1 yady abhyanujñāṃ kākutstha dadate tava mantriṇaḥ /
Rām, Bā, 18, 17.1 abhipretam asaṃsaktam ātmajaṃ dātum arhasi /
Rām, Bā, 19, 16.1 sa brahmaṇā dattavaras trailokyaṃ bādhate bhṛśam /
Rām, Bā, 19, 23.2 bālaṃ me tanayaṃ brahman naiva dāsyāmi putrakam //
Rām, Bā, 19, 24.2 yajñavighnakarau tau te naiva dāsyāmi putrakam //
Rām, Bā, 20, 13.2 kauśikāya purā dattā yadā rājyaṃ praśāsati //
Rām, Bā, 21, 3.2 dadau kuśikaputrāya suprītenāntarātmanā //
Rām, Bā, 23, 19.1 iha bhūmyāṃ malaṃ dattvā dattvā kāruṣam eva ca /
Rām, Bā, 23, 19.1 iha bhūmyāṃ malaṃ dattvā dattvā kāruṣam eva ca /
Rām, Bā, 23, 20.2 dadau deśasya suprīto varaṃ prabhur anuttamam //
Rām, Bā, 24, 5.2 kanyāratnaṃ dadau rāma tāṭakāṃ nāma nāmataḥ //
Rām, Bā, 24, 6.1 dadau nāgasahasrasya balaṃ cāsyāḥ pitāmahaḥ /
Rām, Bā, 24, 6.2 na tv eva putraṃ yakṣāya dadau brahmā mahāyaśāḥ //
Rām, Bā, 24, 7.2 jambhaputrāya sundāya dadau bhāryāṃ yaśasvinīm //
Rām, Bā, 26, 2.2 prītyā paramayā yukto dadāmy astrāṇi sarvaśaḥ //
Rām, Bā, 26, 4.1 tāni divyāni bhadraṃ te dadāmy astrāṇi sarvaśaḥ /
Rām, Bā, 26, 4.2 daṇḍacakraṃ mahad divyaṃ tava dāsyāmi rāghava //
Rām, Bā, 26, 7.1 dadāmi te mahābāho brāhmam astram anuttamam /
Rām, Bā, 26, 9.1 vāruṇaṃ pāśam astraṃ ca dadāny aham anuttamam /
Rām, Bā, 26, 10.1 dadāmi cāstraṃ painākam astraṃ nārāyaṇaṃ tathā /
Rām, Bā, 26, 11.1 vāyavyaṃ prathamaṃ nāma dadāmi tava rāghava /
Rām, Bā, 26, 12.1 śaktidvayaṃ ca kākutstha dadāmi tava cānagha /
Rām, Bā, 26, 13.1 dhārayanty asurā yāni dadāmy etāni sarvaśaḥ /
Rām, Bā, 26, 14.1 asiratnaṃ mahābāho dadāmi nṛvarātmaja /
Rām, Bā, 26, 15.1 prasvāpanapraśamane dadmi sauraṃ ca rāghava /
Rām, Bā, 26, 21.2 dadau rāmāya suprīto mantragrāmam anuttamam //
Rām, Bā, 30, 8.1 taddhi pūrvaṃ naraśreṣṭha dattaṃ sadasi daivataiḥ /
Rām, Bā, 31, 19.2 yasya no dāsyati pitā sa no bhartā bhaviṣyati //
Rām, Bā, 32, 3.2 pitaraṃ no vṛṇīṣva tvaṃ yadi no dāsyate tava //
Rām, Bā, 32, 17.2 brāhmeṇopagatāyāś ca dātum arhasi me sutam //
Rām, Bā, 32, 18.1 tasyāḥ prasanno brahmarṣir dadau putram anuttamam /
Rām, Bā, 32, 20.2 brahmadattāya kākutstha dātuṃ kanyāśataṃ tadā //
Rām, Bā, 32, 21.2 dadau kanyāśataṃ rājā suprītenāntarātmanā //
Rām, Bā, 34, 16.1 dadau dharmeṇa himavāṃs tanayāṃ lokapāvanīm /
Rām, Bā, 34, 19.1 ugreṇa tapasā yuktāṃ dadau śailavaraḥ sutām /
Rām, Bā, 36, 3.1 yo naḥ senāpatir deva datto bhagavatā purā /
Rām, Bā, 36, 24.2 daduḥ putro 'yam asmākaṃ sarvāsām iti niścitāḥ //
Rām, Bā, 40, 18.2 salilaṃ nārhasi prājña dātum eṣāṃ hi laukikam //
Rām, Bā, 41, 19.1 deyā ca saṃtatir deva nāvasīdet kulaṃ ca naḥ /
Rām, Bā, 45, 3.1 sāhaṃ tapaś cariṣyāmi garbhaṃ me dātum arhasi /
Rām, Bā, 48, 7.2 bhavatāṃ harṣaṇārthāya ye ca dāsyanti mānavāḥ //
Rām, Bā, 49, 7.2 viśvāmitrāya dharmeṇa dadur mantrapuraskṛtam //
Rām, Bā, 52, 9.1 gavāṃ śatasahasreṇa dīyatāṃ śabalā mama /
Rām, Bā, 52, 9.3 tasmān me śabalāṃ dehi mamaiṣā dharmato dvija //
Rām, Bā, 52, 11.2 rājan dāsyāmi śabalāṃ rāśibhī rajatasya vā //
Rām, Bā, 52, 15.2 kāraṇair bahubhī rājan na dāsye śabalāṃ tava //
Rām, Bā, 52, 17.2 dadāmi kuñjarāṇāṃ te sahasrāṇi caturdaśa //
Rām, Bā, 52, 18.2 dadāmi te śatāny aṣṭau kiṅkiṇīkavibhūṣitān //
Rām, Bā, 52, 19.2 sahasram ekaṃ daśa ca dadāmi tava suvrata //
Rām, Bā, 52, 20.2 dadāmy ekāṃ gavāṃ koṭiṃ śabalā dīyatāṃ mama //
Rām, Bā, 52, 20.2 dadāmy ekāṃ gavāṃ koṭiṃ śabalā dīyatāṃ mama //
Rām, Bā, 52, 21.2 na dāsyāmīti śabalāṃ prāha rājan kathaṃcana //
Rām, Bā, 52, 24.2 bahūnāṃ kiṃ pralāpena na dāsye kāmadohinīm //
Rām, Bā, 59, 6.1 agnikalpo hi bhagavāñ śāpaṃ dāsyati roṣitaḥ /
Rām, Bā, 60, 14.2 dātum arhasi mūlyena sutam ekam ito mama //
Rām, Bā, 62, 18.2 mahattvam ṛṣimukhyatvaṃ dadāmi tava kauśika //
Rām, Bā, 64, 6.2 na dīyate yadi tv asya manasā yad abhīpsitam /
Rām, Bā, 64, 9.2 devarājye cikīrṣeta dīyatām asya yan matam //
Rām, Bā, 64, 12.1 dīrgham āyuś ca te brahman dadāmi samarudgaṇaḥ /
Rām, Bā, 65, 8.2 nyāso 'yaṃ tasya bhagavan haste datto mahātmanā //
Rām, Bā, 65, 12.1 prītiyuktaḥ sa sarveṣāṃ dadau teṣāṃ mahātmanām //
Rām, Bā, 65, 17.2 vīryaśulketi bhagavan na dadāmi sutām aham //
Rām, Bā, 65, 24.2 daduś ca paramaprītāś caturaṅgabalaṃ surāḥ //
Rām, Bā, 65, 27.2 sutām ayonijāṃ sītāṃ dadyāṃ dāśarather aham //
Rām, Bā, 66, 23.2 sītā prāṇair bahumatā deyā rāmāya me sutā //
Rām, Bā, 67, 10.1 asmai deyā mayā sītā vīryaśulkā mahātmane /
Rām, Bā, 69, 32.2 sadṛśābhyāṃ naraśreṣṭha sadṛśe dātum arhasi //
Rām, Bā, 70, 16.2 sītā kanyā ca padmākṣī mahyaṃ vai dīyatām iti //
Rām, Bā, 70, 19.2 dadāmi paramaprīto vadhvau te munipuṃgava //
Rām, Bā, 70, 21.2 dadāmi paramaprīto vadhvau te raghunandana //
Rām, Bā, 71, 21.2 ekaikaśo dadau rājā putrān uddiśya dharmataḥ //
Rām, Bā, 71, 23.2 dadau godānam uddiśya putrāṇāṃ putravatsalaḥ //
Rām, Bā, 73, 3.1 atha rājā videhānāṃ dadau kanyādhanaṃ bahu /
Rām, Bā, 73, 5.1 dadau kanyāpitā tāsāṃ dāsīdāsam anuttamam /
Rām, Bā, 73, 6.1 dadau paramasaṃhṛṣṭaḥ kanyādhanam anuttamam /
Rām, Bā, 73, 6.2 dattvā bahudhanaṃ rājā samanujñāpya pārthivam //
Rām, Bā, 73, 22.1 pratigṛhya tu tāṃ pūjām ṛṣidattāṃ pratāpavān /
Rām, Bā, 74, 6.2 bālānāṃ mama putrāṇām abhayaṃ dātum arhasi //
Rām, Bā, 74, 8.2 dattvā vanam upāgamya mahendrakṛtaketanaḥ //
Rām, Bā, 74, 13.1 idaṃ dvitīyaṃ durdharṣaṃ viṣṇor dattaṃ surottamaiḥ /
Rām, Bā, 74, 20.2 devarātasya rājarṣer dadau haste sasāyakam //
Rām, Bā, 74, 22.2 pitur mama dadau divyaṃ jamadagner mahātmanaḥ //
Rām, Bā, 74, 26.1 dattvā mahendranilayas tapobalasamanvitaḥ /
Rām, Bā, 74, 28.2 yadi śaknosi kākutstha dvaṃdvaṃ dāsyāmi te tataḥ //
Rām, Bā, 75, 13.1 kāśyapāya mayā dattā yadā pūrvaṃ vasuṃdharā /
Rām, Bā, 76, 1.2 varuṇāyāprameyāya dadau haste sasāyakam //
Rām, Ay, 4, 13.2 dattam iṣṭam adhītaṃ ca mayā puruṣasattama //
Rām, Ay, 7, 28.1 dattvā tv ābharaṇaṃ tasyai kubjāyai pramadottamā /
Rām, Ay, 8, 17.2 sapatnivṛddhau yā me tvaṃ pradeyaṃ dātum icchasi //
Rām, Ay, 9, 11.2 dadau śakrasya saṃgrāmaṃ devasaṃghair anirjitaḥ //
Rām, Ay, 9, 13.2 tuṣṭena tena dattau te dvau varau śubhadarśane //
Rām, Ay, 9, 20.2 dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ //
Rām, Ay, 9, 21.1 yau tau devāsure yuddhe varau daśaratho 'dadāt /
Rām, Ay, 9, 22.1 yadā tu te varaṃ dadyāt svayam utthāpya rāghavaḥ /
Rām, Ay, 10, 21.1 yathākrameṇa śapasi varaṃ mama dadāsi ca /
Rām, Ay, 10, 24.2 varaṃ mama dadāty eṣa tan me śṛṇvantu devatāḥ //
Rām, Ay, 10, 26.1 varau yau me tvayā deva tadā dattau mahīpate /
Rām, Ay, 12, 5.2 yācamāne svake netre uddhṛtyāvimanā dadau //
Rām, Ay, 16, 21.2 rakṣitena varau dattau saśalyena mahāraṇe //
Rām, Ay, 16, 33.2 hṛṣṭo bhrātre svayaṃ dadyāṃ bharatāyāpracoditaḥ //
Rām, Ay, 18, 12.2 kasya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana //
Rām, Ay, 18, 13.2 satyena dhanuṣā caiva datteneṣṭena te śape //
Rām, Ay, 23, 20.2 kaikeyyai prītamanasā purā dattau mahāvarau //
Rām, Ay, 26, 16.2 adbhir dattā svadharmeṇa pretyabhāve 'pi tasya sā //
Rām, Ay, 27, 8.2 śailūṣa iva māṃ rāma parebhyo dātum icchasi //
Rām, Ay, 27, 14.2 dāsyasi svayam āhṛtya tan me 'mṛtarasopamam //
Rām, Ay, 27, 31.2 dehi cāśaṃsamānebhyaḥ saṃtvarasva ca māciram //
Rām, Ay, 27, 32.2 kṣipraṃ pramuditā devī dātum evopacakrame //
Rām, Ay, 27, 33.2 dhanāni ratnāni ca dātum aṅganā pracakrame dharmabhṛtāṃ manasvinī //
Rām, Ay, 28, 12.1 ye ca rājño dadau divye mahātmā varuṇaḥ svayam /
Rām, Ay, 29, 7.2 raśanāṃ cādhunā sītā dātum icchati te sakhe //
Rām, Ay, 29, 9.1 nāgaḥ śatruṃjayo nāma mātulo yaṃ dadau mama /
Rām, Ay, 29, 9.2 taṃ te gajasahasreṇa dadāmi dvijapuṃgava //
Rām, Ay, 29, 17.2 yathoktaṃ brāhmaṇendrāṇām adadād dhanado yathā //
Rām, Ay, 30, 1.1 dattvā tu saha vaidehyā brāhmaṇebhyo dhanaṃ bahu /
Rām, Ay, 31, 3.2 brāhmaṇebhyo dhanaṃ dattvā sarvaṃ caivopajīvinām //
Rām, Ay, 31, 33.1 puraṃ ca rāṣṭraṃ ca mahī ca kevalā mayā nisṛṣṭā bharatāya dīyatām /
Rām, Ay, 32, 4.2 teṣāṃ bahuvidhaṃ dattvā tān apy atra niyojaya //
Rām, Ay, 33, 3.1 yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ /
Rām, Ay, 34, 26.1 mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ /
Rām, Ay, 37, 9.2 yan me sa dadyāt pitrarthaṃ mā mā tad dattam āgamat //
Rām, Ay, 37, 9.2 yan me sa dadyāt pitrarthaṃ mā mā tad dattam āgamat //
Rām, Ay, 38, 4.2 kāmakāro varaṃ dātum api dāsaṃ mamātmajam //
Rām, Ay, 39, 11.1 dadau cāstrāṇi divyāni yasmai brahmā mahaujase /
Rām, Ay, 43, 11.1 sa mahīṃ manunā rājñā dattām ikṣvākave purā /
Rām, Ay, 44, 23.2 guhas tatraiva puruṣāṃs tvaritaṃ dīyatām iti //
Rām, Ay, 47, 21.2 saumitre yo 'ham ambāyā dadmi śokam anantakam //
Rām, Ay, 64, 17.2 abhisatkṛtya kaikeyo bharatāya dhanaṃ dadau //
Rām, Ay, 64, 19.2 dadāv aśvapatiḥ śīghraṃ bharatāyānuyāyinaḥ //
Rām, Ay, 64, 20.2 kharāñ śīghrān susaṃyuktān mātulo 'smai dhanaṃ dadau //
Rām, Ay, 64, 21.2 daṃṣṭrāyudhān mahākāyāñ śunaś copāyanaṃ dadau //
Rām, Ay, 66, 9.1 yan me dhanaṃ ca ratnaṃ ca dadau rājā paraṃtapaḥ /
Rām, Ay, 70, 17.1 gandhān uccāvacāṃś cānyāṃs tatra dattvātha bhūmipam /
Rām, Ay, 71, 2.1 brāhmaṇebhyo dadau ratnaṃ dhanam annaṃ ca puṣkalam /
Rām, Ay, 71, 3.2 brāhmaṇebhyo dadau putro rājñas tasyaurdhvadaihikam //
Rām, Ay, 73, 15.2 yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi //
Rām, Ay, 76, 6.1 pitrā bhrātrā ca te dattaṃ rājyaṃ nihatakaṇṭakam /
Rām, Ay, 77, 21.1 dātuṃ ca tāvad icchāmi svargatasya mahīpateḥ /
Rām, Ay, 81, 16.1 na hy asmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā /
Rām, Ay, 84, 6.1 tābhyām arghyaṃ ca pādyaṃ ca dattvā paścāt phalāni ca /
Rām, Ay, 94, 26.2 samprāptakālaṃ dātavyaṃ dadāsi na vilambase //
Rām, Ay, 94, 26.2 samprāptakālaṃ dātavyaṃ dadāsi na vilambase //
Rām, Ay, 95, 7.1 priyeṇa kila dattaṃ hi pitṛlokeṣu rāghava /
Rām, Ay, 95, 28.2 pitṛlokagatasyādya maddattam upatiṣṭhatu //
Rām, Ay, 96, 8.2 rāghaveṇa pitur dattaṃ paśyataitad yathāvidhi //
Rām, Ay, 96, 11.2 yatra rāmaḥ pitur dadyād iṅgudīkṣodam ṛddhimān //
Rām, Ay, 96, 12.1 rāmeṇeṅgudīpiṇyākaṃ pitur dattaṃ samīkṣya me /
Rām, Ay, 97, 22.2 pitrā dattaṃ yathābhāgam upabhoktuṃ tvam arhasi //
Rām, Ay, 97, 23.2 upabhokṣye tv ahaṃ dattaṃ bhāgaṃ pitrā mahātmanā //
Rām, Ay, 98, 4.1 sāntvitā māmikā mātā dattaṃ rājyam idaṃ mama /
Rām, Ay, 98, 4.2 tad dadāmi tavaivāhaṃ bhuṅkṣva rājyam akaṇṭakam //
Rām, Ay, 99, 4.2 samprahṛṣṭo dadau rājā varam ārādhitaḥ prabhuḥ //
Rām, Ay, 100, 14.2 dadyāt pravasataḥ śrāddhaṃ na tat pathy aśanaṃ bhavet //
Rām, Ay, 100, 15.2 yajasva dehi dīkṣasva tapas tapyasva saṃtyaja //
Rām, Ay, 101, 14.1 dattam iṣṭaṃ hutaṃ caiva taptāni ca tapāṃsi ca /
Rām, Ay, 102, 6.1 yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī /
Rām, Ay, 102, 18.1 sapatnyā tu garas tasyai datto garbhajighāṃsayā /
Rām, Ay, 103, 3.2 prajñāṃ dadāti cācāryas tasmāt sa gurur ucyate //
Rām, Ay, 105, 13.2 pāduke hemavikṛte mama rājyāya te dadau //
Rām, Ay, 107, 14.1 etad rājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam /
Rām, Ay, 107, 17.1 rāghavāya ca saṃnyāsaṃ dattveme varapāduke /
Rām, Ay, 110, 18.1 mayā dattam idaṃ sīte tava gātrāṇi śobhayet /
Rām, Ay, 110, 32.1 dattā cāsmīṣṭavad devyai jyeṣṭhāyai puṇyakarmaṇā /
Rām, Ay, 110, 38.2 dattaṃ dhanurvaraṃ prītyā tūṇī cākṣayasāyakau //
Rām, Ay, 110, 48.2 udyatā dātum udyamya jalabhājanam uttamam //
Rām, Ay, 110, 49.1 dīyamānāṃ na tu tadā pratijagrāha rāghavaḥ /
Rām, Ay, 110, 50.2 mama pitrā ahaṃ dattā rāmāya viditātmane //
Rām, Ay, 110, 51.2 bhāryārthe lakṣmaṇasyāpi dattā pitrā mama svayam //
Rām, Ay, 110, 52.1 evaṃ dattāsmi rāmāya tadā tasmin svayaṃvare /
Rām, Ār, 5, 21.1 dattvā varaṃ cāpi tapodhanānāṃ dharme dhṛtātmā saha lakṣmaṇena /
Rām, Ār, 6, 22.2 tābhyāṃ susatkṛtya dadau mahātmā saṃdhyānivṛttau rajanīṃ samīkṣya //
Rām, Ār, 7, 18.2 dadau sītā tayor bhrātroḥ khaḍgau ca vimalau tataḥ //
Rām, Ār, 8, 15.2 sa nyāsavidhinā dattaḥ puṇye tapasi tiṣṭhataḥ //
Rām, Ār, 10, 60.1 tataḥ sampannam ity uktvā dattvā hastāvasecanam /
Rām, Ār, 11, 24.2 vānaprasthena dharmeṇa sa teṣāṃ bhojanaṃ dadau //
Rām, Ār, 11, 30.1 amoghaḥ sūryasaṃkāśo brahmadattaḥ śarottamaḥ /
Rām, Ār, 11, 30.2 datto mama mahendreṇa tūṇī cākṣayasāyakau //
Rām, Ār, 11, 34.2 dattvā rāmāya bhagavān agastyaḥ punar abravīt //
Rām, Ār, 29, 25.1 sa tad dattaṃ maghavatā surarājena dhīmatā /
Rām, Ār, 31, 12.1 ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ /
Rām, Ār, 32, 10.2 ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ //
Rām, Ār, 36, 13.2 balī dattavaro darpād ājagāma tadāśramam //
Rām, Ār, 45, 15.1 dadyān na pratigṛhṇīyāt satyaṃ brūyān na cānṛtam /
Rām, Ār, 52, 15.2 yad yad icchet tad evāsyā deyaṃ macchandato yathā //
Rām, Ār, 54, 19.3 na hi śakṣyāmy upakrośaṃ pṛthivyāṃ dātum ātmanaḥ //
Rām, Ār, 56, 15.2 pratikartuṃ nṛśaṃsānāṃ rakṣasāṃ dattam antaram //
Rām, Ār, 60, 17.2 apinaddhāni vaidehyā mayā dattāni kānane //
Rām, Ār, 64, 33.2 śakunāya dadau rāmo ramye haritaśādvale //
Rām, Ki, 4, 15.1 eṣa dattvā ca vittāni prāpya cānuttamaṃ yaśaḥ /
Rām, Ki, 6, 5.2 aham ānīya dāsyāmi tava bhāryām ariṃdama //
Rām, Ki, 7, 11.2 pauruṣaṃ śraya śokasya nāntaraṃ dātum arhasi //
Rām, Ki, 11, 11.1 samartho nāsmi te dātuṃ yuddhaṃ yuddhaviśārada /
Rām, Ki, 11, 22.2 dvaṃdvayuddhaṃ mahad dātuṃ namucer iva vāsavaḥ //
Rām, Ki, 11, 37.2 pitrā dattāṃ mahendreṇa yuddhāya vyavatiṣṭhata //
Rām, Ki, 17, 5.1 śakradattā varā mālā kāñcanī ratnabhūṣitā /
Rām, Ki, 18, 27.1 pratijñā ca mayā dattā tadā vānarasaṃnidhau /
Rām, Ki, 19, 3.1 taṃ bhāryābāṇamokṣeṇa rāmadattena saṃyuge /
Rām, Ki, 22, 19.1 tāṃ mālāṃ kāñcanīṃ dattvā vālī dṛṣṭvātmajaṃ sthitam /
Rām, Ki, 23, 28.1 yā dattā devarājena tava tuṣṭena saṃyuge /
Rām, Ki, 24, 41.1 tato 'gniṃ vidhivad dattvā so 'pasavyaṃ cakāra ha /
Rām, Ki, 27, 30.2 hṛṣṭā vivarṇacchadanā vihaṃgāḥ surendradattaṃ tṛṣitāḥ pibanti //
Rām, Ki, 30, 3.2 hato 'grajaṃ paśyatu vālinaṃ sa na rājyam evaṃ viguṇasya deyam //
Rām, Ki, 32, 16.1 mahendradattaiḥ śrīmadbhir nīlajīmūtasaṃnibhaiḥ /
Rām, Ki, 35, 18.2 sahāyo daivatair dattaś cirāya haripuṃgava //
Rām, Ki, 41, 32.2 ādityena prasannena śailo dattavaraḥ purā //
Rām, Ki, 43, 11.1 dadau tasya tataḥ prītaḥ svanāmāṅkopaśobhitam /
Rām, Ki, 45, 9.2 tato 'ham adadāṃ rājyaṃ gauravād bhayayantritaḥ //
Rām, Ki, 50, 15.1 idaṃ ca brahmaṇā dattaṃ hemāyai vanam uttamam /
Rām, Ki, 50, 17.2 tayā dattavarā cāsmi rakṣāmi bhavanottamam //
Rām, Ki, 51, 16.1 ātithyadharmadattāni mūlāni ca phalāni ca /
Rām, Ki, 61, 8.1 paramānnaṃ tu vaidehyā jñātvā dāsyati vāsavaḥ /
Rām, Ki, 62, 5.2 buddhir yā tena me dattā prāṇasaṃrakṣaṇāya tu /
Rām, Ki, 63, 20.2 sa dadātviha naḥ śīghraṃ puṇyām abhayadakṣiṇām //
Rām, Ki, 65, 25.1 prasādite ca pavane brahmā tubhyaṃ varaṃ dadau /
Rām, Ki, 65, 26.2 sahasranetraḥ prītātmā dadau te varam uttamam //
Rām, Su, 1, 117.2 pratijñā ca mayā dattā na sthātavyam ihāntarā //
Rām, Su, 11, 67.2 dāsyanti mama ye cānye adṛṣṭāḥ pathi gocarāḥ //
Rām, Su, 31, 21.1 dadyānna pratigṛhṇīyānna brūyāt kiṃcid apriyam /
Rām, Su, 33, 37.1 tāni rāmāya dattāni mayaivopahṛtāni ca /
Rām, Su, 36, 52.2 pradeyo rāghavāyeti sītā hanumate dadau //
Rām, Su, 37, 1.1 maṇiṃ dattvā tataḥ sītā hanūmantam athābravīt /
Rām, Su, 38, 4.1 abhijñānaṃ ca rāmasya dattaṃ harigaṇottama /
Rām, Su, 38, 17.2 prītisaṃjananaṃ tasya bhūyastvaṃ dātum arhasi //
Rām, Su, 38, 18.1 sābravīd dattam eveha mayābhijñānam uttamam /
Rām, Su, 53, 9.2 śarīram āho sattvānāṃ dadmi sāgaravāsinām //
Rām, Su, 56, 81.2 aṅgulīyam abhijñānam adāt tubhyaṃ yaśasvini //
Rām, Su, 56, 121.1 kṣipram ānīyatāṃ sītā dīyatāṃ rāghavasya ca /
Rām, Su, 58, 14.2 sarvāvadhyatvam atulam anayor dattavān purā //
Rām, Su, 59, 12.2 anumānya dadau teṣāṃ nisargaṃ madhubhakṣaṇe //
Rām, Su, 60, 15.1 hanūmatā dattavarair hataṃ madhuvanaṃ balāt /
Rām, Su, 61, 23.2 vanaṃ dattavaraṃ divyaṃ dharṣayeyur vanaukasaḥ //
Rām, Su, 63, 18.1 abhijñānaṃ ca me dattaṃ yathāvṛttaṃ tavāntike /
Rām, Su, 64, 4.1 maṇiratnam idaṃ dattaṃ vaidehyāḥ śvaśureṇa me /
Rām, Su, 64, 5.2 yajñe paramatuṣṭena dattaḥ śakreṇa dhīmatā //
Rām, Su, 65, 30.2 muktvā vastrād dadau mahyaṃ maṇim etaṃ mahābala //
Rām, Yu, 1, 12.2 mayā kālam imaṃ prāpya dattastasya mahātmanaḥ //
Rām, Yu, 7, 6.2 duhitā tava bhāryārthe dattā rākṣasapuṃgava //
Rām, Yu, 9, 16.2 vairaṃ nirarthakaṃ kartuṃ dīyatām asya maithilī //
Rām, Yu, 9, 17.2 purīṃ dārayate bāṇair dīyatām asya maithilī //
Rām, Yu, 9, 19.2 rāmasya dayitā patnī na svayaṃ yadi dīyate //
Rām, Yu, 9, 20.2 hitaṃ pathyaṃ tvahaṃ brūmi dīyatām asya maithilī //
Rām, Yu, 12, 20.2 abhayaṃ sarvabhūtebhyo dadāmyetad vrataṃ mama //
Rām, Yu, 12, 21.1 ānayainaṃ hariśreṣṭha dattam asyābhayaṃ mayā /
Rām, Yu, 13, 1.1 rāghaveṇābhaye datte saṃnato rāvaṇānujaḥ /
Rām, Yu, 15, 8.2 pitrā dattavaraḥ śrīmān pratimo viśvakarmaṇaḥ //
Rām, Yu, 15, 12.1 mama mātur varo datto mandare viśvakarmaṇā /
Rām, Yu, 18, 20.1 yena yuddhaṃ tadā dattaṃ raṇe śakrasya dhīmatā /
Rām, Yu, 25, 17.2 pariṣvajya ca susnigdhaṃ dadau ca svayam āsanam //
Rām, Yu, 25, 21.1 dīyatām abhisatkṛtya manujendrāya maithilī /
Rām, Yu, 34, 29.2 brahmadattavaro vīro rāvaṇiḥ krodhamūrchitaḥ /
Rām, Yu, 41, 15.1 ghorair dattavarair baddhau śarair āśīviṣopamaiḥ /
Rām, Yu, 47, 98.2 śareṇa kālāgnisamaprabheṇa svayambhudattena lalāṭadeśe //
Rām, Yu, 47, 101.2 jagrāha śaktiṃ samudagraśaktiḥ svayambhudattāṃ yudhi devaśatruḥ //
Rām, Yu, 51, 45.3 asādhāraṇam icchāmi tava dātuṃ mahad yaśaḥ //
Rām, Yu, 52, 23.1 tato gatvā vayaṃ yuddhaṃ dāsyāmastasya yatnataḥ /
Rām, Yu, 55, 22.1 dattapraharavyathitā mumuhuḥ śoṇitokṣitāḥ /
Rām, Yu, 57, 4.1 brahmadattāsti te śaktiḥ kavacaḥ sāyako dhanuḥ /
Rām, Yu, 59, 3.1 cukopa ca mahātejā brahmadattavaro yudhi /
Rām, Yu, 59, 31.1 surāsurair avadhyatvaṃ dattam asmai svayambhuvā /
Rām, Yu, 59, 44.2 yasyāsti śaktir vyavasāyayuktā dadātu me kṣipram ihādya yuddham //
Rām, Yu, 59, 97.1 brahmadattavaro hyeṣa avadhyakavacāvṛtaḥ /
Rām, Yu, 60, 44.1 svayambhuvā dattavaro mahātmā kham āsthito 'ntarhitabhīmakāyaḥ /
Rām, Yu, 61, 4.1 tasmai tu dattaṃ paramāstram etat svayambhuvā brāhmam amoghavegam /
Rām, Yu, 62, 2.2 nedānīm upanirhāraṃ rāvaṇo dātum arhati //
Rām, Yu, 62, 49.1 dehītyanyo dadātyanyo dadāmītyaparaḥ punaḥ /
Rām, Yu, 62, 49.1 dehītyanyo dadātyanyo dadāmītyaparaḥ punaḥ /
Rām, Yu, 62, 49.1 dehītyanyo dadātyanyo dadāmītyaparaḥ punaḥ /
Rām, Yu, 64, 2.1 tataḥ sragdāmasaṃnaddhaṃ dattapañcāṅgulaṃ śubham /
Rām, Yu, 66, 10.1 tiṣṭha rāma mayā sārdhaṃ dvandvayuddhaṃ dadāmi te /
Rām, Yu, 67, 27.1 sa rāmaṃ sūryasaṃkāśaiḥ śarair dattavaro bhṛśam /
Rām, Yu, 77, 22.1 sa dattvā tumulaṃ yuddhaṃ pitṛvyasyendrajid yudhi /
Rām, Yu, 78, 13.2 uttamaṃ rakṣasāṃ madhye yamadattaṃ mahābalaḥ //
Rām, Yu, 78, 15.1 kubereṇa svayaṃ svapne yad dattam amitātmanā /
Rām, Yu, 79, 13.2 lakṣmaṇāya dadau nastaḥ suṣeṇaḥ paramauṣadham //
Rām, Yu, 80, 25.1 kavacaṃ brahmadattaṃ me yad ādityasamaprabham /
Rām, Yu, 80, 27.2 devāsuravimardeṣu mama dattaṃ svayambhuvā //
Rām, Yu, 80, 48.1 nirāśā nihate putre dattvā śrāddham acetanā /
Rām, Yu, 82, 26.1 rāmahastād daśagrīvaḥ śūro dattavaro yudhi /
Rām, Yu, 82, 29.2 rāvaṇasyābhayaṃ dattaṃ mānuṣebhyo na yācitam //
Rām, Yu, 89, 1.1 sa dattvā tumulaṃ yuddhaṃ rāvaṇasya durātmanaḥ /
Rām, Yu, 89, 23.2 lakṣmaṇasya dadau nastaḥ suṣeṇaḥ sumahādyutiḥ //
Rām, Yu, 90, 9.2 dattastava mahāsattva śrīmāñ śatrunibarhaṇaḥ //
Rām, Yu, 93, 26.2 dadau tasya śubhaṃ hyekaṃ hastābharaṇam uttamam //
Rām, Yu, 97, 4.2 brahmadattaṃ mahadbāṇam amoghaṃ yudhi vīryavān //
Rām, Yu, 97, 5.2 dattaṃ surapateḥ pūrvaṃ trilokajayakāṅkṣiṇaḥ //
Rām, Yu, 98, 13.2 bhayaṃ yena mahad dattaṃ so 'yaṃ śete raṇe hataḥ //
Rām, Yu, 99, 42.1 sa dadau pāvakaṃ tasya vidhiyuktaṃ vibhīṣaṇaḥ /
Rām, Yu, 100, 4.1 rāghavastu rathaṃ divyam indradattaṃ śikhiprabham /
Rām, Yu, 100, 15.1 sa tad rājyaṃ mahat prāpya rāmadattaṃ vibhīṣaṇaḥ /
Rām, Yu, 101, 17.2 sadṛśaṃ matpriyākhyāne tava dātuṃ bhavet samam //
Rām, Yu, 106, 3.2 dadau rāmāya vaidehīm aṅke kṛtvā vibhāvasuḥ //
Rām, Yu, 107, 6.2 brāhmaṇebhyo dhanaṃ dattvā tridivaṃ gantum arhasi //
Rām, Yu, 110, 14.1 svarājye vasa laṅkāyāṃ mayā datte vibhīṣaṇa /
Rām, Yu, 112, 14.1 samāgamaśca tridaśair yathā dattaśca te varaḥ /
Rām, Yu, 112, 15.1 aham apyatra te dadmi varaṃ śastrabhṛtāṃ vara /
Rām, Yu, 113, 40.2 priyākhyānasya te saumya dadāmi bruvataḥ priyam //
Rām, Yu, 114, 5.1 yathā pravrajito rāmo mātur datte vare tava /
Rām, Yu, 114, 38.2 abhijñānaṃ mayā dattam arciṣmān sa mahāmaṇiḥ //
Rām, Yu, 114, 44.1 sa tu dattavaraḥ prītyā vānaraiśca samāgataḥ /
Rām, Yu, 115, 20.1 tasya caiṣa varo datto vāsavena paraṃtapa /
Rām, Yu, 116, 2.1 pūjitā māmikā mātā dattaṃ rājyam idaṃ mama /
Rām, Yu, 116, 2.2 tad dadāmi punas tubhyaṃ yathā tvam adadā mama //
Rām, Yu, 116, 2.2 tad dadāmi punas tubhyaṃ yathā tvam adadā mama //
Rām, Yu, 116, 45.2 dadau kṣipraṃ sa sugrīvaḥ sarvaratnavibhūṣitān //
Rām, Yu, 116, 60.2 rāghavāya dadau vāyur vāsavena pracoditaḥ //
Rām, Yu, 116, 61.2 muktāhāraṃ narendrāya dadau śakrapracoditaḥ //
Rām, Yu, 116, 64.2 dadau śataṃ vṛṣān pūrvaṃ dvijebhyo manujarṣabhaḥ //
Rām, Yu, 116, 65.1 triṃśatkoṭīr hiraṇyasya brāhmaṇebhyo dadau punaḥ /
Rām, Yu, 116, 67.2 vāliputrāya dhṛtimān aṅgadāyāṅgade dadau //
Rām, Yu, 116, 72.2 dadau sā vāyuputrāya taṃ hāram asitekṣaṇā //
Rām, Utt, 1, 22.1 dattvā puṇyām imāṃ vīra saumyām abhayadakṣiṇām /
Rām, Utt, 2, 3.2 varapradānaṃ ca tathā tasmai dattaṃ bravīmi te //
Rām, Utt, 2, 25.1 dattvā tu sa gato rājā svam āśramapadaṃ tadā /
Rām, Utt, 3, 3.2 dadau viśravase bhāryāṃ svāṃ sutāṃ devavarṇinīm //
Rām, Utt, 3, 19.2 kṛtakṛtyā vayaṃ tāta dattvā tava mahāvaram //
Rām, Utt, 4, 21.1 avaśyam eva dātavyā parasmai seti saṃdhyayā /
Rām, Utt, 4, 21.2 cintayitvā sutā dattā vidyutkeśāya rāghava //
Rām, Utt, 4, 30.1 umayāpi varo datto rākṣasīnāṃ nṛpātmaja /
Rām, Utt, 5, 2.2 tāṃ sukeśāya dharmeṇa dadau dakṣaḥ śriyaṃ yathā //
Rām, Utt, 5, 29.2 mātrā dattā mahābhāgā nakṣatre bhagadaivate //
Rām, Utt, 6, 7.1 tanno deva bhayārtānām abhayaṃ dātum arhasi /
Rām, Utt, 6, 17.2 abhayaṃ bhayado 'rīṇāṃ dattvā devān uvāca ha //
Rām, Utt, 6, 34.1 svadhītaṃ dattam iṣṭaṃ ca aiśvaryaṃ paripālitam /
Rām, Utt, 8, 6.3 rākṣasotsādanaṃ dattaṃ tad etad anupālyate //
Rām, Utt, 10, 26.2 prīto yadi tvaṃ dātavyaṃ varaṃ me śṛṇu suvrata //
Rām, Utt, 10, 30.2 nādharme jāyate buddhir amaratvaṃ dadāmi te //
Rām, Utt, 10, 34.1 varavyājena moho 'smai dīyatām amitaprabha /
Rām, Utt, 11, 23.1 tad bhavān yadi sāmnaitāṃ dadyād atulavikrama /
Rām, Utt, 11, 29.2 dīyatāṃ nagarī laṅkā pūrvaṃ rakṣogaṇoṣitā /
Rām, Utt, 12, 2.1 dadau tāṃ kālakeyāya dānavendrāya rākṣasīm /
Rām, Utt, 12, 3.1 atha dattvā svasāraṃ sa mṛgayāṃ paryaṭannṛpaḥ /
Rām, Utt, 12, 6.2 daivatair mama sā dattā paulomīva śatakratoḥ //
Rām, Utt, 12, 15.2 dātuṃ duhitaraṃ tasya rocayāmāsa tatra vai //
Rām, Utt, 12, 18.2 viditvā tena sā dattā tasya paitāmahaṃ kulam //
Rām, Utt, 13, 38.2 dadau bhakṣayituṃ hyenaṃ rākṣasānāṃ durātmanām //
Rām, Utt, 17, 10.1 na ca māṃ sa pitā tebhyo dattavān rākṣaseśvara /
Rām, Utt, 17, 12.1 dātum icchati dharmātmā tacchrutvā baladarpitaḥ /
Rām, Utt, 17, 27.1 yadi tvasti mayā kiṃcit kṛtaṃ dattaṃ hutaṃ tathā /
Rām, Utt, 18, 33.1 evaṃ dattvā varāṃstebhyastasmin yajñotsave surāḥ /
Rām, Utt, 19, 2.2 abravīd rākṣasendrastu yuddhaṃ me dīyatām iti //
Rām, Utt, 19, 8.2 dīyate dvandvayuddhaṃ te rākṣasādhipate mayā //
Rām, Utt, 19, 19.1 trailokye nāsti yo dvandvaṃ mama dadyānnarādhipa /
Rām, Utt, 19, 23.1 yadi dattaṃ yadi hutaṃ yadi me sukṛtaṃ tapaḥ /
Rām, Utt, 22, 34.1 varaḥ khalu mayā dattastasya tridaśapuṃgava /
Rām, Utt, 24, 23.2 duḥkhaṃ vaidhavyaśabdaṃ ca dattaṃ bhokṣyāmyahaṃ tvayā //
Rām, Utt, 25, 1.1 sa tu dattvā daśagrīvo vanaṃ ghoraṃ kharasya tat /
Rām, Utt, 25, 19.2 dharṣaṇaṃ prāṇināṃ dattvā svamatena viceṣṭase //
Rām, Utt, 25, 28.2 yasmād avaśyaṃ dātavyā kanyā bhartre hi dātṛbhiḥ /
Rām, Utt, 26, 15.2 kasyorasthalasaṃsparśaṃ dāsyataste kucāvimau //
Rām, Utt, 29, 23.1 sa tāṃ praviśya māyāṃ tu dattāṃ gopatinā purā /
Rām, Utt, 30, 25.2 āsannirāśā devāstu gautame dattayā tayā //
Rām, Utt, 35, 16.1 amoghaśāpaiḥ śāpastu datto 'sya ṛṣibhiḥ purā /
Rām, Utt, 35, 19.1 sūryadattavarasvarṇaḥ sumerur nāma parvataḥ /
Rām, Utt, 35, 34.1 bubhukṣāpanayaṃ dattvā candrārkau mama vāsava /
Rām, Utt, 35, 34.2 kim idaṃ tat tvayā dattam anyasya balavṛtrahan //
Rām, Utt, 35, 54.1 tvayā datto 'yam asmākam āyuṣaḥ pavanaḥ patiḥ /
Rām, Utt, 36, 9.2 dadatāsya varān sarve mārutasyāsya tuṣṭidān //
Rām, Utt, 36, 12.1 aham evāsya dāsyāmi paramaṃ varam uttamam /
Rām, Utt, 36, 13.2 tejaso 'sya madīyasya dadāmi śatikāṃ kalām //
Rām, Utt, 36, 14.2 tadāsya śāstraṃ dāsyāmi yena vāgmī bhaviṣyati //
Rām, Utt, 36, 18.2 ityevaṃ śaṃkareṇāpi datto 'sya paramo varaḥ //
Rām, Utt, 36, 26.2 añjanāyāstam ākhyāya varaṃ dattaṃ viniḥsṛtaḥ //
Rām, Utt, 38, 7.2 rāmāya priyakāmārtham upahārānnṛpā daduḥ //
Rām, Utt, 38, 10.2 daduḥ sarvāṇi ratnāni rāghavāya mahātmane //
Rām, Utt, 38, 12.1 vibhīṣaṇāya ca dadau ye cānye ṛkṣavānarāḥ /
Rām, Utt, 38, 13.1 te sarve hṛṣṭamanaso rāmadattāni tānyatha /
Rām, Utt, 45, 10.1 imāni munipatnīnāṃ dāsyāmyābharaṇānyaham /
Rām, Utt, 45, 26.2 tato dhanāni vāsāṃsi dāsyāmyābharaṇāni ca //
Rām, Utt, 53, 5.2 bahumānācca rudreṇa dattastasyādbhuto varaḥ //
Rām, Utt, 53, 6.2 dadau mahātmā suprīto vākyaṃ caitad uvāca ha //
Rām, Utt, 53, 7.2 prītyā paramayā yukto dadāmyāyudham uttamam //
Rām, Utt, 55, 14.2 dattaṃ śatruvināśāya madhor āyudham uttamam //
Rām, Utt, 57, 21.2 dīyatām iti śīghraṃ vai nātra kāryā vicāraṇā //
Rām, Utt, 57, 28.1 yasmāt tvaṃ bhojanaṃ rājanmamaitad dātum icchasi /
Rām, Utt, 60, 17.1 tasya te yuddhakāmasya yuddhaṃ dāsyāmi durmate /
Rām, Utt, 60, 19.1 yo hi viklavayā buddhyā prasaraṃ śatrave dadau /
Rām, Utt, 67, 13.1 dattasya hi punar dānaṃ sumahat phalam ucyate /
Rām, Utt, 69, 16.1 dattaṃ na te 'sti sūkṣmo 'pi vane sattvaniṣevite /
Rām, Utt, 69, 27.2 tasminnimitte kākutstha dattam adbhutadarśanam //
Rām, Utt, 71, 9.2 vyasanaṃ sumahat kruddhaḥ sa te dadyānmahātapāḥ //
Rām, Utt, 81, 19.1 tataḥ prītamanā rudraḥ puruṣatvaṃ dadau punaḥ /
Rām, Utt, 81, 19.2 ilāyai sumahātejā dattvā cāntaradhīyata //
Rām, Utt, 83, 10.2 chandato dehi viśrabdho yāvat tuṣyanti yācakāḥ /
Rām, Utt, 83, 10.3 tāvad vānararakṣobhir dattam evābhyadṛśyata //
Rām, Utt, 83, 13.2 aniśaṃ dīyamānānāṃ nāntaḥ samupadṛśyate //
Rām, Utt, 83, 15.2 vāso dhanāni kāmibhyaḥ pūrṇahastā dadur bhṛśam //
Rām, Utt, 85, 13.2 dadasva śīghraṃ kākutstha bālayor mā vṛthā śramaḥ //
Rām, Utt, 85, 14.1 dīyamānaṃ suvarṇaṃ tannāgṛhṇītāṃ kuśīlavau /
Rām, Utt, 87, 15.2 pratyayaṃ dāsyate sītā tām anujñātum arhasi //
Rām, Utt, 87, 20.2 lokāpavādabhītasya dāsyati pratyayaṃ tava //
Rām, Utt, 88, 3.1 pratyayo hi purā datto vaidehyā surasaṃnidhau /
Rām, Utt, 88, 10.2 tathā me mādhavī devī vivaraṃ dātum arhati //
Rām, Utt, 93, 9.2 dadau kuśalam avyagraṃ praṣṭuṃ caivopacakrame //
Rām, Utt, 97, 19.1 daśa cāśvasahasrāṇi ekaikasya dhanaṃ dadau /
Rām, Utt, 100, 14.2 eṣāṃ lokāñjanaughānāṃ dātum arhasi suvrata //
Saundarānanda
SaundĀ, 2, 12.2 dānānyadita pātrebhyaḥ pāpaṃ nākṛta kiṃcana //
SaundĀ, 2, 40.1 ānṛśaṃsyānna yaśase tenādāyi sadārthine /
SaundĀ, 4, 13.1 dattvātha sā darpaṇamasya haste mamāgrato dhāraya tāvadenam /
SaundĀ, 5, 11.2 anugrahārthaṃ sugatastu tasmai pātraṃ dadau puṣkarapatranetraḥ //
SaundĀ, 5, 12.1 tataḥ sa loke dadataḥ phalārthaṃ pātrasya tasyāpratimasya pātram /
SaundĀ, 5, 48.1 aniṣṭamapyauṣadhamāturāya dadāti vaidyaśca yathā nigṛhya /
SaundĀ, 8, 39.1 adadatsu bhavanti narmadāḥ pradadatsu praviśanti vibhramam /
SaundĀ, 10, 61.2 idaṃ phalaṃ svasya śubhasya karmaṇo na dattamanyena na cāpyahetutaḥ //
SaundĀ, 11, 42.1 śyenāya prāṇivātsalyāt svamāṃsānyapi dattavān /
SaundĀ, 14, 18.1 śocatā pīḍyamānena dīyate śatrave yathā /
SaundĀ, 16, 79.1 yathā hi bhīto niśi taskarebhyo dvāraṃ priyebhyo 'pi na dātumicchet /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Śira'upaniṣad
ŚiraUpan, 1, 33.1 bhas te ādir madhyaṃ bhuvas te svas te śīrṣaṃ viśvarūpo 'si brahmaikas tvaṃ dvidhā tridhā vṛddhis tvaṃ śāntis tvaṃ puṣṭis tvaṃ hutam ahutaṃ dattam adattaṃ sarvam asarvaṃ viśvam aviśvaṃ kṛtam akṛtaṃ param aparaṃ parāyaṇaṃ ca tvam /
Śvetāśvataropaniṣad
ŚvetU, 6, 22.2 nāpraśāntāya dātavyaṃ nāputrāyāśiṣyāya vā punaḥ //
Agnipurāṇa
AgniPur, 2, 6.2 sa tu vṛddhaḥ punarmatsyaḥ prāha taṃ dehi me bṛhat //
AgniPur, 2, 7.2 tatra vṛddho 'bravīdbhūpaṃ pṛthu dehi padaṃ mano //
AgniPur, 2, 8.2 ūce dehi bṛhat sthānaṃ prākṣipaccāmbudhau tataḥ //
AgniPur, 3, 16.2 tasmin kale ca yaddānaṃ dāsyante syāt tadakṣayaṃ //
AgniPur, 4, 6.2 surāṇāmabhayaṃ dattvā adityā kaśyapena ca //
AgniPur, 4, 9.2 padatrayaṃ hi gurvarthaṃ dehi dāsye tamabravīt //
AgniPur, 4, 9.2 padatrayaṃ hi gurvarthaṃ dehi dāsye tamabravīt //
AgniPur, 4, 11.1 cakre baliṃ ca sūtalaṃ tacchakrāya dadau hariḥ /
AgniPur, 4, 16.1 aprārthayat kāmadhenuṃ yadā sa na dadau tadā /
AgniPur, 4, 20.1 kāśyapāya mahīṃ dattvā mahendre parvate sthitaḥ /
AgniPur, 5, 12.1 dadau rāmāya rāmo 'pi pitrādau hi samāgate /
AgniPur, 6, 2.2 manasāhaṃ prabhāte te yauvarājyaṃ dadāmi ha //
AgniPur, 6, 10.1 kubjayoktaṃ ca tac chrutvā ekamābharaṇaṃ dadau /
AgniPur, 6, 20.1 satyaṃ brūhīti sovāca nṛpaṃ mahyaṃ dadāsi cet /
AgniPur, 6, 20.2 varadvayaṃ pūrvadattaṃ satyāt tvaṃ dehi me nṛpa //
AgniPur, 6, 20.2 varadvayaṃ pūrvadattaṃ satyāt tvaṃ dehi me nṛpa //
AgniPur, 6, 22.1 viṣaṃ pītvā mariṣyāmi dāsyasi tvaṃ na cennṛpa /
AgniPur, 6, 29.1 dattvā dānāni viprebhyo dīnānāthebhya eva saḥ /
AgniPur, 6, 48.2 rāmaḥ śrutvā jalaṃ dattvā gṛhītvā pāduke vraja //
AgniPur, 9, 9.2 sābhijñānaṃ cāṅgulīyaṃ rāmadattaṃ gṛhāṇa vai //
AgniPur, 9, 12.2 sābhijñānaṃ dehi me tvaṃ maṇiṃ sītādadatkapau //
AgniPur, 9, 12.2 sābhijñānaṃ dehi me tvaṃ maṇiṃ sītādadatkapau //
AgniPur, 9, 19.1 rāmadūto rāghavāya sītāṃ dehi mariṣyasi /
AgniPur, 9, 28.2 rāmāya dehi sītāṃ tvam ityuktenāsahāyavān //
AgniPur, 10, 1.3 dīyatāṃ rāghavāyāśu anyathā tvaṃ mariṣyasi //
AgniPur, 10, 19.1 varadattair nāgabāṇaiḥ oṣadhyā tau viśalyakau /
AgniPur, 10, 29.2 rāmo vibhīṣaṇāyādāl laṅkāmabhyarcya vānarān //
AgniPur, 10, 33.2 sarvadānāni sa dadau pālayāmāsa saḥ prajāḥ //
AgniPur, 11, 3.2 tapasā brahmadattena vareṇa jitadaivataḥ //
AgniPur, 12, 24.1 saha rāmeṇa mālābhṛn mālākāre varaṃ dadau /
AgniPur, 12, 24.2 dattānulepanāṃ kubjām ṛjuṃ cakre 'hanad gajaṃ //
AgniPur, 12, 33.2 sāṃdīpaneś ca śastrāstraṃ jñātvā tadbālakaṃ dadau //
AgniPur, 12, 36.2 taṃ matsyaṃ śambarāyādānmāyāvatyai ca śambaraḥ //
AgniPur, 12, 50.2 tvayā yadabhayaṃ dattaṃ bāṇasyāsya mayā ca tat //
AgniPur, 13, 25.2 abhimanyuṃ dadau tasmai virāṭaścottarāṃ sutām //
AgniPur, 13, 27.2 yudhiṣṭhirāyārdharājyaṃ dehi grāmāṃś ca pañca vā //
AgniPur, 13, 28.2 bhūsūcyagraṃ na dāsyāmi yotsye saṃgrahaṇodyataḥ //
AgniPur, 14, 25.2 saṃskṛtya prahatān vīrān dattodakadhanādikaḥ //
AgniPur, 14, 27.1 aśvamedhe dadau dānaṃ brāhmaṇebhyo 'rimardanaḥ /
AgniPur, 15, 7.1 saṃskṛtya yādavān pārtho dattodakadhanādikaḥ /
AgniPur, 18, 26.1 kopaṃ yacchata dāsyanti kanyāṃ vo māriṣāṃ varām /
AgniPur, 18, 29.2 dadau sa daśa dharmāya kaśyapāya trayodaśa //
AgniPur, 18, 30.2 dve caiva bahuputrāya dve caivāṅgirase adāt //
AgniPur, 19, 22.2 dadau krameṇa rājyāni anyeṣāmadhipo hariḥ //
Amaruśataka
AmaruŚ, 1, 5.1 datto'syāḥ praṇayastvayaiva bhavatā ceyaṃ ciraṃ lālitā daivād adya kila tvameva kṛtavān asyā navaṃ vipriyam /
AmaruŚ, 1, 18.2 mātaḥ svaptumapīha vārayati māmityāhitakrodhayā paryasya svapiticchalena śayane datto'vakāśastayā //
AmaruŚ, 1, 37.2 na śaknotyākhyātuṃ smitamukhasakhīdattanayanā hriyā tāmyatyantaḥ prathamaparihāse navavadhūḥ //
AmaruŚ, 1, 40.2 dattaḥ svedamucā payodharayuge nārghyo na kumbhāmbhasā svairevāvayavaiḥ priyasya viśatastanvyā kṛtaṃ maṅgalam //
AmaruŚ, 1, 74.2 dattaikaṃ saśucā gṛhaṃ prati padaṃ pānthastriyāsminkṣaṇe mā bhūdāgata ityamandavalitagrīvaṃ punarvīkṣitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 27.1 viṣabhuktāya dadyāc ca śuddhāyordhvam adhas tathā /
AHS, Sū., 18, 5.1 ūrdhvapravṛttavāyvasradattavastihatasvarāḥ /
AHS, Sū., 18, 54.2 tebhyo vastiṃ purā dadyāt tataḥ snigdhaṃ virecanam //
AHS, Sū., 20, 13.1 śuddhānāṃ dattavastīnāṃ tathānārtavadurdine /
AHS, Sū., 20, 20.1 datte pādatalaskandhahastakarṇādi mardayet /
AHS, Sū., 20, 22.1 snehaṃ virecanasyānte dadyād doṣādyapekṣayā /
AHS, Sū., 21, 3.1 timirordhvānilādhmānarohiṇīdattavastiṣu /
AHS, Sū., 22, 17.2 na yojyaḥ pīnase 'jīrṇe dattanasye hanugrahe //
AHS, Sū., 24, 10.2 svasthe tu dvyantaraṃ dadyād ā tṛpter iti yojayet //
AHS, Sū., 29, 27.1 digdhāṃ vartiṃ tato dadyāt tairevācchādayecca tām /
AHS, Sū., 29, 45.2 vraṇe na dadyāt kalkaṃ vā snehāt kledo vivardhate //
AHS, Sū., 30, 27.2 kṣāraṃ śalākayā dattvā plotaprāvṛtadehayā //
AHS, Śār., 1, 33.4 bhago 'tha mitrāvaruṇau vīraṃ dadatu me sutam //
AHS, Śār., 1, 53.2 deyam apyahitaṃ tasyai hitopahitam alpakam //
AHS, Śār., 1, 85.2 tālukaṇṭhaṃ spṛśed veṇyā mūrdhni dadyāt snuhīpayaḥ //
AHS, Śār., 2, 19.1 rasā bahughṛtā deyā māṣamūlakajā api /
AHS, Śār., 2, 40.1 dadyād abhyaktadehāyai yonau snehapicuṃ tataḥ /
AHS, Nidānasthāna, 12, 20.1 tridoṣakopanais tais taiḥ strīdattaiśca rajomalaiḥ /
AHS, Cikitsitasthāna, 1, 82.1 sarpir dadyāt kaphe mande vātapittottare jvare /
AHS, Cikitsitasthāna, 1, 87.1 sutarāṃ taddhyato dadyād yathāsvauṣadhasādhitam /
AHS, Cikitsitasthāna, 1, 100.1 sasitāmadhubhir dadyād vyoṣādyaṃ vā virecanam /
AHS, Cikitsitasthāna, 1, 124.2 jvare 'nuvāsanaṃ dadyād yathāsnehaṃ yathāmalam //
AHS, Cikitsitasthāna, 1, 126.1 jīrṇajvare rucikaraṃ dadyān nasyaṃ virecanam /
AHS, Cikitsitasthāna, 3, 113.1 sarpirguḍān samadhvaṃśān kṛtvā dadyāt payo 'nu ca /
AHS, Cikitsitasthāna, 3, 116.1 avatāritaśīte ca dattvā kṣaudraṃ ghṛtārdhakam /
AHS, Cikitsitasthāna, 3, 129.2 paced guḍatulāṃ dattvā kuḍavaṃ ca pṛthag ghṛtāt //
AHS, Cikitsitasthāna, 3, 152.1 bahudoṣāya sasnehaṃ mṛdu dadyād virecanam /
AHS, Cikitsitasthāna, 3, 161.2 dattvā yuktyā piben mātrāṃ kṣayakāsanipīḍitaḥ //
AHS, Cikitsitasthāna, 3, 169.1 dattvārdhākṣaṃ paced bhūyaḥ sa lehaḥ śvāsakāsajit /
AHS, Cikitsitasthāna, 4, 4.1 dadhyuttareṇa vā dadyāt tato 'smai vamanaṃ mṛdu /
AHS, Cikitsitasthāna, 4, 7.2 sasaindhavaṃ phalāmlaṃ vā koṣṇaṃ dadyād virecanam //
AHS, Cikitsitasthāna, 4, 48.1 candanād vā rasaṃ dadyān nārīkṣīreṇa nāvanam /
AHS, Cikitsitasthāna, 5, 3.1 vamed virecanaṃ dadyāt trivṛcchyāmānṛpadrumān /
AHS, Cikitsitasthāna, 6, 49.1 vastiṃ ca dadyāt sakṣaudraṃ tailaṃ madhukasādhitam /
AHS, Cikitsitasthāna, 7, 12.1 tatra vātolbaṇe madyaṃ dadyāt piṣṭakṛtaṃ yutam /
AHS, Cikitsitasthāna, 7, 27.1 dadyād drākṣārasaṃ pānaṃ śītaṃ doṣānulomanam /
AHS, Cikitsitasthāna, 7, 105.1 pibed vā mānuṣīkṣīraṃ tena dadyācca nāvanam /
AHS, Cikitsitasthāna, 8, 36.1 dadyād vā hapuṣāhiṅgucitrakaṃ takrasaṃyutam /
AHS, Cikitsitasthāna, 8, 39.1 sāyaṃ vā lājasaktūnāṃ dadyāt takrāvalehikām /
AHS, Cikitsitasthāna, 8, 66.2 dattvā prasthaṃ ca dhātakyāḥ sthāpayed ghṛtabhājane //
AHS, Cikitsitasthāna, 8, 71.1 tasmin sitāśataṃ dadyāt pādasthe 'nyacca pūrvavat /
AHS, Cikitsitasthāna, 8, 80.1 dakṣāṇāṃ vartakānāṃ vā dadyād viḍvātasaṃgrahe /
AHS, Cikitsitasthāna, 8, 105.1 nīrasāyāṃ tvaci kvāthe dadyāt sūkṣmarajīkṛtān /
AHS, Cikitsitasthāna, 8, 130.1 kṣīradviguṇitaḥ pakvo deyaḥ sneho 'nuvāsanam /
AHS, Cikitsitasthāna, 8, 133.2 picchāsrāve 'rśasāṃ śūle deyaṃ tat paramauṣadham //
AHS, Cikitsitasthāna, 8, 136.2 dadyācchyāmātrivṛddantīpippalīnīlinīphalaiḥ //
AHS, Cikitsitasthāna, 8, 144.3 deyāśītir guḍasya pratanukarajaso vyoṣato 'ṣṭau palāni /
AHS, Cikitsitasthāna, 8, 145.2 droṇatraye 'pi caraṇāvaśeṣe pūte śataṃ tatra guḍasya dadyāt //
AHS, Cikitsitasthāna, 8, 152.1 dadyāt pratyekaṃ vyoṣacavyābhayānāṃ vahner muṣṭī dve yavakṣārataśca /
AHS, Cikitsitasthāna, 8, 153.2 aṣṭau dattvā jīrṇaguḍasya palāni kvāthyaṃ bhūyaḥ sāndratayā samam etat //
AHS, Cikitsitasthāna, 9, 117.2 purāṇaṃ vā ghṛtaṃ dadyād yavāgūmaṇḍamiśritam //
AHS, Cikitsitasthāna, 10, 3.1 dadyāt sātiviṣāṃ peyām āme sāmlāṃ sanāgarām /
AHS, Cikitsitasthāna, 10, 20.1 abhayāṃ nāgarasthāne dadyāt tatraiva viḍgrahe /
AHS, Cikitsitasthāna, 10, 89.1 śyāmātrivṛdvipakvaṃ vā payo dadyād virecanam /
AHS, Cikitsitasthāna, 12, 3.1 surasādikaṣāyeṇa dadyād āsthāpanaṃ tataḥ /
AHS, Cikitsitasthāna, 13, 10.2 dattāvāpo yathādoṣam apakvaṃ hanti vidradhim //
AHS, Cikitsitasthāna, 14, 54.2 samalāya ghṛtaṃ deyaṃ saviḍakṣāranāgaram //
AHS, Cikitsitasthāna, 14, 57.1 tato ghṛtapalaṃ dadyād yavāgūmaṇḍamiśritam /
AHS, Cikitsitasthāna, 14, 95.1 madhu tailasamaṃ dadyāccaturjātāccaturthikām /
AHS, Cikitsitasthāna, 14, 120.1 snigdhasvinnaśarīrāyai dadyāt snehavirecanam /
AHS, Cikitsitasthāna, 14, 123.2 na prabhidyeta yadyevaṃ dadyād yonivirecanam //
AHS, Cikitsitasthāna, 14, 124.2 tābhyāṃ vā bhāvitān dadyād yonau kaṭukamatsyakān //
AHS, Cikitsitasthāna, 14, 125.2 kiṇvaṃ vā saguḍakṣāraṃ dadyād yonau viśuddhaye //
AHS, Cikitsitasthāna, 15, 9.2 sraste doṣāśaye dadyāt kalpadṛṣṭaṃ virecanam //
AHS, Cikitsitasthāna, 15, 27.2 kārabhaṃ gavyam ājaṃ vā dadyād ātyayike gade //
AHS, Cikitsitasthāna, 15, 69.2 dadyād ariṣṭān kṣārāṃśca kaphastyānasthirodare //
AHS, Cikitsitasthāna, 15, 78.1 dadyād āpṛcchya tajjñātīn pātuṃ madyena kalkitam /
AHS, Cikitsitasthāna, 15, 79.1 pānabhojanasaṃyuktaṃ dadyād vā sthāvaraṃ viṣam /
AHS, Cikitsitasthāna, 15, 99.2 satailalavaṇaṃ dadyān nirūhaṃ sānuvāsanam //
AHS, Cikitsitasthāna, 16, 16.1 pippalīdviguṇān dadyād guṭikāṃ pāṇḍurogiṇe /
AHS, Cikitsitasthāna, 17, 15.1 dattvā guḍatulāṃ tasmin lehe dadyād vicūrṇitam /
AHS, Cikitsitasthāna, 17, 15.1 dattvā guḍatulāṃ tasmin lehe dadyād vicūrṇitam /
AHS, Cikitsitasthāna, 18, 38.1 na ghṛtaṃ bahudoṣāya deyaṃ yan na virecanam /
AHS, Cikitsitasthāna, 19, 68.1 tailāktagātrasya kṛtāni cūrṇānyetāni dadyād avacūrṇanārtham /
AHS, Cikitsitasthāna, 19, 78.1 deyaḥ samadhūcchiṣṭo vipādikā tena naśyati hyaktā /
AHS, Cikitsitasthāna, 20, 14.2 droṇapramāṇe daśabhāgayuktaṃ dattvā paced bījam avalgujānām //
AHS, Cikitsitasthāna, 20, 33.1 purīṣajeṣu sutarāṃ dadyād vastivirecane /
AHS, Cikitsitasthāna, 21, 20.2 vibaddhamārgaṃ dṛṣṭvā tu śukraṃ dadyād virecanam //
AHS, Cikitsitasthāna, 21, 70.2 mūlakalkād daśapalaṃ payo dattvā caturguṇam //
AHS, Cikitsitasthāna, 21, 79.2 sanāgakesaraiḥ siddhe dadyāccātrāvatārite //
AHS, Kalpasiddhisthāna, 2, 34.2 drākṣārasena taṃ dadyād dāhodāvartapīḍite //
AHS, Kalpasiddhisthāna, 2, 63.2 madyena taistaiśca mano'nukūlair yuktāni deyāni virecanāni //
AHS, Kalpasiddhisthāna, 3, 21.1 tasmai snigdhāmlalavaṇān dadyāt pittakaphe 'nyathā /
AHS, Kalpasiddhisthāna, 3, 31.2 yavāgūṃ tanukāṃ dadyāt snehasvedau ca kālavit //
AHS, Kalpasiddhisthāna, 3, 33.1 śune kākāya vā dadyāt tenānnam asṛjā saha /
AHS, Kalpasiddhisthāna, 4, 3.2 vastau ca yasmin paṭhito na kalkaḥ sarvatra dadyād amum eva tatra //
AHS, Kalpasiddhisthāna, 4, 9.1 dadyāt supiṣṭaṃ sahatārkṣyaśailam akṣapramāṇaṃ lavaṇāṃśayuktam /
AHS, Kalpasiddhisthāna, 4, 15.1 piṣṭair ghṛtakṣaudrayutair nirūhaṃ sasaindhavaṃ śītalam eva dadyāt /
AHS, Kalpasiddhisthāna, 4, 19.1 dadyānnirūhaṃ kapharogitāya mandāgnaye cāśanavidviṣe ca /
AHS, Kalpasiddhisthāna, 4, 72.1 vastīnna bṛṃhaṇīyān dadyād vyādhiṣu viśodhanīyeṣu /
AHS, Kalpasiddhisthāna, 4, 73.2 dadyād viśodhanīyān doṣanibaddhāyuṣo ye ca //
AHS, Kalpasiddhisthāna, 5, 30.1 dattas tairāvṛtaḥ sneho nāyātyabhibhavād api /
AHS, Kalpasiddhisthāna, 5, 42.2 tatsiddhatailo deyaḥ syān nirūhaḥ sānuvāsanaḥ //
AHS, Kalpasiddhisthāna, 5, 45.2 anucchvāsya tu baddhe vā datte niḥśeṣa eva vā //
AHS, Kalpasiddhisthāna, 5, 52.2 dadyān madhurahṛdyāni tato 'mlalavaṇau rasau //
AHS, Kalpasiddhisthāna, 6, 17.1 pṛthak snehasamaṃ dadyāt pañcaprabhṛti tu dravam /
AHS, Utt., 2, 63.1 dadyāt sadakṣiṇaṃ bālaṃ naigameṣaṃ ca pūjayet /
AHS, Utt., 3, 40.2 annam annābhilāṣe 'pi dattaṃ nāti bubhukṣate //
AHS, Utt., 4, 23.1 calitāgrakaraṃ kasmai kiṃ dadāmīti vādinam /
AHS, Utt., 6, 56.2 baliṃ ca dadyāt palalaṃ yāvakaṃ saktupiṇḍikām //
AHS, Utt., 9, 8.1 ūrdhvādhaḥ karṇayor dattvā piṇḍīṃ ca yavasaktubhiḥ /
AHS, Utt., 13, 68.2 vidhyet sirāṃ pītavato dadyāccānu virecanam //
AHS, Utt., 13, 77.2 dadyād uśīraniryūhe cūrṇitaṃ kaṇasaindhavam //
AHS, Utt., 13, 82.1 āndhyāya syur malā dadyāt srāvye tvasre jalaukasaḥ /
AHS, Utt., 14, 17.1 ghṛtāplutaṃ picuṃ dattvā baddhākṣaṃ śāyayet tataḥ /
AHS, Utt., 24, 39.1 utpāṭya palitaṃ deyāvāśaye palitāpahau /
AHS, Utt., 28, 29.1 āharecca tathā dadyāt kṛmighnaṃ lepabhojanam /
AHS, Utt., 39, 13.2 dadyād yāvakam ā śuddheḥ purāṇaśakṛto 'thavā //
AHS, Utt., 39, 38.1 pippalyā dvipalaṃ dadyāc caturjātaṃ kaṇārdhitam /
AHS, Utt., 40, 16.2 dattvā vidārīdhātrīkṣurasānām āḍhakāḍhakam //
Bhallaṭaśataka
BhallŚ, 1, 3.1 baddhā yad arpaṇaraseṇa vimardapūrvam arthān kathaṃ jhaṭiti tān prakṛtān na dadyuḥ /
BhallŚ, 1, 47.1 nodvegaṃ yadi yāsi yady avahitaḥ karṇaṃ dadāsi kṣaṇaṃ tvāṃ pṛcchāmi yad ambudhe kimapi tanniścitya dehyuttaram /
BhallŚ, 1, 47.1 nodvegaṃ yadi yāsi yady avahitaḥ karṇaṃ dadāsi kṣaṇaṃ tvāṃ pṛcchāmi yad ambudhe kimapi tanniścitya dehyuttaram /
BhallŚ, 1, 51.2 naiko 'rthitāni dadann arthijanāya khinno gṛhṇañ jarattṛṇalavaṃ tu na lajjate 'nyaḥ //
BhallŚ, 1, 87.1 candreṇaiva taraṅgabhaṅgimukharaṃ saṃvardhyamānāmbhaso dadyur jīvitam eva kiṃ girisaritsrotāṃsi yady ambudheḥ /
BhallŚ, 1, 93.1 bhekena kvaṇatā saroṣaparuṣaṃ yat kṛṣṇasarpānane dātuṃ gaṇḍacapeṭam ujjhitabhiyā hastaḥ samullāsitaḥ /
Bodhicaryāvatāra
BoCA, 2, 8.1 dadāmi cātmānamahaṃ jinebhyaḥ sarveṇa sarvaṃ ca tadātmajebhyaḥ /
BoCA, 2, 12.2 tataḥ suraktāni sudhūpitāni dadāmi tebhyo varacīvarāṇi //
BoCA, 2, 50.1 samastabhadrāyātmānaṃ dadāmi bhayavihvalaḥ /
BoCA, 2, 50.2 punaśca mañjughoṣāya dadāmyātmānamātmanā //
BoCA, 2, 60.1 abhayaṃ kena me dattaṃ niḥsariṣyāmi vā katham /
BoCA, 3, 11.2 tyaktavyaṃ cenmayā sarvaṃ varaṃ sattveṣu dīyatām //
BoCA, 3, 13.2 dattastebhyo mayā kāyaścintayā kiṃ mayānayā //
BoCA, 4, 5.1 manasā cintayitvāpi yo na dadyātpunarnaraḥ /
BoCA, 5, 67.2 kāyaṃ dāsyati gṛdhrebhyastadā tvaṃ kiṃ kariṣyasi //
BoCA, 6, 5.1 suhṛdo'pyudvijante'smād dadāti na ca sevyate /
BoCA, 6, 82.1 puṣṇāti yastvayā poṣyaṃ tubhyameva dadāti saḥ /
BoCA, 6, 84.2 sarvathāpi na tat te 'sti dattādattena tena kim //
BoCA, 6, 108.2 etasmai prathamaṃ deyametatpūrvā kṣamā yataḥ //
BoCA, 6, 132.1 tuṣṭaḥ kiṃ nṛpatirdadyādyadbuddhatvasamaṃ bhavet /
BoCA, 7, 20.1 athāpi hastapādādi dātavyamiti me bhayam /
BoCA, 7, 24.1 kriyāmimāmapyucitāṃ varavaidyo na dattavān /
BoCA, 7, 38.1 bhītebhyo nābhayaṃ dattamārtā na sukhinaḥ kṛtāḥ /
BoCA, 8, 125.1 yadi dāsyāmi kiṃ bhokṣya ityātmārthe piśācatā /
BoCA, 8, 125.2 yadi bhokṣye kiṃ dadāmīti parārthe devarājatā //
BoCA, 8, 136.2 dadāmyanyebhya ātmānaṃ parān gṛhṇāmi cātmavat //
BoCA, 8, 166.1 naivotsāho'sya dātavyo yenāyaṃ mukharo bhavet /
BoCA, 8, 171.1 tvāṃ sattveṣu na dāsyāmi yadi nāma pramādataḥ /
BoCA, 8, 172.1 evaṃ cānekadhā dattvā tvayāhaṃ vyathitaściram /
BoCA, 8, 177.1 tasmān na prasaro deyaḥ kāyasyecchābhivṛddhaye /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 29.2 tvaritaṃ yājate dehi stanyaṃ kaṇṭho 'sya mā śuṣat //
BKŚS, 1, 63.2 sasiṃhāsanam āsthānaṃ maṇḍape dīyatām iti //
BKŚS, 2, 38.2 saṃnipāto mahān datto dantayor vanadantinaḥ //
BKŚS, 3, 36.2 mannaptre dīyatāṃ rājñe rājñī surasamañjarī //
BKŚS, 3, 86.1 naravāhanadattasya vidyādharapateḥ priyam /
BKŚS, 3, 115.2 dattvā duhitaraṃ paścād etasmai dattavān iti //
BKŚS, 3, 115.2 dattvā duhitaraṃ paścād etasmai dattavān iti //
BKŚS, 3, 116.2 dattvā na dattavān yo 'smai nanv asau pṛcchyatām iti //
BKŚS, 3, 116.2 dattvā na dattavān yo 'smai nanv asau pṛcchyatām iti //
BKŚS, 3, 119.2 sutā dattā mayā tubhyam upayacchasva tām iti //
BKŚS, 3, 121.2 avantipataye dattā tadā surasamañjarī //
BKŚS, 4, 91.1 na ca tāṃ somadatto 'pi kasmaicid aśubhām adāt /
BKŚS, 4, 119.2 pitrā dattaṃ ca vidhivan muditaḥ pariṇītavān //
BKŚS, 5, 41.2 mahyam etad dadasveti tad ratnam udayācata //
BKŚS, 5, 44.1 vittādhipatinā mahyaṃ dattaṃ devyai ca tan mayā /
BKŚS, 5, 57.2 mārgitaś ca mayā dehi svāmine naḥ prajā iti //
BKŚS, 5, 64.2 svaṃ vimucya mudā mahyaṃ saṃnāhaṃ dattavān iti //
BKŚS, 5, 70.2 dattavān pāvako mahyaṃ kuṇḍalaṃ rucirojjvalam //
BKŚS, 5, 203.2 tava putrāya duhitā dattā ratnāvalī mayā //
BKŚS, 5, 226.2 śvaśurāya dadāti sma sa ca prītas tad ādade //
BKŚS, 5, 256.1 brahmadattena dattaṃ ca dhanarāśim anuttamam /
BKŚS, 5, 275.1 yantropakaraṇaṃ cedam idānīṃ dīyatām iti /
BKŚS, 5, 294.2 caurāya dattam abhayaṃ tasmād avataratv iti //
BKŚS, 6, 7.2 naravāhanadatto 'stu dattas tena yatas tataḥ //
BKŚS, 6, 10.2 saṃnāhachadmanā tasmai yatas taṃ maruto daduḥ //
BKŚS, 6, 12.2 yasmāt taṃ tapanas tasmai kuṇḍalachadmanā dadau //
BKŚS, 8, 55.2 siddhasārthavadhajātasaṃmado dattakāṅkṣitavarām ivāmbikām //
BKŚS, 9, 59.1 evaṃ nirūpayantaś ca samantād dattadṛṣṭayaḥ /
BKŚS, 9, 74.1 atha visrastahastena dattvā jānunipātanam /
BKŚS, 9, 77.1 mayā datte 'bhyanujñāne paśyatv evaṃ karotv iti /
BKŚS, 9, 84.2 yadi me bhagavān prītaḥ tato 'patyaṃ dadātv iti //
BKŚS, 11, 100.2 vijñāpayatu tenāsya dattaḥ pūrvam ayaṃ varaḥ //
BKŚS, 11, 105.2 śālīnena mayāpy uktaṃ modako dīyatām iti //
BKŚS, 12, 16.1 yadi mahyam iyaṃ dattā satyena tanayā tvayā /
BKŚS, 12, 19.2 na punar dīyate tāvad bālikā śaiśavād iti //
BKŚS, 12, 41.2 brahmann akṛtadāro 'smi sutā me dīyatām iti //
BKŚS, 12, 42.2 kiṃ tu datteyam anyasmai kṣamatāṃ bhagavān iti //
BKŚS, 12, 46.2 ahaṃ tv anicchate tubhyaṃ pitrā dattā balād iti //
BKŚS, 12, 56.1 iti dattvā varaṃ tasyai sāvitrī divam āśrayat /
BKŚS, 12, 77.2 pānaṃ hastena dāsyāmi prasīdatu bhavān iti //
BKŚS, 12, 80.1 āyācitam iyaṃ tubhyam acireṇaiva dāsyati /
BKŚS, 14, 11.1 manaḥputrikayā dattaḥ sa yasmāt kulavidyayā /
BKŚS, 14, 26.1 tāta tvayi vanaṃ yāte ko me dāsyati modakān /
BKŚS, 14, 27.2 tat tan mānasavegas te bhrātā dātāsyatām iti //
BKŚS, 14, 35.2 tena coktāṅkam āropya mātaḥ kiṃ dīyatām iti //
BKŚS, 14, 36.1 tayoktaṃ dehi me vidyāṃ mahārāja sasādhanām /
BKŚS, 14, 37.1 acireṇaiva dāsyāmi mātar ity abhidhāya sā /
BKŚS, 14, 40.2 kim ayaṃ kṣipyate kālo vidyā me dīyatām iti //
BKŚS, 14, 41.1 tenoktam api dāsyāmi tvarase kim akāraṇam /
BKŚS, 14, 109.2 tava priyāya kiṃ vārtā tvadīyā dīyatām iti //
BKŚS, 15, 45.2 tatas tā dārikās tebhyaḥ putrebhyo me dadātv iti //
BKŚS, 15, 77.2 tasmād dadāmi te 'bhīṣṭaṃ dvayor anyataraṃ varam //
BKŚS, 15, 109.2 gurave dātum icchāmaḥ kāṅkṣitāṃ dakṣiṇām iti //
BKŚS, 15, 113.2 kumbhodhnīnāṃ sahasraṃ me datta sthāta ca mā ciram //
BKŚS, 15, 115.2 dattvā prasthāpitāḥ prītās tuhinādrer avātaran //
BKŚS, 15, 125.1 tam ahaṃ gurave dattvā dakṣiṇāyopakāriṇe /
BKŚS, 15, 157.1 ājñā tu prathamaṃ dattā kartavyaivānujīvinā /
BKŚS, 16, 24.2 prakṣālya ca svayaṃ pādau dattārghaḥ samupāviśat //
BKŚS, 16, 40.2 dattavān dattakas tasmai śīghrapreṣaṇakāriṇe //
BKŚS, 16, 51.2 vīṇāvikṣiptacetasko vīṇā me dīyatām iti //
BKŚS, 17, 9.2 vīṇādattakadattāyāṃ pīṭhikāyām upāviśat //
BKŚS, 17, 11.2 na ca pārayate dātuṃ dāridryāt kākaṇīm api //
BKŚS, 17, 65.2 dattavān svayam ākṛṣya mahyam ātmīyam āsanam //
BKŚS, 17, 67.1 athānyad āsanaṃ dattaṃ dattakāyojjvalaprabham /
BKŚS, 17, 84.2 tato gandharvadattāyai nirdeśo dīyatām iti //
BKŚS, 17, 89.1 etāvataiva dattasya tat tādṛṅmlānam ānanam /
BKŚS, 17, 129.2 pārśve gandharvadattāyā dattam āsanam āsthitaḥ //
BKŚS, 17, 144.2 gandharvadattām iva tām adadāt subhagasvanām //
BKŚS, 18, 46.1 dīyate yadi vā rājñe durlabhaṃ pārthivair api /
BKŚS, 18, 49.2 haret sarvasvam asmākaṃ tasmāt tasmai na dīyate //
BKŚS, 18, 56.1 tena dattaṃ tu tat pītvā svabhāvāpoḍhamānasaḥ /
BKŚS, 18, 75.1 āsīn me yan mayā dattvā śarīraṃ puṇyam arjitam /
BKŚS, 18, 114.2 dānaṃ hi tatra dātavyaṃ yatra cittaṃ prasīdati //
BKŚS, 18, 153.2 dadāti sma tatas tebhyaḥ svāḥ sa kulmāṣapiṇḍikāḥ //
BKŚS, 18, 161.2 tadduṣṭaceṭikādattam ādarāt svayam ambayā //
BKŚS, 18, 162.2 ānītoṣṇodakaṃ dātum ālukā paragehataḥ //
BKŚS, 18, 178.1 evamādi samādiśya dattvā caudanamallakam /
BKŚS, 18, 194.2 dhāturaktam adāt sthūlaṃ prakṣālaṃ paṭaśāṭakam //
BKŚS, 18, 232.2 gaṅgāyāṃ gaṅgadattena pitre dattaṃ jalaṃ mama //
BKŚS, 18, 285.2 na tasyai nirdayenāpi sindhunā dattam antaram //
BKŚS, 18, 331.2 tena dattāni vadatā vadhūs tvaṃ me suteti ca //
BKŚS, 18, 493.2 yena tenaiva dattebhyas tebhyo hanyāṃ suhṛttamam //
BKŚS, 18, 556.2 vaśitvād rāgam ālambya saubhāgyaṃ me dadātv iti //
BKŚS, 18, 560.1 astu gandharvadatteyaṃ mahyaṃ dattā yatas tvayā /
BKŚS, 18, 571.1 ekadā kacchapīṃ vīṇāṃ mahyaṃ dattvāvadat muniḥ /
BKŚS, 18, 574.1 tena campām iyaṃ nītvā deyā te cakravartine /
BKŚS, 18, 576.2 vādayet tac ca yas tasmai dadyāḥ svatanayām iti //
BKŚS, 18, 648.1 yac ca tad dhanam etasyai tvayā dattaṃ tad etayā /
BKŚS, 18, 684.2 yasmai dattāsmi yuṣmābhis tam adrākṣaṃ vipadgatam //
BKŚS, 19, 4.1 gandharvadattayā cāsau dattasvāsanayā svayam /
BKŚS, 19, 90.1 rājño dattamahāratnaḥ sa rājñā kṛtasatkriyaḥ /
BKŚS, 20, 4.2 tava bhartre mayā dattā kanyājinavatīti mām //
BKŚS, 20, 43.1 asmai daśasahasrāṇi dīyantāṃ bhūṣaṇāni ca /
BKŚS, 20, 67.2 āgatas taṃ likhāmy āśu datta me vartikām iti //
BKŚS, 20, 100.1 taṃ ca dattārghasatkāram avocat kṛtakarmaṇe /
BKŚS, 20, 103.1 atha mātaṅgavṛddhā mām avocad dattaviṣṭarā /
BKŚS, 20, 174.1 rājñā mahyaṃ sasatkāraṃ dattājinavatī sutā /
BKŚS, 20, 176.2 yad dattvā tanayāṃ mahyam anyasmai dattavān iti //
BKŚS, 20, 176.2 yad dattvā tanayāṃ mahyam anyasmai dattavān iti //
BKŚS, 20, 177.2 sutā vā vyavahāro vā yuddhaṃ vā dīyatām iti //
BKŚS, 20, 178.2 labdhum arhati dīrghāyur vyavahāras tu dīyate //
BKŚS, 20, 196.1 caṇḍasiṃhaḥ sutāṃ dattvā mahyaṃ nagarasaṃnidhau /
BKŚS, 20, 196.2 anyasmin dattavān yatra nāgaraṃ pṛcchyatām iti //
BKŚS, 20, 250.2 sottamāṅgeṣu cāṅgeṣu navanītam adān mudā //
BKŚS, 21, 110.2 kasmād dṛḍhodyamāyeyaṃ dīyate na tamālikā //
BKŚS, 21, 169.1 pratijñāya ca tāṃ kanyāṃ dadānād brāhmaṇāt svayam /
BKŚS, 22, 11.1 duhitā cet tato dattā bhavatputrāya sā mayā /
BKŚS, 22, 11.2 putraś cet tvaṃ tatas tasmai dadyāḥ svatanayām iti //
BKŚS, 22, 43.2 dadau sāgaradattāya saṃdeśaṃ dūtasaṃnidhau //
BKŚS, 22, 96.1 ye caite dattavetrāṅge yuṣmān ubhayataḥ same /
BKŚS, 22, 121.2 devatāgurubhir dattaṃ kāntaṃ toṣaya mām iti //
BKŚS, 22, 235.1 atha vārāṇasīṃ gatvā yajñaguptāya sā dadau /
BKŚS, 22, 242.2 bahudraviṇam utpādya dadāmi bhavate nidhim //
BKŚS, 22, 252.2 mahākālamataṃ tan me kathaṃ nāma na dāsyati //
BKŚS, 22, 275.2 mātur vāsagṛhadvāri bhikṣāṃ dehīti cābravīt //
BKŚS, 22, 308.2 sa dattvā yajñaguptāya sasmitas tām abhāṣata //
BKŚS, 23, 49.2 supiṣṭam iṣṭakākṣodam akṣasyopari dattavān //
BKŚS, 23, 64.1 dīvya vā dehi vā lakṣaṃ saumyeti ca mayoditaḥ /
BKŚS, 23, 66.2 tathā pūjitavān devaṃ haraṃ dattavaraṃ yathā //
BKŚS, 23, 97.2 sūdābhyāṃ bhuktabhaktābhyām ayutaṃ dīyatām iti //
BKŚS, 24, 19.2 ṛṣidattāṃ ca tad datte viṣṭare samupāviśam //
BKŚS, 25, 58.2 āgatā yāvad anyaiva vārttā dattanirāśatā //
BKŚS, 25, 65.1 svair iyaṃ gurubhir dattā madīyair api yārthitā /
BKŚS, 25, 68.1 vyagreṇa cātra vṛttānte dattaṃ vaḥ kṛtakottaram /
BKŚS, 25, 70.2 ṛṣibhyaḥ śramaṇābhyaś ca dātum icchāmi bhojanam //
BKŚS, 27, 44.2 āhainaṃ dārikā kasmai jāmātre dīyatām iti //
BKŚS, 27, 45.2 rocate yo varas tasyai tasmai sā dīyatām iti //
BKŚS, 27, 57.1 dattvā tataḥ śreṣṭhipadaṃ nagaryāṃ vittaṃ ca bhūmaṇḍalamūlyatulyam /
BKŚS, 27, 71.2 kim etad iti tasyaiva na mayā dattam uttaram //
BKŚS, 27, 107.1 sahasraṃ yac ca tad dattaṃ paryāptaṃ jīvanaṃ yataḥ /
BKŚS, 28, 14.2 tasyai dattvā ca tad dravyam agacchan kṛtavandanāḥ //
BKŚS, 28, 110.2 mayi dṛṣṭam adāt tasyāṃ gāḍha [... au4 Zeichenjh] ṭhagrahārhaṇām //
Daśakumāracarita
DKCar, 1, 1, 28.1 śitikaṇṭhadattaśaktisāro mānasāro yoddhumanasām agrībhūya sāmagrīsameto 'kleśaṃ magadhadeśaṃ praviveśa //
DKCar, 1, 1, 31.1 parasparabaddhavairayoretayoḥ śūrayostadā tadālokanakutūhalāgatagaganacarāścaryakāraṇe raṇe vartamāne jayākāṅkṣī mālavadeśarakṣī vividhāyudhasthairyacaryāñcitasamaratulitāmareśvarasya magadheśvarasya tasyopari purā purārātidattāṃ gadāṃ prāhiṇot //
DKCar, 1, 1, 62.1 tebhyo dattāśīrahaṃ bālakamaṅgīkṛtya śiśirodakādinopacāreṇāśvāsya niḥśaṅkaṃ bhavadaṅkaṃ samānītavānasmi /
DKCar, 1, 1, 75.1 kāmapālasya yakṣakanyāsaṃgame vismayamānamānaso rājahaṃso rañjitamitraṃ sumitraṃ mantriṇamāhūya tadīyabhrātṛputramarthapālaṃ vidhāya tasmai sarvaṃ vārtādikaṃ vyākhyāyādāt //
DKCar, 1, 2, 19.1 vañcayitvā vayasyagaṇaṃ samāgato rājavāhanastadavalokanakautūhalena bhuvaṃ gamiṣṇuḥ kālindīdattaṃ kṣutpipāsādikleśanāśanaṃ maṇiṃ sāhāyyakaraṇasaṃtuṣṭān mataṅgāllabdhvā kaṃcanādhvānam anuvartamānaṃ taṃ visṛjya bilapathena tena niryayau /
DKCar, 1, 3, 2.1 kārpaṇyavivarṇavadano madāśāpūrṇamānaso 'vocad agrajanmā mahābhāga sutānetānmātṛhīnānanekairupāyai rakṣannidānīm asmin kudeśe bhaikṣyaṃ sampādya dadadetebhyo vasāmi śivālaye 'sminiti //
DKCar, 1, 3, 3.2 vīraketurapi bhīto mahadupāyanamiva tanayāṃ mattakālāyādāt /
DKCar, 1, 3, 5.1 vipro 'sau bahutanayo vidvānnirdhanaḥ sthaviraśca dānayogya iti tasmai karuṇāpūrṇamanā ratnamadām /
DKCar, 1, 3, 9.6 ahamapi sabahumānaṃ mantridattāni bahulaturaṅgamopetaṃ caturasārathiṃ rathaṃ dṛḍhataraṃ kavacaṃ madanurūpaṃ cāpaṃ ca vividhabāṇapūrṇaṃ tūṇīradvayaṃ raṇasamucitānyāyudhāni gṛhītvā yuddhasaṃnaddho madīyabalaviśvāsena ripūddharaṇodyuktaṃ mantriṇamanvagām /
DKCar, 1, 3, 11.1 mānapālapreṣitāt tadanucarād enam akhilam udantajātam ākarṇya saṃtuṣṭamanā rājābhyudgato madīyaparākrame vismayamānaḥ samahotsavamamātyabāndhavānumatyā śubhadine nijatanayāṃ mahyamadāt /
DKCar, 1, 4, 19.7 te 'pi vaṃśasaṃpallāvaṇyāḍhyāya yūne mahyaṃ tvāṃ dāsyantyeva /
DKCar, 1, 5, 11.4 śāpāvasānasamaye taponidhidattaṃ jātismaratvamāvayoḥ samānameva /
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 1, 5, 25.7 mālavendro 'pi tadadbhutaṃ manyamānastasmai vāḍavāya pracurataraṃ dhanaṃ dattvā vidyeśvaram idānīṃ sādhaya iti visṛjya svayamantarmandiraṃ jagāma /
DKCar, 2, 1, 2.1 adya me manasi tamo'pahastvayā datto jñānapradīpaḥ //
DKCar, 2, 1, 26.1 rurodha ca balabharadattakampaścampām //
DKCar, 2, 1, 42.1 sā cainaṃ candralekhāchaviḥ kācidapsarā bhūtvā pradakṣiṇīkṛtya prāñjalir vyajijñapat deva dīyatāmanugrahārdraṃ cittam //
DKCar, 2, 1, 49.1 athāsau pitṛprayuktavaire pravartamāne vidyādharacakravartini vatsarājavaṃśavardhane naravāhanadatte virasāśayastadapakārakṣamo 'yamiti tapasyatā darpasāreṇa saha samasṛjyata //
DKCar, 2, 1, 54.1 sa tu prakupito 'pi tvadanubhāvapratibaddhaniprahāntarādhyavasāyaḥ samāliṅgyetaretaram atyantasukhasuptayor yuvayor daivadattotsāhaḥ pāṇḍulohaśṛṅkhalātmanā mayā pādapadmayoryugalaṃ tava nigaḍayitvā saroṣarabhasamapāsarat //
DKCar, 2, 2, 68.1 tatkathādattavairāgyāṇīva kamalavanāni samakucan //
DKCar, 2, 2, 98.1 ahasaṃ ca kiṃcit pramādadattaśāre kvacitkitave //
DKCar, 2, 2, 103.1 tadardhaṃ sabhikāya sabhyebhyaśca dattvārdhaṃ svīkṛtyodatiṣṭham //
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 2, 114.1 tadamaṅgalamadya kila prabhāte bhāvīti jñātvā prāgeva priyatamadattasaṃketā vañcitasvajanā nirgatya bālyābhyastena vartmanā manmathābhisarā tadagāram abhisarāmi tanmāṃ muñca //
DKCar, 2, 2, 131.1 udārakastu tadādāya salajjaṃ ca saharṣaṃ ca sasaṃbhramaṃ ca māmabhāṣata ārya tvayeveyamasyāṃ niśi priyā me dattā //
DKCar, 2, 2, 139.1 priyādānasya pratidānamidaṃ śarīramiti tadalābhe nidhanonmukhamidamapi tvayaiva dattam //
DKCar, 2, 2, 180.0 sa eṣa kalpaḥ iti baddhāñjalaye mahyam enāṃ dattvā kimapi grāvacchidraṃ prāviśat //
DKCar, 2, 2, 218.1 tataśca kāṃcit kāmamañjaryāḥ pradhānadūtīṃ dharmarakṣitāṃ nāma śākyabhikṣukīṃ cīvarapiṇḍadānādinopasaṃgṛhya tanmukhena tayā bandhakyā paṇabandham akaravam ajinaratnamudārakānmuṣitvā mayā tubhyaṃ deyam yadi pratidānaṃ rāgamañjarī iti //
DKCar, 2, 2, 260.1 amunaiva tadasmabhyaṃ dattamityapadiśya varamātmā gopāyitum iti mām abhyupagamayya rājakulamagamatām //
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 2, 296.1 adattvaiva tadayutamapi yātanānāmanubhaveyam //
DKCar, 2, 3, 2.1 mithilām apraviśyaiva bahiḥ kvacinmaṭhikāyāṃ viśramitum etya kayāpi vṛddhatāpasyā dattapādyaḥ kṣaṇamalindabhūmāv avāsthiṣi //
DKCar, 2, 3, 50.1 tasya yaduttaraṃ sā dāsyati tadahamasmi pratibodhanīyaḥ iti //
DKCar, 2, 3, 71.1 saṃketo deyaḥ iti //
DKCar, 2, 3, 76.1 tābhyāṃ punar ajātāpatyābhyām eva kṛtaḥ samayo 'bhūt āvayoḥ putramatyāḥ putrāya duhitṛmatyā duhitā deyā iti //
DKCar, 2, 3, 77.1 tātastu māṃ jātāṃ pranaṣṭāpatyā priyaṃvadeti prārthayamānāya vikaṭavarmaṇe daivāddattavān //
DKCar, 2, 3, 108.1 smaranmātṛdattānyabhijñānāni rājamandiraparikhām udambhasam upātiṣṭham //
DKCar, 2, 3, 175.1 prāgapi rāgāgnisākṣikamanaṅgena guṇarūpā dattaiva tubhyameṣā jāyā //
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
DKCar, 2, 3, 198.1 atha strīsvabhāvādīṣadvihvalāṃ hṛdayavallabhāṃ samāśvāsya hastakisalaye 'valambya gatvā tadgṛhamanujñayāsyāḥ sarvāṇyantaḥpurāṇyāhūya sadya eva sevāṃ dattavān //
DKCar, 2, 4, 66.0 tenāsmai tatkṣaṇaprabuddhena bhītyānunīya dattā kanyā //
DKCar, 2, 4, 109.0 darvīkarastu tamapi caṇḍālaṃ daṣṭvā rūḍhatrāsadrutalokadattamārgaḥ prādravat //
DKCar, 2, 4, 140.0 tathā bhūte ca tasmin aṅganāsamāje kusumiteva kāśayaṣṭiḥ pāṇḍuśirasijñā sthavirā kāciccaraṇayor me nipatya trāsadīnamabrūta dīyatāmabhayadānamasmā ananyaśaraṇāya strījanāya //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 5, 50.1 tūṣṇīmāssva ityupahastikāyāstāmbūlaṃ karpūrasahitamuddhṛtya mahyaṃ dattvā citrāḥ kathāḥ kathayankṣaṇamatiṣṭhat //
DKCar, 2, 5, 68.1 yasyāmasahyamadanajvaravyathitonmāditā satī sakhīnirbandhapṛṣṭavikriyānimittā cāturyeṇaitadrūpanirmāṇenaiva samarthamuttaraṃ dattavatī //
DKCar, 2, 5, 69.1 rūpasaṃvādācca saṃśayādanayā pṛṣṭo bhindyāmasyāḥ saṃśayaṃ yathānubhavakathanena iti jātaniścayo 'bravam bhadre dehi citrapaṭam iti //
DKCar, 2, 5, 92.1 tasmai ceyamanumatā dātum itarasmai na yogyā //
DKCar, 2, 5, 112.1 sa tāvadeva tvatpādayornipatya sāmātyo narapatir anūnair arthaistvām upacchandya duhitaraṃ mahyaṃ dattvā madyogyatāsamārādhitaḥ samastameva rājyabhāraṃ mayi samarpayiṣyati //
DKCar, 2, 6, 8.1 yaṃ cābhilaṣetsāmuṣmai deyā //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
DKCar, 2, 6, 79.1 ahaṃ tu nirālambano bhujābhyāmitastataḥ spandamānaḥ kimapi kāṣṭhaṃ daivadattamurasopaśliṣya tāvad aploṣi yāvadapāsaradvāsaraḥ śarvarī ca sarvā //
DKCar, 2, 6, 124.1 dhanyakastu dattapaścādbandho vadhyabhūmiṃ nīyamānaḥ saśeṣatvādāyuṣaḥ yo mayā vikalīkṛto 'bhimato bhikṣuḥ sa cenme pāpamācakṣīta yukto me daṇḍa ityadīnamadhikṛtaṃ jagāda //
DKCar, 2, 6, 144.1 tasya hastātprasthamātraṃ dhānyamādāya kvacidalindoddeśe susiktasaṃmṛṣṭe dattapādaśaucamupāveśayat //
DKCar, 2, 6, 148.1 tebhya imāndattvā labdhābhiḥ kākiṇībhiḥ sthiratarāṇy anatyārdrāṇi nātiśuṣkāṇi kāṣṭhāni mitaṃpacāṃ sthālīmubhe śarāve cāhara iti //
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
DKCar, 2, 6, 153.1 ebhirlabdhāḥ kākiṇīrdattvā śākaṃ dhṛtaṃ dadhi tailam āmalakaṃ ciñcāphalaṃ ca yathālābhamānaya iti //
DKCar, 2, 6, 154.1 tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat //
DKCar, 2, 6, 155.1 tayā ca snānaśuddhayā dattatailāmalakaḥ krameṇa sasnau //
DKCar, 2, 6, 156.1 snātaḥ siktamṛṣṭe kuṭṭime phalakamāruhya pāṇḍuharitasya tribhāgaśeṣalūnasyāṅgaṇakadalīpalāśasyopari dattaśarāvadvayamārdramabhimṛśannatiṣṭhat //
DKCar, 2, 6, 159.1 tatastasya śālyodanasya darvīdvayaṃ dattvā sarpirmātrāṃ sūpamupadaṃśaṃ copajahāra //
DKCar, 2, 6, 165.1 śiraḥkampasaṃjñāvāritā ca punaraparakarakeṇācamanamadatta kanyā //
DKCar, 2, 6, 203.1 atha tamādāya tasya haste dattvā vakṣyasi putra taveyaṃ bhāryāsakhī nidhipatidattasya sarvaśreṣṭhimukhyasya kanyā kanakavatī nāma //
DKCar, 2, 6, 203.1 atha tamādāya tasya haste dattvā vakṣyasi putra taveyaṃ bhāryāsakhī nidhipatidattasya sarvaśreṣṭhimukhyasya kanyā kanakavatī nāma //
DKCar, 2, 6, 220.1 tacchrutvā lubdhena tu daṇḍavāhinā pauravṛddhasaṃnidhau nidhipatidattasya kanyāṃ kanakavatīṃ moṣeṇāpahṛtyāsmatpure nivasatyeṣa durmatirbalabhadraḥ //
DKCar, 2, 6, 223.1 brūhi neyaṃ nidhipatidattakanyā kanakavatī //
DKCar, 2, 6, 224.1 valabhyām eva gṛhaguptaduhitā ratnavatī nāmeyaṃ dattā pitṛbhyāṃ mayā ca nyāyoḍhā //
DKCar, 2, 6, 262.1 sā tu sāndratrāsā svameva durṇayaṃ garhamāṇā jighāṃsantīva śramaṇikāṃ tadvraṇaṃ bhavanadīrghikāyāṃ prakṣālya dattvā paṭabandhanam āmayāpadeśād aparaṃ cāpanīya nūpuraṃ śayanaparā tricaturāṇi dinānyekānte ninye //
DKCar, 2, 6, 310.1 avasareṣu puṣkalaḥ puruṣakāra ityabhidhāya bhūyaḥ smitābhiṣiktadantacchado mantragupte harṣotphullaṃ cakṣuḥ pātayāmāsa devo rājavāhanaḥ sa kila karakamalena kiṃcit saṃvṛtānano lalitavallabhārabhasadattadantakṣatavyasanavihvalādharamaṇir niroṣṭhyavarṇam ātmacaritam ācacakṣe //
DKCar, 2, 7, 6.0 tasyāgre sa kṛtāñjaliḥ kiṅkaraḥ kiṃ karaṇīyam dīyatāṃ nideśaḥ ityatiṣṭhat //
DKCar, 2, 7, 12.0 tarjayati trāsayati ca akṛtye cājñāṃ dadāti //
DKCar, 2, 7, 30.0 dattā ceyaṃ cittajena garīyasā sākṣīkṛtya rāgānalam //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 42.0 tena ceyaṃ kathā kathitā yathā kila jayasiṃhenānekanikāradattasaṃgharṣaṇajighāṃsitaḥ sa kardanaḥ kanakalekhādarśanaidhitena rāgeṇārakṣyata //
DKCar, 2, 7, 87.0 ahaṃ ca nirgatya nirjane niśīthe sarastīrarandhranilīnaḥ sannīṣacchidradattakarṇaḥ sthitaḥ //
DKCar, 2, 7, 90.0 kharatarakāladaṇḍaghaṭṭanāticaṇḍaiśca karacaraṇaghātairnirdayadattanigrahaḥ kṣaṇenaikenājahātsa ceṣṭām //
DKCar, 2, 7, 93.0 gajaskandhagataḥ sitachatrādisakalarājacihnarājitaś caṇḍataradaṇḍidaṇḍatāḍanatrastajanadattāntarālayā rājavīthyā yātastāṃ niśāṃ rasanayananirastanidrāratiranaiṣam //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 42.0 iyata odanasya pākāyaitāvad indhanaṃ paryāptamiti mānonmānapūrvakaṃ deyam //
DKCar, 2, 8, 72.0 dattaṃ caibhyaḥ svargyamāyuṣyamariṣṭanāśanaṃ ca bhavati iti bahu bahu dāpayitvā tanmukhena svayamupāṃśu bhakṣayanti //
DKCar, 2, 8, 74.0 śāstrajñasamājñāto hi yaddadāti yanmānayati yatpriyaṃ bravīti tatsarvamatisaṃdhātumityaviśvāsaḥ //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
DKCar, 2, 8, 102.0 api ca māmanarheṣu karmasu niyuṅkte madāsanamanyair avaṣṭabhyamānam anujānāti madvairiṣu viśrambhaṃ darśayati maduktasyottaraṃ na dadāti matsamānadoṣān vigarhati marmaṇi mām upahasati svamatamapi mayā varṇyamānaṃ pratikṣipati mahārhāṇi vastūni matprahitāni nābhinandati nayajñānāṃ skhalitāni matsamakṣaṃ mūrkhair udghoṣayati satyam āha cāṇakyaḥ cittajñānānuvartino 'narthā api priyāḥ syuḥ //
DKCar, 2, 8, 181.0 taṃ caikaṃ mṛgaṃ dattvā mṛgayave anyasyāpalomatvacaḥ klomāpohya niṣkulākṛtya vikṛtyorvaṅghrigrīvādīni śūlākṛtya dāvāṅgāreṣu taptenāmiṣeṇa tayorātmanaśca kṣudhamatārṣam //
DKCar, 2, 8, 193.0 punaranenāgadena saṃgamite 'mbhasi tāṃ mālāṃ majjayitvā svaduhitre deyā //
DKCar, 2, 8, 197.0 tāvadāvāṃ kāpālikaveṣacchannau devyaiva dīyamānabhikṣau puro bahir upaśmaśānaṃ vatsyāvaḥ //
DKCar, 2, 8, 209.0 yatastadeva dattaṃ dāma duhitre stanamaṇḍanameva tasyai jātaṃ na mṛtyuḥ //
DKCar, 2, 8, 223.0 devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyetya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā paṭīyāṃsaṃ paṭahaśabdamakārayat //
DKCar, 2, 8, 223.0 devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyetya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā paṭīyāṃsaṃ paṭahaśabdamakārayat //
DKCar, 2, 8, 224.0 aṇutararandhrapraviṣṭena tena nādenāhaṃ dattasaṃjñaḥ śirasaivotkṣipya sapratimaṃ lohapādapīṭham aṃsalapuruṣaprayatnaduścalam ubhayakaravidhṛtam ekapārśvam ekato niveśya niragamam //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
DKCar, 2, 8, 229.0 śrutvaitat aho bhāgyavānbhojavaṃśaḥ yasya tvamāryādatto nāthaḥ ityaprīyanta prakṛtayaḥ //
DKCar, 2, 8, 244.0 so 'nyadaivaṃ māmāvedayat muhurupāsya prābhṛtaiḥ pravartya citrāḥ kathāḥ saṃvāhya pāṇipādam ati visrambhadattakṣaṇaṃ tamaprākṣaṃ tvadupadiṣṭena nayena //
Divyāvadāna
Divyāv, 1, 33.0 asmākaṃ cāpyatītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādeśayiṣyati idaṃ tayoryatratatropapannayorgacchatoranugacchatviti //
Divyāv, 1, 125.0 tasya tāvabhisāraṃ dattvā pratyudgatau na paśyataḥ //
Divyāv, 1, 127.0 tasya tāvabhisāraṃ dattvā pratyudgatau na paśyataḥ //
Divyāv, 1, 129.0 tābhyāmudyāneṣu svakasabhādevakuleṣu chatrāṇi vyajanāni kalaśāni upānahāni cākṣarāṇi abhilikhitāni dattāni sthāpitāni yadi tāvacchroṇaḥ koṭikarṇo jīvati laghu āgamaya kṣipramāgamaya //
Divyāv, 1, 159.2 dānaṃ ca na dattamaṇvapi yena vayaṃ pitṛlokamāgatāḥ //
Divyāv, 1, 175.0 kuto 'ham yuṣmākaṃ pānīyaṃ dadāmīti te kathayanti śroṇa pretanagaramidam //
Divyāv, 1, 181.2 dānaṃ ca na dattamaṇvapi yena vayaṃ pitṛlokamāgatāḥ //
Divyāv, 1, 281.0 tayāsāvudvartitaḥ snāpita āhāro dattaḥ //
Divyāv, 1, 282.0 uktaṃ ca śroṇa yadi ete kiṃcinmṛgayanti mā dāsyasīti uktvā teṣāṃ sattvānāṃ karmasvakatāṃ pratyakṣīkartukāmā vimānaṃ praviśyāvasthitā //
Divyāv, 1, 291.0 kasmāt tvayaiṣāṃ dattam kiṃ mama kāruṇikayā tvam eva kāruṇikataraḥ sa kathayati bhagini tavaite ke bhavanti sā kathayati ayaṃ me svāmī ayaṃ me putraḥ iyaṃ me snuṣā iyaṃ me dāsī //
Divyāv, 1, 301.0 sa ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam so 'marṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayatīti tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṣayati //
Divyāv, 1, 301.0 sa ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam so 'marṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayatīti tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṣayati //
Divyāv, 1, 304.0 so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam so 'pi amarṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati //
Divyāv, 1, 304.0 so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam so 'pi amarṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati //
Divyāv, 1, 310.0 nakṣatrarātryāṃ pratyupasthitāyāṃ praṇītāni praheṇakāni dattvā jñātīnāṃ preṣayāmi //
Divyāv, 1, 329.0 tayā teṣāmeva pretānāmājñā dattā bhavanto gacchata śroṇaṃ koṭikarṇaṃ suptameva vāsavagrāmake paitṛke udyāne sthāpayitvā āgacchata //
Divyāv, 1, 411.0 sa taṃ dhanajātaṃ dīnānāthakṛpaṇebhyo dattvā daridrānadaridrān kṛtvā yenāyuṣmān mahākātyāyanastenopasaṃkrāntaḥ //
Divyāv, 1, 511.0 tena sā ratnakarṇikāvatārya tayordattā //
Divyāv, 1, 514.0 tataḥ paścād bhūyo 'pi dāsyāmi //
Divyāv, 1, 523.0 tena prasādajātena yattatrāvaśiṣṭam aparaṃ ca dattvā mahatīṃ pūjāṃ kṛtvā praṇidhānaṃ ca kṛtam anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam //
Divyāv, 2, 47.0 pūrṇo dārako 'ṣṭābhyo dhātrībhyo dvābhyāmaṃsadhātrībhyāṃ datto vistareṇa yāvadāśu vardhate hradasthamiva paṅkajam //
Divyāv, 2, 52.0 tato bhavo gṛhapatiḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
Divyāv, 2, 53.0 sa putrairdṛṣṭaḥ pṛṣṭaśca tāta kasmāttvaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti //
Divyāv, 2, 109.0 dharmatā khalu īśvaragṛheṣu divasaparivyayo dīyate //
Divyāv, 2, 113.0 yadā te upasthāya prakrāntā bhavanti tadā tāsāṃ divasaparivyayaṃ dadāti //
Divyāv, 2, 138.0 te dṛṣṭvā svāminoḥ kathayataḥ dṛṣṭam yuvābhyāmapareṣāṃ kāśikavastrāṇi dīyante pareṣāṃ phuṭṭakānīti //
Divyāv, 2, 139.0 tābhyāmanusaṃjñaptirdattā //
Divyāv, 2, 163.0 kastasya pratyaṃśaṃ dadyāt api tu sa evāsmābhirbhājitaḥ //
Divyāv, 2, 182.0 tayārakūṭamāṣako dattaḥ pūrvabhakṣikāmānayeti //
Divyāv, 2, 190.0 sa tenābhihitaḥ bho puruṣa kiyatā mūlyena dīyate pañcabhiḥ kārṣāpaṇaśataiḥ //
Divyāv, 2, 193.0 tatastasya puruṣasya pañcakārṣāpaṇaśatāni dattāni //
Divyāv, 2, 196.0 sā urasi prahāraṃ dattvā kathayati yadyasāvarthātparibhraṣṭaḥ kiṃ prajñayāpi paribhraṣṭaḥ pakvamānayeti pācanaṃ preṣitam //
Divyāv, 2, 205.0 te ūcuḥ kiyatā mūlyena dīyate sa āha kārṣāpaṇasahasreṇa //
Divyāv, 2, 206.0 taiḥ kārṣāpaṇasahasreṇa gṛhītvā rājñaḥ pralepo dattaḥ svasthībhūtaḥ //
Divyāv, 2, 220.0 rājñāmātyānām ājñā dattā pūrṇasya catasraḥ suvarṇalakṣāḥ prayacchateti //
Divyāv, 2, 221.0 pūrṇaḥ kathayati deva tisro dīyantām //
Divyāv, 2, 223.0 tatastasya tisro dattāḥ //
Divyāv, 2, 227.0 rājñā amātyānāmājñā dattā bhavantaḥ adyāgreṇa kumārāṇāmājñā deyā na tvevaṃ pūrṇasyeti //
Divyāv, 2, 227.0 rājñā amātyānāmājñā dattā bhavantaḥ adyāgreṇa kumārāṇāmājñā deyā na tvevaṃ pūrṇasyeti //
Divyāv, 2, 241.0 paṇyamavaśiṣṭaṃ dāsyāmi //
Divyāv, 2, 243.0 tena tisro lakṣā ānāyya dattāḥ //
Divyāv, 2, 252.0 te kathayanti yattenāvadraṅge dattaṃ tad yūyaṃ mūlye 'pi na dāsyatha //
Divyāv, 2, 252.0 te kathayanti yattenāvadraṅge dattaṃ tad yūyaṃ mūlye 'pi na dāsyatha //
Divyāv, 2, 253.0 kiṃ tenāvadraṅge dattam tisraḥ suvarṇalakṣāḥ //
Divyāv, 2, 259.0 yat tenāvadraṅge dattaṃ tadyūyaṃ mūlye 'pi na dāsyatha //
Divyāv, 2, 259.0 yat tenāvadraṅge dattaṃ tadyūyaṃ mūlye 'pi na dāsyatha //
Divyāv, 2, 260.0 kiṃ tenāvadraṅge dattam tisraḥ suvarṇalakṣāḥ //
Divyāv, 2, 278.0 rājā kathayati bhavantaḥ nāhaṃ tasyājñāṃ dadāmi //
Divyāv, 2, 284.0 sa sāhaṃkāraḥ kāmakāramadattvā nirgataḥ //
Divyāv, 2, 287.0 te kathayanti sārthavāha dviguṇamūlyena dattam //
Divyāv, 2, 288.0 pañcadaśa lakṣāṇi teṣāṃ vaṇijāṃ dattamavaśiṣṭaṃ svagṛhaṃ praveśitam //
Divyāv, 2, 471.0 yattatra saṃkalikā cūrṇaṃ cāvaśiṣṭam tat piṣṭvā tatraiva pralepo dattaḥ //
Divyāv, 2, 502.0 tena vīryamāsthāya ṛddhimutpādya yāvadāyuṣmānānandas tṛtīyasthavirasya śalākāṃ na dadāti tāvat tena gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā //
Divyāv, 2, 562.0 tataste ṛṣayaḥ kare kapolaṃ dattvā cintāparā vyavasthitāḥ //
Divyāv, 3, 14.0 dṛṣṭvā ca punarāyuṣmantamāmantrayate icchasi tvamānanda yo 'sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṃ gaṅgāyāṃ āplāvitaḥ taṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yo 'yaṃ bhagavān yūpamucchrāpayet bhikṣavaḥ paśyeyuḥ //
Divyāv, 3, 29.0 so 'putraḥ putrābhinandī kare kapolaṃ dattvā cintāparo vyavasthitaḥ anekadhanasamudito 'hamaputraśca //
Divyāv, 3, 31.0 tataḥ śakreṇa dṛṣṭaḥ pṛṣṭaśca mārṣa kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati kauśila anekadhanasamudito 'hamaputraśca //
Divyāv, 3, 70.0 kiṃcittvamasmākaṃ cihnaṃ sthāpaya yaṃ dṛṣṭvā dānāni dāsyāmaḥ puṇyāni kārayiṣyāma iti //
Divyāv, 3, 72.0 tataḥ śakreṇa devendreṇa viśvakarmaṇo devaputrasyājñā dattā gaccha tvaṃ viśvakarman rājño mahāpraṇādasya niveśane //
Divyāv, 3, 93.0 tato rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā sa yūpo nadyāṃ gaṅgāyāmāplāvitaḥ //
Divyāv, 3, 173.0 kiṃtu kaṇṭhāśleṣaṃ te dattvā gamiṣyāmi //
Divyāv, 3, 179.0 kaṇṭhāśleṣaṃ dattvā gamiṣyāmi //
Divyāv, 3, 187.0 tato dhanasaṃmatena rājñā kaṇṭhe śleṣaṃ dattvā viśvāsamutpādya preṣitaḥ //
Divyāv, 4, 6.0 yadi mamāntikātsaktukabhikṣāṃ pratigṛhṇīyāt ahamasmai dadyāmiti //
Divyāv, 4, 9.0 jānāti me bhagavāṃścetasā cittamiti viditvā tīvreṇa prasādena bhagavate saktubhikṣāṃ dattavatī //
Divyāv, 5, 35.2 taṃ bhāṣase varṇapadāni tasya dadāmi te grāmavarāṇi pañca //
Divyāv, 6, 61.0 evaṃ virūḍhakaḥ anāthapiṇḍado gṛhapatiḥ ṛṣidattaḥ purāṇaḥ sthapatiḥ viśākhā mṛgāramātā anekāni ca prāṇiśatasahasrāṇi kutūhalajātāni draṣṭuṃ samprasthitāni pūrvakaiśca kuśalamūlaiḥ saṃcodyamānāni //
Divyāv, 6, 69.0 anyatamena upāsakena tasmin pradeśe mṛttikāpiṇḍo dattaḥ //
Divyāv, 6, 80.0 aparaistatra pradīpamālā dattā cittaṃ cābhisaṃskṛtam mālāvihārasya bhagavatā iyat puṇyamuktam //
Divyāv, 6, 83.0 aparaistatra gandhābhiṣeko dattaḥ //
Divyāv, 7, 12.0 upasaṃkramya dauvārikaṃ puruṣamāmantrayate na tāvadbhoḥ puruṣa tīrthyānāṃ praveśo dātavyo yāvad buddhapramukhena bhikṣusaṃghena bhuktaṃ bhavati //
Divyāv, 7, 13.0 tataḥ paścādahaṃ tīrthyānāṃ dāsyāmīti //
Divyāv, 7, 27.0 kasyārthāya anāthapiṇḍadena gṛhapatinā ājñā dattā mā tāvat tīrthyānāṃ praveśaṃ dāsyasi yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 7, 27.0 kasyārthāya anāthapiṇḍadena gṛhapatinā ājñā dattā mā tāvat tīrthyānāṃ praveśaṃ dāsyasi yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 7, 28.0 tataḥ paścāt tīrthyānāṃ dāsyāmi iti //
Divyāv, 7, 37.0 yadi āryo mahākāśyapo mamāntikādanukampāmupādāya ācāmaṃ pratigṛhṇīyāt ahamasmai dadyāmiti //
Divyāv, 7, 38.0 tata āyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya pātramupanāmitam yadi te bhagini parityaktam dīyatāmasmin pātra iti //
Divyāv, 7, 39.0 tatastayā cittamabhiprasādya tasmin pātre dattam //
Divyāv, 7, 59.0 atha śakrasya devānāmindrasyaitadabhavat ime ca tāvanmanuṣyāḥ puṇyāpuṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 60.0 ahaṃ pratyakṣadarśanena puṇyānāṃ svapuṇyaphale vyavasthitaḥ kasmāt dānāni na dadāmi puṇyāni vā na karomi ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī //
Divyāv, 7, 75.0 ārya mahākāśyapa kiṃ duḥkhitajanasyāntarāyaṃ karomi ime tāvat manuṣyāḥ puṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 76.0 ahaṃ pratyakṣadarśī eva puṇyānāṃ kathaṃ dānāni na dadāmi nanu coktaṃ bhagavatā //
Divyāv, 7, 97.0 anyatamaśca kroḍamallako vṛddhānte cittamabhiprasādayaṃstiṣṭhati ayaṃ rājā pratyakṣadarśī eva puṇyānāṃ sve puṇyaphale pratiṣṭhāpito 'tṛpta eva puṇyairdānāni dadāti puṇyāni karoti //
Divyāv, 7, 103.0 tato 'nyadivase rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ mama bhagavān piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśati iti //
Divyāv, 7, 105.0 te kathayanti kimarthaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti rājā kathayati bhavantaḥ kathaṃ na cintāparastiṣṭhāmi yatredānīṃ sa bhagavān mama piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśatīti tatraiko vṛddho 'mātyaḥ kathayati alpotsuko bhavatu //
Divyāv, 7, 107.0 taiḥ pauruṣeyāṇāmājñā dattā yataḥ śvo bhavadbhiḥ praṇīta āhāraḥ sajjīkartavyaḥ prabhūtaścaiva samudānayitavyo yathopārdhaṃ bhikṣūṇāṃ pātre patati upārdhaṃ bhūmau iti //
Divyāv, 7, 114.0 kimarthaṃ na dīyate kimanenāparibhogaṃ choritena iti //
Divyāv, 7, 146.0 sā ruṣitā kathayati na tāvacchramaṇabrāhmaṇebhyo dadāmi jñātīnāṃ vā tāvat preṣyamanuṣyāya dadāmi adya tāvat tiṣṭhatu śvo dviguṇaṃ dāsyāmīti //
Divyāv, 7, 146.0 sā ruṣitā kathayati na tāvacchramaṇabrāhmaṇebhyo dadāmi jñātīnāṃ vā tāvat preṣyamanuṣyāya dadāmi adya tāvat tiṣṭhatu śvo dviguṇaṃ dāsyāmīti //
Divyāv, 7, 146.0 sā ruṣitā kathayati na tāvacchramaṇabrāhmaṇebhyo dadāmi jñātīnāṃ vā tāvat preṣyamanuṣyāya dadāmi adya tāvat tiṣṭhatu śvo dviguṇaṃ dāsyāmīti //
Divyāv, 7, 161.0 yadyayaṃ mamāntikād alavaṇikāṃ kulmāṣapiṇḍikāṃ pratigṛhṇīyāt ahamasmai dadyāmiti //
Divyāv, 7, 162.0 tato 'sau pratyekabuddhastasya daridrapuruṣasya cetasā cittamājñāya pātraṃ prasāritavān bhadramukha sacette parityaktam dīyatāmasmin pātra iti //
Divyāv, 7, 177.0 tato rājñā prasenajitā kauśalena buddhamukhāya bhikṣusaṃghāya traimāsyaṃ śatarasaṃ bhojanaṃ dattam //
Divyāv, 7, 179.0 tailasya ca kumbhakoṭiṃ samudānīya dīpamālā abhyudyato dātum //
Divyāv, 7, 184.0 aparaiḥ samākhyātam rājñā prasenajitā kauśalena buddhapramukho bhikṣusaṃghastraimāsyaṃ bhojitaḥ ekaikaśca bhikṣuḥ śatasahasreṇa vastreṇa ācchāditaḥ tailasya kumbhakoṭiṃ ca samudānīya dīpamālā abhyudyato dātumiti //
Divyāv, 7, 185.0 tatastasyā nagarāvalambikāyā etadabhavat ayaṃ tāvadrājā prasenajit kauśalaḥ puṇyairatṛpto 'dyāpi dānāni dadāti puṇyāni karoti //
Divyāv, 7, 186.0 yannvahamapi kutaścit samudānīya bhagavataḥ pradīpaṃ dadyāmiti //
Divyāv, 7, 187.0 tayā khaṇḍamallake tailasya stokam yācayitvā pradīpaṃ prajvālya bhagavataścaṅkrame dattaḥ //
Divyāv, 8, 113.0 asmākaṃ cāpyatītakālagatānām uddiśya dānāni dattvā puṇyāni kṛtvā nāmnā dakṣiṇāmādiśet idaṃ tayor yatra tatropapannayorgacchator anugacchatviti //
Divyāv, 8, 147.0 ahameṣāmarthe mūlyaṃ dāsyāmīti //
Divyāv, 9, 57.0 tena vātabalāhakānāṃ devaputrāṇāmājñā dattā gacchata bhadraṃkaranagarasāmantakena viṣapānīyāni śoṣayata iti //
Divyāv, 9, 58.0 varṣabalāhakānāṃ devaputrāṇāmājñā dattā aṣṭāṅgopetasya pānīyasyāpūryateti //
Divyāv, 9, 85.0 na śaknoṣi ṣaṣṭikārṣāpaṇaṃ dattvā āgantumiti evaṃ bhadanteti sā dārikā bhagavataḥ pratiśrutya samprasthitā //
Divyāv, 9, 94.0 na śaknoṣi tvaṃ ṣaṣṭikārṣāpaṇaṃ dattvā āgantumiti sa saṃlakṣayati na kaścidetajjānīte //
Divyāv, 10, 35.1 dṛṣṭvā ca punaḥ saṃlakṣayati etadapyahaṃ parityajya niyataṃ prāṇairviyokṣye yannvahaṃ svapratyaṃśamasmai pravrajitāya dadyāmiti //
Divyāv, 11, 23.1 bhagavānāha yadi mūlyaṃ dīyate pratimuñcasīti //
Divyāv, 11, 28.1 adācchakro devendrastasya goghātakasya kārṣāpaṇatrayasahasraṃ vṛṣamūlyam //
Divyāv, 11, 87.1 so 'pareṇa samayena dānāni dattvā cakravartirājyamapahāya keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi samyageva śraddhayā agārādanagārikāṃ pravrajya pratyekāṃ bodhiṃ sākṣātkariṣyati aśokavarṇo nāma pratyekabuddho bhaviṣyati //
Divyāv, 12, 180.1 tenāparīkṣya pauruṣeyāṇāmājñā dattā gacchantu bhavantaḥ //
Divyāv, 13, 17.1 saṃlakṣayati mayā eṣā na kasyacidrūpeṇa deyā na śilpena nāpyādhipatyena kiṃtu yo mama kulaśīlena vā dhanena vā sadṛśo bhavati tasya mayā dātavyeti //
Divyāv, 13, 17.1 saṃlakṣayati mayā eṣā na kasyacidrūpeṇa deyā na śilpena nāpyādhipatyena kiṃtu yo mama kulaśīlena vā dhanena vā sadṛśo bhavati tasya mayā dātavyeti //
Divyāv, 13, 21.1 kadācid bodho gṛhapatirdadyāditi viditvā tasyā yācanakāḥ preṣitāḥ //
Divyāv, 13, 22.1 bodhena gṛhapatinā anāthapiṇḍadasya gṛhapateḥ samudācāradhanasampadaṃ ca vicārya dattā //
Divyāv, 13, 78.1 na kaścidvacanaṃ dadāti //
Divyāv, 13, 105.1 sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā niṣkāsitaḥ //
Divyāv, 13, 116.1 tena tasya dvau kārṣāpaṇau dattau uktaśca putra ābhyāṃ tāvadātmānaṃ saṃdhāraya yāvadahaṃ paṇyaṃ visarjayāmi //
Divyāv, 13, 150.1 sā aśruparyākulekṣaṇā bāṣpoparudhyamānakaṇṭhā urasi prahāraṃ dattvā karuṇādīnavilambitākṣaraṃ praṣṭumārabdhā //
Divyāv, 13, 159.1 tayā tasyārthaṃ mahārhāṇi vastrāṇi dattāni //
Divyāv, 13, 160.1 kārṣāpaṇāṃśca dattvā uktā ca sa vaktavyo yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaiva kārṣāpaṇān dadyāḥ //
Divyāv, 13, 160.1 kārṣāpaṇāṃśca dattvā uktā ca sa vaktavyo yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaiva kārṣāpaṇān dadyāḥ //
Divyāv, 13, 162.1 sā vastrāṇyādāya kārṣāpaṇāṃśca tasya sakāśaṃ gatā kathayati imāni te vastrāṇi kārṣāpaṇāśca bhaginyā preṣitāni kathayati ca yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaitatkārṣāpaṇān dadyāḥ //
Divyāv, 13, 205.1 sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā niṣkāsitaḥ //
Divyāv, 13, 207.1 tena dauvārikāṇāmājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 207.1 tena dauvārikāṇāmājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 212.1 tat kimidamiti kṛtvā asmān vidhārayasīti sa kathayati gṛhapatinā ājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 212.1 tat kimidamiti kṛtvā asmān vidhārayasīti sa kathayati gṛhapatinā ājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 218.1 sa taiḥ prabhūtān prahārān dattvā niṣkāsitastīvreṇa ca paryavasthānena śirasi mallakena prahāro dattaḥ //
Divyāv, 13, 218.1 sa taiḥ prabhūtān prahārān dattvā niṣkāsitastīvreṇa ca paryavasthānena śirasi mallakena prahāro dattaḥ //
Divyāv, 13, 246.1 anekaiḥ prativacanaṃ dattam //
Divyāv, 13, 250.1 bhagavan svāgata ityuktvā anekaiḥ prativacanaṃ dattam //
Divyāv, 13, 301.1 bhagavatā pravrajita upasaṃpādito manasikāraśca dattaḥ //
Divyāv, 13, 475.1 tasmānna bhikṣuṇā madyaṃ pātavyaṃ dātavyaṃ vā //
Divyāv, 13, 488.1 tena pauruṣeyāṇāmājñā dattā bhavantaḥ niṣkāsayatainaṃ pravrajitamiti //
Divyāv, 17, 427.1 sahacittotpādādeva śakro devānāmindro rājño māndhāturardhāsanamadāt //
Divyāv, 17, 453.1 tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam //
Divyāv, 18, 79.1 yannu vayametāni ratnāni buddhasya bhagavato dadyāmaḥ //
Divyāv, 18, 126.1 tasya bubhukṣayā pīḍyamānasya mātā stanaṃ dātuṃ pravṛttā //
Divyāv, 18, 138.1 yadā ca viśiṣṭe vayasi sthitaḥ tadā tasya mātāpitṛbhyāṃ bhaikṣabhājanaṃ dattam //
Divyāv, 18, 168.1 dānapatirapi viditvā yadyadadhikaṃ tattadasmai dattvāgacchati //
Divyāv, 18, 210.1 sa gṛhapatistvaritatvaritaṃ pariveṣayitvā niravaśeṣatastadannapānaṃ śakaṭaṃ dattvā dakṣiṇādeśanāmapi bhayagṛhīto 'śrutvā tvaritatvaritaṃ vandāmyāryeti pṛṣṭhamanavalokayamāno nagaraṃ prasthitaḥ //
Divyāv, 18, 221.1 yatastasya mamānupūrveṇa sarvaṃ tadannapānaṃ śakaṭaṃ dattam //
Divyāv, 18, 246.1 yato 'sya bhagavatā avavādo datto dharmaruce idaṃ cedaṃ manasi kuru //
Divyāv, 18, 308.1 sa teṣāṃ kathayati nāham yuṣmākametat suvarṇaṃ dāsyāmi //
Divyāv, 18, 309.1 te kathayanti yadyasmākaṃ na dāsyasi na vayaṃ tava kāmakāraṃ dāsyāmaḥ //
Divyāv, 18, 309.1 te kathayanti yadyasmākaṃ na dāsyasi na vayaṃ tava kāmakāraṃ dāsyāmaḥ //
Divyāv, 18, 313.1 yato 'sya rājñā svapuruṣo dattaḥ sahasrayodhī //
Divyāv, 18, 316.1 nirgamya ca tān brāhmaṇānevaṃ vadati śṛṇvantu bhavanto 'haṃ rājñāsya mahāśreṣṭhinaḥ svapuruṣo datto yadyasya stūpamabhisaṃskurvataḥ kaścidvighātaṃ kuryāt sa tvayā mahatā daṇḍena śāsayitavya iti //
Divyāv, 18, 334.1 sthāvarāvṛttiprajñaptāḥ stūpadāsā dattāḥ //
Divyāv, 18, 335.1 śaṅkhapaṭahavādyāni tūryāṇi dattāni //
Divyāv, 18, 373.1 yau etau dvau māṇavakau āgacchataḥ sumatiśca matiśca anayordvayoḥ sumateretatpradānaṃ dada //
Divyāv, 18, 374.1 yadevaṃ mahārāja tvayā dvādaśa varṣāṇi yajña iṣṭaḥ asmāt puṇyaphalānmahattamapadasya sumatermāṇavakasya mahāpradānaṃ dāsyasi //
Divyāv, 18, 384.1 sā tatra gatvā tadātmīyamalaṃkāraṃ śarīrādavatārya mālākārāyānuprayacchaty asyālaṃkārasya mūlyaṃ me pratidivasaṃ devasyārthe nīlotpalāni dadasva //
Divyāv, 18, 385.1 sā tenopakrameṇa tad alaṃkārikaṃ suvarṇaṃ dattvā devaśuśrūṣikā saṃvṛttā //
Divyāv, 18, 388.1 tebhyaścopādhyāyastrīṇi pratigṛhṇāti kārṣāpaṇānāṃ tu pañca śatāni tasyaiva sumaterdadāti //
Divyāv, 18, 411.1 tvayā sarvapuṣpāṇyuddhṛtya rājñaḥ pūrvaṃ dattānyeva //
Divyāv, 18, 412.1 mālākāra āha dattāni //
Divyāv, 18, 428.1 nāhaṃ dāsyāmi //
Divyāv, 18, 430.1 paścāddārikā kathayati kiṃ mama kārṣāpaṇaiḥ kṛtyam evamahaṃ buddhāya dāsye yadi tvameṣāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṣi jātyāṃ jātyāṃ mama bhāryā syāditi //
Divyāv, 18, 455.1 yatastena janakāyenāvakāśo dattaḥ //
Divyāv, 18, 485.1 tena rājñā teṣāṃ bhṛtyānāmekaiko vālo dattaḥ //
Divyāv, 18, 585.1 paścāttena pitrā sārdhamekaphalāyāṃ bhuñjatā tasya pituḥ saviṣā maṇḍilakā dattāḥ ātmanā nirviṣāḥ prabhakṣitāḥ //
Divyāv, 18, 588.1 paścāttairiṣṭasnigdhasuhṛdbhirvaṇigbhiḥ śocayitvā yattattu kiṃcittasya vaṇijo bhāṇḍamāsīddhiraṇyasuvarṇaṃ vā tattasya dārakasya dattam //
Divyāv, 18, 625.1 tatastena tasmin vihāre śayitānāṃ bhikṣūṇāmagnirdattaḥ //
Divyāv, 18, 626.1 tasmin vihāre 'gniṃ dattvā anyatra vihāraṃ gataḥ //
Divyāv, 18, 629.1 tatrāpi tena tathaiva pratihatacetasā agnirdattaḥ //
Divyāv, 18, 638.1 paścāt tena bhikṣuṇā tasya puruṣasya śiro muṇḍāpayitvā kāṣāyāṇi vastrāṇi dattāni //
Divyāv, 19, 14.1 tena bhagavataḥ śucinaḥ praṇītasya khādanīyabhojanīyasya pātrapūro dattaḥ //
Divyāv, 19, 37.1 subhadraḥ saṃlakṣayati sarvathā parityājyo 'sau iti viditvā sa bhaiṣajyaṃ dātumārabdhaḥ //
Divyāv, 19, 191.1 tadarhasi jyotiṣkaṃ kumāraṃ dātumiti //
Divyāv, 19, 259.1 tena putrāṇāṃ svapnadarśanaṃ dattaṃ putrā yūyam etasmin sthāne yakṣasthānaṃ kārayata tatra ca ghaṇṭāṃ baddhvā lambayata yaḥ kaścit paṇyamaśulkayitvā gamiṣyati sā ghaṇṭā tāvadviraviṣyati yāvadasau nivartya śulkaṃ dāpayitavyamiti //
Divyāv, 19, 272.1 yadi kaścit yācati kārṣāpaṇasahasreṇa dātavyā no ced apattanaṃ ghoṣayitvā anyatra gantavyamiti //
Divyāv, 19, 277.1 sa śulkaṃ dattvā samprasthitaḥ //
Divyāv, 19, 338.1 tena tasya kārṣāpaṇasahasraṃ dattam //
Divyāv, 19, 340.1 jyotiṣkeṇa tato yaḥ paribhuktakaḥ sa dārakāya datto 'paribhuktakastu snānaśāṭakaḥ kṛtaḥ //
Divyāv, 19, 351.1 tasyaivāgatasya dāsyāmīti //
Divyāv, 19, 400.1 ajātaśatrukumāreṇa jyotiṣkasantako maṇirapahṛtya dārakasya haste dattaḥ //
Divyāv, 19, 435.1 tena sarvaṃ ghanajātaṃ dīnānāthakṛpaṇebhyo dattam //
Divyāv, 19, 445.1 tasya bhagavatā avavādo dattaḥ //
Divyāv, 19, 487.1 na te gṛhapate kāmakāraṃ dadāmi //
Divyāv, 19, 500.1 tato bandhumān rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
Divyāv, 19, 501.1 amātyāḥ kathayanti deva kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati bhavantaḥ kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum te kathayanti deva tasya gṛhapateḥ kāṣṭhaṃ nāsti //
Divyāv, 19, 517.1 rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
Divyāv, 19, 518.1 amātyāḥ kathayanti deva kimarthaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti tena vistareṇa samākhyātam //
Divyāv, 19, 537.1 kiṃtu hastināmantaḥpurasya ca kuto mama vibhava iti viditvā niveśanaṃ gato dauvārikaṃ puruṣamāmantrayate bhoḥ puruṣa yadi kaścidyācanaka āgacchati sa yat prārthayate taddātavyaṃ no tu praveśaḥ //
Divyāv, 19, 544.1 sa kathayati brāhmaṇa gṛhapatinā ahaṃ sthāpito yaḥ kaścid yācanaka āgacchati sa yat prārthayate taddātavyaṃ na tu praveśa iti //
Divyāv, 20, 10.1 tatra bhagavān bhikṣūnāmantrayate sma sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam apīdānīm yo 'sau apaścimaḥ kavaḍaś carama ālopas tato 'pyadattvā asaṃvibhajya na paribhuñjīran sacellabheran dakṣiṇīyaṃ pratigrāhakam //
Divyāv, 20, 12.1 yasmāt tarhi bhikṣavaḥ sattvā na jānante dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ tasmāddhetor adattvā asaṃvibhajya paribhujyante āgṛhītena cetasā //
Harivaṃśa
HV, 2, 11.1 tasmai brahmā dadau prītaḥ sthānam ātmasamaṃ prabhuḥ /
HV, 2, 47.2 dadau sa daśa dharmāya kaśyapāya trayodaśa /
HV, 2, 47.3 śiṣṭāḥ somāya rājñe tu nakṣatrākhyā dadau prabhuḥ //
HV, 3, 24.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
HV, 3, 30.1 yā rājan somapatnyas tu dakṣaḥ prācetaso dadau /
HV, 3, 100.1 dattvā ca varam avyagro mārīcas tām abhāṣata /
HV, 5, 30.2 parvatāś ca dadur mārgaṃ dhvajasaṅgaś ca nābhavat //
HV, 9, 28.1 dattvā jagāma śikharaṃ meros tapasi saṃśritaḥ /
HV, 9, 59.2 viṣṇunā ca varo datto mahyaṃ pūrvaṃ tato 'nagha /
HV, 9, 76.2 dadataś cākṣayaṃ vittaṃ śatrubhiś cāparājayam //
HV, 10, 33.2 sapatnyā ca garas tasyā dattaḥ pūrvam abhūt kila //
HV, 10, 40.2 sagaraṃ vārayāmāsa teṣāṃ dattvābhayaṃ tadā //
HV, 11, 13.1 tāni śrāddhāni dattāni kathaṃ gacchanty atho pitṝn /
HV, 11, 13.2 kathaṃ ca śaktās te dātuṃ nirayasthāḥ phalaṃ punaḥ /
HV, 11, 15.2 yathā dattaṃ pitṝṇāṃ vai tāraṇāyeha kalpate //
HV, 11, 19.2 kuśeṣv eva tadā piṇḍaṃ dattavān avicārayan //
HV, 11, 25.2 dadāni tvaṃ pratīcchasva triṣu lokeṣu durlabham //
HV, 11, 27.1 kiṃ vā te prārthitaṃ bhūyo dadāni varam uttamam /
HV, 11, 33.1 kathaṃ ca dattam asmābhiḥ śrāddhaṃ prīṇāti vai pitṝn /
HV, 11, 35.3 pitṝṇāṃ kāraṇaṃ śrāddhe phalaṃ dattasya cānagha /
HV, 12, 38.2 tebhyaḥ puṣṭiṃ prajāś caiva dāsyanti pitaraḥ sadā //
HV, 13, 12.1 tasmācchrāddhāni deyāni yogināṃ dvijasattama /
HV, 13, 22.2 patnī dattā mahābrahman yogācāryāya dhīmate //
HV, 13, 52.2 tavaiva vaṃśe yā dattā śukasya mahiṣī dvija //
HV, 13, 66.2 dattaṃ svadhāṃ purodhāya śrāddhe prīṇāti vai pitṝn //
HV, 13, 74.2 cakṣur dattvā savijñānaṃ devānām api durlabham /
HV, 18, 31.1 prītātmā dāsyati sa te grāmān bhogāṃś ca puṣkalān /
HV, 20, 19.1 tatas tasmai dadau rājyaṃ brahmā brahmavidāṃ varaḥ /
HV, 20, 21.2 dadau prācetaso dakṣo nakṣatrāṇīti yā viduḥ //
HV, 20, 25.1 dakṣiṇām adadāt somas trīṃl lokān iti naḥ śrutam /
HV, 20, 36.2 dadāv aṅgirase tārāṃ svayam eva pitāmahaḥ //
HV, 22, 5.1 tasya śakro dadau prīto rathaṃ paramabhāsvaram /
HV, 22, 13.2 dattaḥ śakreṇa tuṣṭena lebhe tasmād bṛhadrathaḥ //
HV, 23, 30.1 bales tu brahmaṇā datto varaḥ prītena bhārata /
HV, 23, 126.1 dakṣiṇārthaṃ hi sā dattā saṃvartāya mahātmane /
HV, 23, 140.1 tasmai datto varān prādāc caturo bhūritejasaḥ /
HV, 23, 151.1 sa bhikṣām adadād vīraḥ sapta dvīpān vibhāvasoḥ /
HV, 24, 7.2 gāndinīṃ nāma sā gāṃ tu dadau vipreṣu nityaśaḥ //
HV, 24, 28.2 adbhir dadau sutaṃ vīraṃ śauriḥ kauśikam aurasam //
HV, 24, 29.1 gaṇḍūṣāya tv aputrāya viṣvakseno dadau sutam /
HV, 26, 12.1 pālitaṃ ca hariṃ caiva videhebhyaḥ pitā dadau /
HV, 27, 24.1 āhukīṃ cāpy avantibhyaḥ svasāraṃ dadur andhakāḥ //
HV, 27, 26.3 kumāryaḥ sapta cāpyāsan vasudevāya tā dadau //
HV, 28, 30.2 dadau satrājite taṃ vai sarvasātvatasaṃsadi //
HV, 28, 34.2 tathā padmāvatī caiva bhāryāḥ kṛṣṇasya tā dadau //
HV, 29, 1.3 adāt tad dhārayad babhrur bhojena śatadhanvanā //
HV, 29, 3.2 rātrau taṃ maṇim ādāya tato 'krūrāya dattavān //
HV, 29, 20.2 nivṛttaṃ cābravīt kṛṣṇaṃ ratnaṃ dehīti lāṅgalī //
HV, 29, 39.2 dadau hṛṣṭamanāḥ kṛṣṇas taṃ maṇiṃ babhrave punaḥ //
HV, 30, 12.2 dadau jitvā vasumatīṃ surāṇāṃ surasattamaḥ //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 98.1 pulinapṛṣṭhapratiṣṭhitaśivaliṅgā ca bhaktyā paramayā parabrahmapuraḥsarāṃ samyaṅmudrābandhavihitaparikarāṃ dhruvāgītigarbhām avanipavanavanagaganadahanatapanatuhinakiraṇayajamānamayīr mūrtīr aṣṭāvapi dhyāyantī suciramaṣṭapuṣpikām adāt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 240.1 tasmai ca jātamātrāyaiva samyaksarahasyāḥ sarve vedāḥ sarvāṇi ca śāstrāṇi sakalāśca kalā matprabhāvāt svayamāvirbhaviṣyantīti varamadāt //
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Harṣacarita, 2, 7.1 svayamṛturājasyābhiṣekārdrāś cāmarakalāpā ivāgṛhyanta kāminīcikuracayāḥ kusumāyudhena himadagdhasakalakamalinīkopeneva himālayābhimukhīṃ yātrāmadādaṃśumālī //
Kirātārjunīya
Kir, 3, 23.2 dātuṃ pradānocita bhūridhāmnīm upāgataḥ siddhim ivāsmi vidyām //
Kir, 8, 28.2 dadau bhujālambam ivāttaśīkaras taraṅgamālāntaragocaro 'nilaḥ //
Kir, 9, 54.1 bhartṛbhiḥ praṇayasambhramadattāṃ vāruṇīm atirasāṃ rasayitvā /
Kir, 9, 58.2 tat tathā hi dayitānanadattaṃ vyānaśe madhu rasātiśayena //
Kir, 13, 65.2 dātum eva padavīm api kṣamaḥ kiṃ mṛge 'ṅga viśikhaṃ nyavīviśaḥ //
Kumārasaṃbhava
KumSaṃ, 3, 37.1 dadau rasāt paṅkajareṇugandhi gajāya gaṇḍūṣajalaṃ kareṇuḥ /
KumSaṃ, 4, 7.2 kim akāraṇam eva darśanaṃ vilapantyai rataye na dīyate //
KumSaṃ, 4, 28.1 ayi saṃprati dehi darśanaṃ smara paryutsuka eṣa mādhavaḥ /
KumSaṃ, 4, 37.1 iti cāpi vidhāya dīyatāṃ salilasyāñjalir eka eva nau /
KumSaṃ, 6, 62.1 tathāpi tāvat kasmiṃścid ājñāṃ me dātum arhatha /
KumSaṃ, 7, 70.1 tatrāvatīryācyutadattahastaḥ śaradghanād dīdhitimān ivokṣṇaḥ /
KumSaṃ, 7, 95.2 api śayanasakhībhyo dattavācaṃ kathaṃcit pramathamukhavikārair hāsayāmāsa gūḍham //
KumSaṃ, 8, 6.2 vīkṣitena parigṛhya pārvatī mūrdhakampamayam uttaraṃ dadau //
KumSaṃ, 8, 9.1 yan mukhagrahaṇam akṣatādharaṃ dattam avraṇapadaṃ nakhaṃ ca yat /
KumSaṃ, 8, 19.2 ucchvasatkamalagandhaye dadau pārvatīvadanagandhavāhine //
KumSaṃ, 8, 39.2 ṣaṭpadāya vasatiṃ grahīṣyate prītipūrvam iva dātum antaram //
Kāmasūtra
KāSū, 1, 4, 5.1 sa prātar utthāya kṛtaniyatakṛtyaḥ gṛhītadantadhāvanaḥ mātrayānulepanaṃ dhūpaṃ srajam iti ca gṛhītvā dattvā sikthakam alaktakaṃ ca dṛṣṭvādarśe mukham gṛhītamukhavāsatāmbūlaḥ kāryāṇyanutiṣṭhet //
KāSū, 1, 4, 7.3 kuśīlavāścāgantavaḥ prekṣaṇakam eṣāṃ dadyuḥ /
KāSū, 2, 6, 9.1 tatrāpasāraṃ dadyāt //
KāSū, 2, 8, 1.1 nāyakasya saṃtatābhyāsāt pariśramam upalabhya rāgasya cānupaśamam anumatā tena tam adho 'vapātya puruṣāyitena sāhāyyaṃ dadyāt /
KāSū, 2, 8, 10.1 hastau vidhunoti svidyati daśatyutthātuṃ na dadāti pādenāhanti ratāvamāne ca puruṣātivartinī //
KāSū, 3, 1, 8.1 daivanimittaśakunopaśrutīnām ānulomyena kanyāṃ varayed dadyācca //
KāSū, 3, 1, 10.2 apraśastanāmadheyāṃ ca guptāṃ dattāṃ ghonāṃ pṛṣatām ṛṣabhāṃ vinatāṃ vikaṭāṃ vimuṇḍāṃ śucidūṣitāṃ sāṃkarikīṃ rākāṃ phalīnīṃ mitrāṃ svanujām varṣakarīṃ ca varjayet //
KāSū, 3, 3, 1.3 tathāyuktaśca mātulakulānuvartī dakṣiṇāpathe bāla eva mātrā ca pitrā ca viyuktaḥ paribhūtakalpo dhanotkarṣādalabhyāṃ mātuladuhitaram anyasmai vā pūrvadattāṃ sādhayet /
KāSū, 3, 3, 3.18 deyasya cānyena spṛhaṇīyatvam iti /
KāSū, 3, 3, 5.22 karṇapattram aṅgulīyakaṃ srajaṃ vā tena yācitā sadhīram eva gātrād avatārya sakhyā haste dadāti /
KāSū, 3, 3, 5.23 tena ca dattaṃ nityaṃ dhārayati /
KāSū, 3, 5, 4.2 tadbāndhavāśca yathā kulasyādhaṃ pariharanto daṇḍabhayācca tasmā evaināṃ dadyustathā yojayet /
KāSū, 4, 2, 39.1 svecchayā ca gṛhān nirgacchantī prītidāyād anyan nāyakadattaṃ jīyeta /
KāSū, 4, 2, 39.2 niṣkāsyamānā tu na kiṃcid dadyāt //
KāSū, 4, 2, 56.2 tadādāya rājā nirmālyam āsāṃ pratiprābhṛtakaṃ dadyāt /
KāSū, 4, 2, 66.1 na dadyāt prasaraṃ strīṇāṃ sapatnyāḥ kāraṇe kvacit /
KāSū, 5, 2, 8.9 tatra mahārhagandhaṃ spṛhaṇīyaṃ svanakhadaśanapadacihnitaṃ sākāraṃ dadyāt /
KāSū, 5, 4, 4.7 prītidāyaṃ ca dadāti /
KāSū, 5, 4, 4.11 nāyakasya śāṭhyacāpalyasambaddhān doṣān dadāti /
KāSū, 5, 4, 16.4 nakhadaśanacihnitaṃ vā kiṃcid dadyāt /
KāSū, 5, 4, 16.5 bhavate aham adau dātuṃ saṃkalpiteti cābhidadhīta /
KāSū, 5, 5, 14.13 antaḥpurikā cāsyā abhayaṃ dadyāt /
KāSū, 5, 5, 19.4 darśanīyāḥ svabhāryāḥ prītidāyām eva mahāmātrarājabhyo dadaty aparāntakānām /
KāSū, 5, 6, 9.9 pratyuttaraṃ tayā dattaṃ prapaśyet /
KāSū, 6, 1, 11.3 āgatasya prītikautukajananaṃ kiṃcid dravyajātaṃ svayam idam asādhāraṇopabhogyam iti prītidāyaṃ dadyāt /
KāSū, 6, 1, 14.1 dravyāṇi praṇaye dadyāt kuryācca parivartanam /
KāSū, 6, 2, 4.14 dattasya dhāraṇam /
KāSū, 6, 3, 1.3 viditam apyupāyaiḥ pariṣkṛtaṃ dviguṇaṃ dāsyatīti vātsyāyanaḥ //
KāSū, 6, 3, 4.1 ūnam atiriktaṃ vā dadāti /
KāSū, 6, 4, 6.2 sa ced anyato bahulabhamānayā niṣkāsitaḥ syāt sasāro 'pi tayā roṣito mamāmarṣād bahu dāsyatīti saṃdheyaḥ //
KāSū, 6, 4, 8.1 itaḥ svayam apasṛtastato niṣkāsitāpasṛto yadyatiriktam ādau ca dadyāt tataḥ pratigrāhyaḥ //
KāSū, 6, 4, 10.1 viśeṣārthī cāgatastato viśeṣam apaśyann āgantukāmo māṃ jijñāsitukāmaḥ sa āgatya sānurāgatvād dāsyati /
KāSū, 6, 4, 10.2 tasyāṃ vā doṣān dṛṣṭvā mayi bhūyiṣṭhān guṇān adhunā paśyati sa guṇadarśī bhūyiṣṭhaṃ dāsyati //
KāSū, 6, 4, 12.2 anurāgād āgantukāmaḥ sa bahu dāsyati /
KāSū, 6, 4, 21.2 atisaktaḥ pumān yatra bhayād bahu dadāti ca //
KāSū, 6, 6, 14.1 paritoṣito 'pi dāsyati na vetyarthasaṃśayaḥ /
KāSū, 6, 6, 17.3 yatrābhigamane artho bhaviṣyati na vetyāśaṅkā sakto 'pi saṃgharṣād dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 17.4 yatrābhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubhayato 'narthasaṃśayaḥ /
KāSū, 6, 6, 18.4 yatrābhigamane nirvyayo dāsyati na veti saṃśayo 'nabhigamane sakto dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 18.4 yatrābhigamane nirvyayo dāsyati na veti saṃśayo 'nabhigamane sakto dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 7, 1, 1.13 tato dhāritāṃ bālāṃ matvā lālasībhūteṣu gamyeṣu yo 'syāḥ saṃharṣeṇa bahu dadyāt tasmai visṛjed iti saubhāgyavardhanam /
KāSū, 7, 1, 1.14 gaṇikā prāptayauvanāṃ svāṃ duhitaraṃ tasyā vijñānaśīlarūpānurūpyeṇa tān abhinimantrya sāreṇa yo 'syai idam idaṃ ca dadyāt sa pāṇiṃ gṛhṇīyād iti saṃsādhya rakṣayed iti /
KāSū, 7, 1, 1.18 tat tāvad artham alabhamānā tu svenāpyekadeśena duhitre etad dattam aneneti khyāpayet //
KāSū, 7, 1, 2.6 tasmai tu tāṃ dadyur ya eṣāṃ tūryaviśiṣṭam upakuryāt /
KāSū, 7, 1, 3.6 etair eva cūrṇitair vānarapurīṣamiśritair yāṃ kanyām avakiret sānyasmai na dīyate /
Kātyāyanasmṛti
KātySmṛ, 1, 28.1 utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati /
KātySmṛ, 1, 30.2 deyāpradānaṃ hiṃsā cety utthānadvayam ucyate //
KātySmṛ, 1, 81.1 sabhyadoṣāt tu yan naṣṭaṃ deyaṃ sabhyena tat tadā /
KātySmṛ, 1, 93.2 anyeṣu cātipāpeṣu prativādī na dīyate //
KātySmṛ, 1, 95.2 prativādī na dātavyaḥ kartā tu vivadet svayam //
KātySmṛ, 1, 103.1 utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati /
KātySmṛ, 1, 116.1 nāśakto dhanine dātuṃ daṇḍaṃ rājñe ca tatsamam /
KātySmṛ, 1, 117.2 sa rakṣito dinasyānte dadyād dūtāya vetanam //
KātySmṛ, 1, 123.2 tasyārthivādo dātavyo na yaḥ pūrvaṃ nivedayet //
KātySmṛ, 1, 135.2 dātavyas tatra kālaḥ syād arthipratyarthinor api //
KātySmṛ, 1, 143.2 dadyāt tatpakṣasambaddhaṃ prativādī tadottaram //
KātySmṛ, 1, 145.2 kālaṃ vivāde yāceta tasya deyo na saṃśayaḥ //
KātySmṛ, 1, 147.2 alpaṃ vā bahu vā kālaṃ dadyāt pratyarthine prabhuḥ //
KātySmṛ, 1, 148.2 kriyāsthityanurūpas tu deyaṃ kālaḥ pareṇa tu //
KātySmṛ, 1, 150.2 nyāse yācitake datte tathaiva krayavikraye //
KātySmṛ, 1, 153.2 kālātīteṣu vā kālaṃ dadyāt pratyarthine prabhuḥ //
KātySmṛ, 1, 158.2 datte 'pi kāle deyaṃ syāt punaḥ kāryasya gauravāt //
KātySmṛ, 1, 158.2 datte 'pi kāle deyaṃ syāt punaḥ kāryasya gauravāt //
KātySmṛ, 1, 180.1 deyaṃ mayeti vaktavye mayādeyam itīdṛśam /
KātySmṛ, 1, 182.1 asmai dattaṃ mayā sārdhaṃ sahasram iti bhāṣite /
KātySmṛ, 1, 185.1 kiṃ tenaiva sadā deyaṃ mayā deyaṃ bhaved iti /
KātySmṛ, 1, 185.1 kiṃ tenaiva sadā deyaṃ mayā deyaṃ bhaved iti /
KātySmṛ, 1, 192.1 yathārtham uttaraṃ dadyād ayacchantaṃ ca dāpayet /
KātySmṛ, 1, 194.1 upāyaiś codyamānas tu na dadyād uttaraṃ tu yaḥ /
KātySmṛ, 1, 194.2 atikrānte saptarātre jito 'sau dātum arhati //
KātySmṛ, 1, 227.1 dattādatte 'tha bhṛtyānāṃ svāminā nirṇaye sati /
KātySmṛ, 1, 244.2 abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ //
KātySmṛ, 1, 262.2 lekhyaṃ svahastasaṃyuktaṃ tasmai dadyāt tu pārthivaḥ //
KātySmṛ, 1, 282.1 dattaṃ lekhye svahastaṃ tu ṛṇiko yadi nihnute /
KātySmṛ, 1, 310.1 datte vṛtte 'thavā dravye kvacillikhitapūrvake /
KātySmṛ, 1, 341.1 samyakkriyāparijñāne deyaḥ kālas tu sākṣiṇām /
KātySmṛ, 1, 411.2 abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ //
KātySmṛ, 1, 416.1 dattasyāpahnavo yatra pramāṇaṃ tatra kalpayet /
KātySmṛ, 1, 418.2 aśītes tu vināśe vai dadyāc caiva hutāśanam //
KātySmṛ, 1, 419.1 ṣaṣṭyā nāśe jalaṃ deyaṃ catvāriṃśati vai ghaṭam /
KātySmṛ, 1, 424.2 mantrayogavidāṃ caiva viṣaṃ dadyāc ca na kvacit /
KātySmṛ, 1, 426.2 kośaḥ prājñair na dātavyo ye ca nāstikavṛttayaḥ //
KātySmṛ, 1, 431.2 na deyaṃ teṣu divyaṃ tu pāpābhyāsarateṣu ca //
KātySmṛ, 1, 435.1 prātilomyaprasūtānāṃ divyaṃ deyaṃ catuṣpathe /
KātySmṛ, 1, 435.2 ato 'nyeṣu sabhāmadhye divyaṃ deyaṃ vidur budhāḥ //
KātySmṛ, 1, 437.1 adeśakāladattāni bahirvāsakṛtāni ca /
KātySmṛ, 1, 438.2 dattāny api yathoktāni rājā divyāni varjayet /
KātySmṛ, 1, 438.3 mūrkhair lubdhaiś ca duṣṭaiś ca punar deyāni tāni vai //
KātySmṛ, 1, 439.1 tasmād yathoktavidhinā divyaṃ deyaṃ viśāradaiḥ /
KātySmṛ, 1, 450.1 pūrvāhṇe śītale deśe viṣaṃ dadyāt tu dehinām /
KātySmṛ, 1, 451.2 tam aṣṭabhāgahīnaṃ śodhye deyaṃ ghṛtāplutam //
KātySmṛ, 1, 464.2 yad dattaṃ yat kṛtaṃ vātha pramāṇaṃ naiva tad bhavet //
KātySmṛ, 1, 476.2 jayapatraṃ tato dadyāt parijñānāya pārthivaḥ //
KātySmṛ, 1, 487.2 tadardhaṃ yoṣito dadyur vadhe puṃso 'ṅgakartanam //
KātySmṛ, 1, 497.2 dātā na labhate tat tu tebhyo dadyāt tu yad vasu //
KātySmṛ, 1, 498.2 āpatkālakṛtā nityaṃ dātavyā kāritā tu sā /
KātySmṛ, 1, 498.3 anyathā kāritā vṛddhir na dātavyā kathaṃcana //
KātySmṛ, 1, 499.2 pratikālaṃ dadāty eva śikhāvṛddhis tu sā smṛtā //
KātySmṛ, 1, 502.1 yo yācitakam ādāya tam adattvā diśaṃ vrajet /
KātySmṛ, 1, 503.1 kṛtvoddhāram adattvā yo yācitas tu diśaṃ vrajet /
KātySmṛ, 1, 504.1 svadeśe 'pi sthito yas tu na dadyād yācitaḥ kvacit /
KātySmṛ, 1, 505.1 prītidattaṃ na vardheta yāvan na pratiyācitam /
KātySmṛ, 1, 507.1 paṇyaṃ gṛhītvā yo mūlyam adattvaiva diśaṃ vrajet /
KātySmṛ, 1, 514.2 tat tad evāgrato deyaṃ rājñaḥ syācchrotriyād anu //
KātySmṛ, 1, 515.2 tad dravyam ṛṇikenaiva dātavyaṃ tasya nānyathā //
KātySmṛ, 1, 516.1 dravyaṃ gṛhītvā vṛddhyarthaṃ bhogayogyaṃ dadāti cet /
KātySmṛ, 1, 516.3 mūlyaṃ tadādhikaṃ dattvā svakṣetrādikam āpnuyāt //
KātySmṛ, 1, 532.1 naṣṭasyānveṣaṇārthaṃ tu deyaṃ pakṣatrayaṃ param /
KātySmṛ, 1, 537.1 ekacchāyāśrite sarvaṃ dadyāt tu proṣite sutaḥ /
KātySmṛ, 1, 539.1 prātibhāvyaṃ tu yo dadyāt pīḍitaḥ pratibhāvitaḥ /
KātySmṛ, 1, 540.1 yasyārthe yena yad dattaṃ vidhinābhyarthitena tu /
KātySmṛ, 1, 544.1 ṛṇaṃ putrakṛtaṃ pitrā na deyam iti dharmataḥ /
KātySmṛ, 1, 544.2 deyaṃ pratiśrutaṃ yat syāt yac ca syād anumoditam //
KātySmṛ, 1, 545.2 dāsastrīmātṛśiṣyair vā dadyāt putreṇa vā bhṛguḥ //
KātySmṛ, 1, 546.2 ṛṇam evaṃvidhaṃ deyaṃ nānyathā tatkṛtaṃ striyā //
KātySmṛ, 1, 547.1 martukāmena yā bhartrā proktā deyam ṛṇaṃ tvayā /
KātySmṛ, 1, 548.2 viṃśāt saṃvatsarād deyaṃ ṛṇaṃ pitṛkṛtaṃ sutaiḥ //
KātySmṛ, 1, 550.1 sāṃnidhye 'pi pituḥ putrair ṛṇaṃ deyaṃ vibhāvitam /
KātySmṛ, 1, 552.2 kāle tu vidhinā deyaṃ vaseyur narake 'nyathā //
KātySmṛ, 1, 554.1 yad dṛṣṭaṃ dattaśeṣaṃ vā deyaṃ paitāmahaṃ tu tat /
KātySmṛ, 1, 554.1 yad dṛṣṭaṃ dattaśeṣaṃ vā deyaṃ paitāmahaṃ tu tat /
KātySmṛ, 1, 554.2 sadoṣaṃ vyāhataṃ pitrā naiva deyam ṛṇaṃ kvacit //
KātySmṛ, 1, 555.2 nirdoṣaṃ noddhṛtaṃ putrair deyaṃ pautrais tu tadbhṛguḥ //
KātySmṛ, 1, 556.1 paitāmahaṃ tu yat putrair na dattaṃ rogibhiḥ sthitaiḥ /
KātySmṛ, 1, 556.2 tasmād evaṃvidhaṃ pautrair deyaṃ paitāmahaṃ samam //
KātySmṛ, 1, 558.1 yad deyaṃ pitṛbhir nityaṃ tadabhāve tu taddhanāt /
KātySmṛ, 1, 558.2 tad dhanaṃ putraputrair vā deyaṃ tatsvāmine tadā //
KātySmṛ, 1, 559.2 deyaṃ taddhanike dravyaṃ mṛte gṛhṇaṃs tu dāpyate //
KātySmṛ, 1, 560.1 putrābhāve tu dātavyam ṛṇaṃ pautreṇa yatnataḥ /
KātySmṛ, 1, 560.2 caturthena na dātavyaṃ tasmāt tad vinirvartate //
KātySmṛ, 1, 561.1 prātibhāvyāgataṃ pautrair dātavyaṃ na tu tatkvacit /
KātySmṛ, 1, 561.2 putreṇāpi samaṃ deyam ṛṇaṃ sarvatra paitṛkam //
KātySmṛ, 1, 562.1 rikthahartrā ṛṇaṃ deyaṃ tadabhāve ca yoṣitaḥ /
KātySmṛ, 1, 564.1 likhitaṃ muktakaṃ vāpi deyaṃ yat tu pratiśrutam /
KātySmṛ, 1, 566.1 svasthenārtena vā deyaṃ bhāvitaṃ dharmakāraṇāt /
KātySmṛ, 1, 566.2 adattvā tu mṛte dāpyas tatsuto nātra saṃśayaḥ //
KātySmṛ, 1, 567.2 tatstrīṇām upabhoktā tu dadyāt tadṛṇam eva hi //
KātySmṛ, 1, 574.2 āśritas tadṛṇaṃ dadyād bālaputrāvidhiḥ smṛtaḥ //
KātySmṛ, 1, 575.2 jīvatām api dātavyaṃ tatstrīdravyasamāśritaiḥ //
KātySmṛ, 1, 577.1 pūrvaṃ dadyād dhanagrāhaḥ putras tasmād anantaram /
KātySmṛ, 1, 578.1 deyaṃ bhāryākṛtam ṛṇaṃ bhartrā putreṇa mātṛkam /
KātySmṛ, 1, 579.1 deyaṃ putrakṛtaṃ tat syād yac ca syād anuvarṇitam /
KātySmṛ, 1, 580.2 yāvan na dadyād deyaṃ ca deśācārasthitir yathā //
KātySmṛ, 1, 580.2 yāvan na dadyād deyaṃ ca deśācārasthitir yathā //
KātySmṛ, 1, 591.1 uddhārādikam ādāya svāmine na dadāti yaḥ /
KātySmṛ, 1, 601.2 kālahīnaṃ dadaddaṇḍaṃ dviguṇaṃ ca pradāpyate //
KātySmṛ, 1, 607.1 prāptakāle kṛte kārye na dadyād yācito 'pi san /
KātySmṛ, 1, 608.1 yācyamāno na dadyād vā dāpyas tat sodayaṃ bhavet //
KātySmṛ, 1, 610.1 yo yācitakam ādāya na dadyāt pratiyācitaḥ /
KātySmṛ, 1, 610.2 sa nigṛhya balād dāpyo daṇḍyaś ca na dadāti yaḥ //
KātySmṛ, 1, 611.2 dadyās tvam iti yo dattaḥ sa ihānvādhir ucyate //
KātySmṛ, 1, 611.2 dadyās tvam iti yo dattaḥ sa ihānvādhir ucyate //
KātySmṛ, 1, 615.2 mūlānayanakālas tu deyo yojanasaṃkhyayā //
KātySmṛ, 1, 622.1 svāmī dattvārdhamūlyaṃ tu pragṛhṇīta svakaṃ dhanam /
KātySmṛ, 1, 627.1 bahūnāṃ saṃmato yas tu dadyād eko dhanaṃ naraḥ /
KātySmṛ, 1, 628.1 jñātisaṃbandhisuhṛdām ṛṇaṃ deyaṃ sabandhakam /
KātySmṛ, 1, 630.1 samavetais tu yad dattaṃ prārthanīyaṃ tathaiva tat /
KātySmṛ, 1, 631.2 tasyāṃśo daśamo deyaḥ sarvavādeṣv ayaṃ vidhiḥ //
KātySmṛ, 1, 635.2 tanmokṣaṇārthaṃ yad dattaṃ vaheyus te yathāṃśataḥ //
KātySmṛ, 1, 640.2 yad dravyaṃ tat svakaṃ deyam adeyaṃ syād ato 'nyathā //
KātySmṛ, 1, 642.2 na dadyād ṛṇava dāpyaḥ prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 643.1 pratiśrutasyādānena dattasyācchādanena ca /
KātySmṛ, 1, 646.2 sarvasvaṃ tasya dāsyāmīty ukte 'pi na tathā bhavet //
KātySmṛ, 1, 647.2 vyatyāsaparihāsāc ca yad dattaṃ tat punar haret //
KātySmṛ, 1, 648.2 tasminn api prasiddhe 'rthe na deyā syāt kathaṃcana //
KātySmṛ, 1, 649.1 atha prāg eva dattā syāt pratidāpyas tathā balāt /
KātySmṛ, 1, 654.1 svasthenārtena vā dattaṃ śrāvitaṃ dharmakāraṇāt /
KātySmṛ, 1, 654.2 adattvā tu mṛte dāpyas tatsuto nātra saṃśayaḥ //
KātySmṛ, 1, 674.2 ātmārthaṃ viniyuktaṃ vā deyaṃ tair eva tad bhavet //
KātySmṛ, 1, 683.1 krītvā prāptaṃ na gṛhṇīyād yo na dadyād adūṣitam /
KātySmṛ, 1, 683.2 sa mūlyād daśamaṃ bhāgaṃ dattvā svadravyam āpnuyāt //
KātySmṛ, 1, 687.2 ṣaḍbhāgaṃ tatra mūlyasya dattvā krītaṃ tyajed budhaḥ //
KātySmṛ, 1, 688.2 krītaṃ tat svāmine deyaṃ kāle ced anyathā na tu //
KātySmṛ, 1, 691.1 dīyamānaṃ na gṛhṇāti krītapaṇyaṃ ca yaḥ krayī /
KātySmṛ, 1, 697.1 sādhāraṇaṃ tu yat krītaṃ naiko dadyān narādhamaḥ /
KātySmṛ, 1, 699.1 dvitīye 'hni dadat kretā mūlyāt tryaṃśāṃśam āharet /
KātySmṛ, 1, 712.2 cakravṛddhyāṃ pradātavyaṃ deyaṃ tat samayād ṛte //
KātySmṛ, 1, 731.2 anākālabhṛto dāsyān mucyate goyugaṃ dadat //
KātySmṛ, 1, 764.1 aśaktito na dadyāc cet khilārtho yat kṛto vyayaḥ /
KātySmṛ, 1, 766.2 śīlopacāraṃ tat sarvaṃ dattvā kṣetramavāpnuyāt //
KātySmṛ, 1, 787.2 tathā tuṣṭikaraṃ deyaṃ samutthānaṃ ca paṇḍitaiḥ /
KātySmṛ, 1, 787.3 samutthānavyayaṃ cāsau dadyād ā vraṇaropaṇāt //
KātySmṛ, 1, 792.1 pramāpaṇe prāṇabhṛtāṃ dadyāt tatpratirūpakam /
KātySmṛ, 1, 792.2 tasyānurūpaṃ mūlyaṃ vā dadyād ity abravīn manuḥ //
KātySmṛ, 1, 814.2 vivīte svāminā deyaṃ cauroddhartā vivītake //
KātySmṛ, 1, 815.1 svadeśe yasya yat kiṃciddhṛtaṃ deyaṃ nṛpeṇa tu /
KātySmṛ, 1, 817.2 dadyāt tam athavā cauraṃ dāpayet tu yatheṣṭataḥ //
KātySmṛ, 1, 848.2 vibhāgakāle deyaṃ tadrikthibhiḥ sarvam eva tu //
KātySmṛ, 1, 849.1 tad ṛṇaṃ dhanine deyaṃ nānyathaiva pradāpayet /
KātySmṛ, 1, 852.1 ṛṇaṃ prītipradānaṃ ca dattvā śeṣaṃ vibhājayet //
KātySmṛ, 1, 866.2 grāsācchādanam atyantaṃ deyaṃ tadbandhubhir matam //
KātySmṛ, 1, 877.1 nāvidyānāṃ tu vaidyena deyaṃ vidyādhanāt kvacit /
KātySmṛ, 1, 877.2 samavidyādhikānāṃ tu deyaṃ vaidyena tad dhanam //
KātySmṛ, 1, 883.1 vivāhakāle yat kiṃcid varāyoddiśya dīyate /
KātySmṛ, 1, 894.2 tadanvayasyāgatasya dātavyā gotajair mahī //
KātySmṛ, 1, 897.1 adhyagnyadhyāvāhanikaṃ dattaṃ ca prītitaḥ striyaiḥ /
KātySmṛ, 1, 898.1 vivāhakāle yat strībhyo dīyate hy agnisaṃnidhau /
KātySmṛ, 1, 900.1 prītyā dattaṃ tu yat kiṃcit śvaśrvā vā śvaśureṇa vā /
KātySmṛ, 1, 905.2 yathāśaktyā dvisāhasrād dātavyaṃ sthāvarād ṛte //
KātySmṛ, 1, 906.1 yat tu sopādhikaṃ dattaṃ yac ca yogavaśena vā /
KātySmṛ, 1, 908.2 yasmāt tadānṛśasyārthaṃ tair dattam upajīvanam //
KātySmṛ, 1, 917.2 jñātvā nisṛṣṭaṃ yat prītyā dadyād ātmecchayā tu saḥ //
KātySmṛ, 1, 919.1 bhartrā pratiśrutaṃ deyam ṛṇavat strīdhanaṃ sutaiḥ /
KātySmṛ, 1, 921.2 bandhudattaṃ tu bandhūnām abhāve bhrtṛgāmi tat //
KātySmṛ, 1, 922.1 pitṛbhyāṃ caiva yad dattaṃ duhituḥ sthāvaraṃ dhanam /
KātySmṛ, 1, 939.1 sabhikaḥ kārayed dyūtaṃ deyaṃ dadyāt svayaṃ nṛpe /
KātySmṛ, 1, 939.1 sabhikaḥ kārayed dyūtaṃ deyaṃ dadyāt svayaṃ nṛpe /
KātySmṛ, 1, 940.1 jetur dadyāt svakaṃ dravyaṃ jitād grāhyaṃ tripakṣakam /
KātySmṛ, 1, 942.1 athavā kitavo rājñe dattvā bhāgaṃ yathoditam /
KātySmṛ, 1, 943.1 prasahya dāpayed deyaṃ tasmin sthāne na cānyathā /
KātySmṛ, 1, 950.1 sadbhāgakaraśulkaṃ ca garte deyaṃ tathaiva ca /
KātySmṛ, 1, 963.2 ārambhe pradhamaṃ dadyāt pravṛttau madhyamaḥ smṛtaḥ /
KātySmṛ, 1, 975.1 dattvā dhanaṃ tad viprebhyaḥ sarvaṃ daṇḍasamutthitam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 151.1 sahiṣye virahaṃ nātha dehy adṛśyāñjanaṃ mama /
KāvĀ, Dvitīyaḥ paricchedaḥ, 167.1 na stūyase narendra tvaṃ dadāsīti kadācana /
Kāvyālaṃkāra
KāvyAl, 2, 15.1 amī nṛpā dattasamagraśāsanāḥ kadācidapyapratibaddhaśāsanāḥ /
KāvyAl, 6, 14.1 sa kūṭastho'napāyī ca nādādanyaśca kathyate /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.11 dakṣiṇadakṣiṇasyai dehi /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 2.1 adhanākhyāyām iti kim prabhūtāḥ svā na dīyante prabhūtāḥ svā na bhujyante /
Kūrmapurāṇa
KūPur, 1, 1, 46.2 vaktavyaṃ yad guhyatamaṃ dāsye jñānaṃ tavānagha /
KūPur, 1, 1, 63.2 sākṣānnārāyaṇo jñānaṃ dāsyatītyāha taṃ munim //
KūPur, 1, 2, 20.1 śriyaṃ dadāti vipulāṃ puṣṭiṃ medhāṃ yaśo balam /
KūPur, 1, 2, 107.1 yajeta juhuyādagnau japed dadyājjitendriyaḥ /
KūPur, 1, 3, 15.1 brahmaṇā dīyate deyaṃ brahmaṇe sampradīyate /
KūPur, 1, 3, 15.1 brahmaṇā dīyate deyaṃ brahmaṇe sampradīyate /
KūPur, 1, 3, 15.2 brahmaiva dīyate ceti brahmārpaṇamidaṃ param //
KūPur, 1, 7, 65.2 śarvaryante prasūtānāṃ tānyevaibhyo dadātyajaḥ //
KūPur, 1, 8, 11.2 tayoḥ prasūtiṃ dakṣāya manuḥ kanyāṃ dadau punaḥ //
KūPur, 1, 9, 37.1 tataḥ sa bhagavān devo varaṃ dattvā kirīṭine /
KūPur, 1, 10, 24.2 sthānāni caiṣāmaṣṭānāṃ dadau lokapitāmahaḥ //
KūPur, 1, 10, 27.2 teṣāmaṣṭatanurdevo dadāti paramaṃ padam //
KūPur, 1, 10, 72.2 aiśvaryaṃ brahmasadbhāvaṃ vairāgyaṃ ca dadau haraḥ //
KūPur, 1, 11, 10.1 niyogād brahmaṇo devīṃ dadau rudrāya tāṃ satīm /
KūPur, 1, 11, 12.1 sa cāpi parvatavaro dadau rudrāya pārvatīm /
KūPur, 1, 11, 65.2 divyaṃ dadāmi te cakṣuḥ paśya me rūpamaiśvaram //
KūPur, 1, 11, 66.1 etāvaduktvā vijñānaṃ dattvā himavate svayam /
KūPur, 1, 11, 313.1 eṣa guhyopadeśaste mayā datto girīśvara /
KūPur, 1, 13, 37.2 dadau tadaiśvaraṃ jñānaṃ svaśākhāvihitaṃ vratam //
KūPur, 1, 14, 51.2 bhāgo bhavadbhyo deyastu nāsmabhyamiti kathyatām /
KūPur, 1, 15, 5.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
KūPur, 1, 15, 121.1 dattvā nārāyaṇe devīṃ nandinaṃ kulanandinam /
KūPur, 1, 15, 223.2 bubhukṣitā mahādeva anujñā dīyatāṃ tvayā /
KūPur, 1, 16, 11.1 sa labdhvā paramaṃ jñānaṃ dattvā ca gurudakṣiṇām /
KūPur, 1, 16, 26.2 dattvā varānaprameyastatraivāntaradhīyata //
KūPur, 1, 16, 47.1 brāhmaṇān pūjayāmāsa dattvā bahutaraṃ dhanam /
KūPur, 1, 16, 52.1 dāsye tavedaṃ bhavate padatrayaṃ prīṇātu devo hariravyayākṛtiḥ /
KūPur, 1, 16, 59.2 mamaiva daityādhipate 'dhunedaṃ lokatrayaṃ bhavatā bhāvadattam //
KūPur, 1, 16, 60.2 dāsye tavātmānamanantadhāmne trivikramāyāmitavikramāya //
KūPur, 1, 16, 63.2 purandarāya trailokyaṃ dadau viṣṇururukramaḥ //
KūPur, 1, 18, 20.1 nāradastu vasiṣṭhāya dadau devīmarundhatīm /
KūPur, 1, 19, 71.1 dattvāsmai tat paraṃ jñānaṃ vairāgyaṃ parameśvaraḥ /
KūPur, 1, 20, 28.2 pūrvameva varo yasmād datto me bhavatā yataḥ //
KūPur, 1, 20, 48.2 pratyakṣameva bhagavān dattavān varamuttamam //
KūPur, 1, 22, 30.2 dṛṣṭavānanavadyāṅgīṃ tasyai mālāṃ dadau punaḥ //
KūPur, 1, 22, 34.2 śāpaṃ dāsyati te kaṇvo mamāpi bhavataḥ priyā //
KūPur, 1, 23, 50.2 varaṃ tasmai dadau devo brahmā lokamaheśvaraḥ //
KūPur, 1, 23, 53.2 kanyāratnaṃ dadau devo durlabhaṃ tridaśairapi //
KūPur, 1, 23, 64.2 teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau //
KūPur, 1, 23, 83.2 sureśasadṛśaṃ putraṃ dehi dānavasūdana //
KūPur, 1, 24, 48.1 evamuktvā dadau jñānamupamanyurmahāmuniḥ /
KūPur, 1, 24, 64.1 tvatpāde kusumamathāpi patramekaṃ dattvāsau bhavati vimuktaviśvabandhaḥ /
KūPur, 1, 24, 84.2 icchāmyātmasamaṃ putraṃ tvadbhaktaṃ dehi śaṅkara //
KūPur, 1, 25, 44.2 nanāmotthāya śirasā svāsanaṃ ca dadau hariḥ //
KūPur, 1, 25, 45.2 visarjayāmāsa harirdattvā tadabhivāñchitān //
KūPur, 1, 25, 93.1 prīto 'haṃ yuvayoḥ samyak varaṃ dadmi yathepsitam /
KūPur, 1, 25, 95.1 yadi prītiḥ samutpannā yadi deyo varaśca nau /
KūPur, 1, 29, 15.1 nāśraddadhāne dātavyaṃ nābhakte parameṣṭhinaḥ /
KūPur, 1, 29, 29.1 dattaṃ japtaṃ hutaṃ ceṣṭaṃ tapastaptaṃ kṛtaṃ ca yat /
KūPur, 1, 29, 44.2 teṣāṃ tatparamaṃ jñānaṃ dadāmyante paraṃ padam //
KūPur, 1, 29, 50.1 yajeta juhuyānnityaṃ dadātyarcayate 'marān /
KūPur, 1, 32, 24.2 dadau kṛṣṇasya bhagavān varado varamuttamam //
KūPur, 1, 33, 31.1 caturdaśyāmathāṣṭamyāṃ praveśaṃ dehi śāṅkari /
KūPur, 1, 36, 2.1 gavāṃ śatasahasrasya samyag dattasya yat phalam /
KūPur, 1, 38, 28.2 vibhajya navadhā tebhyo yathānyāyaṃ dadau punaḥ //
KūPur, 1, 38, 29.2 hemakūṭaṃ tato varṣaṃ dadau kiṃpuruṣāya tu //
KūPur, 1, 38, 30.1 tṛtīyaṃ naiṣadhaṃ varṣaṃ haraye dattavān pitā /
KūPur, 1, 38, 31.2 śvetaṃ yaduttaraṃ varṣaṃ pitrā dattaṃ hiraṇvate //
KūPur, 1, 38, 32.1 yaduttaraṃ śṛṅgavato varṣaṃ tat kurave dadau /
KūPur, 1, 38, 32.3 gandhamādanavarṣaṃ tu ketumālāya dattavān //
KūPur, 1, 49, 34.2 purandarāya trailokyaṃ dattaṃ nihatakaṇṭakam //
KūPur, 2, 2, 55.1 nāputraśiṣyayogibhyo dātavyaṃ brahmavādibhiḥ /
KūPur, 2, 4, 10.2 teṣāṃ dadāmi tat sthānamānandaṃ paramaṃ padam //
KūPur, 2, 4, 14.2 yo me dadāti niyataḥ sa me bhaktaḥ priyo mataḥ //
KūPur, 2, 4, 15.2 vidhāya dattavān vedānaśeṣānātmaniḥsṛtān //
KūPur, 2, 4, 34.2 prasannacetase deyaṃ dhārmikāyāhitāgnaye //
KūPur, 2, 6, 11.2 dattavānātmajān vedān kalpādau caturo dvijāḥ //
KūPur, 2, 6, 31.1 yā ca śrīḥ sarvabhūtānāṃ dadāti vipulāṃ śriyam /
KūPur, 2, 6, 32.1 vācaṃ dadāti vipulāṃ yā ca devī sarasvatī /
KūPur, 2, 11, 93.2 ekena janmanā teṣāṃ dadāmi paramaiśvaram //
KūPur, 2, 11, 102.2 dadāti tat paraṃ jñānaṃ yena mucyate bandhanāt //
KūPur, 2, 11, 106.1 etad rahasyaṃ vedānāṃ na deyaṃ yasya kasyacit /
KūPur, 2, 11, 106.2 dhārmikāyaiva dātavyaṃ bhaktāya brahmacāriṇe //
KūPur, 2, 11, 108.2 dātavyaṃ śāntacittebhyaḥ śiṣyebhyo bhavatā śivam //
KūPur, 2, 11, 111.2 nāntaraṃ ye prapaśyanti teṣāṃ deyamidaṃ param //
KūPur, 2, 11, 123.2 vijñānamaiśvaraṃ deyaṃ brāhmaṇāya viśeṣataḥ //
KūPur, 2, 11, 126.2 dattavānaiśvaraṃ jñānaṃ so 'pi satyavratāya tu //
KūPur, 2, 11, 128.1 aṅgirā vedaviduṣe bharadvājāya dattavān /
KūPur, 2, 11, 131.2 arjunāya svayaṃ sākṣāt dattavānidamuttamam //
KūPur, 2, 12, 51.1 panthā deyo brāhmaṇāya striyai rājñe hy acakṣuṣe /
KūPur, 2, 15, 2.1 gurave tu varaṃ dattvā snāyīta tadanujñayā /
KūPur, 2, 16, 37.1 na devaguruviprāṇāṃ dīyamānaṃ tu vārayet /
KūPur, 2, 16, 51.1 na śūdrāya matiṃ dadyāt kṛśaraṃ pāyasaṃ dadhi /
KūPur, 2, 16, 52.1 na caivāsmai vrataṃ dadyānna ca dharmaṃ vaded budhaḥ /
KūPur, 2, 17, 17.2 ete śūdreṣu bhojyānnā dattvā svalpaṃ paṇaṃ budhaiḥ //
KūPur, 2, 17, 29.1 na rajasvalayā dattaṃ na puṃścalyā saroṣayā /
KūPur, 2, 18, 24.2 japtvā jalāñjaliṃ dadyād bhāskaraṃ prati tanmanāḥ //
KūPur, 2, 18, 52.2 dadyāt puṣpādikaṃ teṣāṃ vṛddhāṃścaivābhivādayet //
KūPur, 2, 18, 108.2 dadyād bhūmau baliṃ tvannaṃ pakṣibhyo 'tha dvijottamaḥ //
KūPur, 2, 18, 113.2 dadyādatithaye nityaṃ budhyeta parameśvaram //
KūPur, 2, 18, 116.1 bhikṣāṃ vai bhikṣave dadyād vidhivad brahmacāriṇe /
KūPur, 2, 18, 116.2 dadyādannaṃ yathāśakti tvarthibhyo lobhavarjitaḥ //
KūPur, 2, 20, 39.1 lājān madhuyutān dadyāt saktūn śarkarayā saha /
KūPur, 2, 20, 39.2 dadyācchrāddhe prayatnena śṛṅgāṭakakaśerukān //
KūPur, 2, 20, 45.2 dadyācchrāddhe prayatnena tadasyākṣayamucyate //
KūPur, 2, 21, 25.2 tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate //
KūPur, 2, 21, 26.2 tathānṛce havirdattvā na dātā labhate phalam //
KūPur, 2, 21, 31.1 dattānuyogān vṛttyarthaṃ patitān manurabravīt /
KūPur, 2, 22, 15.2 vivikteṣu ca tuṣyanti dattena pitaraḥ sadā //
KūPur, 2, 22, 21.2 pātrairaudumbarairdadyād vaiśvadaivatyapūrvakam //
KūPur, 2, 22, 30.1 prāsyedagnau tadannaṃ tu dadyād vā brahmacāriṇe /
KūPur, 2, 22, 43.1 kṣiptvā cārghaṃ yathāpūrvaṃ dattvā hasteṣu vai punaḥ /
KūPur, 2, 22, 54.2 māṃsānyapūpān vividhān dadyāt kṛsarapāyasam //
KūPur, 2, 22, 57.1 uṣṇamannaṃ dvijātibhyo dātavyaṃ śreya icchatā /
KūPur, 2, 22, 59.1 krodhena caiva yat dattaṃ yad bhuktaṃ tvarayā punaḥ /
KūPur, 2, 22, 61.1 na dadyāt tatra hastena pratyakṣalavaṇaṃ tathā /
KūPur, 2, 22, 62.2 dattamakṣayatāṃ yāti khaḍgena ca viśeṣataḥ //
KūPur, 2, 22, 64.1 na paṅktyāṃ viṣamaṃ dadyānna yācenna ca dāpayet /
KūPur, 2, 22, 76.1 piṇḍāṃstu go 'javiprebhyo dadyādagnau jale 'pi vā /
KūPur, 2, 22, 79.1 dattvā śrāddhaṃ tathā bhuktvā sevate yastu maithunam /
KūPur, 2, 22, 87.1 na jīvatpitṛko dadyāddhomāntaṃ cābhidhīyate /
KūPur, 2, 22, 87.2 yeṣāṃ vāpi pitā dadyāt teṣāṃ caike pracakṣate //
KūPur, 2, 22, 88.2 yo yasya mriyate tasmai deyaṃ nānyasya tena tu //
KūPur, 2, 22, 89.2 na jīvantamatikramya dadāti śrūyate śrutiḥ //
KūPur, 2, 22, 90.1 dvyāmuṣyāyaṇiko dadyād bījikṣetrikayoḥ samam /
KūPur, 2, 23, 33.2 gṛhe mṛtāsu dattāsu kanyakāsu tryahaṃ pituḥ //
KūPur, 2, 23, 80.1 piṇḍaṃ pratidinaṃ dadyuḥ sāyaṃ prātaryathāvidhi /
KūPur, 2, 23, 88.2 dadyāccānnaṃ sodakumbhaṃ pratyahaṃ pretadharmataḥ //
KūPur, 2, 25, 8.1 devebhyaśca pitṛbhyaśca dadyād bhāgaṃ tu viṃśakam /
KūPur, 2, 25, 21.2 tasmādarthaṃ samāsādya dadyād vai juhuyād yajet //
KūPur, 2, 26, 3.1 yad dadāti viśiṣṭebhyaḥ śraddhayā parayā yutaḥ /
KūPur, 2, 26, 5.1 ahanyahani yat kiṃcid dīyate 'nupakāriṇe /
KūPur, 2, 26, 6.1 yat tu pāpopaśāntyarthaṃ dīyate viduṣāṃ kare /
KūPur, 2, 26, 10.1 kuṭumbabhaktavasanād deyaṃ yadatiricyate /
KūPur, 2, 26, 10.2 anyathā dīyate yaddhi na tad dānaṃ phalapradam //
KūPur, 2, 26, 12.1 yastu dadyānmahīṃ bhaktyā brāhmaṇāyāhitāgnaye /
KūPur, 2, 26, 13.2 dadāti vedaviduṣe yaḥ sa bhūyo na jāyate //
KūPur, 2, 26, 16.2 dadāti vidyāṃ vidhinā brahmaloke mahīyate //
KūPur, 2, 26, 17.1 dadyādaharahastvannaṃ śraddhayā brahmacāriṇe /
KūPur, 2, 26, 18.2 āmamevāsya dātavyaṃ dattvāpnoti parāṃ gatim //
KūPur, 2, 26, 18.2 āmamevāsya dātavyaṃ dattvāpnoti parāṃ gatim //
KūPur, 2, 26, 22.2 dadāti yastu viprāya sarvaṃ tarati duṣkṛtam //
KūPur, 2, 26, 27.2 yat kiṃcid devadeveśaṃ dadyāccoddiśya śaṅkaram //
KūPur, 2, 26, 31.1 prīyatāṃ me mahādevo dadyād dravyaṃ svakīyakam /
KūPur, 2, 26, 35.2 dīyate viṣṇave vāpi tadanantaphalapradam //
KūPur, 2, 26, 51.2 dadāno rogarahitaḥ sukhī dīrghāyureva ca //
KūPur, 2, 26, 53.2 tattad guṇavate deyaṃ tadevākṣayamicchatā //
KūPur, 2, 26, 54.2 saṃkrāntyādiṣu kāleṣu dattaṃ bhavati cākṣayam //
KūPur, 2, 26, 55.2 dattvā cākṣayamāpnoti nadīṣu ca vaneṣu ca //
KūPur, 2, 26, 56.2 tasmād viprāya dātavyaṃ śrotriyāya dvijātibhiḥ //
KūPur, 2, 26, 57.2 mumukṣuṇā ca dātavyaṃ brāhmaṇebhyastathānvaham //
KūPur, 2, 26, 58.1 dīyamānaṃ tu yo mohād goviprāgnisureṣu ca /
KūPur, 2, 26, 62.1 yastvasadbhyo dadātīha svadravyaṃ dharmasādhanam /
KūPur, 2, 26, 63.2 satyasaṃyamasaṃyuktāstebhyo dadyād dvijottamāḥ //
KūPur, 2, 26, 66.2 tasmai yatnena dātavyaṃ atikramyāpi sannidhim //
KūPur, 2, 26, 67.1 yo 'rcitaṃ pratigṛhṇīyād dadyādarcitameva ca /
KūPur, 2, 29, 46.1 nāputraśiṣyayogibhyo dadyādidamanuttamam /
KūPur, 2, 30, 20.2 dattvā cānnaṃ sa durbhikṣe brahmahatyāṃ vyapohati //
KūPur, 2, 31, 44.2 dattvā tarati saṃsāraṃ rudro 'sau dṛśyate kila //
KūPur, 2, 31, 61.1 dattvāsau paramaṃ yogamaiśvaryamatulaṃ mahat /
KūPur, 2, 31, 104.1 sthāpayitvā mahādevo dadau tacca kalevaram /
KūPur, 2, 31, 107.2 dehānte tat paraṃ jñānaṃ dadāmi paramaṃ padam //
KūPur, 2, 32, 43.2 akāmato vai ṣaṇmāsān dadyāt pañcaśataṃ gavām //
KūPur, 2, 32, 45.2 gosahasraṃ sapādaṃ ca dadyād brahmahaṇo vratam /
KūPur, 2, 32, 46.2 gosahasrārdhapādaṃ ca dadyāt tatpāpaśāntaye //
KūPur, 2, 32, 49.1 vaiśyāṃ hatvā pramādena kiṃcid dadyād dvijātaye /
KūPur, 2, 32, 52.1 abhrīṃ kārṣṇāyasīṃ dadyāt sarpaṃ hatvā dvijottamaḥ /
KūPur, 2, 32, 55.1 kravyādāṃstu mṛgān hatvā dhenuṃ dadyāt payasvinīm /
KūPur, 2, 32, 56.1 kiṃcid eva tu viprāya dadyādasthimatāṃ vadhe /
KūPur, 2, 33, 26.1 yasyāgnau hūyate nityaṃ na yasyāgraṃ na dīyate /
KūPur, 2, 33, 87.2 ulmukena dahejjihvāṃ dātavyaṃ ca hiraṇyakam //
KūPur, 2, 33, 100.2 pratyekaṃ tilasaṃyuktān dadyāt saptodakāñjalīn /
KūPur, 2, 33, 149.1 tasmāt sadaiva dātavyaṃ brāhmaṇeṣu viśeṣataḥ /
KūPur, 2, 34, 6.2 dadāti yat kiṃcid api punātyubhayataḥ kulam //
KūPur, 2, 34, 8.1 sakṛd gayābhigamanaṃ kṛtvā piṇḍaṃ dadāti yaḥ /
KūPur, 2, 34, 24.1 dattvātra śivabhaktānāṃ kiṃcicchaśvanmahīṃ śubhām /
KūPur, 2, 34, 57.2 na bhetavyaṃ tvayā vatsa prāha kiṃ te dadāmyaham //
KūPur, 2, 35, 24.2 ekaṃ bhaktaṃ matparaṃ māṃ smarantaṃ dehītīmaṃ kālamūce mameti //
KūPur, 2, 35, 33.2 svagāṇapatyamavyayaṃ sarūpatāmatho dadau //
KūPur, 2, 36, 23.2 tatra snātvodakaṃ dattvā yogasiddhiṃ ca vindati //
KūPur, 2, 36, 32.2 tatra śrāddhāni deyāni nityaṃ pāpakṣayecchayā //
KūPur, 2, 36, 34.2 dattvā tu dānaṃ vidhivad brahmaloke mahīyate //
KūPur, 2, 36, 36.2 mahāhrade ca kauśikyāṃ dattaṃ bhavati cākṣayam //
KūPur, 2, 36, 40.2 dattaṃ cāpi sadā śrāddhamakṣayaṃ samudāhṛtam /
KūPur, 2, 36, 45.1 śrāddhaṃ bhavati cākṣayyaṃ tatra dattaṃ mahodayam /
KūPur, 2, 36, 48.3 tārayecca pitṝn sarvān dattvā śrāddhaṃ samāhitaḥ //
KūPur, 2, 36, 49.2 mahādevena devena tatra dattaṃ mahad varaṃ //
KūPur, 2, 36, 52.2 teṣāṃ dadāmi paramaṃ gāṇapatyaṃ hi śāśvatam //
KūPur, 2, 37, 35.1 prakṣālya pādau vimalaṃ dattvā cāsanamuttamam /
KūPur, 2, 37, 149.2 dhyātamātro hi sānnidhyaṃ dāsyāmi munisattamāḥ //
KūPur, 2, 39, 17.2 prītastasya dadau yogaṃ devadevo maheśvaraḥ //
KūPur, 2, 39, 37.1 tatra snātvā tu rājendra dattvā dānaṃ tu śaktitaḥ /
KūPur, 2, 39, 41.1 kāñcanaṃ tu dvijo dadyād yathāvibhavavistaram /
KūPur, 2, 39, 62.2 aṅkolamūle dadyācca piṇḍāṃścaiva yathāvidhi /
KūPur, 2, 39, 76.1 dānaṃ dadyād yathāśakti prīyetāṃ hariśaṅkarau /
KūPur, 2, 39, 83.1 tatra snātvā ca pītvā ca dattvā caiva yathāvidhi /
KūPur, 2, 39, 88.2 tatropoṣya naro bhaktyā dadyād dīpaṃ ghṛtena tu //
KūPur, 2, 39, 91.2 snāpayitvā śivaṃ dadyād brāhmaṇebhyastu bhojanam //
KūPur, 2, 40, 3.2 upānahostathā yugmaṃ deyamannaṃ sakāñcanam /
KūPur, 2, 40, 17.2 yat tatra dīyate dānaṃ sarvaṃ koṭiguṇaṃ bhavet //
KūPur, 2, 41, 17.2 dadāvātmasamānatvaṃ mṛtyuvañcanameva ca //
KūPur, 2, 41, 20.2 ayonijaṃ mṛtyuhīnaṃ dehi putraṃ tvayā samam //
KūPur, 2, 41, 30.2 tāvadāyurmahādeva dehīti varamīśvara //
KūPur, 2, 44, 124.1 likhitvā caiva yo dadyād vaiśākhe māsi suvrataḥ /
KūPur, 2, 44, 138.1 yo 'śraddadhāne puruṣe dadyāccādhārmike tathā /
KūPur, 2, 44, 141.2 gautamāya dadau pūrvaṃ tasmāccaiva parāśaraḥ //
KūPur, 2, 44, 146.2 ūcivān vai bhavadbhiśca dātavyaṃ dhārmike jane //
Laṅkāvatārasūtra
LAS, 1, 19.2 nāsti tadyanna deyaṃ me anukampa mahāmune //
LAS, 2, 150.2 pralobhya krīḍayitvā ca bhūtān dadyāttato mṛgān //
Liṅgapurāṇa
LiPur, 1, 1, 6.1 so'pi hṛṣṭo munivarair dattaṃ bheje tadāsanam /
LiPur, 1, 5, 33.2 labdhvā putrīṃ dadau sākṣāt satīṃ rudrāya sādaram //
LiPur, 1, 10, 21.1 tattadguṇavate deyaṃ dātustaddānalakṣaṇam /
LiPur, 1, 10, 50.2 so'pi māmāha bhāvārthaṃ dattaṃ tasmai mayā purā //
LiPur, 1, 13, 15.2 aiśvaryaṃ jñānasaṃpattiṃ vairāgyaṃ ca dadau prabhuḥ //
LiPur, 1, 19, 3.2 prīto'haṃ yuvayoḥ samyagvaraṃ dadmi yathepsitam //
LiPur, 1, 19, 6.1 yadi prītiḥ samutpannā yadi deyo varaś ca nau /
LiPur, 1, 20, 50.1 śrutvā vigatamātsaryaṃ vākyamasmai dadau hariḥ /
LiPur, 1, 20, 57.2 tataḥ sa bhagavāndevo varaṃ dattvā kirīṭine //
LiPur, 1, 22, 9.1 yuvābhyāṃ kiṃ dadāmyadya varāṇāṃ varamīpsitam /
LiPur, 1, 22, 26.1 prāṇāṃstasya dadau bhūyastriśūlī nīlalohitaḥ /
LiPur, 1, 23, 50.2 tasya dehi paraṃ sthānaṃ tathāstviti ca so'bravīt //
LiPur, 1, 26, 4.1 arghyaṃ dattvā samabhyarcya praṇamya śirasā svayam /
LiPur, 1, 26, 18.2 praṇamya tebhyo yaddattamannaṃ mānuṣa ucyate //
LiPur, 1, 26, 19.1 pitṝn uddiśya yaddattaṃ pitṛyajñaḥ sa ucyate /
LiPur, 1, 27, 22.2 dattvā puṣpāñjaliṃ bhaktyā pañcamūrdhasu pañcabhiḥ //
LiPur, 1, 27, 53.1 arghyaṃ dattvātha puṣpāṇi pādayostu vikīrya ca /
LiPur, 1, 29, 48.2 tasmādatithaye dattvā ātmānamapi pūjaya //
LiPur, 1, 29, 50.2 deyaṃ sarvaṃ śivāyārye śiva evātithiḥ svayam //
LiPur, 1, 29, 55.1 annādyairalamadyārye svaṃ dātumiha cārhasi /
LiPur, 1, 31, 45.2 rūpaṃ tryakṣaṃ ca saṃdraṣṭuṃ divyaṃ cakṣuradātprabhuḥ //
LiPur, 1, 36, 34.3 varamekaṃ vṛṇe tvattastaṃ bhavāndātumarhati //
LiPur, 1, 36, 63.2 brahmāṇaṃ ca tathā rudraṃ divyāṃ dṛṣṭiṃ dadāmi te //
LiPur, 1, 37, 6.2 putraṃ dāsyāmi viprarṣe yonijaṃ mṛtyusaṃyutam /
LiPur, 1, 37, 6.3 anyathā te na dāsyāmi mṛtyuhīnā na santi vai //
LiPur, 1, 37, 7.1 na dāsyati sutaṃ te 'tra mṛtyuhīnamayonijam /
LiPur, 1, 37, 24.1 prasīda dehi me sarvaṃ sarvātmatvaṃ tava prabho /
LiPur, 1, 37, 36.2 vikṛtaṃ rūpamāsthāya purā dattavarastayoḥ //
LiPur, 1, 41, 49.1 ghṛṇī dadau punaḥ prāṇānbrahmaputro maheśvaraḥ /
LiPur, 1, 42, 7.2 dadāmi putraṃ sarvajñaṃ sarvaśāstrārthapāragam //
LiPur, 1, 43, 32.1 uvāca brūhi kiṃ te'dya dadāmi varamuttamam /
LiPur, 1, 43, 52.2 dātumarhasi deveśa śailādistanayo mama //
LiPur, 1, 44, 26.2 dattaṃ mahātmanā tena brahmaṇā parameṣṭhinā //
LiPur, 1, 47, 6.2 nābhestu dakṣiṇaṃ varṣaṃ hemākhyaṃ tu pitā dadau //
LiPur, 1, 47, 7.1 hemakūṭaṃ tu yadvarṣaṃ dadau kiṃpuruṣāya saḥ /
LiPur, 1, 47, 7.2 naiṣadhaṃ yatsmṛtaṃ varṣaṃ haraye tatpitā dadau //
LiPur, 1, 47, 9.1 śvetaṃ yaduttaraṃ tasmātpitrā dattaṃ hiraṇmate /
LiPur, 1, 47, 9.2 yaduttaraṃ śṛṅgavarṣaṃ pitā tatkurave dadau //
LiPur, 1, 47, 10.2 gandhamādanavarṣaṃ tu ketumālāya dattavān //
LiPur, 1, 64, 78.2 aṣṭāṅgamarghyaṃ rudrāya dattvābhyarcya yathāvidhi //
LiPur, 1, 64, 87.1 dadāmi dṛṣṭiṃ madrūpadarśanakṣama eṣa vai /
LiPur, 1, 64, 88.2 dadau ca darśanaṃ tasmai muniputrāya dhīmate //
LiPur, 1, 64, 114.2 vasiṣṭhena tu dattārghyaḥ kṛtāsanaparigrahaḥ //
LiPur, 1, 64, 117.1 tvayā tasmānmahābhāga dadāmyanyaṃ mahāvaram /
LiPur, 1, 66, 8.2 viśvāmitro mahātejā varaṃ dattvā triśaṅkave //
LiPur, 1, 66, 66.2 yayātaye rathaṃ tasmai dadau śukraḥ pratāpavān //
LiPur, 1, 66, 78.2 dattaḥ śakreṇa tuṣṭena lebhe tasmād bṛhadrathaḥ //
LiPur, 1, 67, 1.3 jyeṣṭhaṃ prati yathā rājyaṃ na deyaṃ me kathañcana //
LiPur, 1, 67, 7.1 śukreṇa ca varo dattaḥ kāvyenośanasā svayam /
LiPur, 1, 68, 31.2 aśvamedhe tu dharmātmā ṛtvigbhyaḥ pṛthivīṃ dadau //
LiPur, 1, 69, 13.2 syamantako nāma maṇirdattastasmai vivasvatā //
LiPur, 1, 69, 20.2 gāndinīṃ nāma kāśyo hi dadau tasmai svakanyakām //
LiPur, 1, 69, 23.2 yadi dadyāstataḥ kukṣernirgamiṣyāmyahaṃ pitaḥ //
LiPur, 1, 69, 40.1 teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau /
LiPur, 1, 69, 53.1 dattvainaṃ nandagopasya rakṣatāmiti cābravīt /
LiPur, 1, 69, 54.2 rāmeṇa sārdhaṃ taṃ dattvā varadaṃ parameśvaram //
LiPur, 1, 69, 71.2 sureśasaṃmitaṃ putraṃ prasanno dātumarhasi //
LiPur, 1, 69, 77.1 tapasā tasya saṃtuṣṭo dadau rudro bahūn varān /
LiPur, 1, 70, 260.1 śarvaryante prasūtānāṃ tānyevaibhyo dadātyajaḥ /
LiPur, 1, 70, 291.1 marīcaye ca saṃbhūtiṃ smṛtimaṅgirase dadau /
LiPur, 1, 70, 292.2 ūrjāṃ dadau vasiṣṭhāya svāhāmapyagnaye dadau //
LiPur, 1, 70, 292.2 ūrjāṃ dadau vasiṣṭhāya svāhāmapyagnaye dadau //
LiPur, 1, 71, 92.2 teṣāṃ dattvā kṣaṇaṃ devastāsāṃ māyī ca nāradaḥ //
LiPur, 1, 71, 116.2 somaḥ somām athāliṅgya nandidattakaraḥ smayan //
LiPur, 1, 72, 34.2 paśūnāmādhipatyaṃ me dattaṃ hanmi tato 'surān //
LiPur, 1, 72, 73.2 jayeti vāgbhir bhagavantamūcuḥ kirīṭadattāñjalayaḥ samantāt //
LiPur, 1, 72, 163.2 dehīva devaiḥ saha devakāryaṃ kariṣyase nirguṇarūpatattva /
LiPur, 1, 72, 176.1 dattvā tasmai brahmaṇe viṣṇave ca dagdhvā daityāndevadevo mahātmā /
LiPur, 1, 74, 1.3 viśvakarmā dadau teṣāṃ niyogādbrahmaṇaḥ prabhoḥ //
LiPur, 1, 77, 91.2 dattvā teṣāṃ munīndrāṇāṃ devadevāya śaṃbhave //
LiPur, 1, 78, 9.2 trailokyamakhilaṃ dattvā yatphalaṃ vedapārage //
LiPur, 1, 79, 13.1 pādyamācamanaṃ cārghyaṃ dattvā rudrāya śaṃbhave /
LiPur, 1, 79, 18.1 dattvā pañcavidhaṃ dhūpaṃ pāyasaṃ ca nivedayet /
LiPur, 1, 79, 27.2 yo dadyād ghṛtadīpaṃ ca sakṛlliṅgasya cāgrataḥ //
LiPur, 1, 79, 29.1 dattvā kulaśataṃ sāgraṃ śivaloke mahīyate /
LiPur, 1, 79, 30.1 śivāya dīpaṃ yo dadyādvidhinā vāpi bhaktitaḥ /
LiPur, 1, 79, 31.1 kārtike māsi yo dadyād ghṛtadīpaṃ śivāgrataḥ /
LiPur, 1, 81, 14.2 agaruṃ dakṣiṇe dadyādaghoreṇa dvijottamāḥ //
LiPur, 1, 81, 17.2 sitāraṃ nāma dhūpaṃ ca dadyād īśāya bhaktitaḥ //
LiPur, 1, 83, 17.1 yāvakaṃ caudanaṃ dattvā sakṣīraṃ saghṛtaṃ dvijāḥ /
LiPur, 1, 83, 21.2 rudrāya paurṇamāsyāṃ tu dadyādvai ghṛtakambalam //
LiPur, 1, 83, 22.1 kṛṣṇaṃ gomithunaṃ dadyātpūjayeccaiva śaṃkaram /
LiPur, 1, 83, 25.2 dadyādgomithunaṃ vāpi tāmrābhaṃ śūlapāṇaye //
LiPur, 1, 83, 28.2 paurṇamāsyāṃ śivaṃ snāpya dadyādgomithunaṃ sitam //
LiPur, 1, 83, 30.2 śvetaṃ gomithunaṃ dattvā so'śvamedhaphalaṃ labhet //
LiPur, 1, 83, 33.2 snāpya śaktyā yathānyāyaṃ caruṃ dadyāc ca śūline //
LiPur, 1, 83, 34.2 dhūmraṃ gomithunaṃ dattvā vāyuloke mahīyate //
LiPur, 1, 83, 37.1 dadyādgomithunaṃ gauraṃ vāruṇaṃ lokamāpnuyāt /
LiPur, 1, 83, 39.2 śvetāgrapādaṃ pauṇḍraṃ ca dadyādgomithunaṃ punaḥ //
LiPur, 1, 83, 42.1 nīlaskandhaṃ vṛṣaṃ gāṃ ca dattvā bhaktyā yathāvidhi /
LiPur, 1, 83, 45.2 gāṃ ca dattvā yathānyāyam aiśānaṃ lokamāpnuyāt //
LiPur, 1, 83, 47.1 paurṇamāsyāṃ ca vidhivatsnāpya dattvā caruṃ punaḥ /
LiPur, 1, 83, 48.1 dattvā gomithunaṃ caiva kāpilaṃ pūrvavad dvijāḥ /
LiPur, 1, 83, 51.1 dattvā gomithunaṃ caiva pāṇḍuraṃ vidhipūrvakam /
LiPur, 1, 84, 4.1 brāhmaṇān bhojayitvā ca dattvā śaktyā ca dakṣiṇām /
LiPur, 1, 84, 8.1 pratiṣṭhāpya yathānyāyaṃ dattvā rudrālaye punaḥ /
LiPur, 1, 84, 12.2 dattvā bhavāya viprebhyaḥ pradadyād dakṣiṇām api //
LiPur, 1, 84, 19.2 dadyātkṛṣṇatilānāṃ ca bhāramekam atandritā //
LiPur, 1, 84, 20.2 dattvā ca brāhmaṇebhyaś ca yathā vibhavavistaram //
LiPur, 1, 84, 27.2 dadyāt sampūjya deveśaṃ brāhmaṇāṃścaiva bhojayet //
LiPur, 1, 84, 31.2 bhavānyā modate sārdhaṃ dattvā rudrāya śaṃbhave //
LiPur, 1, 84, 51.1 suvarṇavastrasaṃyuktaṃ dattvā sampūjya śaṅkaram /
LiPur, 1, 85, 13.2 matputrāṇāṃ mahādeva śaktiṃ dehi maheśvara //
LiPur, 1, 85, 19.2 dattavānakhilaṃ jñānamaṇimādiguṇāṣṭakam //
LiPur, 1, 85, 89.2 etāni gurave dadyād bhaktyā ca vibhave sati //
LiPur, 1, 85, 95.1 anugṛhya tato dadyācchivajñānam anuttamam /
LiPur, 1, 85, 124.1 prasannā vipulān bhogāndadyānmuktiṃ ca śāśvatīm /
LiPur, 1, 86, 141.1 dadhāti bhūmirākāśamavakāśaṃ dadāti ca /
LiPur, 1, 86, 156.1 na deyaṃ yasya kasyāpi śivoktaṃ munipuṅgavāḥ /
LiPur, 1, 86, 156.2 dātavyaṃ yogine nityaṃ bhasmaniṣṭhāya supriyam //
LiPur, 1, 93, 24.2 tvayi bhaktiḥ prasīdeśa yadi deyo varaś ca me //
LiPur, 1, 95, 59.1 abhayaṃ ca dadau teṣāṃ haniṣyāmīti taṃ prabhuḥ /
LiPur, 1, 97, 9.1 vāsavatvaṃ ca yuṣmākaṃ dāsye dānavapuṅgavāḥ /
LiPur, 1, 98, 170.2 sudarśanākhyaṃ cakraṃ ca dadāmi tava śobhanam //
LiPur, 1, 98, 176.2 evamuktvā dadau cakraṃ sūryāyutasamaprabham //
LiPur, 1, 98, 178.1 dattvainaṃ nayanaṃ cakraṃ viṣṇave nīlalohitaḥ /
LiPur, 1, 98, 182.1 pasparśa ca dadau tasmai śraddhāṃ śītāṃśubhūṣaṇaḥ /
LiPur, 1, 99, 2.2 viṣṇunā ca kathaṃ dattā devadevāya śaṃbhave //
LiPur, 1, 100, 49.1 gāṇapatyaṃ dadau tasmai dakṣāyākliṣṭakarmaṇe /
LiPur, 1, 102, 56.1 dadāvaṃbāpatiḥ śarvo bhavānyāś ca calasya ca /
LiPur, 1, 103, 43.1 tathāpi tasmai dātavyā vacanācca girermama /
LiPur, 1, 103, 48.2 ityuktvā sodakaṃ dattvā devīṃ deveśvarāya tām //
LiPur, 1, 103, 55.1 tvayi bhaktiḥ prasīdeti brahmākhyāṃ ca dadau tu saḥ /
LiPur, 1, 103, 56.2 dadāsi mama yadyājñāṃ kartavyo hyakṛto vidhiḥ //
LiPur, 1, 103, 63.2 tataḥ pādyaṃ tayor dattvā śaṃbhorācamanaṃ tathā //
LiPur, 1, 105, 2.1 dadau nirīkṣaṇaṃ kṣaṇādbhavaḥ sa tānsurottamān /
LiPur, 1, 105, 10.1 daduḥ puṣpavarṣaṃ hi siddhā munīndrās tathā khecarā devasaṃghāstadānīm /
LiPur, 1, 105, 19.2 yajanti tāsāṃ teṣāṃ ca tvatsāmyaṃ dātumarhasi //
LiPur, 1, 107, 5.2 mātarmātarmahābhāge mama dehi tapasvini //
LiPur, 1, 107, 7.3 dehi dehīti tāmāha rodamāno mahādyutiḥ //
LiPur, 1, 107, 7.3 dehi dehīti tāmāha rodamāno mahādyutiḥ //
LiPur, 1, 107, 10.1 pītvā ca kṛtrimaṃ kṣīraṃ mātrā dattaṃ dvijottamāḥ /
LiPur, 1, 107, 15.2 pūrvajanmani yaddattaṃ śivamudyamya vai suta //
LiPur, 1, 107, 32.2 dadāmi cepsitān sarvān dhaumyāgraja mahāmate //
LiPur, 1, 107, 36.2 dadāmi sarvaṃ bhadraṃ te tyaja rudraṃ ca nirguṇam //
LiPur, 1, 107, 55.1 mayā putrīkṛto'syadya dattaḥ kṣīrodadhis tathā /
LiPur, 1, 107, 58.1 amaratvaṃ mayā dattaṃ gāṇapatyaṃ ca śāśvatam /
LiPur, 1, 107, 58.2 varānvaraya dāsyāmi nātra kāryā vicāraṇā //
LiPur, 1, 107, 59.2 āghrāya mūrdhani vibhurdadau devyāstadā bhavaḥ //
LiPur, 1, 107, 60.1 devī tanayamālokya dadau tasmai girīndrajā /
LiPur, 1, 107, 64.2 dattvepsitaṃ hi viprāya tatraivāntaradhīyata //
LiPur, 1, 108, 13.2 pāśupatāya dātavyaṃ bhasmoddhūlitavigrahaiḥ //
LiPur, 1, 108, 17.2 sarvasvaṃ vāpi dātavyaṃ yadīcchenmokṣamuttamam //
LiPur, 2, 1, 13.2 padmākhya iti vikhyātastasmai cānnaṃ dadau tadā //
LiPur, 2, 1, 48.2 lokakārye prasaktānāṃ dattadṛṣṭiśca mādhavaḥ //
LiPur, 2, 1, 66.2 padmākṣo 'sau dadau bhojyaṃ kauśikasya mahātmanaḥ //
LiPur, 2, 2, 3.2 dadāti tuṣṭiṃ sthānaṃ ca yathāsau kauśikasya vai //
LiPur, 2, 3, 18.1 yaddattaṃ yaddhutaṃ caiva yathā vā śrutameva ca /
LiPur, 2, 3, 26.1 dattvā sa rājā viprebhyo medinīṃ pratipālayan /
LiPur, 2, 3, 31.2 miṣṭānnaṃ pāyasaṃ dattvā harerāvedya pūpakam //
LiPur, 2, 5, 17.2 tathetyuktvā dadau tasyai phalam ekaṃ janārdanaḥ //
LiPur, 2, 5, 27.2 indro 'hamasmi bhadraṃ te kiṃ dadāmi varaṃ ca te //
LiPur, 2, 5, 29.1 tvayā dattaṃ ca neṣyāmi gaccha śakra yathāsukham /
LiPur, 2, 5, 38.2 bhaktipriyo 'haṃ satataṃ tasmāddātumihāgataḥ //
LiPur, 2, 5, 59.2 rahasyāhūya dharmātmā mama dehi sutāmimām //
LiPur, 2, 5, 71.1 lāvaṇyayuktaṃ vṛṇuyādyadi tasmai dadāmyaham /
LiPur, 2, 5, 91.2 tasmai mālām imāṃ dehi praṇipatya yathāvidhi //
LiPur, 2, 5, 96.1 anayor ekam uddiśya dehi mālāmimāṃ śubhe /
LiPur, 2, 5, 116.1 pūrvavatpuruṣaṃ dṛṣṭvā mālāṃ tasmai dadau hi sā /
LiPur, 2, 5, 135.1 āhūya paścādanyasmai kanyāṃ tvaṃ dattavānasi /
LiPur, 2, 5, 145.2 datto nṛpāya rakṣārthaṃ nāsti tasyānyathā punaḥ //
LiPur, 2, 6, 42.1 bālānāṃ prekṣamāṇānāṃ yatrādattvā tvabhakṣayan /
LiPur, 2, 6, 79.1 kim aśnāmi mahābhāga ko me dāsyati vai balim /
LiPur, 2, 6, 83.2 anāthāhaṃ jagannātha vṛttiṃ dehi namo'stu te //
LiPur, 2, 18, 6.1 viśvaṃ caiva tathāviśvaṃ dattaṃ vādattam īśvaram /
LiPur, 2, 18, 67.1 tuṣṭo'smītyāha devebhyo varaṃ dātuṃ surārihā //
LiPur, 2, 19, 40.2 pātraṃ dṛḍhaṃ tāmramayaṃ prakalpya dāsye tavārghyaṃ bhagavanprasīda //
LiPur, 2, 21, 32.1 ardhaṃ śivāya dattvaiva śeṣārdhena tu homayet /
LiPur, 2, 22, 28.1 tatphalaṃ labhate dattvā saurārghyaṃ sarvasaṃmatam /
LiPur, 2, 22, 28.2 dattvaivārghyaṃ yajedbhaktyā devadevaṃ triyaṃbakam //
LiPur, 2, 22, 48.2 mūlenārghyaṃ tato dadyātpādyamācamanaṃ pṛthak //
LiPur, 2, 22, 75.2 daśaivāhutayo deyā bāṣkalena mahāmune //
LiPur, 2, 22, 78.1 pūjāhomādikaṃ sarvaṃ dattvārghyaṃ ca pradakṣiṇam /
LiPur, 2, 24, 18.1 pṛthakpṛthaṅmūlenārghyaṃ dhūpaṃ dattvācamanīyaṃ ca teṣāmapi dhenumudrāṃ ca darśayitvā kavacenāvaguṇṭhyāstreṇa rakṣāṃ ca vidhāya dravyaśuddhiṃ kuryāt //
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 24, 20.1 agre sāmānyārghyapātraṃ payasāpūrya gandhapuṣpādinā saṃhitayābhimantrya dhenumudrāṃ dattvā kavacenāvaguṇṭhyāstreṇa rakṣayet /
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 24, 26.1 puṣpāñjaliṃ dattvā punar dhūpācamanīyaṃ ṣaṣṭhena puṣpāvasaraṇaṃ visarjanaṃ mantrodakena mūlena saṃsnāpya sarvadravyābhiṣekamīśānena pratidravyamaṣṭapuṣpaṃ dattvaivamarghyaṃ ca gandhapuṣpadhūpācamanīyaṃ phaḍantāstreṇa pūjāpasaraṇaṃ śuddhodakena mūlena saṃsnāpya piṣṭāmalakādibhiḥ //
LiPur, 2, 24, 26.1 puṣpāñjaliṃ dattvā punar dhūpācamanīyaṃ ṣaṣṭhena puṣpāvasaraṇaṃ visarjanaṃ mantrodakena mūlena saṃsnāpya sarvadravyābhiṣekamīśānena pratidravyamaṣṭapuṣpaṃ dattvaivamarghyaṃ ca gandhapuṣpadhūpācamanīyaṃ phaḍantāstreṇa pūjāpasaraṇaṃ śuddhodakena mūlena saṃsnāpya piṣṭāmalakādibhiḥ //
LiPur, 2, 24, 31.1 evaṃ susnāpyārghyaṃ ca dattvā saṃmṛjya vastreṇa gandhapuṣpavastrālaṅkārādīṃśca mūlena dadyāt //
LiPur, 2, 24, 31.1 evaṃ susnāpyārghyaṃ ca dattvā saṃmṛjya vastreṇa gandhapuṣpavastrālaṅkārādīṃśca mūlena dadyāt //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 25, 95.2 daśa āhutayo deyā yonibījena pañcadhā //
LiPur, 2, 25, 103.2 pūrṇāhutiṃ tato dadyānmūlamantreṇa suvrata //
LiPur, 2, 28, 82.2 dadyād etat prayoktṛbhya ācchādanapaṭaṃ budhaḥ //
LiPur, 2, 28, 86.2 kṛtvā dattvā śivāyātha kiṃciccheṣaṃ ca buddhimān //
LiPur, 2, 28, 94.2 śivārcakāya dātavyā dakṣiṇā svaguroḥ sadā //
LiPur, 2, 34, 5.1 dattvaivaṃ sarvapāpebhyo mucyate nātra saṃśayaḥ //
LiPur, 2, 36, 9.1 tadardhāṃśaṃ tu dātavyamitareṣāṃ yathārhataḥ /
LiPur, 2, 37, 7.1 hemāṅgulīyakaṃ dattvā brāhmaṇebhyo vidhānataḥ /
LiPur, 2, 37, 9.1 ikṣudaṇḍaṃ ca dātavyaṃ brāhmaṇebhyo viśeṣataḥ /
LiPur, 2, 37, 10.2 evaṃ pṛthakpṛthag dattvā tattileṣu vinikṣipet //
LiPur, 2, 37, 15.1 mūrtyādīnāṃ ca vā deyaṃ yathāvibhavavistaram /
LiPur, 2, 38, 4.1 śivāya dadyādviprebhyo dakṣiṇāṃ ca pṛthakpṛthak /
LiPur, 2, 38, 5.2 vastrayugmaṃ ca dātavyaṃ pṛthagvipreṣu śobhanam //
LiPur, 2, 38, 6.1 gāvaścārādhya yatnena dātavyāḥ sumanoramāḥ /
LiPur, 2, 38, 6.2 evaṃ dattvā vidhānena śivamabhyarcya śaṃkaram //
LiPur, 2, 38, 8.2 iti kṛtvā dvijāgryebhyo dattvā gatvā pradakṣiṇam //
LiPur, 2, 39, 6.2 sa cāśvaḥ śivabhaktāya dātavyo vidhinaiva tu //
LiPur, 2, 40, 2.1 mātāpitrostu saṃvādaṃ kṛtvā dattvā dhanaṃ mahat /
LiPur, 2, 40, 2.2 ātmīkṛtyātha saṃsnāpya vastraṃ dattvā śubhaṃ navam //
LiPur, 2, 40, 4.2 dātavyā śrotriyāyaiva brāhmaṇāya tapasvine //
LiPur, 2, 41, 9.1 vṛṣabhaḥ pūjya dātavyo brāhmaṇebhyaḥ śivāya vā /
LiPur, 2, 41, 9.2 dakṣiṇā caiva dātavyā yathāvittānusārataḥ //
LiPur, 2, 42, 1.3 dvijāya vā śivāyātha dātavyaḥ pūjya pūrvavat //
LiPur, 2, 42, 5.1 śivamuddiśya dātavyaṃ śivaṃ sampūjya pūrvavat /
LiPur, 2, 44, 8.2 teṣāṃ pṛthakpṛthagdeyaṃ bhojayedbrāhmaṇānapi //
LiPur, 2, 45, 81.2 dāsīdāsagaṇaścaiva dātavyo dakṣiṇāmapi //
LiPur, 2, 45, 82.1 piṇḍaṃ ca pūrvavaddadyātpṛthagaṣṭaprakārataḥ /
LiPur, 2, 45, 94.2 muniputrāya dātavyaṃ na cābhaktāya suvratāḥ //
LiPur, 2, 50, 50.2 etadrahasyaṃ kathitaṃ na deyaṃ yasya kasyacit //
LiPur, 2, 51, 9.1 matputramavadhīḥ śakra na dāsye tava śobhanam /
LiPur, 2, 54, 3.2 sampūjya pāyasaṃ dattvā saghṛtaṃ caudanaṃ punaḥ //
LiPur, 2, 54, 6.2 gavāṃ sahasraṃ dattvā tu hiraṇyamapi dāpayet //
LiPur, 2, 55, 21.2 dhārmikāyākṛtaghnāya dātavyaṃ kramapūrvakam //
Matsyapurāṇa
MPur, 4, 55.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
MPur, 4, 55.2 saptaviṃśatiṃ somāya dadau nakṣatrasaṃjñitāḥ /
MPur, 7, 14.1 gandhaṃ dhūpaṃ tato dadyādgītaṃ vādyaṃ ca kārayet /
MPur, 7, 19.2 bhuktyā tu dakṣiṇāṃ dadyādimaṃ mantramudīrayet //
MPur, 7, 23.1 śayyāṃ dadyādanaṅgāya sarvopaskarasaṃyutām /
MPur, 7, 24.2 śayyāgandhādikaṃ dadyāt prīyatām ityudīrayet //
MPur, 7, 26.1 viprebhyo bhojanaṃ dadyādvittaśāṭhyaṃ vivarjayet /
MPur, 7, 26.2 ikṣudaṇḍānatho dadyāt puṣpamālāś ca śaktitaḥ //
MPur, 10, 6.1 anunīto'pi na dadāv anujñāṃ sa yadā tataḥ /
MPur, 10, 14.1 pṛthur apyavadad vākyam īpsitaṃ dehi suvrate /
MPur, 10, 34.1 yeṣāṃ yatra rucistattaddeyaṃ tebhyo vijānatā /
MPur, 11, 14.2 manunā vāryamāṇāpi mama śāpam adād vibho //
MPur, 11, 17.1 kṛkavākurmayā datto yaḥ kṛmīnbhakṣayiṣyati /
MPur, 11, 53.1 kasya bharturahaṃ dattā kiyadvatsyāmi bhūtale /
MPur, 12, 10.2 dattvā kimpuruṣo vīraḥ sa bhaviṣyatyasaṃśayam //
MPur, 13, 6.2 yogināmeva deyāni tasmācchrāddhāni dātṛbhiḥ //
MPur, 13, 9.2 dattā himavatā bālāḥ sarvā loke tapo'dhikāḥ //
MPur, 14, 4.1 ājagmuḥ pitarastuṣṭāḥ kila dātuṃ ca tāṃ varam /
MPur, 15, 7.2 dehi deva prasannastvaṃ patiṃ me vadatāṃ varam //
MPur, 15, 9.2 pāñcālādhipaterdeyā mānuṣasya tvayā tadā //
MPur, 15, 31.2 dattaṃ svadhā purodhāya pitṝn prīṇāti sarvadā //
MPur, 15, 38.1 na deyāḥ pitṛkāryeṣu payaścājāvikaṃ tathā /
MPur, 15, 39.1 etānyapi na deyāni pitṛbhyaḥ priyamicchatā /
MPur, 16, 3.1 kasmindattaṃ kathaṃ yāti śrāddhaṃ tu madhusūdana /
MPur, 16, 35.2 dadyādudakapātrais tu satilaṃ savyapāṇinā //
MPur, 16, 41.1 tataḥ kṛtvāntare dadyātpatnībhyo'nnaṃ kuśeṣu saḥ /
MPur, 16, 44.1 pūrvaṃ dattvā tu taddhaste sapavitraṃ tilodakam /
MPur, 16, 47.1 ācānteṣu punardadyājjalapuṣpākṣatodakam /
MPur, 16, 50.1 śraddhā ca no mā vyagamadbahu deyaṃ ca no 'stviti /
MPur, 16, 52.2 piṇḍāṃstu gojaviprebhyo dadyādagnau jale'pi vā //
MPur, 16, 58.3 tatrānena vidhānena deyam agnimatā sadā //
MPur, 17, 5.1 yugādayaḥ smṛtā hy etā dattasyākṣayyakārikāḥ /
MPur, 17, 5.2 tathā manvantarādau ca deyaṃ śrāddhaṃ vijānatā //
MPur, 17, 8.3 manvantarādayaś caitā dattasyākṣayyakārikāḥ //
MPur, 17, 10.1 pānīyamapyatra tilairvimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ /
MPur, 17, 12.1 vivikteṣūpalipteṣu śrāddhaṃ deyaṃ vijānatā /
MPur, 17, 18.1 darbhāsanaṃ tu dattvādau trīṇi pātrāṇi pūrayet /
MPur, 17, 22.1 vāryapi śraddhayā dattamakṣayāyopakalpate /
MPur, 17, 26.1 yā divyetyarghyamutsṛjya dadyādgandhādikāṃstataḥ /
MPur, 17, 26.2 hastāttadudakaṃ pūrvaṃ dattvā saṃsravamāditaḥ //
MPur, 17, 36.2 dattamakṣayamityāhuḥ pitaraḥ pūrvadevatāḥ //
MPur, 17, 42.2 bhūmau dattena tṛpyantu prayāntu paramāṃ gatim //
MPur, 17, 43.2 tattṛptaye 'nnaṃ bhuvi dattametatprayāntu lokeṣu sukhāya tadvat //
MPur, 17, 45.1 tṛptāñjñātvodakaṃ dadyātsakṛdviprakare tathā /
MPur, 17, 47.2 gandhadhūpādikaṃ dadyātkṛtvā pratyavanejanam //
MPur, 17, 49.2 athācānteṣu cācamya vāri dadyātsakṛtsakṛt //
MPur, 17, 50.2 satilaṃ nāmagotreṇa dadyācchaktyā ca dakṣiṇām //
MPur, 17, 51.2 dadyādyadiṣṭaṃ viprāṇāmātmanaḥ pitureva ca //
MPur, 17, 53.1 dattvāśīḥ pratigṛhṇīyāddvijebhyaḥ prāṅmukho budhaḥ /
MPur, 17, 68.1 sampannam ityabhyudaye dadyādarghyaṃ dvayor dvayoḥ /
MPur, 18, 10.2 upatiṣṭhatāmityetaddeyaṃ paścāttilodakam //
MPur, 18, 12.2 sūtakāntāddvitīye'hni śayyāṃ dadyādvilakṣaṇām //
MPur, 18, 14.1 vṛṣotsargaṃ prakurvīta deyā ca kapilā śubhā /
MPur, 18, 14.2 udakumbhaśca dātavyo bhakṣyabhojyasamanvitaḥ //
MPur, 18, 21.2 sapiṇḍīkaraṇādūrdhvaṃ tasmai tasmānna dīyate //
MPur, 18, 22.1 pitṛṣveva tu dātavyaṃ tatpiṇḍo yeṣu saṃsthitaḥ /
MPur, 18, 26.1 yāvadabdaṃ tu yo dadyādudakumbhaṃ vimatsaraḥ /
MPur, 19, 1.2 kathaṃ kavyāni deyāni havyāni ca janairiha /
MPur, 19, 2.2 śubhāśubhātmakaiḥ pretairdattaṃ tadbhujyate katham //
MPur, 20, 35.2 tvatsādṛśyānmayā dattamanyasyai varavarṇini /
MPur, 21, 8.1 vittametatpuro rājñaḥ sa te dāsyati puṣkalam /
MPur, 21, 14.1 putraṃ me dehi deveśa mahābalaparākramam /
MPur, 21, 15.1 sarvasattvarutajñaṃ me dehi yoginamātmajam /
MPur, 21, 33.2 tatastasmai dhanaṃ dattvā prabhūtagrāmasaṃyutam //
MPur, 22, 2.3 yatkiṃciddīyate tatra tadakṣayamudāhṛtam //
MPur, 22, 36.1 śrāddhameteṣu yaddattaṃ tadanantaphalaṃ smṛtam /
MPur, 22, 54.1 dānameteṣu sarveṣu dattaṃ koṭiśatādhikam /
MPur, 22, 55.2 śrāddhameteṣu sarveṣu dattaṃ koṭiśatottaram //
MPur, 22, 60.2 tatra dattaṃ naraiḥ śrāddhamanantaphaladaṃ bhavet //
MPur, 22, 89.1 tilodakāñjalirdeyo jalasthaistīrthavāsibhiḥ /
MPur, 22, 90.1 śrāddhasādhanakāle tu pāṇinaikena dīyate /
MPur, 23, 15.1 viṃśatiṃ ca tathā sapta dakṣaḥ prācetaso dadau /
MPur, 23, 33.1 śaśāka śāpaṃ na ca dātum asmai na mantraśastrāgniviṣairaśeṣaiḥ /
MPur, 23, 34.2 sa yācyamāno'pi dadau na tārāṃ bṛhaspatestatsukhapāśabaddhaḥ //
MPur, 23, 35.2 dadau yadā tāṃ na kathaṃcid industadā śivaḥ krodhaparo babhūva //
MPur, 24, 14.2 viṣṇoḥ prasādāddevendro dadāv ardhāsanaṃ tadā //
MPur, 24, 18.2 arthaḥ śāpamadāttasmai lobhāttvaṃ nāśameṣyasi //
MPur, 24, 25.2 mitratvam agamad devair dadāv indrāya corvaśīm //
MPur, 24, 42.2 dattvendrāya tadā rājyaṃ jagāma tapase rajiḥ //
MPur, 24, 65.2 jarāṃ mā dehi navayā tanvā me yauvanātsukhī //
MPur, 25, 51.1 asuraiḥ surāyāṃ bhavato 'smi datto hatvā dagdhvā cūrṇayitvā ca kāvya /
MPur, 27, 10.2 sutāhaṃ stūyamānasya dadato na tu gṛhṇataḥ //
MPur, 27, 34.1 sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ /
MPur, 29, 17.3 anuyāsyati māṃ tatra yatra dāsyati me pitā //
MPur, 29, 23.3 dhruvaṃ tvāṃ tatra yāsyāmi yatra dāsyati te pitā //
MPur, 29, 25.3 anuyāsyāmyahaṃ tatra yatra dāsyati te pitā //
MPur, 30, 27.2 dattāṃ vahasva pitrā māṃ tvaṃ hi rājanvṛto mayā /
MPur, 30, 27.3 ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ //
MPur, 30, 31.3 namaste dehi māmasmai loke nānyaṃ patiṃ vṛṇe //
MPur, 30, 32.3 gṛhāṇemāṃ mayā dattāṃ mahiṣīṃ nahuṣātmaja //
MPur, 31, 9.2 rājñā putraphalaṃ deyam iti me niścitā matiḥ /
MPur, 31, 20.2 dātavyaṃ yācamānasya hīti me vratamāhitam /
MPur, 32, 32.2 ṛtuṃ yo yācyamānāyā na dadāti pumānvṛtaḥ /
MPur, 32, 39.3 yo dadyānme vayaḥ putrastadbhavānanumanyatām //
MPur, 32, 41.1 vayo dāsyati te putro yaḥ sa rājā bhaviṣyati /
MPur, 33, 4.2 dattvā sampratipatsyāmi pāpmānaṃ jarayā saha //
MPur, 33, 10.1 pūrṇe varṣasahasre nu punardāsyāmi yauvanam /
MPur, 33, 30.2 yauvanaṃ bhavate dattvā cariṣyāmi yathecchayā //
MPur, 33, 31.2 pūro prīto'smi te vatsa varaṃ cemaṃ dadāmi te /
MPur, 34, 19.3 jyeṣṭhaṃ prati yato rājyaṃ na deyaṃ me kathaṃcana //
MPur, 34, 24.2 śukreṇa ca varo dattaḥ kāvyenośanasā svayam //
MPur, 34, 29.1 dattvā ca pūrave rājyaṃ vanavāsāya dīkṣitaḥ /
MPur, 36, 12.4 pūjyānsampūjayed dadyānnābhiśāpaṃ kadācana //
MPur, 39, 24.2 tasyāntavantaḥ puruṣasya lokā na cāsya tadbrahmaphalaṃ dadāti //
MPur, 39, 27.1 iti dadyāditi yajedityadhīyīta me śrutam /
MPur, 40, 3.1 dharmāgataṃ prāpya dhanaṃ yajeta dadyāt sadaivātithīnbhojayecca /
MPur, 40, 3.2 anādadānaśca parairadattaṃ saiṣā gṛhasthopaniṣatpurāṇī //
MPur, 42, 3.2 tāṃs te dadāmi pata māṃ prapātaṃ ye me lokāstava te vai bhavantu /
MPur, 42, 5.2 tāṃs tvaṃ lokānpratipadyasva rājanmayā dattānyadi neṣṭaḥ krayaste /
MPur, 42, 8.2 tāṃs tvaṃ lokānpratipadyasva rājanmayā dattānyadi neṣṭaḥ krayaste /
MPur, 42, 8.3 na cāhaṃ tānpratipadya dattvā yatra tvaṃ tāta gantāsi lokān //
MPur, 42, 9.3 tathādya loke na rame'nyadatte tasmācchibe nābhinandāmi vācam //
MPur, 42, 19.2 adadāddevayānāya yāvadvittamaninditaḥ /
MPur, 42, 23.1 sarvām imāṃ pṛthivīṃ nirjigāya ṛddhāṃ mahīmadadāṃ brāhmaṇebhyaḥ /
MPur, 42, 24.1 adāmahaṃ pṛthivīṃ brāhmaṇebhyaḥ pūrṇāmimāmakhilānnaiḥ praśastām /
MPur, 43, 3.2 dattvā ca brāhmaṇebhyaśca śaunako'ntaradhīyata //
MPur, 43, 15.2 tasmai dattā varāstena catvāraḥ puruṣottama //
MPur, 44, 4.3 kīdṛśaṃ bhojanaṃ dadmi hutvā tu vidadhāmyaham //
MPur, 44, 5.2 sthāvaraṃ dehi me sarvamāhāraṃ dadatāṃ vara /
MPur, 44, 5.2 sthāvaraṃ dehi me sarvamāhāraṃ dadatāṃ vara /
MPur, 44, 7.2 tuṣṭaste 'haṃ śarāndadmi akṣayānsarvatomukhān /
MPur, 44, 27.1 aśvamedhe dadau rājā brāhmaṇebhyastu dakṣiṇām /
MPur, 44, 70.1 āhukaścāpyavantīṣu svasāraṃ cāhukīṃ dadau /
MPur, 44, 72.2 teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau //
MPur, 45, 17.1 dadau satrājitāyainaṃ sarvasātvatasaṃsadi /
MPur, 45, 21.2 tathā padmāvatī caiva tāśca kṛṣṇāya so 'dadāt //
MPur, 46, 7.1 atha sakhyena vṛddhe'sau kuntibhoje sutāṃ dadau /
MPur, 46, 8.1 vasudevena sā dattā pāṇḍorbhāryā hy aninditā /
MPur, 46, 25.1 karūṣāyānapatyāya kṛṣṇastuṣṭaḥ sutaṃ dadau /
MPur, 47, 6.1 dattvainaṃ nandagopasya rakṣyatāmiti cābravīt /
MPur, 47, 87.1 nyaste śastre'bhaye datta ācārye vratamāsthite /
MPur, 47, 87.2 dattvā bhavanto hy abhayaṃ samprāptā no jighāṃsayā //
MPur, 47, 91.2 prāpadyanta tato bhītāstebhyo'dādabhayaṃ tu sā //
MPur, 47, 125.1 etāndattvā varāṃstasmai bhārgavāya bhavaḥ punaḥ /
MPur, 47, 125.2 prajeśatvaṃ dhaneśatvamavadhyatvaṃ ca vai dadau //
MPur, 47, 169.2 nikāmaṃ darśanaṃ dattvā tatraivāntaradhīyata //
MPur, 47, 219.2 tasmādvṛttena prītena tubhyaṃ dattaṃ svayambhuvā //
MPur, 47, 221.1 prītena cāparo datto varastubhyaṃ svayambhuvā /
MPur, 48, 26.1 baleśca brahmaṇā datto varaḥ prītena dhīmataḥ /
MPur, 48, 72.2 nārhasi tvaṃ mahābhāga putraṃ me dātumīdṛśam /
MPur, 48, 73.3 naiva dāsyati putraste pautrau vai dāsyate phalam //
MPur, 48, 73.3 naiva dāsyati putraste pautrau vai dāsyate phalam //
MPur, 48, 78.2 ityete dīrghatamasā balerdattāḥ sutāstathā //
MPur, 49, 68.1 yamastuṣṭastatastasmai muktijñānaṃ dadau param /
MPur, 50, 21.2 kṛṣyamāṇastataḥ śakro bhayāttasmai varaṃ dadau //
MPur, 50, 49.1 devadattāḥ sutāḥ pañca pāṇḍorarthe 'bhijajñire /
MPur, 53, 13.2 likhitvā tacca yo dadyājjaladhenusamanvitam /
MPur, 53, 15.1 tatpurāṇaṃ ca yo dadyātsuvarṇakamalānvitam /
MPur, 53, 17.1 tadāṣāḍhe ca yo dadyādghṛtadhenusamanvitam /
MPur, 53, 19.2 yo dadyādvṛṣasaṃyuktaṃ brāhmaṇāya kuṭumbine /
MPur, 53, 22.1 likhitvā tacca yo dadyāddhemasiṃhasamanvitam /
MPur, 53, 24.1 āśvine pañcadaśyāṃ tu dadyāddhenusamanvitam /
MPur, 53, 27.1 pratilikhya ca yo dadyātsauvarṇakarisaṃyutam /
MPur, 53, 29.1 likhitvā tacca yo dadyāddhemapadmasamanvitam /
MPur, 53, 33.1 tatpauṣe māsi yo dadyātpaurṇamāsyāṃ vimatsaraḥ /
MPur, 53, 36.1 purāṇaṃ brahmavaivartaṃ yo dadyānmāghamāsi ca /
MPur, 53, 41.2 paurṇamāsyāṃ madhau dadyādbrāhmaṇāya kuṭumbine /
MPur, 53, 44.1 parilikhya ca yo dadyāddhemaśūlasamanvitam /
MPur, 53, 46.2 yaḥ śaradviṣuve dadyādvaiṣṇavaṃ yātyasau padam //
MPur, 53, 49.1 yo dadyādayane kūrmaṃ hemakūrmasamanvitam /
MPur, 53, 52.2 yo dadyātpṛthivī tena dattā bhavati cākhilā //
MPur, 53, 52.2 yo dadyātpṛthivī tena dattā bhavati cākhilā //
MPur, 53, 54.2 sauvarṇahaṃsasaṃyuktaṃ yo dadāti pumāniha /
MPur, 53, 57.1 yo dadyāttadvyatīpāte pītorṇāyugasaṃyutam /
MPur, 54, 23.1 yadyasti yatkiṃcidihāsti deyaṃ dadyāddvijāyātmahitāya sarvam /
MPur, 54, 23.1 yadyasti yatkiṃcidihāsti deyaṃ dadyāddvijāyātmahitāya sarvam /
MPur, 54, 24.2 śayyāṃ ca dadyānmantreṇa granthibhedavivarjitām //
MPur, 55, 18.1 ityevaṃ dvija naktāni kṛtvā dadyāt punarvasau /
MPur, 55, 25.2 dadyānmantreṇa pūrvāhṇe na caināmabhilaṅghayet //
MPur, 56, 9.1 devāya dadyādarghyaṃ ca kṛṣṇāṃ gāṃ kṛṣṇavāsasam /
MPur, 56, 9.2 dadyātsamāpte dadhyannaṃ vitānadhvajacāmaram //
MPur, 56, 10.3 aśaktastu punardadyādgāmekāmapi śaktitaḥ //
MPur, 57, 15.1 deyaḥ prabhāte sahiraṇyavārikumbho namaḥ pāpavināśanāya /
MPur, 57, 18.2 vratānte śayanaṃ dadyāddarpaṇopaskarānvitam //
MPur, 57, 20.3 dadyānmantreṇa pūrvāhṇe śālīkṣuphalasaṃyutam //
MPur, 57, 28.2 matimapi ca dadāti so'pi śaurerbhavanagataḥ paripūjyate'maraughaiḥ //
MPur, 58, 17.3 dadyācchayanasaṃyuktamātmanaścāpi yatpriyam //
MPur, 58, 43.2 sāmagāya ca sā deyā brāhmaṇāya viśāṃ pate //
MPur, 58, 47.1 pūjayitvā sarastatra baliṃ dadyātsamantataḥ /
MPur, 58, 48.1 caturthīkarma kartavyaṃ deyā tatrāpi śaktitaḥ /
MPur, 58, 49.2 ṛtvigbhyastu samaṃ dattvā maṇḍapaṃ vibhajetpunaḥ /
MPur, 59, 6.2 añjanaṃ cāpi dātavyaṃ tadvaddhemaśalākayā //
MPur, 59, 14.3 kṣīreṇa bhojanaṃ dadyādyāvaddinacatuṣṭayam //
MPur, 59, 15.3 dakṣiṇā ca punastadvaddeyā tatrāpi śaktitaḥ //
MPur, 59, 16.1 yadyadiṣṭatamaṃ kiṃcit tattad dadyādamatsarī /
MPur, 59, 16.2 ācārye dviguṇaṃ dadyātpraṇipatya visarjayet //
MPur, 60, 28.2 dattaṃ saubhāgyamityasmātsaubhāgyāṣṭakamityataḥ //
MPur, 60, 41.2 vratānte śayanaṃ dadyātsarvopaskarasaṃyutam //
MPur, 61, 30.1 gatāyāṃ bāḍhamityuktvā mitraḥ śāpamadāttadā /
MPur, 61, 47.1 sakāṃsyapātrākṣataśuktiyuktaṃ mantreṇa dadyāddvijapuṃgavāya /
MPur, 61, 48.1 śvetāṃ ca dadyādyadi śaktirasti raupyaiḥ khurair hemamukhīṃ savatsām /
MPur, 61, 49.1 ā saptarātrodayam etadasya dātavyametatsakalaṃ nareṇa /
MPur, 61, 57.2 matimapi ca dadāti so'pi viṣṇorbhavanagataḥ paripūjyate'maraughaiḥ //
MPur, 62, 28.1 puṃsaḥ pītāmbare dadyāt striyai kausumbhavāsasī /
MPur, 62, 28.3 tasyai dadyātphalaṃ puṣpaṃ suvarṇotpalasaṃyutam //
MPur, 62, 31.2 vratānte śayanaṃ dadyātsuvarṇakamalānvitam //
MPur, 62, 33.1 pūrvaṃ dattvā tu gurave śeṣānapyarcayedbudhaḥ /
MPur, 62, 39.2 matimapi ca dadāti so'pi devairamaravadhūjanakiṃnaraiśca pūjyaḥ //
MPur, 63, 13.2 dattvā suvarṇakamalaṃ gandhamālyaiḥ samarcayet //
MPur, 63, 18.2 dadyāddvikālavelāyāṃ pūrṇapātreṇa saṃyutam //
MPur, 63, 20.2 māghādikramaśo dadyādetāni karakopari //
MPur, 63, 25.2 savastrabhājanaṃ dadyādbhavānī prīyatāmiti //
MPur, 63, 27.2 suvarṇakamalaṃ gauri māsi māsi dadannaraḥ /
MPur, 63, 29.2 matimapi ca narāṇāṃ yo dadāti priyārthaṃ vibudhapativimāne nāyakaḥ syādamoghaḥ //
MPur, 64, 14.2 dattvā dvijāya karakamudakānnasamanvitam /
MPur, 65, 1.3 yasyāṃ dattaṃ hutaṃ japtaṃ sarvaṃ bhavati cākṣayam //
MPur, 65, 4.3 akṣataistu narāḥ snātā viṣṇordattvā tathākṣatān //
MPur, 65, 5.1 vipreṣu dattvā tāneva tathā saktūn susaṃkṛtān /
MPur, 66, 6.1 śuklavastrāṇi dattvā ca sahiraṇyāni śaktitaḥ /
MPur, 66, 11.3 kṣīraṃ dadyāddhiraṇyaṃ ca gāyatrī prīyatāmiti //
MPur, 66, 13.2 pūrvaṃ savastrayugmaṃ ca dadyādviprāya bhojanam //
MPur, 66, 14.2 candanaṃ vastrayugmaṃ ca dadyācca śikharaṃ punaḥ //
MPur, 68, 35.1 śaktitaḥ kapilāṃ dadyātpraṇamya ca visarjayet /
MPur, 69, 14.2 mayā dattaḥ sa dharmātmā tena cāsau vṛkodaraḥ //
MPur, 69, 48.1 gā vai dadyātkuruśreṣṭha sauvarṇamukhasaṃyutāḥ /
MPur, 69, 54.2 śayyāṃ dadyāddvijāteśca sarvopaskarasaṃyutām //
MPur, 70, 43.2 tasmai viprāya sā dadyānmādhavaḥ prīyatāmiti //
MPur, 70, 47.2 viprasyopaskarairyuktāṃ śayyāṃ dadyādvilakṣaṇām //
MPur, 70, 51.2 dadyādetena mantreṇa tathaikāṃ gāṃ payasvinīm //
MPur, 70, 54.2 ka idaṃ kasmā adāditi vaidikaṃ mantramīrayet //
MPur, 71, 12.2 dīpānnabhājanairyuktāṃ śayyāṃ dadyādvilakṣaṇām //
MPur, 71, 15.2 dātavyā vedaviduṣe bhāvenāpatitāya ca //
MPur, 71, 16.2 patnyāstu bhājanaṃ dadyādbhakṣyabhojyasamanvitam //
MPur, 72, 25.3 dīyamānaṃ tu yaddānaṃ mayā dṛṣṭaṃ bhavāntare //
MPur, 72, 35.2 dātavyametatsakalaṃ dvijāya kuṭumbine naiva tu dāmbhikāya /
MPur, 72, 37.1 mantreṇānena dattvārghyaṃ raktacandanavāriṇā /
MPur, 72, 38.1 dadyāttenaiva mantreṇa bhaumaṃ gomithunānvitam /
MPur, 72, 38.2 śayyāṃ ca śaktito dadyātsarvopaskarasaṃyutām //
MPur, 72, 39.2 tattadguṇavate deyaṃ tadevākṣayyamicchatā //
MPur, 74, 16.1 tatastrayodaśe māsi gā vai dadyāttrayodaśa /
MPur, 75, 9.1 vratānte kalaśaṃ dadyātsuvarṇakamalānvitam /
MPur, 75, 9.2 śayyāṃ sopaskarāṃ dadyātkapilāṃ ca payasvinīm //
MPur, 76, 3.1 śarkarāsaṃyutaṃ dadyādbrāhmaṇāya kuṭumbine /
MPur, 76, 3.3 dadyāddvikālavelāyāṃ bhānurme prīyatāmiti //
MPur, 76, 4.2 dattvā kuryātphalayutaṃ yāvatsyātkṛṣṇesaptamī //
MPur, 76, 5.2 tadvaddhaimaphalaṃ dattvā suvarṇakamalānvitam //
MPur, 76, 7.1 upoṣya dattvā kramaśaḥ sūryamantramudīrayet /
MPur, 76, 9.2 śarkarākalaśaṃ dadyāddhemapadmadalānvitam //
MPur, 77, 10.2 gṛhaṃ ca śaktimāndadyātsamastopaskarānvitam //
MPur, 77, 11.1 sahasreṇātha niṣkāṇāṃ kṛtvā dadyācchatena vā /
MPur, 77, 17.2 matimapi ca dadāti so'pi devairamaravadhūjanamālayābhipūjyaḥ //
MPur, 78, 5.1 dadyātsampūjya vastramālyavibhūṣaṇaiḥ /
MPur, 78, 5.2 śaktyā ca kapilāṃ dadyādalaṃkṛtya vidhānataḥ //
MPur, 78, 8.1 vratānte śayanaṃ dadyātsuvarṇakamalānvitam /
MPur, 78, 8.2 gāṃ ca dadyātsvaśaktyā tu suvarṇāḍhyāṃ payasvinīm //
MPur, 78, 9.1 bhājanāsanadīpādīndadyād iṣṭānupaskarān /
MPur, 78, 11.1 yaḥ paśyatīdaṃ śṛṇuyācca martyaḥ paṭhecca bhaktyātha matiṃ dadāti /
MPur, 79, 9.1 evamabhyarcya tatsarvaṃ dadyādvedavide punaḥ /
MPur, 79, 11.2 gobhirvibhavataḥ sārdhaṃ dātavyaṃ bhūtimicchatā //
MPur, 80, 5.2 dadyāddvikālavelāyāmaryamā prīyatāmiti //
MPur, 80, 7.1 anena vidhinā dadyānmāsi māsi sadā naraḥ /
MPur, 80, 9.2 dadyādvedavide sarvaṃ viśvātmā prīyatāmiti //
MPur, 80, 13.1 imāṃ paṭhedyaḥ śṛṇuyānmuhūrtaṃ paśyetprasaṅgādapi dīyamānam /
MPur, 81, 24.2 vratānte śayanaṃ dadyādguḍadhenusamanvitam /
MPur, 81, 27.2 śūrpaṃ ca lakṣmyā sahitaṃ dātavyaṃ bhūtimicchatā //
MPur, 82, 1.3 kiṃrūpaṃ kena mantreṇa dātavyaṃ tadihocyatām //
MPur, 82, 25.2 guḍadhenvādayo deyās tūparāgādiparvasu //
MPur, 82, 31.2 matimāpa ca janānāṃ yo dadātīndraloke vasati sa vibudhaughaiḥ pūjyate kalpamekam //
MPur, 83, 9.2 dhānyaśailādayo deyā yathāśāstraṃ vijānatā //
MPur, 83, 36.1 snātvātha gurave dadyānmadhyamaṃ parvatottamam /
MPur, 83, 36.2 viṣkambhaparvatāndadyādṛtvigbhyaḥ kramaśo mune //
MPur, 83, 37.1 gāśca dadyāccaturviṃśatyathavā daśa nārada /
MPur, 83, 37.2 nava sapta tathāṣṭau vā pañca dadyād aśaktimān //
MPur, 83, 38.1 ekāpi gurave deyā kapilā ca payasvinī /
MPur, 83, 44.1 anena vidhinā yastu dadyāddhānyamayaṃ girim /
MPur, 84, 9.1 anena vidhinā yastu dadyāllavaṇaparvatam /
MPur, 85, 7.1 mama tasmātparāṃ lakṣmīṃ guḍaparvata dehi vai /
MPur, 85, 8.1 anena vidhinā yastu dadyādguḍamayaṃ girim /
MPur, 86, 2.3 dadyādekapalādūrdhvaṃ yathāśaktyā vimatsaraḥ //
MPur, 86, 6.1 anena vidhinā yastu dadyātkanakaparvatam /
MPur, 87, 6.1 ityāmantrya ca yo dadyāttilācalamanuttamam /
MPur, 88, 2.3 bhāreṇālpadhano dadyādvittaśāṭhyavivarjitaḥ //
MPur, 88, 3.2 prabhātāyāṃ tu śarvaryāṃ dadyādidamudīrayet //
MPur, 88, 5.1 iti kārpāsaśailendraṃ yo dadyāccharvasaṃnidhau /
MPur, 89, 9.1 anena vidhinā dadyādghṛtācalamanuttamam /
MPur, 90, 9.1 anena vidhinā yastu dadyādratnamayaṃ girim /
MPur, 91, 6.2 dadyāttataḥ prabhāte tu gurave raupyaparvatam //
MPur, 91, 7.2 imaṃ mantraṃ paṭhandadyāddarbhapāṇirvimatsaraḥ //
MPur, 91, 9.1 itthaṃ nivedya yo dadyādrajatācalamuttamam /
MPur, 92, 9.2 kṛtvā tu gurave dadyānmadhyamaṃ parvatottamam /
MPur, 92, 13.1 yo dadyāccharkarāśailamanena vidhinā naraḥ /
MPur, 92, 23.3 tayā dattaścaturdaśyāṃ gurave lavaṇācalaḥ /
MPur, 92, 33.1 tatheti satkṛtya sa dharmamūrtirvaco vasiṣṭhasya dadau ca sarvān /
MPur, 92, 34.1 paśyedapīmānadhano'tibhaktyā spṛśenmanuṣyairapi dīyamānān /
MPur, 92, 34.2 śṛṇoti bhaktyātha matiṃ dadāti vikalmaṣaḥ so'pi divaṃ prayāti //
MPur, 93, 18.1 grahavarṇāni deyāni vāsāṃsi kusumāni ca /
MPur, 93, 19.1 guḍaudanaṃ raverdadyātsomāya ghṛtapāyasam /
MPur, 93, 60.1 sūryāya kapilāṃ dhenuṃ śaṅkhaṃ dadyāttathendave /
MPur, 93, 60.2 raktaṃ dhuraṃdharaṃ dadyādbhaumāya ca kakudminam //
MPur, 93, 62.1 āyasaṃ rāhave dadyātketubhyaśchāgamuttamam /
MPur, 93, 63.1 sarveṣāmathavā gāvo dātavyā hemabhūṣitāḥ /
MPur, 93, 63.2 suvarṇamathavā dadyādgururvā yena tuṣyati /
MPur, 93, 63.3 samantreṇaiva dātavyāḥ sarvāḥ sarvatra dakṣiṇāḥ //
MPur, 93, 74.2 śayyā mamāpy aśūnyāstu dattā janmani janmani //
MPur, 93, 103.2 dātavyā yajamānena pūrvavaddakṣiṇāḥ pṛthak //
MPur, 93, 107.2 bhakṣyāndadyānmuniśreṣṭha bhūṣaṇānyapi śaktitaḥ //
MPur, 93, 147.2 sūkṣmavastrāṇi deyāni śuklā gāvaḥ sakāñcanāḥ //
MPur, 95, 7.2 suvarṇavṛṣabhaṃ dattvā bhokṣyāmi ca pare'hani //
MPur, 95, 28.2 sarvopaskarasaṃyuktāṃ śayyāṃ dadyāt sakumbhakām //
MPur, 95, 30.1 jyeṣṭhasāmavide deyaṃ navakavratine kvacit /
MPur, 95, 30.2 guṇajñe śrotriye dadyādācārye tattvavedini //
MPur, 95, 32.1 gurau sati gurordeyaṃ tadabhāve dvijātaye /
MPur, 96, 18.1 iti dattvā ca tatsarvamalaṃkṛtya ca bhūṣaṇaiḥ /
MPur, 96, 18.2 śaktiścecchayanaṃ dadyātsarvopaskarasaṃyutam //
MPur, 96, 20.1 viprāya dattvā bhuñjīta vāgyatastailavarjitam /
MPur, 97, 10.2 tasminpadme tato dadyādimaṃ mantramudīrayet //
MPur, 97, 13.1 arghyaṃ dattvā visṛjātha niśi tailavivarjitam /
MPur, 97, 14.2 pūrṇe guḍasyopari tāmrapātre nidhāya padmaṃ puruṣaṃ ca dadyāt //
MPur, 97, 15.2 saṃkalpayitvā puruṣaṃ sapadmaṃ dadyādanekavratadānakāya /
MPur, 97, 15.3 avyaṅgarūpāya jitendriyāya kuṭumbine deyamanuddhatāya //
MPur, 98, 11.1 payasvinīḥ śīlavatīśca dadyāddharmaiḥ śṛṅgaiḥ raupyakhuraiśca yuktāḥ /
MPur, 98, 12.1 haimīṃ ca dadyātpṛthivīṃ saśeṣāmākārya rūpyāmatha vā ca tāmrīm /
MPur, 98, 15.2 matimapi ca dadāti so'pi devairamarapaterbhavane prapūjyate ca //
MPur, 99, 14.3 dadyādevaṃ samā yāvatpāṣaṇḍānabhivarjayet //
MPur, 99, 16.0 śayyāṃ dadyānmuniśreṣṭha gurave dhenusaṃyutām //
MPur, 99, 17.1 grāmaṃ ca śaktimāndadyātkṣetraṃ vā bhavanānvitam /
MPur, 100, 2.2 kamalaṃ kāñcanaṃ dattaṃ yathākāmagamaṃ mune //
MPur, 100, 5.1 devena brahmaṇā dattaṃ yānamasya yato'mbujam /
MPur, 100, 8.2 bhāryā mamālpatapasā paritoṣitena dattaṃ mamāmbujagṛhaṃ ca munīndra dhātrā //
MPur, 100, 22.2 dīyatāmādideśātha kaladhautaśatatrayam //
MPur, 100, 26.2 prabhāte ca tadā dattā śayyā salavaṇācalā //
MPur, 100, 36.1 kartavyāḥ śaktito deyā viprebhyo dakṣiṇānagha /
MPur, 100, 37.2 matimapi ca dadāti devaloke vasati sa koṭiśatāni vatsarāṇām //
MPur, 101, 2.2 haimaṃ cakraṃ triśūlaṃ ca dadyādviprāya vāsasī //
MPur, 101, 4.2 dhenuṃ tilamayīṃ dadyātsa padaṃ yāti śāṃkaram /
MPur, 101, 6.2 bhojanopaskaraṃ dadyātsa yāti bhavanaṃ hareḥ /
MPur, 101, 7.2 dadyādvastrāṇi sūkṣmāṇi rasapātraiśca saṃyutam //
MPur, 101, 9.2 aśokaṃ kāñcanaṃ dadyādikṣuyuktaṃ daśāṅgulam //
MPur, 101, 14.1 dadyāddvikālavelāyāṃ prīyetāṃ śivakeśavau /
MPur, 101, 14.2 dattvā paraṃ padaṃ yāti saumyavratamidaṃ smṛtam //
MPur, 101, 15.2 samāpte śayanaṃ dadyādgṛhaṃ copaskarānvitam //
MPur, 101, 19.2 samānte hemakamalaṃ dadyāddhenusamanvitam //
MPur, 101, 21.2 yāvadabdaṃ punardadyāddhenuṃ jalaghaṭānvitām //
MPur, 101, 24.2 vṛkṣaṃ hiraṇmayaṃ dadyātso'śvamedhaphalaṃ labhet /
MPur, 101, 26.2 śuddhamaṣṭāṅgulaṃ dadyācchivaloke mahīyate /
MPur, 101, 27.2 bhojayitvāsanaṃ dadyāddhaimakañcukavāsasī //
MPur, 101, 28.1 haimaṃ siṃhaṃ ca viprāya dattvā śivapadaṃ vrajet /
MPur, 101, 29.2 samānte śrāddhakṛddadyātpañca gāstu payasvinīḥ //
MPur, 101, 31.1 caitrādicaturo māsāñjalaṃ dadyād ayācitam /
MPur, 101, 31.2 vratānte maṇikaṃ dadyādannavastrasamanvitam //
MPur, 101, 33.2 vatsarānte punardadyāddhenuṃ pañcāmṛtena hi //
MPur, 101, 34.1 viprāya dadyācchaṅkhaṃ ca sa padaṃ yāti śāṃkaram /
MPur, 101, 35.2 tadvaddhemamṛgaṃ dadyātso'śvamedhaphalaṃ labhet /
MPur, 101, 37.2 vipreṣu bhojanaṃ dadyātkārttikyāṃ goprado bhavet /
MPur, 101, 39.1 dattvā śivapadaṃ gacchedviprāya ghṛtapāyasam /
MPur, 101, 40.2 samānte dīpikāṃ dadyāccakraśūle ca kāñcane //
MPur, 101, 44.2 śuktiṃ gandhabhṛtāṃ dattvā viprāya sitavāsasī /
MPur, 101, 48.1 puṇye'hni dadyātsa paraṃ brahma yātyapunarbhavam /
MPur, 101, 49.1 yaścobhayamukhīṃ dadyātprabhūtakanakānvitām /
MPur, 101, 50.3 dattvā brahmapadaṃ yāti kalpavratamidaṃ smṛtam //
MPur, 101, 51.1 māsopavāsī yo dadyāddhenuṃ viprāya śobhanām /
MPur, 101, 52.1 dadyād viṃśatpalādūrdhvaṃ mahīṃ kṛtvā tu kāñcanīm /
MPur, 101, 54.1 pakṣopavāsī yo dadyādviprāya kapilādvayam /
MPur, 101, 59.1 pāyasāśī samānte tu dadyādviprāya goyugam /
MPur, 101, 60.1 saptamyāṃ naktabhugdadyātsamānte gāṃ payasvinīm /
MPur, 101, 61.1 caturthyāṃ naktabhugdadyādabdānte hemavāraṇam /
MPur, 101, 62.2 haimāni kārttike dadyādgoyugena samanvitam /
MPur, 101, 63.2 gāśca vai śaktito dadyāddhemānnaghaṭasaṃyutāḥ /
MPur, 101, 68.1 saptarātroṣito dadyādghṛtakumbhaṃ dvijātaye /
MPur, 101, 70.2 gāṃ dattvā śivamabhyeti punarāvṛttidurlabham /
MPur, 101, 71.2 dadatkṛtopavāsaḥ syāddivi kalpaśataṃ vaset /
MPur, 101, 72.1 tadvaddhemarathaṃ dadyātkaribhyāṃ saṃyutaṃ naraḥ /
MPur, 101, 79.1 trirātropoṣito dadyātphālgunyāṃ bhavanaṃ śubham /
MPur, 101, 81.1 dattvā sitadvitīyāyāmindorlavaṇabhājanam /
MPur, 101, 83.2 diśaśca kāñcanairdadyādbrahmāṇḍādhipatirbhavet /
MPur, 102, 11.2 mṛttike brahmadattāsi kāśyapenābhimantritā /
MPur, 102, 12.1 mṛttike dehi naḥ puṣṭiṃ tvayi sarvaṃ pratiṣṭhitam /
MPur, 102, 16.1 teṣāmāpyāyanāyaitaddīyate salilaṃ mayā /
MPur, 102, 18.2 sarve te tṛptimāyāntu maddattenāmbunā sadā //
MPur, 102, 26.3 arghyaṃ dadyātprayatnena sūryanāmāni kīrtayet //
MPur, 105, 21.1 gavāṃ śatasahasrebhyo dadyādekāṃ payasvinīm /
MPur, 105, 22.3 gaureva rakṣāṃ kurute tasmāddeyā dvijottame //
MPur, 107, 8.1 gavāṃ śatasahasrasya samyagdattasya yatphalam /
MPur, 109, 12.1 tena dānena dattena yogaṃ nābhyeti mānavaḥ /
MPur, 112, 5.2 mahādānaṃ tato dattvā dharmaputro mahāmanāḥ //
MPur, 112, 22.2 dānaṃ dattvā dvijāgryebhyo gataḥ svabhavanaṃ tadā //
MPur, 117, 6.1 candanenānuliptāṅgaṃ dattapañcāṅgulaṃ yathā /
MPur, 120, 2.2 agraṃ nivedya devāya gandharvebhyastadā dadau //
MPur, 120, 7.1 kācid uccīya puṣpāṇi dadau kāntasya bhāminī /
MPur, 120, 19.1 kācidbhugnā sakhīdattajānudeśe nakhakṣatā /
MPur, 126, 56.2 āpūrayandadau tena bhāgaṃ bhāgamahaḥkramāt //
MPur, 132, 11.1 bhayasya yo varo datto mayā matimatāṃ varāḥ /
MPur, 134, 33.2 tadabhimatamadāttataḥ śaśāṅkī sa ca kila nirbhaya eva dānavo'bhūt //
MPur, 135, 54.1 rudradattaṃ tadā dīptaṃ dīptānalasamaprabham /
MPur, 137, 31.1 atha bhuvanapatirgatiḥ surāṇām arimṛgayām adadātsulabdhabuddhiḥ /
MPur, 140, 85.2 vijayaṃ tasya kṛtyeṣu dadāti vṛṣabhadhvajaḥ //
MPur, 141, 12.2 nivāpeṣvatha datteṣu pitryeṇa vidhinā tu vai //
MPur, 141, 64.2 teṣāṃ nivāpe dattaṃ hi tatkulīnaistu bāndhavaiḥ //
MPur, 141, 72.2 bhūmāvasavyaṃ darbheṣu dattāḥ piṇḍāstrayastu vai /
MPur, 141, 75.1 tasmiṁs tasmiṃs tadāhāre śrāddhaṃ dattaṃ tu prīṇayet /
MPur, 141, 77.1 evaṃ hyavikalaṃ śrāddhaṃ śraddhādattaṃ manurbravīt /
MPur, 143, 31.1 etaddattvā vibhavataḥ svargaloke pratiṣṭhitāḥ /
MPur, 145, 50.2 tattadguṇavate deyamityetaddānalakṣaṇam //
MPur, 146, 16.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
MPur, 146, 26.0 samare śakrahantāraṃ sa tasyā adadātprabhuḥ //
MPur, 146, 37.2 dāsyāmi teṣāṃ sthānāni divi daivatapūjite //
MPur, 146, 39.1 putraṃ prajāpate dehi śakrajetāramūrjitam /
MPur, 146, 68.2 śailasya duṣṭatāṃ matvā śāpaṃ dātuṃ vyavasthitā //
MPur, 146, 72.2 dadāmi sarvakāmāṃste uttiṣṭha ditinandana /
MPur, 147, 2.2 putraṃ me tārakaṃ dehi duḥkhaśokamahārṇavāt //
MPur, 147, 14.2 putraṃ me tārakaṃ dehi hyasmādduḥkhamahārṇavāt //
MPur, 148, 15.1 tārakasya varaṃ dātuṃ jagāma tridaśālayāt /
MPur, 148, 21.1 etanme dehi deveśa nānyo me rocate varaḥ /
MPur, 148, 24.1 brahmā cāsmai varaṃ dattvā yatkiṃcinmanasepsitam /
MPur, 153, 142.1 vadanti dehi dehi me mamātibhakṣyacāriṇaḥ pare'vatīrya śoṇitāpagāsu dhautamūrtayā /
MPur, 153, 142.1 vadanti dehi dehi me mamātibhakṣyacāriṇaḥ pare'vatīrya śoṇitāpagāsu dhautamūrtayā /
MPur, 154, 140.1 vatse vandaya devarṣiṃ tato dāsyāmi te śubham /
MPur, 154, 189.2 surāsuramunivrātavaradeyaṃ bhaviṣyati //
MPur, 154, 391.2 bhūbhaṅgasaṃjñayā teṣāṃ praveśājñāṃ dadau tadā //
MPur, 154, 415.2 varastasyāpi cāhūya sutā deyā hyayācataḥ //
MPur, 154, 494.2 dattārgho girirājena suravṛndair vinoditaḥ //
MPur, 154, 505.2 vināyakādhipatyaṃ ca dadāvasya pitāmahaḥ //
MPur, 154, 544.2 ya eṣa gaṇagīteṣu dattakarṇo muhurmuhuḥ //
MPur, 154, 554.2 ehyehi yāto'si me putratāṃ devadevena datto'dhunā vīraka //
MPur, 154, 565.0 ko'yamātodyadhārī gaṇastasya dāsyāmi hastādidaṃ krīḍanam //
MPur, 155, 2.2 rajanīvāsite pakṣe dṛṣṭidoṣaṃ dadāsi me //
MPur, 156, 14.1 vicintyāsīdvaraṃ dattaṃ sa purā padmajanmanā /
MPur, 157, 8.2 kiṃ putri prāptukāmāsi kimalabhyaṃ dadāmi te /
MPur, 157, 18.2 dattaste kiṃkaro devi mayā māyāśatairyutaḥ //
MPur, 157, 24.2 ataste'tra na dāsyāmi praveśaṃ gamyatāṃ drutam //
MPur, 158, 7.2 tuṣṭena gauratā dattā mameyaṃ padmajanmanā //
MPur, 158, 13.1 jagati kaḥ praṇatābhimataṃ dadau jhaṭiti siddhanute bhavatī yathā /
MPur, 158, 43.2 dāsyāmo yadi te garbhaḥ sambhūto yo bhaviṣyati /
MPur, 158, 47.1 tasyai dadustayā cāpi tatpītaṃ kramaśo jalam /
MPur, 159, 8.2 sutāmasmai dadau śakro devaseneti viśrutām //
MPur, 159, 9.1 patnyarthaṃ devadevasya dadau viṣṇustadāyudham /
MPur, 159, 9.2 yakṣāṇāṃ daśalakṣāṇi dadāvasmai dhanādhipaḥ //
MPur, 159, 10.1 dadau hutāśanastejo dadau vāyuśca vāhanam /
MPur, 159, 10.1 dadau hutāśanastejo dadau vāyuśca vāhanam /
MPur, 159, 10.2 dadau krīḍanakaṃ tvaṣṭā kukkuṭaṃ kāmarūpiṇam /
MPur, 159, 11.0 dadurmuditacetaskāḥ skandāyādityavarcase //
MPur, 160, 29.1 daduścāpi varaṃ sarve devāḥ skandamukhaṃ prati /
MPur, 161, 16.2 ete divyā varāstāta mayā dattāstavādbhutāḥ /
MPur, 161, 32.2 bhayaṃ tyajadhvamamarā abhayaṃ vo dadāmyaham /
MPur, 170, 11.1 ehyāgacchāvayor yuddhaṃ dehi tvaṃ kamalodbhava /
MPur, 170, 27.3 dattāyuṣkau punar bhūyo raho jīvitum icchathaḥ //
MPur, 171, 31.2 nakṣatrāṇi ca somāya tadā vai dattavānṛṣiḥ //
MPur, 171, 34.1 dattā bhadrāya dharmāya brahmaṇā dṛṣṭakarmaṇā /
MPur, 172, 51.2 viṣṇordattapratijñasya śrutvārinidhane giram //
MPur, 175, 55.3 matimetāṃ dadātīha paramānugrahāya vai //
MPur, 175, 73.2 śāpo hyasyāḥ purā dattaḥ sṛṣṭā yenaiva tejasā //
MPur, 175, 74.2 dīyatāṃ me sakhā śakra toyayonirniśākaraḥ //
Meghadūta
Megh, Pūrvameghaḥ, 36.1 jālodgīrṇair upacitavapuḥ keśasaṃskāradhūpair bandhuprītyā bhavanaśikhibhir dattanṛtyopahāraḥ /
Megh, Pūrvameghaḥ, 64.1 hitvā tasmin bhujagavalayaṃ śambhunā dattahastā krīḍāśaile yadi ca vicaret pādacāreṇa gaurī /
Megh, Uttarameghaḥ, 27.1 śeṣān māsān virahadivasasthāpitasyāvadher vā vinyasyantī bhuvi gaṇanayā dehalīdattapuṣpaiḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 11.1 bharadvājena datteṣu āsīnās te tapodhanāḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 16.2 dattasya punar ādānam aśuśrūṣābhyupetya ca //
NāSmṛ, 1, 2, 43.2 jayine cāpi deyaṃ syād yathāvaj jayapatrakam //
NāSmṛ, 2, 1, 1.1 ṛṇaṃ deyam adeyaṃ ca yena yatra yathā ca yat /
NāSmṛ, 2, 1, 2.1 pitary uparate putrā ṛṇaṃ dadyur yathāṃśataḥ /
NāSmṛ, 2, 1, 3.2 mātrā vā yat kuṭumbārthe dadyus tad rikthino 'khilam //
NāSmṛ, 2, 1, 4.2 dadyuḥ paitāmahaṃ pautrās tac caturthān nivartate //
NāSmṛ, 2, 1, 8.1 na putrarṇaṃ pitā dadyād dadyāt putras tu paitṛkam /
NāSmṛ, 2, 1, 8.1 na putrarṇaṃ pitā dadyād dadyāt putras tu paitṛkam /
NāSmṛ, 2, 1, 9.2 kṛtaṃ vā yad ṛṇaṃ kṛcchre dadyāt putrasya tat pitā //
NāSmṛ, 2, 1, 11.2 ṛṇaṃ dadyāt pitṛvye vā jyeṣṭhe bhrātary athāpi vā //
NāSmṛ, 2, 1, 12.2 preteṣu tu na tatputraḥ pararṇaṃ dātum arhati //
NāSmṛ, 2, 1, 13.1 na strī patikṛtaṃ dadyād ṛṇaṃ putrakṛtaṃ tathā /
NāSmṛ, 2, 1, 14.1 dadyād aputrā vidhavā niyuktā yā mumūrṣuṇā /
NāSmṛ, 2, 1, 18.2 so 'syā dadyād ṛṇaṃ bhartur utsṛjed vā tathaiva tām //
NāSmṛ, 2, 1, 21.2 ṛṇaṃ tayoḥ patikṛtaṃ dadyād yas tām upāśnute //
NāSmṛ, 2, 1, 24.1 bhartrā prītena yad dattaṃ striyai tasmin mṛte 'pi tat /
NāSmṛ, 2, 1, 24.2 sā yathākāmam aśnīyād dadyād vā sthāvarād ṛte //
NāSmṛ, 2, 1, 99.1 brāhmaṇasya tu yad deyaṃ sānvayasya na cāsti saḥ /
NāSmṛ, 2, 1, 100.2 tadā dadyāt svajātibhyas teṣv asatsv apsu nikṣipet //
NāSmṛ, 2, 1, 101.1 gṛhītvopagataṃ dadyād ṛṇikāyodayaṃ dhanī /
NāSmṛ, 2, 1, 102.1 lekhyaṃ dadyād ṛṇe śuddhe tadabhāve pratiśravam /
NāSmṛ, 2, 1, 105.2 pratibhūs tad ṛṇaṃ dadyād anupasthāpayaṃs tathā //
NāSmṛ, 2, 1, 106.1 bahavaś cet pratibhuvo dadyus te 'rthaṃ yathākṛtam /
NāSmṛ, 2, 1, 107.1 yaṃ cārthaṃ pratibhūr dadyād dhanikenopapīḍitaḥ /
NāSmṛ, 2, 1, 111.2 ādhir anyo 'dhikartavyo deyaṃ vā dhanine dhanam //
NāSmṛ, 2, 1, 113.1 śakto vā yadi daurātmyān na dadyād dhanine dhanam /
NāSmṛ, 2, 3, 12.1 śulkasthānaṃ vaṇik prāptaḥ śulkaṃ dadyād yathopagam /
NāSmṛ, 2, 4, 1.1 dattvā dravyam asamyag yaḥ punar ādātum icchati /
NāSmṛ, 2, 4, 2.1 adeyam atha deyaṃ ca dattaṃ cādattam eva ca /
NāSmṛ, 2, 4, 2.1 adeyam atha deyaṃ ca dattaṃ cādattam eva ca /
NāSmṛ, 2, 4, 3.1 tatra hyaṣṭāv adeyāni deyam ekavidhaṃ smṛtam /
NāSmṛ, 2, 4, 3.2 dattaṃ saptavidhaṃ vidyād adattaṃ ṣoḍaśātmakam //
NāSmṛ, 2, 4, 6.2 tad deyam upahṛtyānyad dadad doṣam avāpnuyāt //
NāSmṛ, 2, 4, 6.2 tad deyam upahṛtyānyad dadad doṣam avāpnuyāt //
NāSmṛ, 2, 4, 7.2 strīśulkānugrahārthaṃ ca dattaṃ dānavido viduḥ //
NāSmṛ, 2, 4, 10.2 yad dattaṃ syād avijñānād adattaṃ tad api smṛtam //
NāSmṛ, 2, 5, 16.1 ācāryaḥ śikṣayed enaṃ svagṛhād dattabhojanam /
NāSmṛ, 2, 5, 29.1 anākālabhṛto dāsyān mucyate goyugaṃ dadat /
NāSmṛ, 2, 5, 30.1 ādhatto 'pi dhanaṃ dattvā svāmī yady enam uddharet /
NāSmṛ, 2, 5, 31.1 dattvā tu sodayam ṛṇaṃ ṛṇī dāsyāt pramucyate /
NāSmṛ, 2, 6, 2.1 bhṛtāya vetanaṃ dadyāt karmasvāmī yathākramam /
NāSmṛ, 2, 6, 5.1 karmākurvan pratiśrutya kāryo dattvā bhṛtiṃ balāt /
NāSmṛ, 2, 6, 18.1 vighuṣya tu hṛtaṃ caurair na pālo dātum arhati /
NāSmṛ, 2, 6, 22.1 parājire gṛhaṃ kṛtvā stomaṃ dattvā vaset tu yaḥ /
NāSmṛ, 2, 7, 5.2 dadyād daṇḍaṃ tathā rājñe vidhir asvāmivikraye //
NāSmṛ, 2, 7, 7.2 tena dattaṃ ca bhuñjīta stenaḥ syād anivedayan //
NāSmṛ, 2, 8, 9.1 dīyamānaṃ na gṛhṇāti krītaṃ paṇyaṃ ca yaḥ krayī /
NāSmṛ, 2, 8, 10.1 dattamūlyasya paṇyasya vidhir eṣa prakīrtitaḥ /
NāSmṛ, 2, 9, 3.1 dvitīye 'hni dadat kretā mūlyāt triṃśāṃśam āvahet /
NāSmṛ, 2, 11, 21.2 khilopacāraṃ tat sarvaṃ dattvā svakṣetram āpnuyāt //
NāSmṛ, 2, 11, 34.2 sāmantasya śado deyo dhānyaṃ yat tatra vāpitam /
NāSmṛ, 2, 11, 34.3 gavatraṃ gomine deyaṃ dhānyaṃ tatkarṣikasya tu //
NāSmṛ, 2, 12, 19.2 kṣetraṃ bījavate deyaṃ nābījī kṣetram arhati //
NāSmṛ, 2, 12, 20.1 pitā dadyāt svayaṃ kanyām bhrātā vānumate pituḥ /
NāSmṛ, 2, 12, 21.2 tasyām aprakṛtisthāyāṃ dadyuḥ kanyāṃ svajātayaḥ //
NāSmṛ, 2, 12, 25.2 te cen na dadyus tāṃ bhartre te syur bhrūṇahabhiḥ samāḥ //
NāSmṛ, 2, 12, 26.2 tāvatyo bhrūṇahatyāḥ syus tasya yo na dadāti tām //
NāSmṛ, 2, 12, 27.1 ato 'pravṛtte rajasi kanyāṃ dadyāt pitā sakṛt /
NāSmṛ, 2, 12, 28.2 sakṛd āha dadānīti trīṇy etāni sakṛt sakṛt //
NāSmṛ, 2, 12, 32.1 dattvā nyāyena yaḥ kanyāṃ varāya na dadāti tām /
NāSmṛ, 2, 12, 32.1 dattvā nyāyena yaḥ kanyāṃ varāya na dadāti tām /
NāSmṛ, 2, 12, 40.1 satkṛtyāhūya kanyāṃ tu brāhme dadyāttv alaṃkṛtām /
NāSmṛ, 2, 12, 41.1 vastragomithune dattvā vivāhas tv ārṣa ucyate /
NāSmṛ, 2, 13, 7.1 mātrā ca svadhanaṃ dattaṃ yasmai syāt prītipūrvakam /
NāSmṛ, 2, 13, 11.1 vaidyo 'vaidyāya nākāmo dadyād aṃśaṃ svato dhanāt /
NāSmṛ, 2, 13, 13.1 jyeṣṭhāyāṃśo 'dhiko deyaḥ jyeṣṭhāya tu varaḥ smṛtaḥ /
NāSmṛ, 2, 13, 17.2 mātāmahāya dadyāt sa piṇḍaṃ rikthaṃ hareta ca //
NāSmṛ, 2, 13, 19.1 dadyus te bījine piṇḍaṃ mātā cecchulkato hṛtā /
NāSmṛ, 2, 13, 22.1 dvirāmuṣyāyaṇā dadyur dvābhyāṃ piṇḍodake pṛthak /
NāSmṛ, 2, 13, 32.1 yacchiṣṭaṃ pitṛdāyebhyo dattvarṇaṃ paitṛkaṃ ca yat /
NāSmṛ, 2, 13, 42.1 svān bhāgān yadi dadyus te vikrīṇīrann athāpi vā /
NāSmṛ, 2, 13, 49.2 sa strīṇāṃ jīvanaṃ dadyād eṣa dāyavidhiḥ smṛtaḥ //
NāSmṛ, 2, 14, 26.1 steneṣv alabhyamāneṣu rājā dadyāt svakād dhanāt /
NāSmṛ, 2, 17, 2.1 sabhikaḥ kārayed dyūtaṃ deyaṃ dadyāc ca tatkṛtam /
NāSmṛ, 2, 17, 2.1 sabhikaḥ kārayed dyūtaṃ deyaṃ dadyāc ca tatkṛtam /
NāSmṛ, 2, 18, 39.1 arthānāṃ bhūribhāvāc ca deyatvācca mahātmanām /
NāSmṛ, 2, 18, 46.2 brāhmaṇāya tu yad dattaṃ na tasya haraṇaṃ punaḥ //
NāSmṛ, 2, 20, 2.2 devatāpitṛpādāś ca dattāni sukṛtāni ca //
NāSmṛ, 2, 20, 32.2 tulayitvā viṣaṃ pūrvaṃ deyam etaddhimāgame //
NāSmṛ, 2, 20, 35.2 mahādoṣavate deyaṃ rājñā tattvabubhutsayā //
NāSmṛ, 2, 20, 36.2 viṣasya tu yavān sapta dadyācchodhye ghṛtaplutān //
NāSmṛ, 2, 20, 37.2 tam aṣṭabhāgahīnaṃ tu śodhye dadyād ghṛtaplutam //
NāSmṛ, 2, 20, 46.2 dadyād rājābhiyuktānāṃ pretya ceha ca nandati //
NāSmṛ, 2, 20, 47.1 na viṣaṃ brāhmaṇe dadyān na lohaṃ kṣatriyo haret /
NāSmṛ, 2, 20, 48.1 varṣāsu na viṣaṃ dadyāt hemante nāpsu majjayet /
Nāṭyaśāstra
NāṭŚ, 1, 44.1 dīyatāṃ bhagavandravyaṃ kaiśikyāḥ saṃprayojakam /
NāṭŚ, 1, 50.1 nandāṃ sapuṣkalāṃ caiva kalamāṃ caiva me dadau /
NāṭŚ, 1, 59.2 prītastu prathamaṃ śakro dattavānsvaṃ dhvajaṃ śubham //
NāṭŚ, 1, 61.2 śrāvyatvaṃ prekṣaṇīyasya dadau devī sarasvatī //
NāṭŚ, 1, 63.2 dattavantaḥ prahṛṣṭāste matsutebhyo divaukasaḥ //
NāṭŚ, 2, 37.1 śāntitoyaṃ tato dattvā tataḥ sūtraṃ prasārayet /
NāṭŚ, 2, 45.1 tādṛśastatra dātavyo balirmantrapuraskṛtaḥ /
NāṭŚ, 2, 45.2 sthāpane brāhmaṇebhyaśca dātavyaṃ ghṛtapāyasam //
NāṭŚ, 2, 51.1 sarvaśuklo vidhiḥ kāryo dadyātpāyasameva ca /
NāṭŚ, 2, 56.2 śūdrastambhasya mūle tu dadyādāyasameva ca //
NāṭŚ, 2, 62.1 pavitre brāhmaṇastambhe dātavyā dakṣiṇā ca gauḥ /
NāṭŚ, 2, 63.1 mantrapūtaṃ ca taddeyaṃ nāṭyācāryeṇa dhīmatā /
NāṭŚ, 2, 70.1 nānāvarṇāni deyāni tathā bhūtapriyo baliḥ /
NāṭŚ, 2, 70.2 pāyasaṃ tatra dātavyaṃ stambhānāṃ kuśalairadhaḥ //
NāṭŚ, 2, 71.1 bhojane kṛsarāścaiva dātavyaṃ brāhmaṇāśanam /
NāṭŚ, 2, 73.2 pūraṇe mṛttikā cātra kṛṣṇā deyā prayatnataḥ //
NāṭŚ, 2, 77.2 ratnāni cātra deyāni pūrve vajraṃ vicakṣaṇaiḥ //
NāṭŚ, 3, 11.2 sāhāyyaṃ caiva dātavyamasminnāṭye sahānugaiḥ //
NāṭŚ, 3, 35.1 devatābhyastu dātavyaṃ sitamālyānulepanam /
NāṭŚ, 3, 36.2 dattvā tataḥ prakurvīta baliṃ pūjāṃ yathāvidhi //
NāṭŚ, 3, 43.2 sampūjya varuṇaṃ cāpi dātavyaṃ ghṛtapāyasam //
NāṭŚ, 3, 77.1 mṛḍaparvaṇi citraṃ tu deyaṃ vastraṃ hitārthinā /
NāṭŚ, 3, 103.1 sthānabhraṣṭaṃ tu yo dadyādbalimudvignamānasaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 85.1 yo dadyāt kāñcanaṃ meruṃ kṛtsnāṃ caiva vasuṃdharām /
PABh zu PāśupSūtra, 1, 9, 161.0 tatra adattādānam anatisṛṣṭagrahaṇam anabhimatagrahaṇam anadhikārapratigrahaḥ anupālambhaḥ aniveditopayogaśceti //
PABh zu PāśupSūtra, 1, 9, 162.0 adattasya grahaṇam adattādānam //
PABh zu PāśupSūtra, 1, 9, 162.0 adattasya grahaṇam adattādānam //
PABh zu PāśupSūtra, 1, 9, 207.2 yat krodhano japati yac ca juhoti yadvā yadvā tapastapyati yad dadāti tatsarvam /
PABh zu PāśupSūtra, 1, 9, 266.2 sarvasvamapi yo dadyāt kaluṣeṇāntarātmanā /
PABh zu PāśupSūtra, 1, 9, 284.2 sa tasya sukṛtaṃ dattvā duṣkṛtaṃ pratipadyate //
PABh zu PāśupSūtra, 1, 40, 31.0 kiṃ vā dāsyati //
PABh zu PāśupSūtra, 1, 40, 32.0 tad ucyate pūjāṃ kariṣyaty ātmānaṃ ca dāsyati //
PABh zu PāśupSūtra, 2, 16, 7.0 yadā dadāti tadā yajati tapyati ca //
PABh zu PāśupSūtra, 2, 16, 8.0 yadāpi yajati tadā dadāti tapyati ca //
PABh zu PāśupSūtra, 2, 16, 9.0 yadā tapyati tadā dadāti yajati ca //
PABh zu PāśupSūtra, 2, 21, 7.0 śaktiṃ ca jñātvā yathā sādhako'ṣṭabhir namaskārairātmānaṃ dadāti tathā vakṣyāmaḥ //
PABh zu PāśupSūtra, 3, 8, 12.0 atha evamavamānādibhiḥ saṃyojayanti tebhyo dadāti prayacchati saṃkrāmayatītyarthaḥ //
PABh zu PāśupSūtra, 4, 7.1, 22.0 dayārtham ānṛśaṃsārthaṃ vā yadi kaścid dadyāt tadapi grāhyameva //
PABh zu PāśupSūtra, 4, 11, 3.0 iṣṭaṃ ca pūrtaṃ ceṣṭāpūrtam tatra yan mantrapūrvakeṇa vidhinā dattaṃ hutaṃ stutyādiniṣpannaṃ sukṛtaṃ tad iṣṭam //
PABh zu PāśupSūtra, 4, 11, 5.0 indreṇāsurebhyaḥ kenopāyena dattamiti //
PABh zu PāśupSūtra, 4, 12, 8.3 sa teṣāṃ duṣkṛtaṃ dattvā sukṛtaṃ cāsya vindati //
PABh zu PāśupSūtra, 5, 13, 2.0 yathā kramaśo dadāti ādityo vā gato bhūyiṣṭham //
PABh zu PāśupSūtra, 5, 40, 5.0 āha kāmitvāt kṛpayā bhagavatā duḥkhānto dattaḥ svecchayaiva na punaraduḥkhāntaṃ kariṣyati //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 31.0 kartṛkārakādidoṣarahitaṃ śuklādiguṇayuktaṃ ca bhasmārjitaṃ śivadakṣiṇamūrtau mantraiḥ saṃskṛtya pradakṣiṇaṃ ca dattvā sūryarūpiṇaṃ bhagavantaṃ locanatrayeṇa prasannadṛṣṭyā bhasma paśyantaṃ dhyāyet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 89.2 tasyāpīśaḥ prasannastāṃ siddhiṃ dadyādanuttamām //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 91.1 tasya dehāntakāle vai dadyādīśaḥ parāṃ gatim /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 99.0 yastvevaṃ na śraddadhātyaparīkṣitebhyo vā dadāti tasya brahmahatyādibhyo 'pi garīyaḥ pātakaṃ syād ityataḥ śiṣyaparīkṣāyāṃ śraddhāyāṃ ca yatnaḥ kartavya iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 45.2 tasmai deyamidaṃ jñānaṃ nānyasmin siddhimicchatā //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 46.1 yastu maryādāhīnebhyo dadyātkenāpi hetunā /
Suśrutasaṃhitā
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 10, 9.3 dattaṃ ca tābhyo nādeyam annādanyad bhiṣagvaraiḥ //
Su, Sū., 11, 18.1 tatra kṣārasādhyavyādhivyādhitam upaveśya nivātātape deśe 'saṃbādhe 'gropaharaṇīyoktena vidhānenopasaṃbhṛtasambhāraṃ tato 'sya tamavakāśaṃ nirīkṣyāvaghṛṣyāvalikhya pracchayitvā śalākayā kṣāraṃ pratisārayet dattvā vākśatamātramupekṣeta //
Su, Sū., 11, 29.1 tathā marmasirāsnāyusaṃdhitaruṇāsthisevanīdhamanīgalanābhinakhāntaḥśephaḥsrotaḥsvalpamāṃseṣu ca pradeśeṣv akṣṇoś ca na dadyādanyatra vartmarogāt //
Su, Sū., 12, 36.2 śirovirecanaṃ cāsmai dadyād yogena śāstravit //
Su, Sū., 13, 17.1 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet //
Su, Sū., 13, 19.3 ślakṣṇaśuklārdrapicuprotāvacchannāṃ kṛtvā mukhamapāvṛṇuyāt agṛhṇantyai kṣīrabinduṃ śoṇitabinduṃ vā dadyācchastrapadāni vā kurvīta yadyevam api na gṛhṇīyāttadānyāṃ grāhayet //
Su, Sū., 16, 7.1 tatra samyagviddhamāmatailena pariṣecayet tryahāttryahāc ca vartiṃ sthūlatarāṃ dadyāt pariṣekaṃ ca tameva //
Su, Sū., 18, 20.1 tatra ghanāṃ kavalikāṃ dattvā vāmahastaparikṣepam ṛjum anāviddham asaṃkucitaṃ mṛdu paṭṭaṃ niveśya badhnīyāt /
Su, Sū., 18, 37.1 ghanāṃ kavalikāṃ dattvā mṛdu caivāpi paṭṭakam /
Su, Sū., 27, 22.1 bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti //
Su, Sū., 29, 72.1 dadyānmāṣāṃstilāṃllohaṃ viprebhyaḥ kāñcanaṃ tathā /
Su, Sū., 34, 23.2 samīkṣya dattaṃ kāle ca bheṣajaṃ pāda ucyate //
Su, Sū., 39, 10.3 hīnamebhyo dattamakiṃcitkaraṃ bhavati /
Su, Sū., 39, 11.3 tasmai dadyādbhiṣak prājño doṣapracyāvanaṃ mṛdu //
Su, Sū., 39, 14.2 biḍālapadakaṃ cūrṇaṃ deyaḥ kalko 'kṣasaṃmitaḥ //
Su, Sū., 43, 9.1 kṛtavedhanaphalapippalīnāṃ vamanadravyakaṣāyaparipītānāṃ bahuśaścūrṇamutpalādiṣu dattamāghrātaṃ vāmayati tattvanavabaddhadoṣeṣu yavāgūm ā kaṇṭhāt pītavatsu ca vidadhyāt /
Su, Sū., 44, 7.2 prasthe ca tanmūlarasasya dattvā tanmūlakalkaṃ kuḍavapramāṇam //
Su, Sū., 44, 33.2 maṇḍodakārthe kvāthaṃ ca dadyāttatsarvamekataḥ //
Su, Sū., 44, 43.1 pūrvoktauṣadhabhāgasya cūrṇaṃ dattvā tu pūrvavat /
Su, Sū., 45, 41.2 na ca paryuṣitaṃ deyaṃ kadācidvāri jānatā //
Su, Sū., 45, 86.1 naiva takraṃ kṣate dadyānnoṣṇakāle na durbale /
Su, Sū., 45, 229.2 kāladeśavibhāgajño nṛpaterdātumarhati //
Su, Sū., 46, 449.2 ghṛtaṃ kārṣṇāyase deyaṃ peyā deyā tu rājate //
Su, Sū., 46, 449.2 ghṛtaṃ kārṣṇāyase deyaṃ peyā deyā tu rājate //
Su, Sū., 46, 452.1 dadyāttāmramaye pātre suśītaṃ suśṛtaṃ payaḥ /
Su, Sū., 46, 453.2 dadyādvaidūryacitreṣu rāgaṣāḍavasaṭṭakān //
Su, Sū., 46, 454.2 sūdaḥ sūpaudanaṃ dadyāt pradehāṃśca susaṃskṛtān //
Su, Śār., 2, 32.1 labdhagarbhāyāścaiteṣvahaḥsu lakṣmaṇāvaṭaśuṅgasahadevāviśvadevānām anyatamaṃ kṣīreṇābhiṣutya trīṃścaturo vā bindūn dadyāddakṣiṇe nāsāpuṭe putrakāmāyai na ca tānniṣṭhīvet //
Su, Śār., 10, 12.1 atha jātasyolbamapanīya mukhaṃ ca saindhavasarpiṣā viśodhya ghṛtāktaṃ mūrdhni picuṃ dadyāt tato nābhināḍīmaṣṭāṅgulamāyamya sūtreṇa baddhvā chedayet tatsūtraikadeśaṃ ca kumārasya grīvāyāṃ samyag badhnīyāt //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 48.2 dadyād ā stanyaparyāpter bālānāṃ vīkṣya mātrayā //
Su, Cik., 1, 60.1 surāṣṭrajāṃ sakāsīsāṃ dadyāccāpi manaḥśilām /
Su, Cik., 1, 61.2 vraṇeṣu dattvā tāṃ tiṣṭhettrīṃstrīṃś ca divasān param //
Su, Cik., 1, 78.1 sa vātaduṣṭe dātavyaḥ kaṣāyādiṣu saptasu /
Su, Cik., 1, 79.1 tau pittaduṣṭe dātavyau kaṣāyādiṣu saptasu /
Su, Cik., 1, 80.1 tau deyau kaphaduṣṭe tu saṃsṛṣṭe saṃyatā gaṇāḥ /
Su, Cik., 1, 114.2 dūṣite raktapittābhyāṃ vraṇe dadyādvicakṣaṇaḥ //
Su, Cik., 1, 118.2 dattauṣadheṣu dātavyaṃ patraṃ vaidyena jānatā //
Su, Cik., 1, 118.2 dattauṣadheṣu dātavyaṃ patraṃ vaidyena jānatā //
Su, Cik., 1, 132.2 sarvavraṇibhyo deyastu sadāhāro vijānatā //
Su, Cik., 2, 52.2 pakvāśayasthe deyaṃ ca virecanam asaṃśayam //
Su, Cik., 2, 80.2 sadyovraṇeṣu deyāni tāni vaidyena jānatā //
Su, Cik., 3, 5.2 bṛṃhaṇaṃ cānnapānaṃ syāddeyaṃ bhagnāya jānatā //
Su, Cik., 3, 22.1 paṭṭopari kuśān dattvā yathāvad bandham ācaret /
Su, Cik., 3, 26.2 dattvā vṛkṣatvacaḥ śītā vastrapaṭṭena veṣṭayet //
Su, Cik., 3, 30.1 tataḥ kavalikāṃ dattvā veṣṭayet susamāhitaḥ /
Su, Cik., 3, 38.2 tataḥ kuśāṃ samaṃ dattvā vastrapaṭṭena veṣṭayet //
Su, Cik., 3, 46.2 dattvā tato nibadhnīyāt saptāhaṃ ca pibedghṛtam //
Su, Cik., 3, 67.2 vasāṃ dattvā yathālābhaṃ kṣīre daśaguṇe pacet //
Su, Cik., 4, 3.2 deyaḥ ṣaḍdharaṇo yogaḥ saptarātraṃ sukhāmbunā //
Su, Cik., 4, 5.1 pakvāśayagate cāpi deyaṃ snehavirecanam /
Su, Cik., 5, 18.6 vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi //
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 8, 51.2 etaddhi syandanaṃ tailaṃ bhṛśaṃ dadyādbhagandare //
Su, Cik., 8, 53.2 tato bhagandare dadyādetadardhendusannibham //
Su, Cik., 9, 15.1 bhadrāsaṃjñodumbarīmūlatulyaṃ dattvā mūlaṃ kṣodayitvā malapvāḥ /
Su, Cik., 9, 19.2 śvetāya dadyādgṛhakukkuṭāya caturthabhaktāya bubhukṣitāya //
Su, Cik., 9, 21.2 droṇapramāṇe daśabhāgayuktaṃ dattvā pacedbījamavalgujasya //
Su, Cik., 9, 29.2 vāyasīphalgutiktānāṃ śataṃ dattvā pṛthak pṛthak //
Su, Cik., 9, 43.1 pakṣāt pakṣācchardanānyabhyupeyānmāsānmāsāt sraṃsanaṃ cāpi deyam /
Su, Cik., 9, 43.2 srāvyaṃ raktaṃ vatsare hi dviralpaṃ nasyaṃ dadyācca trirātrāt trirātrāt //
Su, Cik., 9, 62.1 gomūtraṃ dviguṇaṃ dadyāttilatailāccaturguṇam /
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 10, 12.3 sālasārādikvātham āsicya pālāśyāṃ droṇyām ayoghanāṃstaptān nirvāpya kṛtasaṃskāre kalaśe 'bhyāsicya pippalyādicūrṇabhāgaṃ kṣaudraṃ guḍamiti ca dattvā svanuguptaṃ nidadhyāt etāṃ mahauṣadhāyaskṛtiṃ māsamardhamāsaṃ vā sthitāṃ yathābalam upayuñjīta /
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 15, 29.1 balātailamidaṃ cāsyai dadyādanilavāraṇam /
Su, Cik., 16, 31.2 dattāvāpo yathādoṣamapakvaṃ hanti vidradhim //
Su, Cik., 17, 11.2 kalkīkṛtāsūdakamatra dattvā nyagrodhavargasya tathā sthirādeḥ //
Su, Cik., 17, 24.1 dadyādvraṇe nimbatilān sadantīn surāṣṭrajāsaindhavasamprayuktān /
Su, Cik., 18, 4.1 tailaṃ pibet sarpiratho dvayaṃ vā dattvā vasāṃ vā trivṛtaṃ vidadhyāt /
Su, Cik., 18, 17.1 medaḥsamutthe tilakalkadigdhaṃ dattvopariṣṭād dviguṇaṃ paṭāntam /
Su, Cik., 18, 28.2 dadyācca tailena saheṅgudīnāṃ yadvakṣyate ślīpadināṃ ca tailam //
Su, Cik., 18, 51.2 saśṛṅgaverāḥ sapaṭolanimbā hitāya deyā galagaṇḍaroge //
Su, Cik., 18, 54.2 kāsīsatutthe ca tato 'tra deye cūrṇīkṛte rocanayā samete //
Su, Cik., 18, 55.1 tailena cābhyajya hitāya dadyāt sārodbhavaṃ gomayajaṃ ca bhasma /
Su, Cik., 19, 10.2 śuddhāyāṃ ca bhiṣagdadyāttailaṃ kalkaṃ ca ropaṇam //
Su, Cik., 19, 17.1 medastataḥ samuddhṛtya dadyāt kāsīsasaindhave /
Su, Cik., 19, 19.2 athātra dvimukhāṃ nāḍīṃ dattvā visrāvayedbhiṣak //
Su, Cik., 19, 20.2 śuddhāyāṃ ropaṇaṃ dadyādvarjayedantrahaitukīm //
Su, Cik., 19, 51.2 śuddhe ca ropaṇaṃ dadyāt kalkaṃ tailaṃ hitaṃ ca yat //
Su, Cik., 19, 62.2 rasaṃ dattvātha pūrvoktaṃ peyametadbhiṣagjitam //
Su, Cik., 19, 64.2 tatra dadyāt pratīvāpaṃ kākodumbarikārasam //
Su, Cik., 19, 69.1 dadyācca triphalākvāthameṣa kṣārastu sādhitaḥ /
Su, Cik., 20, 42.1 dadyādvātaharān bastīn snigdhānyannāni bhojayet /
Su, Cik., 21, 14.2 pṛthakparṇyādisiddhaṃ ca deyaṃ tailamanantaram //
Su, Cik., 22, 68.2 tato 'smai snaihikaṃ dhūmamimaṃ dadyādvicakṣaṇaḥ //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 25, 43.2 patraṃ ca dadyānmadayantikāyā lepo 'ṅgarāgo naradevayogyaḥ //
Su, Cik., 27, 12.1 cakṣuḥkāmaḥ prāṇakāmo vā bījakasārāgnimanthamūlaṃ niṣkvāthya māṣaprasthaṃ sādhayet tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkaṃ dadyādāmalakarasacaturthabhāgaṃ tataḥ svinnamavatārya sahasrasampātābhihutaṃ kṛtvā śītībhūtaṃ madhusarpirbhyāṃ saṃsṛjyopayuñjīta yathābalaṃ yathāsātmyaṃ ca lavaṇaṃ pariharan bhakṣayet /
Su, Cik., 28, 26.1 pāpmānaṃ nāśayantyetā dadyuścauṣadhayaḥ śriyam /
Su, Cik., 29, 12.17 tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā /
Su, Cik., 31, 19.2 deyaṃ bahukaphe cāpi vyoṣakṣārasamāyutam //
Su, Cik., 31, 32.2 tataḥ snehaṃ punardadyāllaghukoṣṭhāya dehine /
Su, Cik., 31, 35.1 deyau yūṣarasau vāpi sugandhī snehavarjitau /
Su, Cik., 31, 44.2 rājñe rājasamebhyo vā deyametadghṛtottamam //
Su, Cik., 31, 47.2 dattabastirviriktaśca vānto yaścāpi mānavaḥ //
Su, Cik., 33, 6.3 snigdhasvinnāya vamanaṃ dattaṃ samyak pravartate //
Su, Cik., 33, 19.1 virecanam api snigdhasvinnāya vāntāya ca deyam avāntasya hi samyagviriktasyāpi sato 'dhaḥ srastaḥ śleṣmā grahaṇīṃ chādayati gauravamāpādayati pravāhikāṃ vā janayati //
Su, Cik., 34, 11.1 snigdhasvinnasyātimātram atimṛdukoṣṭhasya vātitīkṣṇam adhikaṃ vā dattamauṣadhamatiyogaṃ kuryāt /
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 14.1 jīvaśoṇitaraktapittayośca jijñāsārthaṃ tasmin picuṃ plotaṃ vā kṣipet yadyuṣṇodakaprakṣālitam api vastraṃ rañjayati tajjīvaśoṇitam avagantavyaṃ sabhaktaṃ ca śune dadyācchaktusaṃmiśraṃ vā sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam anyathā raktapittam iti //
Su, Cik., 35, 18.6 anuvasann api na duṣyatyanudivasaṃ vā dīyata ityanuvāsanaḥ /
Su, Cik., 36, 26.2 dehe saṃkucite dattaḥ sakthnor apyubhayostathā //
Su, Cik., 36, 27.2 sthitasya bastirdattastu kṣipramāyātyavāṅmukhaḥ //
Su, Cik., 36, 28.2 nāpnoti bastirdattastu kṛtsnaṃ pakvāśayaṃ punaḥ //
Su, Cik., 36, 46.1 atyuṣṇatīkṣṇo 'tibahurdatto 'tisveditasya ca /
Su, Cik., 36, 48.2 deyastatra hitaścāpsu picchābastiḥ saśoṇitaḥ //
Su, Cik., 37, 3.2 kṛtānnāyānuvāsyāya samyagdeyo 'nuvāsanaḥ //
Su, Cik., 37, 6.2 snehavīryaṃ tathā datte dehaṃ cānuvisarpati //
Su, Cik., 37, 25.2 taccānuvāsane deyaṃ śukrāgnibalavardhanam //
Su, Cik., 37, 38.2 hanyādanvāsanair dattaṃ sarvān kaphakṛtān gadān //
Su, Cik., 37, 44.2 dattvā snigdhatanuṃ jñātvā tataḥ paścānnirūhayet //
Su, Cik., 37, 47.1 rātrau bastiṃ na dadyāttu doṣotkleśo hi rātrijaḥ /
Su, Cik., 37, 49.2 nare rātrau tu dātavyaṃ kāle coṣṇe 'nuvāsanam //
Su, Cik., 37, 63.2 deyaḥ sukhoṣṇaśca tathā nireti sahasā sukham //
Su, Cik., 37, 64.1 yasyānuvāsano dattaḥ sakṛdanvakṣamāvrajet /
Su, Cik., 37, 65.2 tasyānyo 'lpataro deyo na hi snihyatyatiṣṭhati //
Su, Cik., 37, 69.1 prātaruṣṇodakaṃ deyaṃ dhānyanāgarasādhitam /
Su, Cik., 37, 71.2 dattastu prathamo bastiḥ snehayedbastivaṅkṣaṇau //
Su, Cik., 37, 72.1 samyagdatto dvitīyastu mūrdhasthamanilaṃ jayet /
Su, Cik., 37, 79.2 dadyādvaidyastato 'nyeṣām agnyābādhabhayāt tryahāt //
Su, Cik., 37, 90.1 pakvāśayagurutvaṃ ca tatra dadyānnirūhaṇam /
Su, Cik., 37, 95.2 datto naiti klamotkleśau bhṛśaṃ cāratimāvahet //
Su, Cik., 37, 106.2 deyaṃ pramāṇaṃ paramamarvāg buddhivikalpitam //
Su, Cik., 37, 114.1 anena vidhinā dadyādbastīṃstrīṃścaturo 'pi vā /
Su, Cik., 37, 114.2 ūrdhvajānvai striyai dadyāduttānāyai vicakṣaṇaḥ //
Su, Cik., 37, 115.1 samyak prapīḍayedyoniṃ dadyāt sumṛdupīḍitam /
Su, Cik., 37, 115.2 trikarṇikena netreṇa dadyādyonimukhaṃ prati //
Su, Cik., 37, 124.1 dahyamāne tadā bastau dadyādbastiṃ vicakṣaṇaḥ /
Su, Cik., 37, 127.1 samyagdattasya liṅgāni vyāpadaḥ krama eva ca /
Su, Cik., 38, 6.1 anena vidhinā bastiṃ dadyādbastiviśāradaḥ /
Su, Cik., 38, 19.2 natu bhuktavato deyamāsthāpanamiti sthitiḥ //
Su, Cik., 38, 20.2 kopayet sarvadoṣān vā tasmād dadyādabhojine //
Su, Cik., 38, 22.2 tasmād āsthāpanaṃ deyaṃ nirāhārāya jānatā //
Su, Cik., 38, 33.1 dattvādau saindhavasyākṣaṃ madhunaḥ prasṛtadvayam /
Su, Cik., 38, 34.1 samyak sumathite dadyāt phalakalkamataḥ param /
Su, Cik., 38, 37.2 dattvādau saindhavasyākṣaṃ madhunaḥ prasṛtidvayam /
Su, Cik., 38, 37.3 vinirmathya tato dadyāt snehasya prasṛtitrayam //
Su, Cik., 38, 45.2 dadyādāsthāpanaṃ koṣṇaṃ kṣaudrādyair abhisaṃskṛtam //
Su, Cik., 38, 49.2 samāloḍya ca mūtreṇa dadyād āsthāpanaṃ param //
Su, Cik., 38, 54.1 dattamāsthāpanaṃ śītamamlahīnaistathā dravaiḥ /
Su, Cik., 38, 58.2 dravaistīkṣṇāmlavarjyaiśca datto bastiḥ suśītalaḥ //
Su, Cik., 38, 79.2 sakṣaudramūtrā deyāḥ syurbastayaḥ kupite kaphe //
Su, Cik., 38, 86.2 sadyaskamasṛgājaṃ vā deyaṃ picchilabastiṣu //
Su, Cik., 38, 89.2 balātailena deyāḥ syurbastayastraivṛtena ca //
Su, Cik., 38, 92.1 dadyādutkleśanaṃ pūrvaṃ madhye doṣaharaṃ punaḥ /
Su, Cik., 38, 92.2 paścāt saṃśamanīyaṃ ca dadyādbastiṃ vicakṣaṇaḥ //
Su, Cik., 38, 101.2 deyaḥ sukhoṣṇo bhiṣajā mādhutailikasaṃjñitaḥ //
Su, Cik., 39, 7.2 prasthe parisrute deyā yavāgūḥ svalpataṇḍulā //
Su, Cik., 39, 8.1 dve caivārdhāḍhake deye tisraścāpyāḍhake gate /
Su, Cik., 39, 9.1 dadyāduktena vidhinā klinnasikthāmapicchilām /
Su, Cik., 39, 10.1 aṃśadvayapramāṇena dadyāt susvinnamodanam /
Su, Cik., 39, 12.1 lāvaiṇahariṇādīnāṃ rasair dadyāt susaṃskṛtaiḥ /
Su, Cik., 40, 21.1 auṣadhamauṣadhasiddho vā sneho nāsikābhyāṃ dīyata iti nasyam /
Su, Cik., 40, 22.2 tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti //
Su, Cik., 40, 31.1 datte ca punar api saṃsvedya galakapolādīn dhūmamāseveta bhojayeccainamabhiṣyandi tato 'syācārikamādiśet rajodhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca pariharet //
Su, Cik., 40, 43.2 dvikālaṃ cāpi dātavyaṃ nasyaṃ tasya vijānatā //
Su, Cik., 40, 44.1 avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt //
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Cik., 40, 56.2 dadyātsarpiḥ sadā pitte majjānaṃ ca samārute //
Su, Ka., 1, 19.2 na dadātyuttaraṃ pṛṣṭo vivakṣan mohameti ca //
Su, Ka., 1, 82.2 dadyāt supiṣṭāṃ pālindīṃ madhukaṃ śarkarāṃ tathā //
Su, Ka., 1, 83.1 śarkarātiviṣe deye māyūre samahauṣadhe /
Su, Ka., 1, 83.2 pārṣate cāpi deyāḥ syuḥ pippalyaḥ samahauṣadhāḥ //
Su, Ka., 2, 44.2 yavāgūṃ saghṛtakṣaudrāmimāṃ dadyādviṣāpahām //
Su, Ka., 5, 23.2 tīkṣṇamevāñjanaṃ dadyāt tīkṣṇaśastreṇa mūrdhni ca //
Su, Ka., 5, 77.1 deyo dvibhāgaḥ surasāchadasya kapitthabilvād api dāḍimācca /
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Ka., 6, 6.2 śophe sarvasare cāpi deyaḥ śvāse ca dāruṇe //
Su, Ka., 6, 29.2 śubhaṃ deyaṃ viṣārtebhyo viruddhebhyaśca vārayet //
Su, Ka., 7, 51.2 arkakṣīrayutaṃ hyasya dadyāccāpi viśodhanam //
Su, Ka., 7, 52.1 śvetāṃ punarnavāṃ cāsya dadyāddhattūrakāyutām /
Su, Ka., 7, 62.2 dadyāt saṃśodhanaṃ tīkṣṇamevaṃ snātasya dehinaḥ //
Su, Utt., 14, 4.2 tataḥ kṣaudraghṛtaṃ dattvā samyagbandhamathācaret //
Su, Utt., 15, 13.1 doṣartubalakālajñaḥ snehaṃ dattvā yathāhitam /
Su, Utt., 15, 14.1 tryahānmuktvā karasvedaṃ dattvā śodhanamācaret /
Su, Utt., 16, 5.2 dattvā ca sarpirmadhunāvaśeṣaṃ kuryādvidhānaṃ vihitaṃ vraṇe yat //
Su, Utt., 17, 79.2 śirobastiṃ ca tenaiva dadyānmāṃsaiśca bhojanam //
Su, Utt., 18, 73.1 doṣavegodaye dattaṃ kuryāttāṃstānupadravān /
Su, Utt., 19, 12.2 dattvā vacāmaśanadugdhabhuje prayojyam ūrdhvaṃ tataḥ phalayutaṃ vamanaṃ vidhijñaiḥ //
Su, Utt., 21, 18.2 kaduṣṇaṃ karṇayor deyametadvā vedanāpaham //
Su, Utt., 23, 10.1 nāsāsrāve ghrāṇataścūrṇamuktaṃ nāḍyā deyaṃ yo 'vapīḍaśca tīkṣṇaḥ /
Su, Utt., 26, 27.1 nasye hi śoṇitaṃ dadyāttena mūrchanti jantavaḥ /
Su, Utt., 26, 41.2 avapīḍaśca deyo 'tra sūryāvartanivāraṇaḥ //
Su, Utt., 34, 8.1 devyai deyaścopahāro vāruṇī rudhiraṃ tathā /
Su, Utt., 38, 21.2 dadyāduttarabastīṃśca viśeṣeṇa yathoditān //
Su, Utt., 39, 114.1 dvandvajeṣu tu saṃsṛṣṭaṃ dadyādatha vivarjayet /
Su, Utt., 39, 115.2 pakvaṃ doṣaṃ vijānīyājjvare deyaṃ tadauṣadham //
Su, Utt., 39, 119.2 saptarātrātparaṃ kecinmanyante deyamauṣadham //
Su, Utt., 39, 120.1 daśarātrātparaṃ keciddātavyamiti niścitāḥ /
Su, Utt., 39, 120.2 paittike vā jvare deyamalpakālasamutthite //
Su, Utt., 39, 121.1 acirajvaritasyāpi deyaṃ syāddoṣapākataḥ /
Su, Utt., 39, 124.1 acirajvaritasyāpi tadā dadyādvirecanam /
Su, Utt., 39, 127.1 kramaśaḥ baline deyaṃ vamanaṃ ślaiṣmike jvare /
Su, Utt., 39, 168.2 sarvajvareṣu deyāni yāni vaidyena jānatā //
Su, Utt., 39, 194.2 dātavyaṃ śvāsakāsaghnaṃ śleṣmotseke galagrahe //
Su, Utt., 39, 238.1 dattaṃ sarvajvarān hanti mahākalyāṇakaṃ tvidam //
Su, Utt., 39, 313.2 sakṣaudramūtrā deyāḥ syuḥ kaphajvaravināśanāḥ //
Su, Utt., 39, 320.1 ghṛtaṃ dvādaśarātrāttu deyaṃ sarvajvareṣu ca /
Su, Utt., 40, 53.2 ete sukhāmbunā yogā deyāḥ pañca satāṃ matāḥ //
Su, Utt., 41, 36.2 gṛdhrāṃśca dadyādvividhaiḥ pravādaiḥ sasaindhavān sarṣapatailabhṛṣṭān //
Su, Utt., 41, 37.1 deyāni māṃsāni ca jāṅgalāni mudgāḍhakīsūparasāśca hṛdyāḥ /
Su, Utt., 41, 37.2 kharoṣṭranāgāśvatarāśvajāni deyāni māṃsāni sukalpitāni //
Su, Utt., 41, 45.2 bhāgān daśaitān vipacedvidhijño dattvā trivargaṃ madhuraṃ ca kṛtsnam //
Su, Utt., 41, 51.2 triṃśatpalānyatra sitopalāyā dattvā tugākṣīripalāni ṣaṭ ca //
Su, Utt., 41, 52.1 prasthe ghṛtasya dviguṇaṃ ca dadyāt kṣaudraṃ tato manthahataṃ vidadhyāt /
Su, Utt., 42, 21.1 dadyāduttarabastiṃ ca pippalyādighṛtena tu /
Su, Utt., 42, 113.1 dadyācchṛgālavinnāṃ ca sahadevāṃ tathaiva ca /
Su, Utt., 43, 14.2 vātaghnasiddhaṃ tailaṃ ca dadyādbastiṃ pramāṇataḥ //
Su, Utt., 44, 21.1 gomūtrayuktaṃ triphalādalānāṃ dattvāyasaṃ cūrṇamanalpakālam /
Su, Utt., 45, 37.1 ghrāṇapravṛtte jalamāśu deyaṃ saśarkaraṃ nāsikayā payo vā /
Su, Utt., 48, 24.1 lājotpalośīrakucandanāni dattvā pravāte niśi vāsayettu /
Su, Utt., 52, 38.1 prasthatrayeṇāmalakīrasasya śuddhasya dattvārdhatulāṃ guḍasya /
Su, Utt., 52, 39.2 dattvā trivṛccūrṇapalāni cāṣṭāvaṣṭau ca tailasya pacedyathāvat //
Su, Utt., 52, 44.1 pacettulāṃ śuddhaguḍasya dattvā pṛthak ca tailāt kuḍavaṃ ghṛtācca /
Su, Utt., 52, 44.2 cūrṇaṃ ca tāvanmagadhodbhavāyā deyaṃ ca tasminmadhu siddhaśīte //
Su, Utt., 56, 27.1 tribhaṇḍiyuktaṃ lavaṇaprakuñcaṃ dattvā viriktakramamācarecca /
Su, Utt., 58, 53.1 kṣaudrārdhapātraṃ dattvā ca pātraṃ tu kṣīrasarpiṣaḥ /
Su, Utt., 58, 66.2 tathaiva madhukaṃ pathyāṃ dadyādāmalakāni ca //
Su, Utt., 59, 19.1 dadyāduttarabastiṃ ca vātakṛcchropaśāntaye /
Su, Utt., 59, 21.2 dadyāduttarabastiṃ ca pittakṛcchropaśāntaye //
Su, Utt., 60, 11.2 tejasvī vadati ca kiṃ dadāmi kasmai yo yakṣagrahaparipīḍito manuṣyaḥ //
Su, Utt., 60, 32.1 dineṣu teṣu deyāni tadbhūtavinivṛttaye /
Su, Utt., 61, 40.1 maṇḍodakārthe deyaśca bhārgīkvāthaḥ suśītalaḥ /
Su, Utt., 64, 8.2 deyamannaṃ nṛpataye yajjalaṃ coktamāditaḥ //
Su, Utt., 64, 34.2 lāvādiviṣkirarasair dadyādyūṣaiśca yuktitaḥ //
Su, Utt., 64, 62.1 ekakālaṃ bhaveddeyo durbalāgnivivṛddhaye /
Su, Utt., 64, 63.1 auṣadhadveṣiṇe deyastathauṣadhasamāyutaḥ /
Su, Utt., 64, 64.1 yathartudattastvāhāro doṣapraśamanaḥ smṛtaḥ /
Su, Utt., 64, 69.2 prāgbhaktasevitam athauṣadham etadeva dadyācca vṛddhaśiśubhīrukṛśāṅganābhyaḥ //
Su, Utt., 64, 72.1 pītaṃ yadannam upayujya tadūrdhvakāye hanyādgadān bahuvidhāṃśca balaṃ dadāti /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 45.2, 4.0 yajāmi dakṣiṇāṃ dadāmi yenāmuṣmiṃlloke 'tra yad divyaṃ mānuṣaṃ sukham anubhavāmi //
Sūryasiddhānta
SūrSiddh, 1, 5.2 dadyāṃ kālāśrayaṃ jñānaṃ grahāṇāṃ caritaṃ mahat //
Sūryaśataka
SūryaŚ, 1, 2.1 bhaktiprahvāya dātuṃ mukulapuṭakuṭīkoṭarakroḍalīnāṃ lakṣmīm ākraṣṭukāmā iva kamalavanodghāṭanaṃ kurvate ye /
SūryaŚ, 1, 6.2 gharmāṃśor yasya vo'ntardviguṇaghanaghṛṇānighnanirvighnavṛtter dattārghāḥ siddhasaṃghair vidadhatu ghṛṇayaḥ śīghramaṃhovighātam //
SūryaŚ, 1, 9.1 dattānandāḥ prajānāṃ samucitasamayākṛṣṭasṛṣṭaiḥ payobhiḥ pūrvāhṇe viprakīrṇā diśi diśi viramatyahni saṃhārabhājaḥ /
Tantrākhyāyikā
TAkhy, 1, 57.1 asāv api nirmaryādā prativacanaṃ dātum ārabdhā //
TAkhy, 1, 268.1 siṃhena cāsyābhyavapattir abhayapradānaṃ ca dattam //
TAkhy, 1, 473.1 bhakṣayitvā kim uttaraṃ dāsyāmi //
TAkhy, 1, 476.1 aham etasya prativacanaṃ dāsyāmi //
TAkhy, 2, 83.1 kathaṃ tilā dīyanta iti //
TAkhy, 2, 86.1 tatheme luñcitā bhadre luñcitān eva dehi me //
TAkhy, 2, 164.1 na kaścid anyaḥ prativacanam api dadāti //
TAkhy, 2, 170.1 tan mādṛśānāṃ kiṃ nāma tad varaṃ syāt yasya syād īdṛśaḥ phalavipākaḥ yat satataṃ dehīti vakti //
TAkhy, 2, 199.2 yācñābhaṅgabhayena gadgadagalaproccāritārdhākṣaraṃ ko dehīti vadet svadagdhajaṭharasyārthe manasvī pumān //
TAkhy, 2, 233.1 bahuśas tvaṃ mayā nivāritapūrvaḥ yathāsya somilakasya pānabhojanād ṛte 'paraṃ na kiṃcid dātavyam //
TAkhy, 2, 283.1 dhanaṃ me dehīti //
TAkhy, 2, 311.1 tadbhūyo 'pi pravardhamānam arthaṃ vyayopabhoge 'sya dātavyam //
TAkhy, 2, 382.1 tat deva manuṣyasamparkāt priyakajātivaśāc ca mānuṣīṃ vācaṃ dadātīti saṃmānitaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
VaikhDhS, 1, 4.3 aśakto 'pyagraṃ bhikṣāṃ vā sodakaṃ dattvā śeṣaṃ bhuñjīta /
VaikhDhS, 1, 5.4 yāyāvaro haviryajñaiḥ somayajñaiś ca yajate yājayaty adhīte 'dhyāpayati dadāti pratigṛhṇāti ṣaṭkarmanirato nityamagniparicaraṇam atithibhyo 'bhyāgatebhyo 'nnādyaṃ ca kurute /
VaikhDhS, 1, 5.5 ghorācāriko niyamair yukto yajate na yājayaty adhīte nādhyāpayati dadāti na pratigṛhṇāty uñchavṛttim upajīvati /
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Varāhapurāṇa
VarPur, 27, 6.1 kiṃtu pūrvaṃ mayā datto varastasya surottamāḥ /
VarPur, 27, 39.1 tāsāṃ ca brahmaṇā dattā aṣṭamī tithiruttamā /
VarPur, 27, 39.3 tasya tāḥ parituṣṭāstu kṣemārogyaṃ dadanti ca //
Viṣṇupurāṇa
ViPur, 1, 1, 23.1 pitāmahena dattārghyaḥ kṛtāsanaparigrahaḥ /
ViPur, 1, 1, 25.2 tvayā tasmān mahābhāga dadāmy anyaṃ mahāvaram //
ViPur, 1, 4, 42.2 uddharorvīm ameyātmañ śaṃ no dehyabjalocana //
ViPur, 1, 4, 43.2 samuddhara bhavāyeśa śaṃ no dehyabjalocana //
ViPur, 1, 4, 44.2 bhavatv eṣā namas te 'stu śaṃ no dehyabjalocana //
ViPur, 1, 7, 17.1 dadau prasūtiṃ dakṣāya ākūtiṃ rucaye purā /
ViPur, 1, 8, 4.1 nāma dehīti taṃ so 'tha pratyuvāca prajāpatiḥ /
ViPur, 1, 8, 5.1 tato 'nyāni dadau tasmai sapta nāmāni sa prabhuḥ /
ViPur, 1, 9, 5.2 dadau tasmai viśālākṣī sādaraṃ praṇipatya tam //
ViPur, 1, 9, 12.3 śriyo dhāma srajaṃ yas tvaṃ maddattāṃ nābhinandasi //
ViPur, 1, 9, 14.1 mayā dattām imāṃ mālāṃ yasmān na bahu manyase /
ViPur, 1, 9, 16.1 maddattā bhavatā yasmāt kṣiptā mālā mahītale /
ViPur, 1, 9, 61.2 prasīda praṇatānāṃ tvaṃ sarveṣāṃ dehi darśanam //
ViPur, 1, 9, 102.2 dadau vibhūṣaṇāny aṅge viśvakarmā cakāra ha //
ViPur, 1, 9, 135.3 datto varo mayāyaṃ te stotrārādhanatuṣṭayā //
ViPur, 1, 9, 137.2 evaṃ dadau varau devī devarājāya vai purā /
ViPur, 1, 11, 17.2 tat ko 'pahartuṃ śaknoti dātuṃ kaś cākṛtaṃ tvayā //
ViPur, 1, 11, 27.2 sa rājāsanam āpnotu pitrā dattaṃ tathāstu tat //
ViPur, 1, 11, 28.1 nānyadattam abhīpsyāmi sthānam amba svakarmaṇā /
ViPur, 1, 11, 56.1 dadau yathābhilaṣitām ṛddhiṃ trailokyadurlabhām /
ViPur, 1, 12, 92.2 sarveṣām upari sthānaṃ tava dattaṃ mayā dhruva //
ViPur, 1, 12, 93.2 tiṣṭhanti bhavato dattā mayā vai kalpasaṃsthitiḥ //
ViPur, 1, 13, 11.3 aṅgasya bhāryā sā dattā tasyāṃ veno vyajāyata //
ViPur, 1, 13, 14.1 na yaṣṭavyaṃ na hotavyaṃ na dātavyaṃ kathaṃcana /
ViPur, 1, 13, 19.2 teṣāṃ sarvepsitāvāptiṃ dadāti nṛpa bhūbhṛtām //
ViPur, 1, 13, 23.2 na dātavyaṃ na hotavyaṃ na yaṣṭavyaṃ ca bho dvijāḥ //
ViPur, 1, 13, 25.2 dehy anujñāṃ mahārāja mā dharmo yātu saṃkṣayam /
ViPur, 1, 13, 26.3 pāpo dadāti nānujñāṃ tadā proktaḥ punaḥ punaḥ //
ViPur, 1, 13, 49.2 parvatāś ca dadur mārgaṃ dhvajabhaṅgaś ca nābhavat //
ViPur, 1, 13, 68.2 dehi naḥ kṣutparītānāṃ prajānāṃ jīvanauṣadhīḥ //
ViPur, 1, 14, 45.2 dadau darśanam unnidranīlotpaladalacchaviḥ //
ViPur, 1, 14, 49.1 sa cāpi devas taṃ dattvā yathābhilaṣitaṃ varam /
ViPur, 1, 15, 14.2 prasādasumukho brahmann anujñāṃ dātum arhasi //
ViPur, 1, 15, 17.1 anujñāṃ dehi bhagavan vrajāmi tridaśālayam /
ViPur, 1, 15, 76.2 dadau sa daśa dharmāya kaśyapāya trayodaśa /
ViPur, 1, 15, 103.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
ViPur, 1, 16, 10.2 kasmād dattaṃ vināśāya yajjīrṇaṃ tena dhīmatā //
ViPur, 1, 18, 3.1 hālāhalaṃ viṣaṃ tasya sarvabhakṣyeṣu dīyatām /
ViPur, 1, 18, 8.2 daityarāja viṣaṃ dattam asmābhir atibhīṣaṇam /
ViPur, 1, 18, 39.1 ye hantum āgatā dattaṃ yair viṣaṃ yair hutāśanaḥ /
ViPur, 1, 20, 22.2 daṃśitaś coragair dattaṃ yad viṣaṃ mama bhojane //
ViPur, 1, 20, 25.3 anyaṃ ca te varaṃ dadmi vriyatām asurātmaja //
ViPur, 1, 21, 32.2 dattvā ca varam avyagraḥ kaśyapastām uvāca ha //
ViPur, 1, 22, 1.3 tataḥ krameṇa rājyāni dadau lokapitāmahaḥ //
ViPur, 1, 22, 4.2 daityānāṃ dānavānāṃ ca prahlādam adhipaṃ dadau //
ViPur, 1, 22, 5.2 airāvataṃ gajendrāṇām aśeṣāṇāṃ patiṃ dadau //
ViPur, 2, 1, 11.1 priyavrato dadau teṣāṃ saptānāṃ munisattama /
ViPur, 2, 1, 12.1 jambūdvīpaṃ mahābhāga so 'gnīdhrāya dadau pitā /
ViPur, 2, 1, 17.2 pitrā dattaṃ himāhvaṃ tu varṣaṃ nābhes tu dakṣiṇam //
ViPur, 2, 1, 18.1 hemakūṭaṃ tathā varṣaṃ dadau kiṃpuruṣāya saḥ /
ViPur, 2, 1, 18.2 tṛtīyaṃ naiṣadhaṃ varṣaṃ harivarṣāya dattavān //
ViPur, 2, 1, 20.1 śvetaṃ yad uttaraṃ tasmāt pitrā dattaṃ hiraṇvate //
ViPur, 2, 1, 21.1 yad uttaraṃ śṛṅgavato varṣaṃ tat kurave dadau /
ViPur, 2, 1, 22.1 gandhamādanavarṣaṃ tu ketumālāya dattavān /
ViPur, 2, 1, 22.2 ityetāni dadau tebhyaḥ putrebhyaḥ sa nareśvaraḥ //
ViPur, 2, 1, 30.2 nagno vīṭāṃ mukhe dattvā vīrādhvānaṃ tato gataḥ //
ViPur, 2, 1, 31.2 bharatāya yataḥ pitrā dattaṃ pratiṣṭhatā vanam //
ViPur, 2, 1, 32.2 kṛtvā samyag dadau tasmai rājyam iṣṭamakhaḥ pitā //
ViPur, 2, 3, 20.2 dānāni cātra dīyante paralokārtham ādarāt //
ViPur, 2, 4, 59.2 saptaiva tanayāsteṣāṃ dadau varṣāṇi sapta saḥ //
ViPur, 2, 8, 78.2 tadā dānāni deyāni devebhyaḥ prayatātmabhiḥ //
ViPur, 2, 8, 79.2 dattadānastu viṣuve kṛtakṛtyo 'bhijāyate //
ViPur, 2, 8, 117.1 dattāḥ pitṛbhyo yatrāpastanayaiḥ śraddhayānvitaiḥ /
ViPur, 3, 1, 43.2 puraṃdarāya trailokyaṃ dattaṃ nihatakaṇṭakam //
ViPur, 3, 2, 5.1 chāyāsaṃjñā dadau śāpaṃ yamāya kupitā yadā /
ViPur, 3, 2, 56.2 dadāti sarvabhūtātmā sarvabhūtahite rataḥ //
ViPur, 3, 4, 17.2 baudhyādibhyo dadau tāstu śiṣyebhyaḥ sa mahāmatiḥ //
ViPur, 3, 5, 12.3 chardayitvā dadau tasmai yayau ca svecchayā muniḥ //
ViPur, 3, 5, 27.2 yajūṃṣi tāni me dehi yāni santi na me gurau //
ViPur, 3, 5, 28.2 evamukto dadau tasmai yajūṃṣi bhagavānraviḥ /
ViPur, 3, 6, 9.2 kṛtvā tu devadarśāya tathā pathyāya dattavān //
ViPur, 3, 6, 12.1 śaunakastu dvidhā kṛtvā dadāvekāṃ tu babhrave /
ViPur, 3, 6, 16.2 purāṇasaṃhitāṃ tasmai dadau vyāso mahāmuniḥ //
ViPur, 3, 8, 22.1 dānaṃ dadyādyajeddevānyajñaiḥ svādhyāyatatparaḥ /
ViPur, 3, 8, 26.1 dānāni dadyādicchāto dvijebhyaḥ kṣatriyo 'pi hi /
ViPur, 3, 8, 30.2 vaiśyāya jīvikāṃ brahmā dadau lokapitāmahaḥ //
ViPur, 3, 8, 33.1 dānaṃ ca dadyācchūdro 'pi pākayajñair yajeta ca /
ViPur, 3, 9, 14.2 gṛhāgatānāṃ dadyācca śayanāsanabhojanam //
ViPur, 3, 9, 15.2 sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati //
ViPur, 3, 9, 31.1 abhayaṃ sarvabhūtebhyo dattvā yaścarate muniḥ /
ViPur, 3, 10, 6.2 nāndīmukhebhyastīrthena dadyāddaivena pārthiva //
ViPur, 3, 10, 13.1 gṛhītavidyo gurave dattvā ca gurudakṣiṇām /
ViPur, 3, 10, 26.2 samudvahed dadātyetatsamyagūḍhaṃ mahāphalam //
ViPur, 3, 11, 19.2 ācāmeta mṛdaṃ bhūyastathā dadyātsamāhitaḥ //
ViPur, 3, 11, 30.2 dadyātpaitreṇa tīrthena kāmyaṃ cānyacchṛṇuṣva me //
ViPur, 3, 11, 32.1 idaṃ cāpi japedambu dadyādātmecchayā nṛpa /
ViPur, 3, 11, 34.2 tṛptimete prayāntvāśu maddattenāmbunākhilāḥ //
ViPur, 3, 11, 35.2 teṣāmāpyāyanāyaitad dīyate salilaṃ mayā //
ViPur, 3, 11, 37.2 idamapyakṣayaṃ cāstu mayā dattaṃ tilodakam //
ViPur, 3, 11, 38.2 yaddattvā prīṇayedetanmanuṣyaḥ sakalaṃ jagat /
ViPur, 3, 11, 39.1 dattvā kāmyodakaṃ samyagetebhyaḥ śraddhayānvitaḥ /
ViPur, 3, 11, 39.2 ācamya ca tato dadyātsūryāya salilāñjalim //
ViPur, 3, 11, 43.1 prajāpatiṃ samuddiśya dadyādāhutimādarāt /
ViPur, 3, 11, 46.2 prācyādiṣu budho dadyāddhutaśeṣātmakaṃ balim //
ViPur, 3, 11, 49.2 yakṣmāṇaṃ ca samuddiśya baliṃ dadyānnareśvara //
ViPur, 3, 11, 50.2 dadyādaśeṣabhūtebhyaḥ svecchayā tatsamāhitaḥ //
ViPur, 3, 11, 53.2 tattṛptaye 'nnaṃ bhuvi dattam etat te yāntu tṛptiṃ muditā bhavantu //
ViPur, 3, 11, 56.1 ityuccārya naro dadyādannaṃ śraddhāsamanvitaḥ /
ViPur, 3, 11, 57.1 śvacaṇḍālavihaṃgānāṃ bhuvi dadyāttato naraḥ /
ViPur, 3, 11, 66.1 dadyācca bhikṣātritayaṃ parivrāḍbrahmacāriṇām /
ViPur, 3, 11, 66.2 icchayā ca budho dadyādvibhave saty avāritam //
ViPur, 3, 11, 68.2 sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati //
ViPur, 3, 11, 77.2 dattvātithibhyo viprebhyo gurubhyaḥ saṃśritāya ca /
ViPur, 3, 11, 80.2 dattvā tu bhuktaṃ śiṣyebhyaḥ kṣudhitebhyastathā gṛhī //
ViPur, 3, 11, 82.2 nākāle nātisaṃkīrṇe dattvāgraṃ ca naro 'gnaye //
ViPur, 3, 11, 91.2 dattāvakāśaṃ nabhasā jarayatvastu me sukham //
ViPur, 3, 13, 3.2 devatīrthena vai piṇḍāndadyātkāyena vā nṛpa //
ViPur, 3, 13, 9.2 dakṣiṇābhimukhā dadyurbāndhavāḥ salilāñjalim //
ViPur, 3, 13, 11.1 dātavyo 'nudinaṃ piṇḍaḥ pretāya bhuvi pārthiva /
ViPur, 3, 13, 13.2 vastratyāgaṃ bahiḥsnānaṃ kṛtvā dadyāttilodakam //
ViPur, 3, 13, 20.2 dadyāddarbheṣu piṇḍaṃ ca pretāyocchiṣṭasaṃnidhau //
ViPur, 3, 13, 24.1 eko 'rghyastatra dātavyastathaivaikaṃ pavitrakam /
ViPur, 3, 13, 24.2 pretāya piṇḍo dātavyo bhuktavatsu dvijātiṣu //
ViPur, 3, 14, 14.1 pānīyam apyatra tilairvimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ /
ViPur, 3, 14, 16.2 dattaṃ jalānnaṃ pradadāti tṛptiṃ varṣāyutaṃ tatkulajairmanuṣyaiḥ //
ViPur, 3, 14, 19.2 māghāsitānte śubhatīrthatoyairyāsyāma tṛptiṃ tanayādidattaiḥ //
ViPur, 3, 14, 23.2 vibhave sati viprebhyo yo 'smānuddiśya dāsyati //
ViPur, 3, 14, 26.2 praṇamya dvijamukhyāya kasmaicidbhūpa dāsyati //
ViPur, 3, 15, 18.1 viṣṭarārthaṃ kuśāndattvā sampūjyārghyaṃ vidhānataḥ /
ViPur, 3, 15, 19.1 yavāmbunā ca devānāṃ dadyādarghyaṃ vidhānataḥ /
ViPur, 3, 15, 19.2 sraggandhadhūpadīpāṃśca dattvā tebhyo yathāvidhi //
ViPur, 3, 15, 20.2 anujñāṃ ca tataḥ prāpya dattvā darbhāndvidhākṛtān //
ViPur, 3, 15, 21.2 tilāmbunā cāpasavyaṃ dadyādarghyādikaṃ nṛpa //
ViPur, 3, 15, 26.2 somāya vai pitṛmate dātavyā tadanantaram //
ViPur, 3, 15, 27.1 vaivasvatāya caivānyā tṛtīyā dīyate tataḥ /
ViPur, 3, 15, 28.2 dattvā juṣadhvamicchāto vācyametadaniṣṭhuram //
ViPur, 3, 15, 29.2 akrudhyatā cātvaratā deyaṃ tenāpi bhaktitaḥ //
ViPur, 3, 15, 34.2 tṛptiṃ prayāntu piṇḍena mayā dattena bhūtale //
ViPur, 3, 15, 38.0 tṛpteṣu teṣu vikiredannaṃ vipreṣu bhūtale dadyāccācamanārthāya tebhyo vāri sakṛt sakṛt //
ViPur, 3, 15, 39.2 satilena tataḥ piṇḍānsamyagdadyātsamāhitaḥ //
ViPur, 3, 15, 40.1 pitṛtīrthena salilaṃ dadyādatha jalāñjalim /
ViPur, 3, 15, 41.2 svapitre prathamaṃ piṇḍaṃ dadyāducchiṣṭasaṃnidhau //
ViPur, 3, 15, 43.2 pūjayitvā dvijāgryāṇāṃ dadyādācamanaṃ tataḥ //
ViPur, 3, 15, 44.2 susvadhetyāśiṣā yuktāṃ dadyācchaktyā ca dakṣiṇām //
ViPur, 3, 15, 45.1 dattvā ca dakṣiṇāṃ tebhyo vācayedvaiśvadevikān /
ViPur, 3, 15, 51.2 śrāddhairāpyāyitā dadyuḥ sarvakāmānpitāmahāḥ //
ViPur, 3, 16, 16.1 śraddhāsamanvitairdattaṃ pitṛbhyo nāmagotrataḥ /
ViPur, 3, 16, 18.2 gayāmupetya ye piṇḍāndāsyantyasmākamādarāt //
ViPur, 3, 16, 19.1 api naḥ sa kule jāyādyo no dadyāttrayodaśīm /
ViPur, 3, 17, 40.1 tamupāyamaśeṣātmannasmākaṃ dātum arhasi /
ViPur, 3, 17, 41.3 samutpādya dadau viṣṇuḥ prāha cedaṃ surottamān //
ViPur, 3, 18, 29.2 dadyācchrāddhaṃ śraddhayānnaṃ na vaheyuḥ pravāsinaḥ //
ViPur, 3, 18, 66.2 dadau tasmai varāhāraṃ satkārapravaṇaṃ śubham //
ViPur, 3, 18, 67.1 bhuñjandattaṃ tayā so 'nnamatimiṣṭamabhīpsitam /
ViPur, 3, 18, 82.1 aśeṣā bhūbhṛtaḥ pūrvaṃ vaśyā yasmai baliṃ daduḥ /
ViPur, 3, 18, 84.2 dattaiḥ pratikṣaṇaṃ bhojyairbālā tajjātibhojanaiḥ //
ViPur, 3, 18, 91.1 iyāja yajñānsubahūndadau dānāni cārthinām /
ViPur, 4, 1, 17.1 tatpitrā tu vasiṣṭhavacanātpratiṣṭhānaṃ nāma nagaraṃ sudyumnāya dattaṃ taccāsau purūravase prādāt //
ViPur, 4, 1, 55.1 anyasmai kanyāratnam idaṃ bhavataikākinā deyam //
ViPur, 4, 1, 58.1 bhagavann evam avasthite mayeyaṃ kasmai deyeti //
ViPur, 4, 1, 65.2 dadāti viśvasthitisaṃsthitas tu sarvāvakāśaṃ ca nabhaḥsvarūpī //
ViPur, 4, 1, 73.2 dattvā ca kanyāṃ sa nṛpo jagāma himālayaṃ vai tapase dhṛtātmā //
ViPur, 4, 2, 48.4 yāvaśyadeyā tanayā tayaiva /
ViPur, 4, 3, 9.1 sakalapannagapatayaś ca narmadāyai varaṃ daduḥ /
ViPur, 4, 3, 12.1 purukutsāya saṃtativicchedo na bhavato bhaviṣyatītyuragapatayo varaṃ daduḥ //
ViPur, 4, 3, 27.1 tasyāś ca sapatnyā garbhastambhanāya garo dattaḥ //
ViPur, 4, 4, 2.1 tābhyāṃ cāpatyārtham aurvaḥ parameṇa samādhinārādhito varam adāt //
ViPur, 4, 4, 46.1 pariniṣṭhitayajñe ācārye vasiṣṭhe niṣkrānte tad rakṣo vasiṣṭharūpam āsthāya yajñāvasāne mama naramāṃsabhojanaṃ deyam iti tat saṃskriyatāṃ kṣaṇād āgamiṣyāmīty uktvā niṣkrāntaḥ //
ViPur, 4, 4, 53.1 yasmād abhojyam etad asmadvidhānāṃ tapasvinām avagacchann api bhavān mahyaṃ dadāti tasmāt tavaivātra lolupatā bhaviṣyatīti //
ViPur, 4, 5, 8.1 tatkarmakartṛtvaṃ ca gautamasya dṛṣṭvā svapate tasmai rājñe māṃ pratyākhyāyaiva tad anena gautamāya karmāntaraṃ samarpitaṃ yasmāt tasmād ayaṃ videho bhaviṣyatīti śāpaṃ dadau //
ViPur, 4, 5, 10.1 yasmānmām asaṃbhāṣyājñānata eva śayānasya śāpotsargam asau duṣṭaguruścakāra tasmāt tasyāpi dehaḥ patiṣyatīti śāpaṃ dattvā deham atyajat //
ViPur, 4, 5, 14.2 yajamānāya varo dīyatām iti //
ViPur, 4, 6, 73.1 kumāraṃ cāyuṣam asmai corvaśī dadau //
ViPur, 4, 6, 74.1 dattvā caikāṃ niśāṃ tena rājñā sahoṣitvā pañcaputrotpattaye garbham avāpa //
ViPur, 4, 6, 77.1 vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo 'smi nānyad asmākam urvaśīsālokyāt prāptavyam asti tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmītyukte gandharvā rājñe 'gnisthālīṃ daduḥ //
ViPur, 4, 6, 83.1 mamorvaśīsālokyaprāptyartham agnisthālī gandharvair dattā sā ca mayāṭavyāṃ parityaktā //
ViPur, 4, 7, 14.1 gādhir apy atiroṣaṇāyātivṛddhāya brāhmaṇāya dātum anicchann ekataḥ śyāmakarṇānām induvarcasām anilaraṃhasām aśvānāṃ sahasraṃ kanyāśulkam ayācata //
ViPur, 4, 7, 15.1 tenāpyṛṣiṇā varuṇasakāśād upalabhyāśvatīrthotpannaṃ tādṛśam aśvasahasraṃ dattam //
ViPur, 4, 7, 22.1 ato 'rhasi mamātmīyaṃ caruṃ dātuṃ madīyaṃ carum ātmanopayoktum //
ViPur, 4, 7, 23.1 matputreṇa hi sakalabhūmaṇḍalaparipālanaṃ kāryaṃ kiyad vā brāhmaṇasya balavīryasaṃpadety uktā sā svacaruṃ mātre dattavatī //
ViPur, 4, 7, 37.1 viśvāmitraputras tu bhārgava eva śunaḥśepo devair dattaḥ tataś ca devarātanāmābhavat //
ViPur, 4, 8, 9.1 sa hi saṃsiddhakāryakaraṇaḥ sakalasaṃbhūtiṣv aśeṣajñānavidā bhagavatā nārāyaṇena cātītasaṃbhūtau tasmai varo dattaḥ //
ViPur, 4, 9, 18.1 badarīphalamātram apy arhasi mamāpyāyanāya puroḍāśakhaṇḍaṃ dātum ity ukto bṛhaspatir uvāca //
ViPur, 4, 10, 17.1 svakīyaṃ ca yauvanaṃ svapitre dadau //
ViPur, 4, 10, 30.2 pūroḥ sakāśād ādāya jarāṃ dattvā ca yauvanam /
ViPur, 4, 13, 18.1 sa cāpi tasmai tad dattvā dīdhitipatir viyati svadhiṣṇyam āruroha //
ViPur, 4, 13, 22.1 bhagavān nāyam ādityaḥ satrājito yam ādityadattasyamantakākhyaṃ mahāmaṇiratnaṃ bibhrad atropayāti //
ViPur, 4, 13, 29.1 satrājid apy acyuto mām etad yācayiṣyatīty avagamya ratnalobhād bhrātre prasenāya tad ratnam adāt //
ViPur, 4, 13, 49.1 tataś cāsya yudhyamānasyātiśraddhādattaviśiṣṭopapātrayuktānnatoyādinā śrīkṛṣṇasya balaprāṇapuṣṭir abhūt //
ViPur, 4, 13, 61.1 syamantakaṃ ca satrājitāya dattvā mithyābhiśastipariśuddhim avāpa //
ViPur, 4, 13, 63.1 satrājito 'pi mayāsyābhūtamalinam āropitam iti jātasaṃtrāsāt svasutāṃ satyabhāmāṃ bhagavate bhāryārthaṃ dadau //
ViPur, 4, 13, 67.1 ayam atīva durātmā satrājito yo 'smābhir bhavatā ca prārthito 'py ātmajām asmān bhavantaṃ cāvigaṇayya kṛṣṇāya dattavān //
ViPur, 4, 13, 128.1 tad ayam atrānīyatām alam atiguṇavaty aparādhānveṣaṇeneti yaduvṛddhasyāndhakasyaitad vacanam ākarṇya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣubhir abhayaṃ dattvā śvaphalkaputraḥ svapuram ānītaḥ //
ViPur, 4, 14, 33.1 tasmai cāputrāya pṛthām ātmajāṃ vidhinā śūro dattavān //
ViPur, 4, 14, 53.1 bhagavān yadi prasanno yathābhilaṣitaṃ dadāti tathā aprasanno 'pi nighnan divyam anupamaṃ sthānaṃ prayacchati //
ViPur, 4, 19, 16.1 tato 'sya vitathe putrajanmani putrārthino marutsomayājino dīrghatamasaḥ pārṣṇyapāstadbṛhaspativīryād utathyapatnyāṃ mamatāyāṃ samutpanno bharadvājākhyaḥ putro marudbhir dattaḥ //
ViPur, 4, 19, 19.1 bharadvājaḥ sa tasya vitathe putrajanmani marudbhir dattaḥ tato vitathasaṃjñām avāpa //
ViPur, 4, 20, 21.1 tad alam etena tu tasmai dīyatām ity ukte tasya mantripravareṇāśmarāviṇā tatrāraṇye tapasvino vedavādavirodhavaktāraḥ prayuktāḥ //
ViPur, 5, 1, 44.1 ekaścaturdhā bhagavānhutāśo varcovibhūtiṃ jagato dadāti /
ViPur, 5, 2, 14.3 avakāśamaśeṣasya yaddadāti nabhaśca tat //
ViPur, 5, 5, 3.1 datto hi vārṣikaḥ sarvo bhavadbhirnṛpateḥ karaḥ /
ViPur, 5, 5, 6.2 śakaṭāropitairbhāṇḍaiḥ karaṃ dattvā mahābalāḥ //
ViPur, 5, 5, 7.2 suptaṃ kṛṣṇamupādāya rātrau tasmai dadau stanam //
ViPur, 5, 7, 74.2 jīvitaṃ dīyatāmekamājñāpaya karomi kim //
ViPur, 5, 10, 44.3 dadhipāyasamāṃsādyairdaduḥ śailabaliṃ tataḥ //
ViPur, 5, 12, 24.2 nivṛtte bhārate yuddhe kuntyai dāsyāmyavikṣatān //
ViPur, 5, 13, 18.2 dattāvadhānā kācicca tameva manasāsmarat //
ViPur, 5, 13, 52.2 dadau bāhulatāṃ skandhe gopī madhunighātinaḥ //
ViPur, 5, 17, 27.2 apyaṅgametadbhagavatprasādād datte 'ṅgasaṅge phalavanmama syāt //
ViPur, 5, 19, 23.2 dadau puṣpāṇi cārūṇi gandhavantyamalāni ca //
ViPur, 5, 20, 6.3 āvayor gātrasadṛśaṃ dīyatāmanulepanam //
ViPur, 5, 20, 7.3 anulepanaṃ ca dadau gātrayogyamathobhayoḥ //
ViPur, 5, 20, 19.2 dāsyāmyabhimatānkāmān nānyathaitanmahābalau //
ViPur, 5, 21, 14.2 dīyatāmugrasenāya sudharmā bhavatā sabhā //
ViPur, 5, 21, 16.3 dadau so 'pi sudharmākhyāṃ sabhāṃ vāyoḥ puraṃdaraḥ //
ViPur, 5, 21, 23.2 ūcaturvriyatāṃ yā te dātavyā gurudakṣiṇā //
ViPur, 5, 23, 3.2 dadau varaṃ ca tuṣṭo 'smai varṣe dvādaśame haraḥ //
ViPur, 5, 26, 2.2 na dadau yācate caināṃ rukmī dveṣeṇa cakriṇe //
ViPur, 5, 26, 3.1 dadau ca śiśupālāya jarāsaṃdhapracoditaḥ /
ViPur, 5, 27, 13.1 māyāvatī dadau cāsmai māyāḥ sarvā mahātmane /
ViPur, 5, 28, 8.2 dauhitrāya dadau rukmī tāṃ spardhannapi śauriṇā //
ViPur, 5, 29, 24.1 so 'yaṃ tvayaiva datto me tvayaiva vinipātitaḥ /
ViPur, 5, 29, 35.2 adityāḥ kuṇḍale dātuṃ jagāma tridivālayam //
ViPur, 5, 30, 4.2 dadau narakanāśaṃ ca śaśaṃsāsyai janārdanaḥ //
ViPur, 5, 32, 21.2 manuṣyeṣu dadau dṛṣṭiṃ teṣvapyandhakavṛṣṇiṣu //
ViPur, 5, 33, 43.1 tatprasīdābhayaṃ dattaṃ bāṇasyāsya mayā prabho /
ViPur, 5, 33, 44.2 mayā dattavaro daityastatastvāṃ kṣamayāmyaham //
ViPur, 5, 33, 46.2 yuṣmaddattavaro bāṇo jīvatāmeṣa śaṃkara /
ViPur, 5, 33, 47.1 tvayā yadabhayaṃ dattaṃ taddattamakhilaṃ mayā /
ViPur, 5, 33, 47.1 tvayā yadabhayaṃ dattaṃ taddattamakhilaṃ mayā /
ViPur, 5, 37, 23.1 yathā gṛhītam ambhodherdattvāhaṃ dvārakābhuvam /
ViPur, 5, 38, 24.1 vahninā ye 'kṣayā dattāḥ śarāste 'pi kṣayaṃ yayuḥ /
ViPur, 5, 38, 81.2 bhavatībhiḥ kṛtā tasmādeṣaṃ śāpaṃ dadāmi vaḥ //
ViPur, 6, 1, 19.1 yo yo dadāti bahulaṃ sa sa svāmī tadā nṛṇām /
ViPur, 6, 1, 32.2 gṛhasthāś ca na hoṣyanti na dāsyanty ucitānyapi //
ViPur, 6, 2, 2.1 kasmin kāle 'lpako dharmo dadāti sumahat phalam /
ViPur, 6, 6, 38.2 khāṇḍikyāya na datteti mayā vai gurudakṣiṇā //
ViPur, 6, 6, 42.2 so 'haṃ te dātum icchāmi vṛṇuṣva gurudakṣiṇām //
ViPur, 6, 6, 47.3 uvāca kim avaśyaṃ tvaṃ dadāsi gurudakṣiṇām //
ViPur, 6, 6, 49.1 yadi ced dīyate mahyaṃ bhavatā guruniṣkrayaḥ /
ViPur, 6, 8, 39.2 dattvā piṇḍaṃ pitṛbhyaś ca yamunāsalilāplutaḥ //
ViPur, 6, 8, 47.2 prāptavān etad akhilaṃ sa vai pramataye dadau //
ViPur, 6, 8, 48.1 dattaṃ pramatinā caiva jātūkarṇāya dhīmate /
ViPur, 6, 8, 56.3 muktiṃ cetasi yaḥ sthito 'maladhiyāṃ puṃsāṃ dadāty avyayaḥ /
Viṣṇusmṛti
ViSmṛ, 3, 56.1 nidhiṃ labdhvā tadardhaṃ brāhmaṇebhyo dadyāt //
ViSmṛ, 3, 59.1 kṣatriyaś caturtham aṃśaṃ rājñe dadyāt caturtham aṃśaṃ brāhmaṇebhyaḥ ardham ādadyāt //
ViSmṛ, 3, 60.1 vaiśyas tu caturtham aṃśaṃ rājñe dadyāt brāhmaṇebhyo 'rdhaṃ caturtham aṃśam ādadyāt //
ViSmṛ, 3, 61.1 śūdraś cāvāptaṃ dvādaśadhā vibhajya pañcāṃśān rājñe dadyāt pañcāṃśān brāhmaṇebhyaḥ aṃśadvayam ādadyāt //
ViSmṛ, 3, 63.1 svanihitād rājñe brāhmaṇavarjaṃ dvādaśam aṃśaṃ dadyuḥ //
ViSmṛ, 3, 66.1 caurahṛtaṃ dhanam avāpya sarvam eva sarvavarṇebhyo dadyāt //
ViSmṛ, 3, 67.1 anavāpya ca svakośād eva dadyāt //
ViSmṛ, 3, 82.1 yeṣāṃ ca pratipādayet teṣāṃ svavaṃśyān bhuvaḥ parimāṇaṃ dānacchedopavarṇanaṃ ca paṭe tāmrapaṭṭe vā likhitaṃ svamudrāṅkitaṃ cāgāminṛpativijñāpanārthaṃ dadyāt //
ViSmṛ, 3, 83.1 paradattāṃ ca bhuvaṃ nāpaharet //
ViSmṛ, 5, 51.1 paśusvāmine tanmūlyaṃ dadyāt //
ViSmṛ, 5, 75.1 sarve ca puruṣapīḍākarās tadutthānavyayaṃ dadyuḥ //
ViSmṛ, 5, 91.1 yeṣāṃ deyaḥ panthās teṣām apathadāyī kārṣāpaṇapañcaviṃśatiṃ daṇḍyaḥ //
ViSmṛ, 5, 127.1 gṛhītamūlyaṃ yaḥ paṇyaṃ kretur naiva dadyāt tasyāsau sodayaṃ dāpyaḥ //
ViSmṛ, 5, 133.1 tac ca teṣāṃ dadyāt //
ViSmṛ, 5, 138.1 vinaṣṭapaśumūlyaṃ ca svāmine dadyāt //
ViSmṛ, 5, 153.1 bhṛtakaś cāpūrṇe kāle bhṛtiṃ tyajan sakalam eva mūlyaṃ dadyāt //
ViSmṛ, 5, 154.1 rājñe ca paṇaśataṃ dadyāt //
ViSmṛ, 5, 157.1 svāmī cet bhṛtakam apūrṇe kāle jahyāt tasya sarvam eva mūlyaṃ dadyāt //
ViSmṛ, 5, 160.1 yaḥ kanyāṃ pūrvadattām anyasmai dadyāt sa cauravac chāsyaḥ //
ViSmṛ, 5, 160.1 yaḥ kanyāṃ pūrvadattām anyasmai dadyāt sa cauravac chāsyaḥ //
ViSmṛ, 6, 3.1 sarve varṇā vā svapratipannāṃ vṛddhiṃ dadyuḥ //
ViSmṛ, 6, 6.1 daivarājopaghātād ṛte vinaṣṭam ādhim uttamarṇo dadyāt //
ViSmṛ, 6, 9.1 gṛhītadhanapraveśārtham eva yat sthāvaraṃ dattaṃ tat gṛhītadhanapraveśe dadyāt //
ViSmṛ, 6, 9.1 gṛhītadhanapraveśārtham eva yat sthāvaraṃ dattaṃ tat gṛhītadhanapraveśe dadyāt //
ViSmṛ, 6, 10.1 dīyamānaṃ prayuktam artham uttamarṇasyāgṛhṇatas tataḥ paraṃ na vardhate //
ViSmṛ, 6, 20.1 uttamarṇaś ced rājānam iyāt tadvibhāvito 'dhamarṇo rājñe dhanadaśabhāgasaṃmitaṃ daṇḍaṃ dadyāt //
ViSmṛ, 6, 22.1 sarvāpalāpy ekadeśavibhāvito 'pi sarvaṃ dadyāt //
ViSmṛ, 6, 24.1 sasākṣikam āptaṃ sasākṣikam eva dadyāt //
ViSmṛ, 6, 26.1 asamagradāne lekhyāsaṃnidhāne cottamarṇaḥ svalikhitaṃ dadyāt //
ViSmṛ, 6, 27.1 dhanagrāhiṇi prete pravrajite dvidaśāḥ samāḥ pravasite vā tatputrapautrair dhanaṃ deyam //
ViSmṛ, 6, 29.1 saputrasya vāpy aputrasya vā rikthagrāhī ṛṇaṃ dadyāt //
ViSmṛ, 6, 34.1 avibhaktaiḥ kṛtam ṛṇaṃ yas tiṣṭhet sa dadyāt //
ViSmṛ, 6, 37.1 gopaśauṇḍikaśailūṣarajakavyādhastrīṇāṃ patir dadyāt //
ViSmṛ, 6, 40.1 yo gṛhītvā ṛṇaṃ sarvaṃ śvo dāsyāmīti sāmakam /
ViSmṛ, 6, 40.2 na dadyāllobhataḥ paścāt tathā vṛddhim avāpnuyāt //
ViSmṛ, 6, 42.1 bahavaś cet pratibhuvo dadyus te 'rthaṃ yathākṛtam /
ViSmṛ, 6, 43.1 yam arthaṃ pratibhūr dadyād dhanikenopapīḍitaḥ /
ViSmṛ, 6, 43.2 ṛṇikas taṃ pratibhuve dviguṇaṃ dātum arhati //
ViSmṛ, 8, 17.1 śūdra ekāhikam godaśakasya grāsaṃ dadyāt //
ViSmṛ, 9, 10.1 suvarṇārdhone kośo deyaḥ śūdrasya //
ViSmṛ, 9, 15.1 na brāhmaṇasya kośaṃ dadyāt //
ViSmṛ, 9, 23.1 strībrāhmaṇavikalāsamartharogiṇāṃ tulā deyā //
ViSmṛ, 9, 25.1 na kuṣṭhyasamarthalohakārāṇām agnir deyaḥ //
ViSmṛ, 9, 27.1 na kuṣṭhipaittikabrāhmaṇānāṃ viṣaṃ deyam //
ViSmṛ, 9, 31.1 na nāstikebhyaḥ kośo deyaḥ //
ViSmṛ, 11, 3.1 tataḥ prāṅmukhasya prasāritabhujadvayasya saptāśvatthapatrāṇi karayor dadyāt //
ViSmṛ, 13, 4.1 tasya ca yavasaptakaṃ ghṛtaplutam abhiśastāya dadyāt //
ViSmṛ, 15, 5.1 yas tv asyāḥ putraḥ sa me putro bhaved iti yā pitrā dattā sā putrikā //
ViSmṛ, 15, 19.1 sa ca mātāpitṛbhyāṃ yasya dattaḥ //
ViSmṛ, 15, 43.1 putraḥ pitṛvittālābhe 'pi piṇḍaṃ dadyāt //
ViSmṛ, 17, 3.1 pitṛvibhaktā vibhāgānantarotpannasya bhāgaṃ dadyuḥ //
ViSmṛ, 17, 17.2 dadyād apahareccāṃśaṃ jātasya ca mṛtasya ca //
ViSmṛ, 17, 18.1 pitṛmātṛsutabhrātṛdattam adhyagnyupāgatam ādhivedanikaṃ bandhudattaṃ śulkam anvādheyakam iti strīdhanam //
ViSmṛ, 17, 18.1 pitṛmātṛsutabhrātṛdattam adhyagnyupāgatam ādhivedanikaṃ bandhudattaṃ śulkam anvādheyakam iti strīdhanam //
ViSmṛ, 18, 37.1 jyeṣṭhāya śreṣṭham uddhāraṃ dadyuḥ //
ViSmṛ, 18, 42.2 svayam īhitalabdhaṃ tan nākāmo dātum arhati //
ViSmṛ, 19, 7.1 pretasyodakanirvapaṇaṃ kṛtvaikaṃ piṇḍaṃ kuśeṣu dadyuḥ //
ViSmṛ, 19, 13.1 yāvad āśaucaṃ tāvat pretasyodakaṃ piṇḍam ekaṃ ca dadyuḥ //
ViSmṛ, 20, 35.2 mānuṣye ca tathāpnoti śrāddhaṃ dattaṃ svabāndhavaiḥ //
ViSmṛ, 21, 4.1 bhuktavatsu brāhmaṇeṣu dakṣiṇayābhipūjiteṣu pretanāmagotrābhyāṃ dattākṣayyodakaḥ caturaṅgulapṛthvīḥ tāvadantarāḥ tāvadadhaḥkhātāḥ vitastyāyatāḥ tisraḥ karṣūḥ kuryāt //
ViSmṛ, 21, 16.1 brāhmaṇāṃś ca svācāntān dattadakṣiṇāṃś cānuvrajya visarjayet //
ViSmṛ, 21, 23.2 tasyāpyannaṃ sodakumbhaṃ dadyād varṣaṃ dvijanmane //
ViSmṛ, 23, 39.2 tāvan mṛdvāri deyaṃ syāt sarvāsu dravyaśuddhiṣu //
ViSmṛ, 24, 33.1 brāhmeṇa vivāhena kanyāṃ dadat brahmalokaṃ gamayati //
ViSmṛ, 28, 42.1 vedasvīkaraṇād ūrdhvaṃ gurvanujñātas tasmai varaṃ dattvā snāyāt //
ViSmṛ, 43, 43.1 kaṇṭeṣu dattapādāś ca bhujaṅgābhogaveṣṭitāḥ /
ViSmṛ, 46, 8.1 karmaṇo 'nte payasvinīṃ dadyāt //
ViSmṛ, 50, 25.1 gajaṃ hatvā pañca nīlavṛṣabhān dadyāt //
ViSmṛ, 50, 31.1 hatvā mūṣakamārjāranakulamaṇḍūkaḍuṇḍubhājagarāṇām anyatamam upoṣitaḥ kṛsaraṃ brāhmaṇaṃ bhojayitvā lohadaṇḍaṃ dakṣiṇāṃ dadyāt //
ViSmṛ, 50, 33.1 haṃsabakabalākāmadguvānaraśyenabhāsacakravākānām anyatamaṃ hatvā brāhmaṇāya gāṃ dadyāt //
ViSmṛ, 50, 34.1 sarpaṃ hatvābhrīṃ kārṣṇāyasīṃ dadyāt //
ViSmṛ, 50, 40.1 kravyādamṛgavadhe payasvinīṃ gāṃ dadyāt //
ViSmṛ, 50, 44.1 rūpyamāṣaṃ vā dadyāt //
ViSmṛ, 50, 47.1 kiṃcid eva tu viprāya dadyād asthimatāṃ vadhe /
ViSmṛ, 52, 14.1 dattvaivāpahṛtaṃ dravyaṃ dhanikasyāpy upāyataḥ /
ViSmṛ, 55, 3.1 karmaṇo 'nte payasvinīṃ gāṃ dadyāt //
ViSmṛ, 59, 14.1 bhikṣāṃ ca bhikṣave dadyāt //
ViSmṛ, 59, 16.1 bhikṣvabhāve grāsamātraṃ gavāṃ dadyāt //
ViSmṛ, 60, 25.2 ubhayoḥ sapta dātavyā mṛdas tisras tu pādayoḥ //
ViSmṛ, 63, 17.1 yavasodake vāhanānām adattvā ātmanaḥ kṣuttṛṣṇāpanodanaṃ na kuryāt //
ViSmṛ, 63, 50.2 panthā deyā nṛpas tveṣāṃ mānyaḥ snātaśca bhūpateḥ //
ViSmṛ, 64, 28.1 puruṣasūktena pratyṛcaṃ puruṣāya puṣpāni dadyāt //
ViSmṛ, 65, 2.1 aśvinoḥ prāṇas tau ta iti jīvādānaṃ dattvā yuñjate mana ityanuvākenāvāhanaṃ kṛtvā jānubhyāṃ pāṇibhyāṃ śirasā ca namaskāraṃ kuryāt //
ViSmṛ, 66, 2.1 candanamṛgamadadārukarpūrakuṅkumajātīphalavarjam anulepanaṃ na dadyāt //
ViSmṛ, 66, 8.1 kaṇṭakijam api śuklaṃ sugandhikaṃ tu dadyāt //
ViSmṛ, 66, 9.1 raktam api kuṅkumaṃ jalajaṃ ca dadyāt //
ViSmṛ, 67, 24.1 piṇḍānāṃ cānulepanapuṣpadhūpanaivedyādi dadyāt //
ViSmṛ, 67, 27.1 bhikṣāṃ ca dadyāt //
ViSmṛ, 67, 40.1 adattvā yas tu etebhyaḥ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ /
ViSmṛ, 68, 24.1 lavaṇaṃ ca yatra dadyāt tan nāśnīyāt //
ViSmṛ, 68, 32.1 nādattvā //
ViSmṛ, 69, 3.1 na dattvā //
ViSmṛ, 71, 48.1 na śūdrāya matiṃ dadyāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 20.1 ye atra pitaraḥ pretā iti vāso deyam //
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
ViSmṛ, 73, 27.1 akṣayyodakaṃ ca nāmagotrābhyāṃ dattvā viśve devāḥ prīyantām iti prāṅmukhebhyas tataḥ prāñjalir idaṃ tanmanāḥ sumanā yāceta //
ViSmṛ, 73, 28.2 śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stv iti //
ViSmṛ, 75, 4.1 yasya pitā pretaḥ syāt sa pitre piṇḍaṃ nidhāya pitāmahāt paraṃ dvābhyāṃ dadyāt //
ViSmṛ, 75, 5.1 yasya pitā pitāmahaśca pretau syātāṃ sa tābhyāṃ piṇḍau dattvā pitāmahapitāmahāya dadyāt //
ViSmṛ, 75, 5.1 yasya pitā pitāmahaśca pretau syātāṃ sa tābhyāṃ piṇḍau dattvā pitāmahapitāmahāya dadyāt //
ViSmṛ, 75, 6.1 yasya pitāmahaḥ pretaḥ syāt sa tasmai piṇḍaṃ nidhāya prapitāmahāt paraṃ dvābhyāṃ dadyāt //
ViSmṛ, 77, 7.2 śrāddham eteṣu yad dattaṃ tad ānantyāya kalpate //
ViSmṛ, 77, 9.1 rāhudarśanadattaṃ hi śrāddham ācandratārakam /
ViSmṛ, 79, 2.1 kuśābhāve kuśasthāne kāśān dūrvāṃ vā dadyāt //
ViSmṛ, 79, 6.1 śuklāni sugandhīni kaṇṭakijānyapi jalajāni raktānyapi dadyāt //
ViSmṛ, 79, 7.1 vasāṃ medaṃ ca dīpārthe na dadyāt //
ViSmṛ, 79, 8.1 ghṛtaṃ tailaṃ vā dadyāt //
ViSmṛ, 79, 9.1 jīvajaṃ sarvaṃ dhūpārthe na dadyāt //
ViSmṛ, 79, 10.1 madhughṛtasaṃyuktaṃ gugguluṃ dadyāt //
ViSmṛ, 79, 12.1 na pratyakṣalavaṇaṃ dadyāt //
ViSmṛ, 79, 14.1 taijasāni pātrāṇi dadyāt //
ViSmṛ, 79, 24.2 dattam akṣayyatāṃ yāti phalgupātreṇa cāpyatha //
ViSmṛ, 85, 69.1 kule 'smākaṃ sa jantuḥ syād yo no dadyāj jalāñjalīn /
ViSmṛ, 86, 16.1 etaṃ yuvānaṃ patiṃ vo dadāmyanena krīḍantīścarata priyeṇa /
ViSmṛ, 86, 17.2 hotur vastrayugaṃ dadyāt suvarṇaṃ kāṃsyam eva ca //
ViSmṛ, 86, 18.1 ayaskārasya dātavyaṃ vetanaṃ manasepsitam /
ViSmṛ, 87, 6.1 catasṛṣu dikṣu catvāri taijasāni pātrāṇi kṣīradadhimadhughṛtapūrṇāni nidhāyāhitāgnaye brāhmaṇāyālaṃkṛtāya vāsoyugena pracchāditāya dadyāt //
ViSmṛ, 87, 8.1 yas tu kṛṣṇājinaṃ dadyāt sakhuraṃ śṛṅgasaṃyutam /
ViSmṛ, 87, 9.2 caturantā bhaved dattā pṛthivī nātra saṃśayaḥ //
ViSmṛ, 87, 10.2 dadāti yas tu viprāya sarvaṃ tarati duṣkṛtam //
ViSmṛ, 88, 2.1 tām alaṃkṛtāṃ brāhmaṇāya dattvā pṛthivīdānaphalam āpnoti //
ViSmṛ, 88, 4.2 dattvā svargam avāpnoti śraddadhānaḥ samāhitaḥ //
ViSmṛ, 90, 4.1 vāsoyugaṃ kartre dadyāt //
ViSmṛ, 90, 13.1 śrāvaṇyāṃ śravaṇayuktāyāṃ jaladhenuṃ sānnāṃ vāsoyugācchāditāṃ dattvā svargam āpnoti //
ViSmṛ, 90, 15.1 āśvayujyām aśvinīgate candramasi ghṛtapūrṇaṃ bhājanaṃ suvarṇayutaṃ viprāya dattvā dīptāgnir bhavati //
ViSmṛ, 90, 16.1 kārttikī kṛttikāyutā cet syāt tasyāṃ sitam ukṣāṇam anyavarṇaṃ vā śaśāṅkodaye sarvasasyaratnagandhopetaṃ dīpamadhye brāhmaṇāya dattvā kāntārabhayaṃ na paśyati //
ViSmṛ, 90, 17.1 vaiśākhaśuklatṛtīyāyām upoṣito 'kṣataiḥ śrīvāsudevam abhyarcya tān eva hutvā dattvā ca sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 19.1 pauṣyāṃ samatītāyāṃ kṛṣṇapakṣadvādaśyāṃ sopavāsas tilaiḥ snātas tilodakaṃ dattvā tilair vāsudevam abhyarcya tān eva hutvā dattvā bhuktvā ca pāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 19.1 pauṣyāṃ samatītāyāṃ kṛṣṇapakṣadvādaśyāṃ sopavāsas tilaiḥ snātas tilodakaṃ dattvā tilair vāsudevam abhyarcya tān eva hutvā dattvā bhuktvā ca pāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 20.1 māghyāṃ samatītāyāṃ kṛṣṇadvādaśyāṃ sopavāsaḥ śravaṇaṃ prāpya śrīvāsudevāgrato mahāvartidvayena dīpadvayaṃ dadyāt //
ViSmṛ, 90, 21.1 dakṣiṇapārśve mahārajanaraktena samagreṇa vāsasā ghṛtatulām aṣṭādhikāṃ dattvā //
ViSmṛ, 90, 22.1 vāmapārśve tilatailayutāṃ sāṣṭāṃ dattvā śvetena samagreṇa vāsasā //
ViSmṛ, 92, 8.1 suvarṇaśṛṅgīṃ raupyakhurāṃ muktālāṅgūlāṃ kāṃsyopadohāṃ vastrottarīyāṃ dattvā dhenuromasaṃkhyāni varṣāṇi svargalokam āpnoti //
ViSmṛ, 92, 10.1 dāntaṃ dhuraṃdharaṃ dattvā daśadhenuprado bhavati //
ViSmṛ, 92, 32.2 tat tad guṇavate deyaṃ tad evākṣayam icchatā //
ViSmṛ, 93, 1.1 abrāhmaṇe dattaṃ tatsamam eva pāralaukikam //
ViSmṛ, 93, 14.1 na dānaṃ yaśase dadyān na bhayān nopakāriṇe /
ViSmṛ, 96, 1.1 atha triṣv āśrameṣu pakvakaṣāyaḥ prājāpatyām iṣṭiṃ kṛtvā sarvavedasaṃ dakṣiṇāṃ dattvā pravrajyāśramī syāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 34.2 upanīya dadad vedam ācāryaḥ sa udāhṛtaḥ //
YāSmṛ, 1, 51.1 gurave tu varaṃ dattvā snāyād vā tadanujñayā /
YāSmṛ, 1, 58.1 brāhmo vivāha āhūya dīyate śaktyalaṃkṛtā /
YāSmṛ, 1, 60.1 ity uktvā caratāṃ dharmaṃ saha yā dīyate 'rthine /
YāSmṛ, 1, 65.2 dattām api haret pūrvāc chreyāṃś ced vara āvrajet //
YāSmṛ, 1, 66.1 anākhyāya dadad doṣaṃ daṇḍya uttamasāhasam /
YāSmṛ, 1, 71.1 somaḥ śaucaṃ dadāv āsāṃ gandharvaś ca śubhāṃ giram /
YāSmṛ, 1, 104.1 annaṃ pitṛmanuṣyebhyo deyam apy anvahaṃ jalam /
YāSmṛ, 1, 107.1 atithitvena varṇānāṃ deyaṃ śaktyānupūrvaśaḥ /
YāSmṛ, 1, 108.1 satkṛtya bhikṣave bhikṣā dātavyā savratāya ca /
YāSmṛ, 1, 117.2 panthā deyo nṛpas teṣāṃ mānyaḥ snātaś ca bhūpateḥ //
YāSmṛ, 1, 201.1 gobhūtilahiraṇyādi pātre dātavyam arcitam /
YāSmṛ, 1, 203.1 dātavyaṃ pratyahaṃ pātre nimitteṣu viśeṣataḥ /
YāSmṛ, 1, 203.2 yācitenāpi dātavyaṃ śraddhāpūtaṃ svaśaktitaḥ //
YāSmṛ, 1, 204.2 sakāṃsyapātrā dātavyā kṣīriṇī gauḥ sadakṣiṇā //
YāSmṛ, 1, 206.2 dātāsyāḥ svargam āpnoti pūrveṇa vidhinā dadat //
YāSmṛ, 1, 208.1 yathākathaṃcid dattvā gāṃ dhenuṃ vādhenum eva vā /
YāSmṛ, 1, 210.2 naiveśikaṃ svarṇadhuryaṃ dattvā svarge mahīyate //
YāSmṛ, 1, 211.2 yānaṃ vṛkṣaṃ priyaṃ śayyāṃ dattvātyantaṃ sukhī bhavet //
YāSmṛ, 1, 212.2 tad dadat samavāpnoti brahmalokam avicyutam //
YāSmṛ, 1, 229.1 pāṇiprakṣālanaṃ dattvā viṣṭarārthaṃ kuśān api /
YāSmṛ, 1, 231.2 dattvā udakaṃ gandhamālyaṃ dhūpadānaṃ sadīpakam //
YāSmṛ, 1, 233.1 dviguṇāṃs tu kuśān dattvā hy uṣantas tvety ṛcā pitṝn /
YāSmṛ, 1, 235.1 dattvā arghyaṃ saṃsravāṃs teṣāṃ pātre kṛtvā vidhānataḥ /
YāSmṛ, 1, 238.1 dattvānnaṃ pṛthivīpātram iti pātrābhimantraṇam /
YāSmṛ, 1, 240.1 annam iṣṭaṃ haviṣyaṃ ca dadyād akrodhano 'tvaraḥ /
YāSmṛ, 1, 241.2 tad annaṃ vikired bhūmau dadyāc cāpaḥ sakṛt sakṛt //
YāSmṛ, 1, 242.2 ucchiṣṭasaṃnidhau piṇḍān dadyād vai pitṛyajñavat //
YāSmṛ, 1, 243.1 mātāmahānām apy evaṃ dadyād ācamanaṃ tataḥ /
YāSmṛ, 1, 244.1 dattvā tu dakṣiṇāṃ śaktyā svadhākāram udāharet /
YāSmṛ, 1, 246.2 śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stv iti //
YāSmṛ, 1, 255.2 tasyāpy annaṃ sodakumbhaṃ dadyāt saṃvatsaraṃ dvije //
YāSmṛ, 1, 257.1 piṇḍāṃs tu go'javiprebhyo dadyād agnau jale 'pi vā /
YāSmṛ, 1, 259.2 māsavṛddhyābhitṛpyanti dattair iha pitāmahāḥ //
YāSmṛ, 1, 261.1 yad dadāti gayāsthaś ca sarvam ānantyam aśnute /
YāSmṛ, 1, 282.2 bhagam indraś ca vāyuś ca bhagaṃ saptarṣayo daduḥ //
YāSmṛ, 1, 286.2 dadyāc catuṣpathe śūrpe kuśān āstīrya sarvataḥ //
YāSmṛ, 1, 290.2 dūrvāsarṣapapuṣpāṇāṃ dattvārghyaṃ pūrṇam añjalim //
YāSmṛ, 1, 291.1 rūpaṃ dehi yaśo dehi bhagaṃ bhavati dehi me /
YāSmṛ, 1, 291.1 rūpaṃ dehi yaśo dehi bhagaṃ bhavati dehi me /
YāSmṛ, 1, 291.1 rūpaṃ dehi yaśo dehi bhagaṃ bhavati dehi me /
YāSmṛ, 1, 291.2 putrān dehi dhanaṃ dehi sarvakāmāṃś ca dehi me //
YāSmṛ, 1, 291.2 putrān dehi dhanaṃ dehi sarvakāmāṃś ca dehi me //
YāSmṛ, 1, 291.2 putrān dehi dhanaṃ dehi sarvakāmāṃś ca dehi me //
YāSmṛ, 1, 292.2 brāhmaṇān bhojayed dadyād vastrayugmaṃ guror api //
YāSmṛ, 1, 299.1 gandhāś ca balayaś caiva dhūpo deyaś ca gugguluḥ /
YāSmṛ, 1, 305.1 dadyād grahakramād evaṃ dvijebhyo bhojanaṃ budhaḥ /
YāSmṛ, 1, 307.2 brahmaṇaiṣāṃ varo dattaḥ pūjitāḥ pūjayiṣyatha //
YāSmṛ, 1, 316.1 bhogāṃś ca dadyād viprebhyo vasūni vividhāni ca /
YāSmṛ, 1, 319.1 dattvā bhūmiṃ nibandhaṃ vā kṛtvā lekhyaṃ tu kārayet /
YāSmṛ, 1, 324.2 viprebhyo dīyate dravyaṃ prajābhyaś cābhayaṃ sadā //
YāSmṛ, 1, 334.1 dṛṣṭvā jyotirvido vaidyān dadyād gāṃ kāñcanaṃ mahīm /
YāSmṛ, 2, 11.1 nihnave bhāvito dadyād dhanaṃ rājñe ca tatsamam /
YāSmṛ, 2, 33.1 pranaṣṭādhigataṃ deyaṃ nṛpeṇa dhanine dhanam /
YāSmṛ, 2, 34.1 rājā labdhvā nidhiṃ dadyād dvijebhyo 'rdhaṃ dvijaḥ punaḥ /
YāSmṛ, 2, 36.1 deyaṃ caurahṛtaṃ dravyaṃ rājñā jānapadāya tu /
YāSmṛ, 2, 38.2 dadyur vā svakṛtāṃ vṛddhiṃ sarve sarvāsu jātiṣu //
YāSmṛ, 2, 41.2 dattvā tu brāhmaṇāyaiva nṛpates tadanantaram //
YāSmṛ, 2, 44.1 dīyamānaṃ na gṛhṇāti prayuktaṃ yaḥ svakaṃ dhanam /
YāSmṛ, 2, 45.2 dadyus tad rikthinaḥ prete proṣite vā kuṭumbini //
YāSmṛ, 2, 46.2 dadyād ṛte kuṭumbārthān na patiḥ strīkṛtaṃ tathā //
YāSmṛ, 2, 47.2 vṛthādānaṃ tathaiveha putro dadyān na paitṛkam //
YāSmṛ, 2, 48.2 ṛṇaṃ dadyāt patis teṣāṃ yasmād vṛttis tadāśrayā //
YāSmṛ, 2, 49.1 pratipannaṃ striyā deyaṃ patyā vā saha yat kṛtam /
YāSmṛ, 2, 49.2 svayaṃkṛtaṃ vā yad ṛṇaṃ nānyat strī dātum arhati //
YāSmṛ, 2, 50.2 putrapautrair ṛṇaṃ deyaṃ nihnave sākṣibhāvitam //
YāSmṛ, 2, 54.2 na tatputrā ṛṇaṃ dadyur dadyur dānāya yaḥ sthitaḥ //
YāSmṛ, 2, 54.2 na tatputrā ṛṇaṃ dadyur dadyur dānāya yaḥ sthitaḥ //
YāSmṛ, 2, 55.1 bahavaḥ syur yadi svāṃśair dadyuḥ pratibhuvo dhanam /
YāSmṛ, 2, 59.2 naṣṭo deyo vinaṣṭaś ca daivarājakṛtād ṛte //
YāSmṛ, 2, 77.1 na dadāti hi yaḥ sākṣyaṃ jānann api narādhamaḥ /
YāSmṛ, 2, 90.1 ṛṇaṃ lekhyakṛtaṃ deyaṃ puruṣais tribhir eva tu /
YāSmṛ, 2, 93.1 lekhyasya pṛṣṭhe 'bhilikhed dattvā dattvarṇiko dhanam /
YāSmṛ, 2, 93.1 lekhyasya pṛṣṭhe 'bhilikhed dattvā dattvarṇiko dhanam /
YāSmṛ, 2, 93.2 dhanī vopagataṃ dadyāt svahastaparicihnitam //
YāSmṛ, 2, 94.1 dattvarṇaṃ pāṭayel lekhyaṃ śuddhyai vānyat tu kārayet /
YāSmṛ, 2, 94.2 sākṣimac ca bhaved yad vā tad dātavyaṃ sasākṣikam //
YāSmṛ, 2, 115.2 na dattaṃ strīdhanaṃ yāsāṃ bhartrā vā śvaśureṇa vā //
YāSmṛ, 2, 116.1 śaktasyānīhamānasya kiṃcid dattvā pṛthak kriyā /
YāSmṛ, 2, 119.2 dāyādebhyo na tad dadyād vidyayā labdham eva ca //
YāSmṛ, 2, 123.1 pitṛbhyāṃ yasya tad dattaṃ tat tasyaiva dhanaṃ bhavet /
YāSmṛ, 2, 124.2 bhaginyaś ca nijād aṃśād dattvāṃśaṃ tu turīyakam //
YāSmṛ, 2, 130.2 dadyān mātā pitā vā yaṃ sa putro dattako bhavet //
YāSmṛ, 2, 131.2 dattvātmā tu svayaṃdatto garbhe vinnaḥ sahoḍhajaḥ //
YāSmṛ, 2, 138.2 dadyād apaharec cāṃśaṃ jātasya ca mṛtasya ca //
YāSmṛ, 2, 143.1 pitṛmātṛpatibhrātṛdattam adhyagnyupāgatam /
YāSmṛ, 2, 144.1 bandhudattaṃ tathā śulkam anvādheyakam eva ca /
YāSmṛ, 2, 146.1 dattvā kanyāṃ haran daṇḍyo vyayaṃ dadyācca sodayam /
YāSmṛ, 2, 146.1 dattvā kanyāṃ haran daṇḍyo vyayaṃ dadyācca sodayam /
YāSmṛ, 2, 146.2 mṛtāyāṃ dattam ādadyāt pariśodhyobhayavyayam //
YāSmṛ, 2, 147.2 gṛhītaṃ strīdhanaṃ bhartā na striyai dātum arhati //
YāSmṛ, 2, 148.1 adhivinnastriyai dadyād ādhivedanikaṃ samam /
YāSmṛ, 2, 148.2 na dattaṃ strīdhanaṃ yasyai datte tvardhaṃ prakalpayet //
YāSmṛ, 2, 148.2 na dattaṃ strīdhanaṃ yasyai datte tvardhaṃ prakalpayet //
YāSmṛ, 2, 174.1 paṇān ekaśaphe dadyāc caturaḥ pañca mānuṣe /
YāSmṛ, 2, 175.1 svaṃ kuṭumbāvirodhena deyaṃ dārasutād ṛte /
YāSmṛ, 2, 176.2 deyaṃ pratiśrutaṃ caiva dattvā nāpaharet punaḥ //
YāSmṛ, 2, 176.2 deyaṃ pratiśrutaṃ caiva dattvā nāpaharet punaḥ //
YāSmṛ, 2, 195.2 tatra syāt svāminaś chando 'dhikaṃ deyaṃ kṛte 'dhike //
YāSmṛ, 2, 200.1 sa samyakpālito dadyād rājñe bhāgaṃ yathākṛtam /
YāSmṛ, 2, 200.2 jitam udgrāhayejjetre dadyāt satyaṃ vacaḥ kṣamī //
YāSmṛ, 2, 221.2 kalahāpahṛtaṃ deyaṃ daṇḍaśca dviguṇas tataḥ //
YāSmṛ, 2, 260.2 sa tad dadyād viplavācca rakṣitād daśamāṃśabhāk //
YāSmṛ, 2, 272.1 svasīmni dadyād grāmas tu padaṃ vā yatra gacchati /
YāSmṛ, 2, 276.2 dattvā caurasya vā hantur jānato dama uttamaḥ //
YāSmṛ, 2, 285.1 strī niṣedhe śataṃ dadyād dviśataṃ tu damaṃ pumān /
YāSmṛ, 2, 287.2 daṇḍaṃ dadyāt savarṇāsu prātilomye vadhaḥ smṛtaḥ //
YāSmṛ, 2, 289.1 śataṃ strīdūṣaṇe dadyād dve tu mithyābhiśaṃsane /
YāSmṛ, 2, 300.2 prathamaṃ sāhasaṃ dadyād vikruṣṭe dviguṇaṃ tathā //
YāSmṛ, 2, 307.2 nivedya dadyād viprebhyaḥ svayaṃ triṃśadguṇīkṛtam //
YāSmṛ, 3, 16.2 piṇḍayajñāvṛtā deyaṃ pretāyānnaṃ dinatrayam //
YāSmṛ, 3, 21.2 proṣite kālaśeṣaḥ syāt pūrṇe dattvodakaṃ śuciḥ //
YāSmṛ, 3, 250.1 pātre dhanaṃ vā paryāptaṃ dattvā śuddhim avāpnuyāt /
YāSmṛ, 3, 258.2 ātmatulyaṃ suvarṇaṃ vā dadyād vā vipratuṣṭikṛt //
YāSmṛ, 3, 264.2 dadyāt trirātraṃ copoṣya vṛṣabhaikādaśās tu gāḥ //
YāSmṛ, 3, 266.1 ṛṣabhaikasahasrā gā dadyāt kṣatravadhe pumān /
YāSmṛ, 3, 267.1 vaiśyahābdaṃ cared etad dadyād vaikaśataṃ gavām /
YāSmṛ, 3, 267.2 ṣaṇmāsācchūdrahāpy etad dhenur dadyād daśāthavā //
YāSmṛ, 3, 268.2 dṛtiṃ dhanur bastam aviṃ kramād dadyād viśuddhaye //
YāSmṛ, 3, 271.2 kharājameṣeṣu vṛṣo deyaḥ krauñce trihāyanaḥ //
YāSmṛ, 3, 272.2 bhāsaṃ ca hatvā dadyād gām akravyādas tu vatsikām //
YāSmṛ, 3, 273.2 kole ghṛtaghaṭo deya uṣṭre guñjā haye 'ṃśukam //
YāSmṛ, 3, 274.2 dānaṃ dātuṃ caret kṛcchram ekaikasya viśuddhaye //
YāSmṛ, 3, 275.2 kiṃcit sāsthivadhe deyaṃ prāṇāyāmas tv anasthike //
YāSmṛ, 3, 297.2 vāso gṛhāntake deyam annaṃ vāsaḥ sarakṣaṇam //
YāSmṛ, 3, 300.2 sa dadyāt prathamaṃ gobhiḥ satkṛtasya hi satkriyā //
YāSmṛ, 3, 302.2 antarjale viśudhyeta dattvā gāṃ ca payasvinām //
YāSmṛ, 3, 305.2 gaur deyā karmaṇo 'syānte pṛthag ebhiḥ payasvinī //
Śatakatraya
ŚTr, 1, 43.2 yo na dadāti na bhuṅkte tasya tṛtīyā gatir bhavati //
ŚTr, 1, 73.2 āpadgataṃ ca na jahāti dadāti kāle sanmitralakṣaṇam idaṃ pravadanti santaḥ //
ŚTr, 1, 74.2 nābhyarthito jaladharo 'pi jalaṃ dadāti santaḥ svayaṃ parahite vihitābhiyogāḥ //
ŚTr, 1, 76.1 kṣīreṇātmagatodakāya hi guṇā dattā purā te 'khilā kṣīrottāpam avekṣya tena payasā svātmā kṛśānau hutaḥ /
ŚTr, 3, 12.2 mahadbhiḥ puṇyaughaiś ciraparigṛhītāś ca viṣayā mahānto jāyante vyasanam iva dātuṃ viṣayiṇām //
ŚTr, 3, 22.2 yācñābhaṅgabhayena gadgadagalatruṭyadvilīnākṣaraṃ ko dehīti vadet svadagdhajaṭharasyārthe manasvī pumān //
ŚTr, 3, 59.1 vipulahṛdayair īśair etaj jagaj janitaṃ purā vidhṛtam aparair dattaṃ cānyair vijitya tṛṇaṃ yathā /
ŚTr, 3, 61.2 ye dadyur dadato 'thavā kim aparaṃ kṣudrā daridraṃ bhṛśaṃ dhig dhik tān puruṣādhamān dhanakaṇān vāñchanti tebhyo 'pi ye //
ŚTr, 3, 61.2 ye dadyur dadato 'thavā kim aparaṃ kṣudrā daridraṃ bhṛśaṃ dhig dhik tān puruṣādhamān dhanakaṇān vāñchanti tebhyo 'pi ye //
Śikṣāsamuccaya
ŚiSam, 1, 56.2 jayamateś ca bodhisatvasya pṛthivī vidāram adāt /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 4.2 cūtadrumāṇāṃ kusumānvitānāṃ dadāti saubhāgyamayaṃ vasantaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 12.2 āyānti te svabhavanāni punaḥ kṛtārthāḥ dattā dvijātiṣu tathā vidhivad yathārthāḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 9.3 vaidyo dadyādbahukaphe kṣāratrikaṭukānvitam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 14.2 na dadāti na gṛhṇāti muktaḥ sarvatra nīrasaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 39.2 adān me jñānam aiśvaryaṃ svasmin bhāvaṃ ca keśavaḥ //
BhāgPur, 1, 6, 33.1 devadattām imāṃ vīṇāṃ svarabrahmavibhūṣitām /
BhāgPur, 1, 8, 1.3 dātuṃ sakṛṣṇā gaṅgāyāṃ puraskṛtya yayuḥ striyaḥ //
BhāgPur, 1, 12, 3.2 brūhi naḥ śraddadhānānāṃ yasya jñānam adācchukaḥ //
BhāgPur, 1, 14, 11.2 vepathuścāpi hṛdaye ārāddāsyanti vipriyam //
BhāgPur, 1, 14, 40.2 na dattam uktam arthibhya āśayā yat pratiśrutam //
BhāgPur, 1, 15, 8.1 yatsannidhāvaham u khāṇḍavam agnaye 'dām indraṃ ca sāmaragaṇaṃ tarasā vijitya /
BhāgPur, 1, 15, 12.1 yattejasātha bhagavān yudhi śūlapāṇir vismāpitaḥ sagirijo 'stram adān nijaṃ me /
BhāgPur, 1, 16, 17.2 mahādhanāni vāsāṃsi dadau hārān mahāmanāḥ //
BhāgPur, 1, 17, 38.2 abhyarthitastadā tasmai sthānāni kalaye dadau /
BhāgPur, 1, 17, 39.1 punaśca yācamānāya jātarūpam adāt prabhuḥ /
BhāgPur, 1, 17, 40.2 auttareyeṇa dattāni nyavasat tannideśakṛt //
BhāgPur, 2, 7, 4.1 atrerapatyam abhikāṅkṣata āha tuṣṭo datto mayāham iti yadbhagavān sa dattaḥ /
BhāgPur, 2, 7, 4.1 atrerapatyam abhikāṅkṣata āha tuṣṭo datto mayāham iti yadbhagavān sa dattaḥ /
BhāgPur, 2, 7, 8.2 tasmā adāddhruvagatiṃ gṛṇate prasanno divyāḥ stuvanti munayo yaduparyadhastāt //
BhāgPur, 2, 7, 24.1 yasmā adādudadhirūḍhabhayāṅgavepo mārgaṃ sapadyaripuraṃ haravaddidhakṣoḥ /
BhāgPur, 3, 1, 8.2 na yācato 'dāt samayena dāyaṃ tamojuṣāṇo yad ajātaśatroḥ //
BhāgPur, 3, 1, 27.2 yo vai svasṇāṃ pitṛvad dadāti varān vadānyo varatarpaṇena //
BhāgPur, 3, 3, 6.2 āmantritas tattanayāya śeṣaṃ dattvā tadantaḥpuram āviveśa //
BhāgPur, 3, 3, 26.2 tarpayitvātha viprebhyo gāvo bahuguṇā daduḥ //
BhāgPur, 3, 3, 28.1 annaṃ corurasaṃ tebhyo dattvā bhagavadarpaṇam /
BhāgPur, 3, 4, 11.2 vedāham antar manasīpsitaṃ te dadāmi yat tad duravāpam anyaiḥ /
BhāgPur, 3, 12, 56.2 dakṣāyādāt prasūtiṃ ca yata āpūritaṃ jagat //
BhāgPur, 3, 14, 14.2 trayodaśādadāt tāsāṃ yās te śīlam anuvratāḥ //
BhāgPur, 3, 17, 27.2 smayan pralabdhuṃ praṇipatya nīcavaj jagāda me dehy adhirāja saṃyugam //
BhāgPur, 3, 19, 12.2 naicchad gadāṃ dīyamānāṃ hariṇā vigataprabhaḥ //
BhāgPur, 3, 20, 44.2 tebhyo 'dadāt tam ātmānam antardhānākhyam adbhutam //
BhāgPur, 3, 20, 51.2 pratiṣṭhitāḥ kriyā yasmin sākam annam adāma he //
BhāgPur, 3, 20, 53.1 tebhyaś caikaikaśaḥ svasya dehasyāṃśam adād ajaḥ /
BhāgPur, 3, 21, 27.2 mṛgayantīṃ patiṃ dāsyaty anurūpāya te prabho //
BhāgPur, 3, 21, 31.1 kṛtvā dayāṃ ca jīveṣu dattvā cābhayam ātmavān /
BhāgPur, 3, 22, 22.2 tasmai guṇagaṇāḍhyāya dadau tulyāṃ praharṣitaḥ //
BhāgPur, 3, 23, 28.2 dukūle nirmale nūtane dadur asyai ca mānadāḥ //
BhāgPur, 3, 23, 51.3 athāpi me prapannāyā abhayaṃ dātum arhasi //
BhāgPur, 3, 24, 24.1 atharvaṇe 'dadāc chāntiṃ yayā yajño vitanyate /
BhāgPur, 3, 29, 13.2 dīyamānaṃ na gṛhṇanti vinā matsevanaṃ janāḥ //
BhāgPur, 3, 29, 43.1 nabho dadāti śvasatāṃ padaṃ yanniyamād adaḥ /
BhāgPur, 3, 32, 42.1 bahirjātavirāgāya śāntacittāya dīyatām /
BhāgPur, 3, 33, 34.2 stūyamānaḥ samudreṇa dattārhaṇaniketanaḥ //
BhāgPur, 4, 1, 10.1 devahūtim adāt tāta kardamāyātmajāṃ manuḥ /
BhāgPur, 4, 1, 15.2 dattaṃ durvāsasaṃ somam ātmeśabrahmasambhavān //
BhāgPur, 4, 1, 32.1 evaṃ kāmavaraṃ dattvā pratijagmuḥ sureśvarāḥ /
BhāgPur, 4, 1, 33.1 somo 'bhūd brahmaṇo 'ṃśena datto viṣṇos tu yogavit /
BhāgPur, 4, 1, 44.1 āyatiṃ niyatiṃ caiva sute merus tayor adāt /
BhāgPur, 4, 1, 48.1 trayodaśādād dharmāya tathaikām agnaye vibhuḥ /
BhāgPur, 4, 2, 13.2 anicchann apy adāṃ bālāṃ śūdrāyevośatīṃ giram //
BhāgPur, 4, 2, 16.2 dattā bata mayā sādhvī codite parameṣṭhinā //
BhāgPur, 4, 4, 3.2 pitror agāt straiṇavimūḍhadhīr gṛhān premṇātmano yo 'rdham adāt satāṃ priyaḥ //
BhāgPur, 4, 4, 8.2 dattāṃ saparyāṃ varam āsanaṃ ca sā nādatta pitrāpratinanditā satī //
BhāgPur, 4, 4, 8.2 dattāṃ saparyāṃ varam āsanaṃ ca sā nādatta pitrāpratinanditā satī //
BhāgPur, 4, 6, 50.2 na yatra bhāgaṃ tava bhāgino daduḥ kuyājino yena makho ninīyate //
BhāgPur, 4, 7, 4.2 devāḥ prakṛtasarvāṅgā ye ma uccheṣaṇaṃ daduḥ //
BhāgPur, 4, 7, 57.2 dharma eva matiṃ dattvā tridaśās te divaṃ yayuḥ //
BhāgPur, 4, 9, 8.1 tvaddattayā vayunayedam acaṣṭa viśvaṃ suptaprabuddha iva nātha bhavatprapannaḥ /
BhāgPur, 4, 9, 22.1 prasthite tu vanaṃ pitrā dattvā gāṃ dharmasaṃśrayaḥ /
BhāgPur, 4, 12, 9.1 tasya prītena manasā tāṃ dattvaiḍaviḍastataḥ /
BhāgPur, 4, 12, 14.2 trivargaupayikaṃ nītvā putrāyādānnṛpāsanam //
BhāgPur, 4, 12, 30.2 mṛtyormūrdhni padaṃ dattvā ārurohādbhutaṃ gṛham //
BhāgPur, 4, 12, 51.1 jñānamajñātatattvāya yo dadyātsatpathe 'mṛtam /
BhāgPur, 4, 13, 32.2 iṣṭaste putrakāmasya putraṃ dāsyati yajñabhuk //
BhāgPur, 4, 13, 34.1 tāṃstānkāmānharirdadyādyānyānkāmayate janaḥ /
BhāgPur, 4, 14, 6.1 na yaṣṭavyaṃ na dātavyaṃ na hotavyaṃ dvijāḥ kvacit /
BhāgPur, 4, 19, 18.2 nāmadheyaṃ dadustasmai vijitāśva iti prabho //
BhāgPur, 4, 19, 40.2 varāndaduste varadā ye tadbarhiṣi tarpitāḥ //
BhāgPur, 4, 22, 43.2 sādhūcchiṣṭaṃ hi me sarvamātmanā saha kiṃ dade //
BhāgPur, 4, 22, 46.1 svameva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca /
BhāgPur, 4, 23, 22.1 vidhāya kṛtyaṃ hradinījalāplutā dattvodakaṃ bharturudārakarmaṇaḥ /
BhāgPur, 4, 24, 1.3 yavīyobhyo 'dadātkāṣṭhā bhrātṛbhyo bhrātṛvatsalaḥ //
BhāgPur, 4, 24, 44.1 darśanaṃ no didṛkṣūṇāṃ dehi bhāgavatārcitam /
BhāgPur, 4, 27, 20.2 yā tuṣṭā rājarṣaye tu vṛtādātpūrave varam //
BhāgPur, 4, 27, 22.1 mayi saṃrabhya vipulamadācchāpaṃ suduḥsaham /
BhāgPur, 10, 3, 50.2 bhayānakāvartaśatākulā nadī mārgaṃ dadau sindhuriva śriyaḥ pateḥ //
BhāgPur, 10, 4, 6.2 dātumarhasi mandāyā aṅgemāṃ caramāṃ prajām //
BhāgPur, 10, 5, 19.2 nandaḥ kaṃsasya vārṣikyaṃ karaṃ dātuṃ kurūdvaha //
BhāgPur, 10, 5, 20.2 jñātvā dattakaraṃ rājñe yayau tadavamocanam //
BhāgPur, 11, 2, 31.2 yaiḥ prasannaḥ prapannāya dāsyaty ātmānam apy ajaḥ //
BhāgPur, 11, 3, 28.1 iṣṭaṃ dattaṃ tapo japtaṃ vṛttaṃ yac cātmanaḥ priyam /
BhāgPur, 11, 4, 10.3 nānyasya barhiṣi balīn dadataḥ svabhāgān /
BhāgPur, 11, 4, 17.1 haṃsasvarūpy avadad acyuta ātmayogaṃ dattaḥ kumāra ṛṣabho bhagavān pitā naḥ /
BhāgPur, 11, 8, 15.1 na deyaṃ nopabhogyaṃ ca lubdhair yad duḥkhasaṃcitam /
BhāgPur, 11, 17, 37.2 gurave dakṣiṇāṃ dattvā snāyād gurvanumoditaḥ //
BhāgPur, 11, 18, 13.1 iṣṭvā yathopadeśaṃ māṃ dattvā sarvasvam ṛtvije /
BhāgPur, 11, 19, 23.2 iṣṭaṃ dattaṃ hutaṃ japtaṃ madarthaṃ yad vrataṃ tapaḥ //
BhāgPur, 11, 20, 34.2 vāñchanty api mayā dattaṃ kaivalyam apunarbhavam //
Bhāratamañjarī
BhāMañj, 1, 30.1 jalapravāhavivare dattvātmānaṃ rarakṣa yat /
BhāMañj, 1, 46.1 uttaṅkena tataḥ pṛṣṭā kiṃ dadāmīti tadvadhūḥ /
BhāMañj, 1, 47.2 mahyaṃ dehīti tacchrutvā pratiśrutya jagāma saḥ //
BhāMañj, 1, 53.1 nijavṛttāntamāvedya yācitā tena sā dadau /
BhāMañj, 1, 55.1 pratigṛhya tayā datte rucire maṇikuṇḍale /
BhāMañj, 1, 60.2 śuddhānnadūṣaṇācchāpastvayā datto na tattathā //
BhāMañj, 1, 66.1 bhītastatastakṣako 'smai dadau te ratnakuṇḍale /
BhāMañj, 1, 67.1 dattvā te gurubhāryāyai guruṃ papraccha kautukāt /
BhāMañj, 1, 103.2 mathyamāno 'driṇā pūrvaṃ dadau caṇḍīśamaṇḍanam //
BhāMañj, 1, 105.2 sudhāṃ jahāra sahasā taddattāṃ ca papuḥ surāḥ //
BhāMañj, 1, 153.1 uktveti gatvā bhujagāndattvā tebhyaḥ sudhāṃ khagaḥ /
BhāMañj, 1, 181.2 phalāni ca dadustasmai puṣpāṇi ca kuśaiḥ saha //
BhāMañj, 1, 196.3 dadau varaṃ tadvarācca sa rarakṣa phaṇīśvarān //
BhāMañj, 1, 208.1 bhāgātkumārīṃ dāśāya gandhakālīṃ dadau nṛpaḥ /
BhāMañj, 1, 291.2 upacāre visṛṣṭāyāṃ surāyāṃ gurave daduḥ //
BhāMañj, 1, 294.1 tatraiva dattāṃ śukreṇa vidyāmāsādya tāṃ kacaḥ /
BhāMañj, 1, 302.1 te kacātprāpya tāṃ vidyāṃ tuṣṭāstasmai varaṃ daduḥ /
BhāMañj, 1, 321.2 tasyai sutāṃ dadau dāsīṃ dāsīśatapuraḥsarām //
BhāMañj, 1, 336.1 tacchrutvā bhūpatiḥ prāha dattvā śukraḥ sutāṃ purā /
BhāMañj, 1, 347.2 jarayā yauvanaṃ mahyaṃ putrakā dīyatāmiti //
BhāMañj, 1, 407.2 uktveti rājyaṃ dattvāsmai pratipastapase yayau //
BhāMañj, 1, 429.2 jāhnavī taṃ narapateḥ punaretya sutaṃ dadau //
BhāMañj, 1, 448.1 tatastāṃ dāśarājena dattāṃ niḥśaṅkacetasā /
BhāMañj, 1, 450.1 svacchandanidhanaṃ tasmai dadau tuṣṭaḥ pitā varam /
BhāMañj, 1, 454.1 dattābhiṣeko bhīṣmeṇa tataścitrāṅgado yuvā /
BhāMañj, 1, 455.1 rājyaṃ vicitravīryāya tato devavrato dadau /
BhāMañj, 1, 499.2 dadāviti varaṃ tasyāḥ svayamārādhito hariḥ //
BhāMañj, 1, 519.2 vidurāya samānīya dadau vaṃśavivṛddhaye //
BhāMañj, 1, 564.1 tato bhartrārthitā kuntī mādrī mantraṃ dadau rahaḥ /
BhāMañj, 1, 604.2 cicheda tadruṣā tasmai viṣānnaṃ kauravo dadau //
BhāMañj, 1, 617.2 bhārgavo dattasarvasvaḥ prāptaṃ droṇamabhāṣata //
BhāMañj, 1, 619.2 dadau sarvaṃ dhanurvedaṃ vidyāstragrāmagumphitam //
BhāMañj, 1, 621.2 rājyārdhaṃ prāptarājyaste dāsyāmīti manorathāt //
BhāMañj, 1, 622.2 rājyārdhaṃ tatsakhe dehītyavadatsaralāśayaḥ //
BhāMañj, 1, 641.1 śiṣyo 'si cenmama kṣipraṃ dakṣiṇā dīyatāmiti /
BhāMañj, 1, 642.2 dadau ca taṃ nikṛtyāsmai nirvikārānano 'tha saḥ //
BhāMañj, 1, 649.2 astraṃ brahmaśirastasmai tatastoṣāddadau guruḥ //
BhāMañj, 1, 702.2 sa hi droṇāya rājyārdham āhicchatrapuraṃ dadau //
BhāMañj, 1, 731.2 dātavyo 'gnistvayā rātrau bahirdvārakṛtārgale //
BhāMañj, 1, 783.2 svayaṃ bhagavatā dattā kāmena kamalekṣaṇā //
BhāMañj, 1, 811.2 tato 'rdhaṃ bhīmasenāya sarvebhyo 'rdhaṃ dadau ca sā //
BhāMañj, 1, 820.2 avaśyameva dātavyā kasmaicitkanyakā janaiḥ //
BhāMañj, 1, 861.2 dattvā droṇāya rājyārdhamantaḥ kopādatapyata //
BhāMañj, 1, 868.2 dehi droṇāntakaṃ putraṃ godhanaṃ te dadāmyaham //
BhāMañj, 1, 868.2 dehi droṇāntakaṃ putraṃ godhanaṃ te dadāmyaham //
BhāMañj, 1, 881.2 patiṃ dehīti varadaṃ yayāce candraśekharam //
BhāMañj, 1, 907.2 yathecchaṃ dṛśyate sarvamanayā nanu dattayā //
BhāMañj, 1, 910.1 ityuktvā sa dadau vidyāṃ pāvakāstraṃ vilokya ca /
BhāMañj, 1, 942.2 kanyā saṃvaraṇāyaināṃ dāsyāmīti manorathaḥ //
BhāMañj, 1, 956.2 arthināṃ na dadau hotā kāmadhenuṃ mahāmuniḥ //
BhāMañj, 1, 968.2 māṃsaṃ kṣaṇena saṃskṛtya dadau viprāya bhojanam //
BhāMañj, 1, 972.2 uvāca śaktiṃ tvaddattaḥ śāpo 'yaṃ samupasthitaḥ //
BhāMañj, 1, 989.2 dehi me kṣetrajaṃ putraṃ kule nastvaṃ parāyaṇam //
BhāMañj, 1, 1076.2 vadhyo 'yaṃ drupadaḥ kanyāṃ yo 'smai dātuṃ samudyataḥ //
BhāMañj, 1, 1144.2 ityuktvāsmai dadau vyāsaḥ kṣaṇaṃ dhyānamayīṃ dṛśam //
BhāMañj, 1, 1230.2 brāhmaṇāya dadau pārtho godhanaṃ yaśasāṃ nidhiḥ //
BhāMañj, 1, 1259.2 iti pāṇḍusutāyāsau samayenaiva tāṃ dadau //
BhāMañj, 1, 1271.1 mātāmahāya taṃ dattvā sa yātaḥ paścimāṃ diśam /
BhāMañj, 1, 1295.1 avaśyaṃ dīyate kanyā kasmaicidguṇaśāline /
BhāMañj, 1, 1342.1 ityarjunavacaḥ śrutvā dadāmītyanalo 'vadat /
BhāMañj, 1, 1345.2 dattvā kṛśānumāmantrya prayayau yādasāṃ patiḥ //
BhāMañj, 1, 1392.1 astrāṇi pārtha dāsyāmi kāle te rudradarśinaḥ /
BhāMañj, 5, 36.2 dattvā sthānadvaye pādau vicintyaikaṃ samāśrayet //
BhāMañj, 5, 96.1 bhavadbhiḥ svecchayā dattāmapi pārthaḥ kṛśāṃ śriyam /
BhāMañj, 5, 252.1 putra dattvā nijaṃ rājyaṃ pārthebhyo rakṣa jīvitam /
BhāMañj, 5, 263.2 śave 'pyāsthāṃ jano datte na punardhanavarjite //
BhāMañj, 5, 270.2 iti dattaṃ kṛpāviṣṭairbhuñjate na hi māninaḥ //
BhāMañj, 5, 274.2 ekaṃ cānyamapi jñātaṃ grāmānpañca dadātu naḥ //
BhāMañj, 5, 390.2 guṇakeśīṃ sutāṃ dātuṃ tvatpautrāya samīhate //
BhāMañj, 5, 395.2 pīyūṣaṃ dīyatāmasmai devo 'yaṃ kriyatāṃ varāt //
BhāMañj, 5, 413.2 dadāmi dakṣiṇāṃ tubhyamityavocatpunaḥ punaḥ //
BhāMañj, 5, 435.1 so 'bravīdarthitastena śulkadeyāsti me sutā /
BhāMañj, 5, 436.1 ityābhāṣya dadau kanyāmarthibhaṅgabhayānnṛpaḥ /
BhāMañj, 5, 438.1 hayānāṃ śyāmakarṇānāṃ dehi tena nṛpātmajām /
BhāMañj, 5, 438.2 ātmajaṃ janayitvaikaṃ dāsyāmyenāṃ punastava /
BhāMañj, 5, 446.2 aśvasaṃpūraṇaṃ kanyāṃ dehyenāṃ gurave sakhe //
BhāMañj, 5, 447.2 dattvā kanyāṃ ca tāṃ prādādgurave tanayāvadhi //
BhāMañj, 5, 448.2 janayitvendrasadṛśaṃ gālavāyaiva tāṃ dadau //
BhāMañj, 5, 449.2 varād abhraṣṭakaumārāṃ dadau padmasamānanām //
BhāMañj, 5, 552.1 iṣṭebhyo dattasarvasvaḥ kuruṣva priyasaṃgamān /
BhāMañj, 5, 649.1 puruṣavyañjanaṃ prāpya mayā dattaṃ sumadhyame /
BhāMañj, 5, 651.1 dattaṃ vinimayāttena sā rūpaṃ prāpya pauruṣam /
BhāMañj, 5, 656.1 dātuṃ prāptaṃ nijaṃ rūpaṃ satyavādinamārjavāt /
BhāMañj, 6, 418.2 vetāladattatāleṣu nṛtyatsu chinnamūrdhasu //
BhāMañj, 7, 13.2 dadau varaṃ śriyā juṣṭaḥ sa rājñā svayamarthitaḥ //
BhāMañj, 7, 291.1 varuṇena purā pitrā sa dattāmādade gadām /
BhāMañj, 7, 307.1 dattābhayo 'dya bhavatā helayaiva jayadrathaḥ /
BhāMañj, 7, 312.1 ghore vṛtraraṇe rudraḥ surendrāya dadau purā /
BhāMañj, 7, 564.1 dattavetālatālo 'bhūdakāṇḍadhṛtikhaṇḍanaḥ /
BhāMañj, 7, 591.2 pātayāmyeṣa samare śaktyā vāsavadattayā //
BhāMañj, 7, 680.1 etadākarṇya rādheyaḥ śakradattāṃ mahāprabhām /
BhāMañj, 7, 691.1 kiṃ punarghorayā pārtha śaktyā vāsavadattayā /
BhāMañj, 7, 734.2 dattvā sarvābhayaṃ maunī dadarśa jyotirāntaram //
BhāMañj, 8, 61.2 dadāmi tasmai vāsāṃsi citrāṇyābharaṇāni ca //
BhāMañj, 8, 143.1 etadgirā dadau khaḍge kruddhaḥ sāśrulavā dṛśaḥ /
BhāMañj, 10, 19.2 samagrāṃ pṛthivīmadya dātumicchasi kautukam //
BhāMañj, 10, 42.1 tasmai stutikṛte tuṣṭastapovṛddhiṃ dadau vibhuḥ /
BhāMañj, 10, 47.1 tatra rāmo dadau bhūri dhanaṃ vārṣṇeyanandanaḥ /
BhāMañj, 10, 57.2 sā gālavasutāyaiva dinabhogyāṃ tanuṃ dadau //
BhāMañj, 10, 58.2 tatra snātvā ca dattvā ca plakṣaprasravaṇe tathā //
BhāMañj, 11, 31.1 ātmopahāraṃ rudrāya tasmindātuṃ samudyate /
BhāMañj, 11, 37.1 ityuktvā bhairave dīptaṃ khaḍgaṃ dattvā tirohite /
BhāMañj, 12, 36.2 parimārṣṭi rajodigdhaṃ stanau dātumivodyatā //
BhāMañj, 12, 89.2 bhrātre duḥkhāddadau tasmai bāṣpamiśrāṃ jalāñjalim //
BhāMañj, 13, 14.2 brahmāstraṃ tacca na dadau droṇo 'smai phalguṇapriyāt //
BhāMañj, 13, 34.1 jarāsaṃdho dadau tasmai mālinīṃ nagarīṃ jitaḥ /
BhāMañj, 13, 203.2 mahārharatnaruciraṃ dadau bhīmāya dharmajaḥ //
BhāMañj, 13, 204.2 arjunāya dadau ratnakāñcanodāramandiram //
BhāMañj, 13, 272.1 bahu dattaṃ na manyante yācante durlabhānyapi /
BhāMañj, 13, 326.1 tataḥ prāptāḥ kubereṇa dattāṃ vasumatīṃ nṛpaḥ /
BhāMañj, 13, 373.2 iṣṭvā dattvā ca taptvā ca prāpto 'haṃ tvatpurīmimām //
BhāMañj, 13, 459.1 devastaṃ viṣṇave prādādviṣṇuraṅgirase dadau /
BhāMañj, 13, 460.1 sa munibhyo dadau te 'pi dikpatibhyo kṣupāya te /
BhāMañj, 13, 476.2 sarvaṃ dehi nijaṃ mahyaṃ śīlaṃ śīlavatāṃ vara //
BhāMañj, 13, 477.1 śrutvaitatsatyavāgdaityo dadānīti tamabravīt /
BhāMañj, 13, 579.1 dīrgham āśāmiṣaṃ dātuṃ cintayejjñānasaṃgraham /
BhāMañj, 13, 580.2 atṛptijanakā prītirdadyātsvasyāntaraṃ nṛṇām //
BhāMañj, 13, 688.1 kārtikyāṃ sa hi dātṝṇāṃ dhuryo dāsyati te dhanam /
BhāMañj, 13, 705.1 piṅgalā dattasaṃketaṃ kāntaṃ vārāṅganā purā /
BhāMañj, 13, 797.2 japavṛddhiṃ dadau tuṣṭā sāvitrī svayamāgatā //
BhāMañj, 13, 805.1 samīhitamahaṃ tubhyaṃ dadānyevāvilambitam /
BhāMañj, 13, 806.1 japasyāsya phalaṃ dehi yattvayā samupārjitam /
BhāMañj, 13, 807.2 na mamaitajjapaphalaṃ tvaddattamupayujyate //
BhāMañj, 13, 810.1 eko 'vadaddhenuphalaṃ deyamasmai dadāmyaham /
BhāMañj, 13, 810.1 eko 'vadaddhenuphalaṃ deyamasmai dadāmyaham /
BhāMañj, 13, 810.2 dattaṃ mayā punargrāhyaṃ netyuvāca tathā paraḥ //
BhāMañj, 13, 811.2 uvāca dīyamānaṃ yo na gṛhṇāsi jito 'tha saḥ //
BhāMañj, 13, 874.1 brahmadattā kva sā hemamālā maulimatastava /
BhāMañj, 13, 949.1 tasyai varaṃ dadau dhātā vyādhayaste 'śrubindavaḥ /
BhāMañj, 13, 983.1 yajeta dadyādityeṣā na śrutā kiṃ śrutiḥ smṛtiḥ /
BhāMañj, 13, 1120.2 putrakāmo varaṃ prāpa dāsyāmīti maheśvarāt //
BhāMañj, 13, 1123.2 śukraḥ kamaṇḍaluṃ yasmai dyauśca daṇḍājinaṃ dadau //
BhāMañj, 13, 1177.2 pralāpinaḥ prativaco deyaṃ sarvābhirāśrame //
BhāMañj, 13, 1248.1 nirdhanāvajñayā tasmai tāṃ yadā na dadau nṛpaḥ /
BhāMañj, 13, 1249.2 svapne jagāda taṃ mahyaṃ kanyaiṣā dīyatāmiti //
BhāMañj, 13, 1276.2 caruṃ ca prāpya maddattaṃ putriṇītyavadanmuniḥ //
BhāMañj, 13, 1354.1 payaso 'saṃbhavānmātrā dattaṃ piṣṭarasaṃ tataḥ /
BhāMañj, 13, 1361.1 tataḥ stuto mayā śaṃbhurmahyaṃ kṣīrodadhiṃ dadau /
BhāMañj, 13, 1366.1 tato yathepsitāndattvā varānmahyaṃ maheśvaraḥ /
BhāMañj, 13, 1380.1 tataḥ pratinivṛttāya tubhyaṃ dāsyāmi suprabhām /
BhāMañj, 13, 1485.2 kanyā guṇavate deyā kulīnāyātirūpiṇe //
BhāMañj, 13, 1499.2 rājyārdhamathavā rājyaṃ dadānītyabravīnnṛpaḥ //
BhāMañj, 13, 1515.2 dattaṃ rājñā sabhāryeṇa dadāha bhṛgunandanaḥ //
BhāMañj, 13, 1529.1 dattvā vibhūṣitāṃ dhenuṃ kapilāṃ kāṃsyadohanīm /
BhāMañj, 13, 1535.2 tuṣṭo yamaḥ purā vipraṃ tilāndehītyacodayat //
BhāMañj, 13, 1536.1 brahmasvavarjaṃ sarvasvaṃ dattvā durgāṇi saṃtaret /
BhāMañj, 13, 1539.2 hemakoṭiprado dattvā yāto 'haṃ nirvṛtiṃ parām //
BhāMañj, 13, 1540.1 tataḥ kadācinmaddattadhenuṃ viprasya mandire /
BhāMañj, 13, 1541.1 rājñā mameyaṃ prāgdattā hṛteyaṃ dasyunā paraḥ /
BhāMañj, 13, 1554.2 nādattvā puruṣo dhenuṃ paramāmṛtamaśnute //
BhāMañj, 13, 1555.2 ghṛtena vā kalpayitvā dhenuṃ dadyātsudhāśayā //
BhāMañj, 13, 1567.2 kanakaṃ dehi viprebhyo dānānāmuttamaṃ hi tat //
BhāMañj, 13, 1611.1 deyātsa kanyakāṃ yena hatānyatra bisāni naḥ /
BhāMañj, 13, 1627.2 ālokadurlabhastasmāddīpaṃ dadyānnaraḥ sadā //
BhāMañj, 13, 1645.2 nandanti śocantyathavā tatra dāsyasi me gajam //
BhāMañj, 13, 1646.2 vaivasvatasamādiṣṭaistatra dāsyasi me gajam //
BhāMañj, 13, 1647.2 yatra mugdhā vidagdhāśca tatra dāsyati me gajam //
BhāMañj, 13, 1649.2 loke vā dāsyasi gajaṃ na tatra balavānasi //
BhāMañj, 13, 1652.3 nāhaṃ kvacidgamiṣyāmi kva nu dāsyāmi te gajam //
BhāMañj, 13, 1653.1 ityuktvā kuñjaraṃ tasmai dattvā divyāṃ tathā gatim /
BhāMañj, 13, 1657.1 śrutveti dharmatanaye dehi dehagatiṃ punaḥ /
BhāMañj, 13, 1665.1 dattvā ca vipulaṃ dānaṃ modate puṇyavānsukhī /
BhāMañj, 13, 1680.2 śrīmānpunardadānyannaṃ prāksaṃskāradhiyaiva saḥ //
BhāMañj, 13, 1699.2 tasmai nṛpapadaṃ vyāso dadau janmāntare kramāt //
BhāMañj, 14, 99.2 upekṣitaḥ kṣayo ghorastasmācchāpaṃ dadāni te //
BhāMañj, 14, 110.2 mune madvacasā śakraḥ sudhāṃ tvāṃ dātumāyayau //
BhāMañj, 14, 116.2 yo dadau gurubhāryāyai kṛtakṛtyo babhūva ca //
BhāMañj, 14, 170.1 śāpo bhīṣmavadhādeṣa dattaste vasubhiḥ purā /
BhāMañj, 14, 184.2 catuḥsamudrarasanāṃ pṛthivīṃ dakṣiṇāṃ dadau //
BhāMañj, 14, 185.1 dattvātha hemakoṭīnāṃ koṭiṃ tadvacasā nṛpaḥ /
BhāMañj, 14, 188.1 dvijebhyo dīyamāneṣu hemaratneṣu bhūbhujā /
BhāMañj, 14, 197.2 dadau svamaśanaṃ tasmai saṃtoṣaviśadāśayaḥ //
BhāMañj, 14, 198.2 tadbhāryā tatsutaścāsmai tatsnuṣā ca dadau tadā //
BhāMañj, 15, 6.2 aślīlaṃ dadataḥ sarve prativādaṃ pracakrire //
BhāMañj, 15, 27.2 mahārhaḥ vipulaṃ dānaṃ dadau brāhmaṇasaṃmatam //
BhāMañj, 15, 28.1 dadatastasya no vighnaṃ cakrire pāṇḍunandanāḥ /
BhāMañj, 15, 51.2 prātardattvā yathākāmaṃ dvijebhyo ratnakāñcanam //
BhāMañj, 15, 67.2 tānevoddiśya vipulaṃ dadau draviṇamakṣayam //
BhāMañj, 17, 3.2 rājyaṃ dauryodhanaṃ dattvā guṇāhārya yuyutsave //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 4.0 śrīmanmadhyapathāntato vidadhatī kampādi kopānvitā tasyaivāśrayayāyino 'pi śaśino dattā sudhā saṃmatā //
AmarŚās (Komm.) zu AmarŚās, 10.1, 6.0 paścād eva ca śaṅkhasāraṇavidhau kāryaṃ mahāsāraṇaṃ sammūrchā vitatākṛtiḥ pratidinaṃ velātrayaṃ dīyatām //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 21.1 nāgo hi nāgasamameva balaṃ dadāti vyādhīn vināśayati cāyuralaṃ karoti /
Garuḍapurāṇa
GarPur, 1, 1, 19.1 ṣaṣṭhamatrerapatyatvaṃ dattaḥ prāpto 'nasūyayā /
GarPur, 1, 2, 40.1 ahaṃ hi pūjito rudra dadāmi paramāṃ gatim /
GarPur, 1, 5, 6.2 dadau tā brahmaputrebhyaḥ satīṃ rudrāya dattavān //
GarPur, 1, 5, 6.2 dadau tā brahmaputrebhyaḥ satīṃ rudrāya dattavān //
GarPur, 1, 5, 7.2 bhṛgave ca dadau khyātiṃ rūpeṇāpratimāṃ śubhām //
GarPur, 1, 5, 24.2 devahūtiṃ manustāsu ākūtiṃ rucaye dadau //
GarPur, 1, 6, 21.1 ṣaṣṭiṃ kanyā rūpayutā dve caivāṅgirase dadau /
GarPur, 1, 7, 7.1 āsanādīn harer atair mantrair mantrair dadyād vṛṣadhvaja /
GarPur, 1, 11, 44.1 arghyapādyādi vai dadyātpuṇḍarīkākṣavidyayā //
GarPur, 1, 12, 6.1 arghaṃ dattvā jitaṃ tena praṇāmaṃ ca punaḥ punaḥ /
GarPur, 1, 12, 10.2 pūrṇāhutiṃ tathaivānte dadyātsamyagupasthitaḥ //
GarPur, 1, 19, 14.1 dātavyaṃ viṣapāpaghnaṃ bījaṃ tasya caturvidham /
GarPur, 1, 22, 15.1 paścātpūrṇāhutiṃ dattvā prāsodana śivaṃ smaret /
GarPur, 1, 23, 22.2 vastraṃ vilepanaṃ puṣpaṃ dhūpaṃ dīpaṃ caruṃ dadet //
GarPur, 1, 30, 11.1 dadyādebhirmahāmantraiḥ samarpyātha japenmanum /
GarPur, 1, 31, 19.1 snānaṃ kuryāttato vastraṃ dadyādācamanaṃ tataḥ /
GarPur, 1, 31, 19.2 gandhapuṣpaṃ tathā dhūpaṃ dīpaṃ dadyāccaruṃ tataḥ //
GarPur, 1, 32, 28.2 mudrāṃ pradarśya pādyādīn dadyān mūlena śaṅkara //
GarPur, 1, 34, 32.1 pādyārghyācamanīyāni tato dadyācca viṣṇave /
GarPur, 1, 34, 33.1 devaṃ saṃsthāpya vidhivadvastraṃ dadyādvṛṣadhvaja /
GarPur, 1, 34, 33.2 tato hyācamanaṃ dadyādupavītaṃ tataḥ śubham //
GarPur, 1, 34, 34.2 dhyātvā pādyādikaṃ bhūyo dadyāddevāya śaṅkara //
GarPur, 1, 34, 35.1 dadyādbhairavadevāya mūlamantreṇa śaṅkara /
GarPur, 1, 39, 16.1 pādyādīnmūlamantreṇa dattvā sūryāya śaṅkara /
GarPur, 1, 39, 18.2 nirmālyaṃ cārpayettasmai hyarghyaṃ dadyāttato hara //
GarPur, 1, 42, 11.2 dadyādrandhapavitraṃ tu ātmane brahmaṇe hara //
GarPur, 1, 42, 12.1 puṣpaṃ gandhayutaṃ dadyānmūleneśānagocare /
GarPur, 1, 42, 13.1 mṛttikāṃ paścime dadyāddakṣiṇe bhasmabhūtayaḥ /
GarPur, 1, 42, 13.2 nairṛte hyaguruṃ dadyācchikhāmantreṇa mantravit //
GarPur, 1, 42, 14.1 vāyavyāṃ sarṣapaṃ dadyātkavacena vṛṣadhvaja /
GarPur, 1, 42, 14.2 gṛhaṃ saṃveṣṭya sūtreṇa dadyādrandhapavitrakam //
GarPur, 1, 42, 15.1 homaṃ kṛtvā gneya dattvā dadyādbhūtabaliṃ tathā /
GarPur, 1, 42, 15.1 homaṃ kṛtvā gneya dattvā dadyādbhūtabaliṃ tathā /
GarPur, 1, 42, 24.1 pūrvairanena yo dadyātpavitrāṇāṃ catuṣṭayam /
GarPur, 1, 42, 24.2 dattvā vahneḥ pavitraṃ ca gurave dakṣiṇāṃ diśet //
GarPur, 1, 42, 25.1 baliṃ dattvā dvijān bhojya caṇḍaṃ prācyai visarjayet //
GarPur, 1, 43, 2.1 viṣṇuśca teṣāṃ devānāṃ dhvajaṃ graiveyakaṃ dadau /
GarPur, 1, 43, 4.1 graiveyaṃ haridattaṃ tu mannāmnā khyātimeṣyati /
GarPur, 1, 43, 27.2 sūtramekaṃ tu saṃgṛhya dadyāddevasya mṛrdhāni //
GarPur, 1, 43, 28.1 dattvā paṭhedimaṃ mantraṃ pūjayitvā maheśvaram /
GarPur, 1, 43, 36.1 naivedyaṃ vividhaṃ dattvā kusumāderbaliṃ haret /
GarPur, 1, 43, 37.1 aṣṭottaraśatenaiva dadyādekapavitrakam /
GarPur, 1, 43, 37.2 ādau dattvārghyamāditye tatra caikaṃ pavitrakam //
GarPur, 1, 43, 42.1 evaṃ prārthya dvijān bhojya dattvā tebhyaśca dakṣiṇām /
GarPur, 1, 46, 19.1 prākāraṃ tadbahir dadyāt pañcahastapramāṇataḥ /
GarPur, 1, 48, 42.2 agnirmūrdheti mantreṇa dadyādvalmīkamṛttikām //
GarPur, 1, 48, 43.2 yajñā yajñeti mantreṇa dadyātpañcakaṣāyakam //
GarPur, 1, 48, 50.2 snātaścaiva suveṣaśca dhūpo deyaśca gugguluḥ //
GarPur, 1, 48, 53.1 abhiṣicya samudraiśca tvarghyaṃ dadyāttataḥ punaḥ /
GarPur, 1, 48, 68.2 dikṣu dikṣu tato dadyātparidhiṃ viṣṭaraiḥ saha //
GarPur, 1, 48, 75.2 tataḥ pūrṇāhutiṃ dattvā pūrṇāt pūrṇam anārethaḥ //
GarPur, 1, 48, 96.2 arghyaṃ dattvā namaskṛtya tato devaṃ kṣamāpayet //
GarPur, 1, 48, 100.1 yāgānte kapilāṃ dadyādācāryāya ca cāmaram /
GarPur, 1, 50, 18.1 japtvā jalāñjaliṃ dadyād bhāskaraṃ prati tanmanāḥ /
GarPur, 1, 50, 72.2 dadyādbhūmau bahistvannaṃ pakṣibhyaśca dvijottamaḥ //
GarPur, 1, 50, 78.1 bhikṣāṃ vai bhikṣave dadyād vidhivad brahmacāriṇe /
GarPur, 1, 50, 78.2 dadyādannaṃ yathāśakti arthibhyo lobhavarjitaḥ //
GarPur, 1, 51, 4.1 yaddīyate tu pātrebhyastaddānaṃ parikīrtitam /
GarPur, 1, 51, 5.1 ahanyahani yat kiṃciddīyate 'nupakāriṇe /
GarPur, 1, 51, 6.1 yattu pāpopaśāntyai ca dīyate vidupāṃ kare /
GarPur, 1, 51, 9.2 dadāti vedaviduṣe sa na bhūyo 'bhijāyate //
GarPur, 1, 51, 10.2 vidyāṃ dattvā brāhmaṇāya brahmaloke mahīyate //
GarPur, 1, 51, 11.1 dadyādaharahastāstu śraddhayā brahmacāriṇe /
GarPur, 1, 51, 15.1 dadāti yastu viprāya sarvaṃ tarati duṣkṛtam /
GarPur, 1, 51, 26.1 vedavitsu dadajjñānaṃ svargaloke mahīyate /
GarPur, 1, 51, 28.1 dadāno rogarahitaḥ sukhī dīrghāyureva ca /
GarPur, 1, 51, 30.1 tattadguṇavate deyaṃ tadevākṣayamicchatā /
GarPur, 1, 51, 31.1 saṃkrāntyādiṣu kāleṣu dattaṃ bhavati cākṣayam /
GarPur, 1, 51, 33.1 dīyamānaṃ tu yo mohādgoviprāgnisureṣu ca /
GarPur, 1, 52, 5.1 dattvā cānnaṃ ca viduṣe brahmahatyāṃ vyapohati /
GarPur, 1, 52, 18.1 pratyekaṃ tilasaṃyuktāndadyātsapta jalāñjalīn /
GarPur, 1, 53, 4.1 rūpyādi kuryāddadyāttu yatidaivādiyajvanām /
GarPur, 1, 53, 4.2 mahāpadmāṅkito dadyāddhanādyaṃ dhārmikāya ca //
GarPur, 1, 53, 6.1 dadyācchrutāya maitrīṃ ca yāti nityaṃ ca rājabhiḥ /
GarPur, 1, 53, 7.2 kacchapī viśvasennaiva na bhuṅkena dadāti ca //
GarPur, 1, 53, 9.1 bhuktabhogo gāyanebhyo dadyādveśyādikāsu ca /
GarPur, 1, 53, 13.2 svapoṣaṇaparaḥ śaṅkhī dadyātparanare vṛthā //
GarPur, 1, 54, 13.1 ketumālo nṛpastebhyastatsaṃjñān khaṇḍakāndadau /
GarPur, 1, 67, 34.1 na dātuṃ jāyate so 'pi nātra kāryā vicāraṇā /
GarPur, 1, 68, 2.2 balo dadau sa paśutām atisattvasurair hataḥ //
GarPur, 1, 71, 25.2 dadadbhirgohiraṇyāni kurvadbhiḥ sādhanāni ca //
GarPur, 1, 82, 11.1 pañcakrośaṃ gayokṣetraṃ brāhmaṇebhyo dadau prabhuḥ /
GarPur, 1, 83, 40.2 janārdanasya haste tu piṇḍaṃ dadyātsvakaṃ naraḥ //
GarPur, 1, 83, 41.1 eṣa piṇḍe mayā dattastava haste janārdana /
GarPur, 1, 83, 43.1 gayāśīrṣe 'kṣayavaṭe pitṝṇāṃ dattamakṣayam /
GarPur, 1, 83, 55.2 guhāyāṃ gṛdhrakūṭasya śrāddhaṃ dattaṃ mahāphalam //
GarPur, 1, 83, 58.2 gayāstho yo dadātyannaṃ pitarastena putriṇaḥ //
GarPur, 1, 83, 60.2 padbhyāmapi jalaṃ spṛṣṭvā asmabhyaṃ kila dāsyati //
GarPur, 1, 83, 70.2 tebhyo vyāsagayābhūmau piṇḍo deyo vidhānataḥ //
GarPur, 1, 84, 11.1 tatra snātvā divaṃ yāti śrāddhaṃ dattamathākṣayam /
GarPur, 1, 84, 19.1 kūpodakena tatkāryaṃ pitṝṇāṃ dattamakṣayam /
GarPur, 1, 84, 23.1 piṇḍāndehi mukhe vyāse pañcāgnau ca padatraye /
GarPur, 1, 84, 26.2 trirvittapūrṇāṃ pṛthivīṃ dattvā yatphalamāpnuyāt //
GarPur, 1, 84, 27.2 śamīpatrapramāṇena piṇḍaṃ dadyād gayāśire //
GarPur, 1, 84, 31.1 piṇḍāndadyātpitṝṇāṃ ca sakalaṃ tārayetkulam /
GarPur, 1, 84, 36.2 pradadāvanujaiḥ sārdhaṃ svapitṛbhyastato dadau //
GarPur, 1, 84, 45.1 bhūmau dattena tṛpyantu tṛptā yāntu parāṃ gatim /
GarPur, 1, 85, 1.3 piṇḍaṃ dadyādimairmantrairāvāhya ca pitṝnparān //
GarPur, 1, 85, 3.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 4.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 5.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 6.3 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 7.2 ātmopaghātino ye ca tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 8.2 daṃṣṭribhiḥ śṛṅgibhirvāpi teṣāṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 9.2 vidyuccaurahatā ye ca tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 10.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 11.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 12.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 13.2 athavā vṛkṣayonisthās tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 14.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 15.2 mānuṣyaṃ durlabhaṃ yeṣāṃ tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 20.2 teṣāṃ piṇḍaṃ mayā dattamakṣayyamupatiṣṭhatām //
GarPur, 1, 86, 13.2 gadādharaṃ suraiḥ sārdhamādyaṃ gatvā dadāti yaḥ //
GarPur, 1, 87, 37.1 dattvemāṃ yācamānāya viṣṇave yaḥ padatrayam /
GarPur, 1, 89, 10.3 patnīṃ sutāṃśca saṃtuṣṭāḥ kiṃ na dadyuḥ pitāmahāḥ //
GarPur, 1, 94, 20.1 upanīya dadātyenāmācāryaḥ sa prakīrtitaḥ /
GarPur, 1, 95, 1.3 gurave ca dhanaṃ dattvā snātvā ca tadanujñayā //
GarPur, 1, 95, 7.1 brāhmo vivāha āhūya dīyate śaktyalaṃkṛtā /
GarPur, 1, 95, 9.1 ityuktvā caratāṃ dharmaṃ saha yā dīyate 'rthine /
GarPur, 1, 95, 19.1 somaḥ śaucaṃ dadau tāsāṃ gandharvaśca śubhāṃ giram /
GarPur, 1, 95, 23.2 śuddhāṃ tyajaṃstṛtīyāṃśaṃ dadyād ā maraṇaṃ striyāḥ //
GarPur, 1, 96, 14.2 annaṃ pitṛmanuṣyebhyo deyamapyanvahaṃ jalam //
GarPur, 1, 96, 18.2 atithibhyastu varṇebhyo deyaṃ śaktyānupūrvaśaḥ //
GarPur, 1, 96, 19.2 satkṛtya bhikṣave bhikṣā dātavyā suvratāya ca //
GarPur, 1, 98, 2.2 gobhūdhānyahiraṇyādi pātre dātavyamarcitam //
GarPur, 1, 98, 4.1 dātavyaṃ pratyahaṃ pātre nimitteṣu viśeṣataḥ /
GarPur, 1, 98, 4.2 yācitenāpi dātavyaṃ śraddhāpūtaṃ tu śaktitaḥ //
GarPur, 1, 98, 5.2 sakāṃsyapātrā dātavyā kṣīriṇī gauḥ sadakṣiṇā //
GarPur, 1, 98, 7.2 asyā api ca dātavyamapatyaṃ rogavarjitam //
GarPur, 1, 98, 10.1 yathā kathañciddattvā gāndhenuṃ vādhenumeva vā /
GarPur, 1, 98, 12.1 dvijāya yadabhīṣṭaṃ tu dattvā svargamavāpnuyāt /
GarPur, 1, 98, 12.2 bhūdīpāṃścānnavastrāṇi sarpirdattvā vrajecchiyam //
GarPur, 1, 98, 13.2 śayyānulepanaṃ dattvā svargaloke mahīyate //
GarPur, 1, 99, 10.2 hastaprakṣālanaṃ dattvā viṣṭarārthe kuśānapi //
GarPur, 1, 99, 14.1 dviguṇāṃstu kuśāndattvā uśantastvetyṛcā pitṝn /
GarPur, 1, 99, 15.2 dattvārghyaṃ saṃsravāṃsteṣāṃ pātre kṛtvā vidhānataḥ //
GarPur, 1, 99, 18.2 dattvānnaṃ pṛthivīpātramiti pātrābhimantraṇam //
GarPur, 1, 99, 20.2 annamiṣṭaṃ haviṣyaṃ ca dadyād akrodhanotvaraḥ //
GarPur, 1, 99, 22.1 tadannaṃ vikiredbhūmau dadyāccāpaḥ sakṛtsakṛt /
GarPur, 1, 99, 23.2 mātāmahānām apyevaṃ dadyādācamanaṃ tataḥ //
GarPur, 1, 99, 24.1 svasti vācyaṃ tato dadyādakṣayyodakameva ca /
GarPur, 1, 99, 24.2 dattvā ca dakṣiṇāṃ śaktyā svadhākāramudāharet //
GarPur, 1, 99, 26.1 prīyantāmiti cāhaivaṃ viśvedevyaṃ jalaṃ dadat /
GarPur, 1, 99, 27.1 śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stviti /
GarPur, 1, 99, 36.1 tasyāpyannaṃ sodakumbhaṃ dadyātsaṃvatsaraṃ dvijaḥ /
GarPur, 1, 99, 36.2 piṇḍāṃśca goja viprebhyo dadyādagnau jale 'pi vā //
GarPur, 1, 99, 38.2 māsavṛddhyāpi tuṣyanti dattairiha pitāmahāḥ //
GarPur, 1, 99, 39.1 dadyādvarṣātrayodaśyāṃ maghāsu ca na saṃśayaḥ /
GarPur, 1, 100, 8.1 bhagamindraśca vāyuśca bhagaṃ saptarṣayo daduḥ /
GarPur, 1, 100, 11.2 dadyāccatuṣpathe bhūmau kuśānāstīrya sarvaśaḥ //
GarPur, 1, 100, 14.2 ambikāmupatiṣṭhecca dadyādarghyaṃ kṛtāñjaliḥ //
GarPur, 1, 100, 16.1 rūpaṃ dehi yaśo dehi bhagaṃ bhagavati dehi me /
GarPur, 1, 100, 16.1 rūpaṃ dehi yaśo dehi bhagaṃ bhagavati dehi me /
GarPur, 1, 100, 16.1 rūpaṃ dehi yaśo dehi bhagaṃ bhagavati dehi me /
GarPur, 1, 100, 16.2 putrāndehi śriyaṃ dehi sarvānkāmāṃśca dehi me //
GarPur, 1, 100, 16.2 putrāndehi śriyaṃ dehi sarvānkāmāṃśca dehi me //
GarPur, 1, 100, 16.2 putrāndehi śriyaṃ dehi sarvānkāmāṃśca dehi me //
GarPur, 1, 100, 17.2 vastrayugmaṃ guror dadyātsampūjya ca grahāṃstathā /
GarPur, 1, 101, 6.1 gandhāśca balayaścaiva dhūpo deyaścagugguluḥ /
GarPur, 1, 101, 11.2 dadyād grahakramād etān grahebhyo bhājanaṃ tataḥ //
GarPur, 1, 103, 5.2 dātātithipriyo jñānī gṛhī śrāddhe 'pi mucyate //
GarPur, 1, 105, 27.1 svarṇahārī dvijo rājñe dattvā tu musalaṃ tathā /
GarPur, 1, 105, 28.1 ātmatulyaṃ suvarṇaṃ vā dattvā śuddhimiyāddvijaḥ /
GarPur, 1, 105, 32.2 ṛṣabhaikaṃ sahasraṃ gā dadyāt kṣatravadhe pumān //
GarPur, 1, 105, 33.2 vaiśyahābdaṃ cared etad dadyādvaikaśataṃ gavām //
GarPur, 1, 105, 34.1 ṣaṇmāsācchūdrahā caitaddadyādvā dhenavo daśa /
GarPur, 1, 105, 36.2 kharājameṣeṣu vṛṣo deyaḥ krauñce trihāyaṇaḥ //
GarPur, 1, 105, 51.1 antarjale viśuddhe ca dattvā gāṃ ca payasvinīm /
GarPur, 1, 106, 11.2 piṇḍayajñakṛtā deyaṃ pretāyānnaṃ dinatrayam //
GarPur, 1, 107, 9.1 rājño dattvā tu ṣaḍbhāgaṃ devatānāṃ ca viṃśatim /
GarPur, 1, 107, 10.1 karṣakāḥ kṣatraviṭchūdrāḥ khale 'dattvā tu caurakaḥ /
GarPur, 1, 107, 34.2 pārśve tūlūkhalaṃ dadyātpṛṣṭhe tu musalaṃ dadet //
GarPur, 1, 107, 34.2 pārśve tūlūkhalaṃ dadyātpṛṣṭhe tu musalaṃ dadet //
GarPur, 1, 107, 35.2 śrotre ca prokṣaṇīṃ dadyād ājyasthālīṃ ca cakṣuṣoḥ //
GarPur, 1, 109, 25.1 śikṣayanti ca yācante dehīti kṛpaṇā janāḥ /
GarPur, 1, 109, 26.1 saṃcitaṃ kratuśatairna yujyate yācitaṃ guṇavate na dīyate /
GarPur, 1, 110, 4.2 ratiputraphalā dārā dattabhuktaphalaṃ dhanam //
GarPur, 1, 113, 11.2 varaṃ bhrāntāvarte sabhayajalamadhye praviśanaṃ na tu svīye pakṣe hi dhanam aṇu dehīti kathanam //
GarPur, 1, 113, 16.2 dattvā phalaṃ bandhanameva labdhaṃ namo 'stu te daiva yatheṣṭakāriṇe //
GarPur, 1, 113, 24.1 purādhītā ca yā vidyā purā dattaṃ ca yaddhanam /
GarPur, 1, 113, 34.1 nālpā bhavati sadvidyā dīyamānāpi vardhate /
GarPur, 1, 114, 15.1 nātmacchidraṃ pare dadyādvidyācchidraṃ parasya ca /
GarPur, 1, 116, 2.2 dadāti dhanadhānyādi putrarājyajayādikam //
GarPur, 1, 117, 5.2 dantadhāvanāṭajaṃ naivedyaṃ śaṣkulīṃ dadet //
GarPur, 1, 117, 7.1 dantakāṣṭhaṃ prāśayecca dadej jātīphalaṃ tathā /
GarPur, 1, 118, 2.1 dvādaśyāṃ pūjayed viṣṇuṃ dadyānmāsacatuṣṭayam /
GarPur, 1, 119, 2.1 arghyaṃ dadyādagastyāya mūrtiṃ sampūjya vai mune /
GarPur, 1, 119, 6.2 dadyāddvijātaye kumbhaṃ sahiraṇyaṃ sadakṣiṇam /
GarPur, 1, 120, 11.3 gītavādyair dadat pratargavādyaṃ sarvam āpnuyāt //
GarPur, 1, 124, 9.1 prātargṛhāgato bhāryādattānnaṃ bhuktavānsa ca /
GarPur, 1, 124, 15.2 hutvā pūrṇāhutiṃ dattvā śṛṇuyādgītasatkathām //
GarPur, 1, 124, 20.1 bhojayeddhyānaniṣṭhāṃśca vastracchatrādikaṃ dadet /
GarPur, 1, 124, 21.1 yanmayā śraddhayā dattaṃ prīyatāṃ tena me prabhuḥ /
GarPur, 1, 127, 18.2 prātarviprāya dattvā ca yācakāya śubhāya tat //
GarPur, 1, 128, 10.2 gomūtraṃ ca palaṃ dadyādardhāṅguṣṭhaṃ tu gomayam //
GarPur, 1, 128, 11.1 kṣīraṃ saptapalaṃ dadyāddadhnaścaiva palatrayam /
GarPur, 1, 128, 11.2 ghṛtam ekaphalaṃ dadyātpalamekaṃ kuśodakam //
GarPur, 1, 129, 5.1 yajed aśūnyaśayyāyāṃ phalaṃ dadyāddvijātaye /
GarPur, 1, 129, 5.2 śayyāṃ dattvā prārthayecca śrīdharāya namaḥ śriyai //
GarPur, 1, 129, 6.2 haviṣyam annaṃ naivedyaṃ deyaṃ damanakaṃ tathā //
GarPur, 1, 129, 8.1 samāpte śayanaṃ dadyādgṛhaṃ copaskarānvitam /
GarPur, 1, 129, 11.2 dattvā tilāṃstu viprāya svayaṃ bhuṅkte tilodakam //
GarPur, 1, 129, 32.2 kṣīraṃ sarpiśca naivedyaṃ deyaṃ sarvaviṣāpaham /
GarPur, 1, 130, 4.1 dadyātphalāni viprebhyo mārtaṇḍaḥ prīyatāmiti /
GarPur, 1, 130, 6.1 viprāṃśca dakṣiṇāṃ dattvā svayaṃ cātha payaḥ pibet /
GarPur, 1, 131, 10.1 yaśodāyai tato dadyādarghyaṃ phalasamanvitam /
GarPur, 1, 132, 7.1 śaktito dakṣiṇaṃ dadyātkarkarīṃ taṇḍulānvitām /
GarPur, 1, 132, 14.1 striyo 'bruvanvrataṃ kartuṃ dāsyāmaśca kuru vratam /
GarPur, 1, 132, 16.1 caurairdattaṃ gṛhītvātha pradoṣe prāptavān gṛham /
GarPur, 1, 132, 17.1 kanyāṃ ca yuvatīṃ dṛṣṭvā kasmai deyā sutā mayā /
GarPur, 1, 132, 18.2 cakre 'yodhyāmahārājyaṃ dattvā ca bhaginīṃ yame //
GarPur, 1, 133, 18.1 dadyāc carakyai caiśānyāmāgneyyāṃ ca vidārikām //
GarPur, 1, 134, 2.2 oṃ hūṃ hūṃ prasphura lala lala kulva kulva culva culva khalla khalla mulva mulva gulva gulva tulva pulla pulla dhalva dhulva dhuma dhuma dhama dhama māraya māraya dhaka dhaka vajñāpaya jñāpaya vidāraya vidāraya kampa kampa kampaya kampaya pūraya pūraya āveśayāveśaya oṃ hrīṃ oṃ hrīṃ haṃ vaṃ vaṃ huṃ taṭa taṭa mada mada hrīṃ oṃ hūṃ nairṛtāyā namaḥ nirṛtaye dātavyam /
GarPur, 1, 134, 3.2 khaḍgena ghātayitvā tu dadyātskandaviśākhayoḥ //
GarPur, 1, 135, 3.3 diśaśca kāñcanīrdattvā brahmāṇḍādhipatirbhavet //
GarPur, 1, 136, 10.2 kumbhāṃśca modakāndadyājjāgaraṃ kārayenniśi //
GarPur, 1, 136, 12.2 prīyatāṃ devadeveśo viprebhyaḥ kalaśāndadet /
GarPur, 1, 137, 3.1 trirātropoṣito dadyātkārtikyāṃ bhavanaṃ śubham /
GarPur, 1, 137, 4.1 amāvasyāṃ pitṝṇāṃ ca dattaṃ jalādi tad akṣayam /
GarPur, 1, 139, 7.1 kanyā satyavatī dattā ṛcīkāya dvijāya sā /
GarPur, 1, 139, 54.1 rājādhidevī śūrācca pṛthāṃ kunteḥ sutāmadāt /
GarPur, 1, 139, 54.2 sā dattā kuntinā pāṇḍostasyāṃ dharmānilendrakaiḥ //
GarPur, 1, 142, 9.1 kārtavīryaṃ jaghānājau kaśyapāya mahīṃ dadau /
GarPur, 1, 143, 9.1 gatayornṛpavaryo 'sau rājyaṃ dātuṃ samudyataḥ /
GarPur, 1, 143, 13.2 sa naicchatpāduke dattvā rājyāya bharatāya tu //
GarPur, 1, 143, 32.1 aṅgulīyaṃ kapirdattvā sītāṃ kauśalyamabravīt /
GarPur, 1, 143, 33.1 svābhijñānaṃ ca me dehi yena rāmaḥ smariṣyati /
GarPur, 1, 143, 36.1 rāmadūto 'smi hanumāndehi rāmāya maithilīm /
GarPur, 1, 143, 49.1 piṇḍānāṃ vidhivatkṛtvā dattvā dānāni rāghavaḥ /
GarPur, 1, 145, 18.1 nṛpāndigvijaye jitvā ratnānyādāya vai dadau /
Gītagovinda
GītGov, 3, 13.2 kim purā iva sasaṃbhramaṃ parirambhaṇam na dadāsi //
GītGov, 3, 15.2 dehi sundari darśanam mama manmathena dunomi //
GītGov, 10, 3.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 4.1 satyam eva asi yadi sudati mayi kopinī dehi kharanakharaśaraghātam /
GītGov, 10, 5.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 7.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 9.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 11.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 13.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 14.1 smaragaralakhaṇḍanam mama śirasi maṇḍanam dehi padapallavam udāram /
GītGov, 10, 15.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 17.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 2.4 alaṃkṛtyārhate dadyād vivāho brāhma ucyate //
GṛRĀ, Brāhmalakṣaṇa, 4.3 nāmagotre samuddiśya dadyādbrāhmo vidhistvayam //
GṛRĀ, Brāhmalakṣaṇa, 6.3 brāhmeṇa tu vivāhena dadyāt kanyāṃ supūjitām //
GṛRĀ, Brāhmalakṣaṇa, 8.2 adbhiryā dīyate kanyā brahmadeyeti tāṃ viduḥ //
GṛRĀ, Brāhmalakṣaṇa, 8.2 adbhiryā dīyate kanyā brahmadeyeti tāṃ viduḥ //
GṛRĀ, Brāhmalakṣaṇa, 9.0 brahmadeyeti saṃjñā tatra vivāhe jātasya śrāddhapaṅktipāvanatvavyavahārāt //
GṛRĀ, Brāhmalakṣaṇa, 10.2 anindannanyair avitarkayan vidhivadvastrayugaṃ dattvā saha dharmmaṃ caryatām iti brāhmaḥ //
GṛRĀ, Brāhmalakṣaṇa, 12.0 vidhivat madhuparkādipuraḥsaraṃ saha dharmmaṃ caryatām ityuktvā yatra vivāhe kanyāṃ dadyāt sa brāhma ityarthaḥ //
GṛRĀ, Brāhmalakṣaṇa, 15.0 sahatvakarmmabhya iti yeṣu karmmasvādhānādiṣu patnīsahabhāvaḥ śrutaḥ tadarthatayā pratipādayet dadyāt //
GṛRĀ, Brāhmalakṣaṇa, 16.2 śrutaśīle vijñāya brahmacāriṇe arthine dīyata iti sa brāhmaḥ //
GṛRĀ, Brāhmalakṣaṇa, 18.0 samāvartanānantarameva dātavyeti halāyudhaḥ //
GṛRĀ, Brāhmalakṣaṇa, 22.2 tatra savarṇaḥ savarṇāya vidito viditāya yo nagnikāṃ dadyāt /
GṛRĀ, Āsuralakṣaṇa, 1.2 jñātibhyo draviṇaṃ dattvā kanyāyāścaiva śaktitaḥ /
GṛRĀ, Āsuralakṣaṇa, 2.0 jñātibhyaḥ kanyāyāśca dhanaṃ dattvā dhanagrahaṇalubdhāddātuḥ svācchandyād varāya //
GṛRĀ, Āsuralakṣaṇa, 7.2 śulkena pariṇītvā dadato rākṣasaḥ /
GṛRĀ, Āsuralakṣaṇa, 8.2 dambhachadmabhyāṃ paraistarkitāya dīyate pratipadya vā sa āsuraḥ //
GṛRĀ, Āsuralakṣaṇa, 19.1 ādadīta na śūdro'pi śulkaṃ duhitaraṃ dadat /
GṛRĀ, Āsuralakṣaṇa, 26.0 strīdhanānīti prasaṅgād atroktaṃ upajīvanti upabhuñjate etena kanyāyā arhaṇārthadattadhanopayogān kurvāṇānāṃ na niṣedha ityuktam //
GṛRĀ, Āsuralakṣaṇa, 33.2 vivāhe duhitṛmate dānaṃ kāmyaṃ dharmmārthaṃ śrūyate tasmādduhitṛmate adhirathaṃ śataṃ deyaṃ tasmin mithunāyā kuryād iti //
GṛRĀ, Āsuralakṣaṇa, 35.0 vivāhe yat kanyāpitre dānaṃ tat kāmyaṃ na mūlyārpaṇaṃ karmmaṇā cātra ṛṣisambandhas tatpativiṣayo yathāyukto vivāhastathāyuktāḥ prajā bhavantītyabhidhānāt tanmithunāyālaṃkuryād iti taddattaṃ rathādikaṃ śataṃ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 16.2 uḍḍīyethāḥ sarasijavanād dakṣiṇāśānusārī paśyan dūrāt prabalagarutāṃ pakṣiṇāṃ dattavartmā //
Hitopadeśa
Hitop, 0, 2.2 vācāṃ sarvatra vaicitryaṃ nītividyāṃ dadāti ca //
Hitop, 0, 6.1 vidyā dadāti vinayaṃ vinayād yāti pātratām /
Hitop, 0, 33.2 udyoginaṃ puruṣasiṃham upaiti lakṣmīr daivena deyam iti kāpuruṣā vadanti /
Hitop, 1, 10.2 yena svahastastham api suvarṇakaṅkaṇaṃ yasmai kasmaicid dātum icchāmi tathāpi vyāghro mānuṣaṃ khādatīti lokāpavādo durnivāraḥ /
Hitop, 1, 11.4 daridre dīyate dānaṃ saphalaṃ pāṇḍunandana //
Hitop, 1, 15.2 tena tat tubhyaṃ dātuṃ sayatno 'ham /
Hitop, 1, 16.2 dātavyam iti yad dānaṃ dīyate'nupakāriṇi /
Hitop, 1, 16.2 dātavyam iti yad dānaṃ dīyate'nupakāriṇi /
Hitop, 1, 56.19 ajñātakulaśīlasya vāso deyo na kasyacit /
Hitop, 1, 57.4 atha kṛpayā tajjīvanāya tadvṛkṣavāsinaḥ pakṣiṇaḥ svāhārāt kiṃcit kiṃcid uddhṛtya tasmai dadati tenāsau jīvati teṣāṃ śāvakarakṣāṃ ca karoti /
Hitop, 1, 63.3 sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati //
Hitop, 1, 153.2 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na yādhatte /
Hitop, 1, 161.5 yad dadāti yad aśnāti tad eva dhanino dhanam /
Hitop, 1, 162.2 yad dadāsi viśiṣṭebhyo yac cāśnāsi dine dine /
Hitop, 1, 179.2 tasyāś cet prasaro datto dāsyaṃ ca śirasi sthitam //
Hitop, 1, 192.7 śṛgālena vihasyoktaṃ deva mama pucchāgre hastaṃ dattvā uttiṣṭha /
Hitop, 2, 9.7 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na bādhate /
Hitop, 2, 85.1 ity ālocya tena grāmaṃ gatvā viśvāsaṃ kṛtvā dadhikarṇanāmā biḍālo yatnenānīya māṃsāhāraṃ dattvā svakandare sthāpitaḥ /
Hitop, 2, 87.9 prativācam adatta keśavaḥ śapamānāya na cedibhūbhuje /
Hitop, 2, 90.12 tato rājñā tasyai dhanaṃ dattam /
Hitop, 2, 111.13 tatas tallāvaṇyaguṇākṛṣṭena mayāpi tatpaścājjhampo dattaḥ /
Hitop, 2, 112.5 tato yadāsau na kiṃcid api brūte tadā kruddho gopaḥ darpānmama vacasi pratyuttaram api na dadāsi ity uktvā kopena tena kartarikāmādāyāsyā nāsikā chinnā /
Hitop, 2, 137.2 mayā yad abhayavācaṃ dattvānītaḥ saṃvardhitaś ca tat kathaṃ mahyaṃ druhyati /
Hitop, 2, 164.3 dūrād ucchritapāṇir ārdranayanaḥ protsāritārdhāsano gāḍhāliṅganatatparaḥ priyakathāpraśneṣu dattādaraḥ /
Hitop, 3, 29.2 sa ca punar me svāmī māṃ vikretuṃ devebhyo brāhmaṇebhyo vā dātum īśvaraḥ /
Hitop, 3, 32.2 yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ /
Hitop, 3, 33.9 śataṃ dadyān na vivaded iti vijñasya saṃmatam /
Hitop, 3, 63.2 śukaḥ kiṃcid unnataśirā dattāsane upaviśya brūte bho hiraṇyagarbha tvāṃ mahārājādhirājaḥ śrīmaccitravarṇaḥ samājñāpayati yadi jīvitena śriyā vā prayojanam asti tadā satvaram āgatyāsmaccaraṇau praṇama /
Hitop, 3, 66.3 paścāc cakravākeṇānīya prabodhya kanakālaṅkārādikaṃ dattvā saṃpreṣitaḥ svadeśaṃ yayau /
Hitop, 3, 69.4 sa yātrārthaṃ śubhalagnaṃ nirṇīya dadātu /
Hitop, 3, 79.2 subhaṭebhyas tato dadyāt ko hi dātur na yudhyate //
Hitop, 3, 90.2 na tathā bahubhir dattair draviṇair api bhūpate //
Hitop, 3, 92.1 aprasādo 'nadhiṣṭhānaṃ deyāṃśaharaṇaṃ ca yat /
Hitop, 3, 96.1 krūrāmitraṃ raṇe cāpi bhaṅgaṃ dattvā vighātayet /
Hitop, 3, 101.3 sevakaḥ svalpakālena sa dadau sutam ātmanaḥ //
Hitop, 3, 102.8 vīravaro brūte pratyahaṃ suvarṇapañcaśatāni dehi /
Hitop, 3, 102.14 atha mantribhir uktaṃ deva dinacatuṣṭayasya vartanaṃ dattvā jñāyatām asya svarūpam /
Hitop, 3, 102.16 tato mantrivacanād āhuhūya vīravarāya tāmbūlaṃ dattvā pañcaśatāni suvarṇāni dattāni /
Hitop, 3, 102.16 tato mantrivacanād āhuhūya vīravarāya tāmbūlaṃ dattvā pañcaśatāni suvarṇāni dattāni /
Hitop, 3, 102.18 tadardhaṃ vīravareṇa devebhyo brāhmaṇebhyo dattam /
Hitop, 3, 104.18 dātā nāpātravarṣī ca pragalbhaḥ syād aniṣṭhuraḥ //
Hitop, 3, 105.2 tataḥ sa rājā prātaḥ śiṣṭasabhāṃ kṛtvā sarvaṃ vṛttāntaṃ prastutya prasādāt tasmai karṇāṭakarājyaṃ dadau /
Hitop, 3, 108.5 tataḥ kṣīṇapāpo 'sau svapne darśanaṃ dattvā bhagavadādeśād yakṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā laguḍahastaḥ san svagṛhadvāri nibhṛtaṃ sthāsyasi tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍaprahāreṇa haniṣyasi /
Hitop, 4, 9.1 athaikadā sā ratnaprabhā tasya sevakasya mukhe cumbanaṃ dadatī samudradattena avalokitā /
Hitop, 4, 12.15 yadi tvam uttaraṃ dāsyasi tadā tvanmaraṇam /
Hitop, 4, 12.17 kūrmo vadati kim aham aprājñaḥ nāham uttaraṃ dāsyāmi /
Hitop, 4, 27.5 anantaraṃ tayoḥ kaṇṭhādhiṣṭhitāyāḥ sarasvatyāḥ prabhāvāt tāv anyad vaktukāmāv anyadabhihitavantau yady āvayor bhavān parituṣṭas tadā svapriyāṃ pārvatīṃ parameśvaro dadātu /
Hitop, 4, 58.1 rājñā evam astv iti nigadya vicitranāmā bakaḥ suguptalekhaṃ dattvā siṃhaladvīpaṃ prahitaḥ /
Hitop, 4, 61.9 tena cābhayavācaṃ dattvā citrakarṇa iti nāma kṛtvā sthāpitaḥ /
Hitop, 4, 61.14 vyāghra uvāca svāminābhayavācaṃ dattvānugṛhīto 'yaṃ tat katham evaṃ sambhavati /
Hitop, 4, 63.9 abravīc cābhayavācaṃ dattvā dhṛto 'yam asmābhiḥ /
Hitop, 4, 102.5 atha brāhmaṇāya rājñaḥ pārvaṇaśrāddhaṃ dātum āhvānam āgatam /
Hitop, 4, 112.2 tathānuṣṭhite sati sa gṛdhro durgadvārāc cakravākeṇopagamya satkṛtyānīya rājadarśanaṃ kārito dattāsane copaviṣṭaḥ /
Hitop, 4, 132.1 paricchinnaṃ phalaṃ yatra pratiskandhena dīyate /
Kathāsaritsāgara
KSS, 1, 2, 57.1 kṛtvā mūrkhāya viprāya dadatyeva kṛte hi tāḥ /
KSS, 1, 2, 58.1 dattaṃ na pratipadyanta ityācāro hi kutsitaḥ /
KSS, 1, 2, 58.2 taddevaragṛhiṇyā me dattamasmai sadakṣiṇam //
KSS, 1, 2, 64.2 dattvā hemaśataṃ cāsyai nirgatau svastataḥ purāt //
KSS, 1, 2, 66.2 tadenaṃ dehi gacchāvo vidyādraviṇasiddhaye //
KSS, 1, 2, 74.1 athotsavārthamambāyāstūrṇaṃ dattvā nijaṃ dhanam /
KSS, 1, 3, 10.1 sa ca kanyā nijāstisrastebhyo dattvā dhanāni ca /
KSS, 1, 3, 26.1 tatsadā dehi viprebhyo yenāyānti niśamya te /
KSS, 1, 3, 30.2 sa rājā svamate kāntaṃ prāṇināṃ cābhayaṃ dadau //
KSS, 1, 3, 41.1 pitṛbhiste prayuktāḥ smaḥ svarṇaṃ dattveti cābruvan /
KSS, 1, 3, 42.1 dadāmyetadanarghaṃ vo ratnālaṃkaraṇaṃ nijam /
KSS, 1, 4, 44.2 bhajasva māṃ tato bhartṛsthāpitaṃ te dadāmi tat //
KSS, 1, 4, 52.2 celakhaṇḍaṃ tamekaṃ ca dattvāntarvāsasaḥ kṛte //
KSS, 1, 4, 60.1 tasya dattvārgalaṃ tābhiḥ snānavyājāt praveśya saḥ /
KSS, 1, 4, 62.1 taddarśanabhayaṃ dattvā kṣipto daṇḍādhipo 'pyatha /
KSS, 1, 4, 62.2 mañjūṣāyāṃ sa ceṭībhirdattaṃ ca bahirargalam //
KSS, 1, 4, 64.1 dattvātha dīpaṃ gehe 'tra vaṇijaṃ taṃ praveśya sā /
KSS, 1, 4, 64.2 upakośāvadaddehi tanme bhartrārpitaṃ dhanam //
KSS, 1, 4, 65.2 uktaṃ mayā dadāmyeva yadbhartrā sthāpitaṃ dhanam //
KSS, 1, 4, 78.1 no ceddadāmyahaṃ yuṣmānsadasyudghāṭayāmi vā /
KSS, 1, 4, 85.1 bhaginī me tvamityuktvā dattvā prītyā dhanaṃ bahu /
KSS, 1, 4, 93.2 gururvarṣo 'bravīt svarṇakoṭir me dīyatām iti //
KSS, 1, 4, 100.1 arthī vararucirme 'stu dāsyāmyasmai ca kāñcanam /
KSS, 1, 4, 106.1 deva dīyata ityuktvā sa ca mantrītyacintayat /
KSS, 1, 4, 110.2 kṣaṇaṃ pratīkṣatāmeṣa vipro yāvaddadāmyaham //
KSS, 1, 4, 113.1 dehadāhātsthire tasmiñjāte nirgatya me dadau /
KSS, 1, 4, 118.1 ityuktaiva gate vyāḍau dātuṃ tāṃ gurudakṣiṇām /
KSS, 1, 4, 118.2 tadaivānīya dattā me yoganandena mantritā //
KSS, 1, 4, 130.2 vyāḍirabhyāyayau taṃ ca gurave dattadakṣiṇaḥ //
KSS, 1, 4, 137.1 bahu tatra dine dine dyusindhuḥ kanakaṃ mahyamadāttapaḥprasannā /
KSS, 1, 5, 21.2 prātarvo vipramāṃsāni dāsyāmyadya hato na saḥ //
KSS, 1, 5, 57.2 sarvajñenāpi khedāya kimātmā dīyate tvayā //
KSS, 1, 5, 75.1 iti saṃmantrya dattvā ca rakṣakān bhogavarmaṇā /
KSS, 1, 5, 87.1 mittradrohin bhavonmatta iti śāpam adāc ca saḥ /
KSS, 1, 5, 121.1 tatropakaraṇe datte guptaṃ tenaiva mantriṇā /
KSS, 1, 6, 34.1 daridrāṇāṃ kulīnānāṃ bhāṇḍamūlyaṃ dadāti saḥ /
KSS, 1, 6, 37.1 dattāstava punaḥ pāpa dīnārā bahavo mayā /
KSS, 1, 6, 40.2 mārjārasya kṛte dattaḥ kasyacidvaṇijo mayā //
KSS, 1, 6, 42.2 kāṣṭhabhārikasaṃghāya sapraśrayamadāmaham //
KSS, 1, 6, 43.1 ekaikaḥ kāṣṭhikaḥ prītyā kāṣṭhe dve dve dadau mama /
KSS, 1, 6, 48.2 viśākhilāya so 'pi svāṃ kanyāṃ mahyamadāttataḥ //
KSS, 1, 6, 54.2 svarṇaṃ dattvā prayuñjīthā rañjayansāma kiṃcana //
KSS, 1, 6, 59.2 tacchīghram ardhacandro 'sya gale 'smin dīyatām iti //
KSS, 1, 6, 77.2 na bhikṣāmapyadātkaściddaridrasyālasasya ca //
KSS, 1, 6, 103.1 tadgṛhāṇa mahāsattvaṃ mayā dattamamuṃ sutam /
KSS, 1, 7, 9.2 dattaṃ tataḥ praviṣṭā me mukhe mūrtā sarasvatī //
KSS, 1, 7, 54.1 dadau ca darśanaṃ tasya śaṃbhustīvrataporjitaḥ /
KSS, 1, 7, 85.2 adya prāpto mayā rājan putras tad dehi me snuṣām //
KSS, 1, 7, 92.2 atyājyas taddadāmyanyan māṃsam etatsamaṃ tava //
KSS, 1, 7, 97.1 dattvā cāsmai varānanyāṃstāvantardhānamīyatuḥ /
KSS, 1, 7, 99.1 abhayaṃ dehi sādyaiva snuṣā te hāritā niśi /
KSS, 1, 7, 100.2 tarhi putrāya rājanme dehi svāṃ tanayāmiti //
KSS, 1, 7, 101.2 sā dattā devadattāya tataḥ pañcaśikho yayau //
KSS, 1, 8, 11.2 prāhiṇotpustakaṃ dattvā guṇāḍhyo guṇaśālinau //
KSS, 1, 8, 24.2 asmākamīdṛśaṃ māṃsaṃ dadate lubdhakā iti //
KSS, 1, 8, 35.1 atha tāṃ guṇāḍhyadattāmādāya kathāṃ bṛhatkathāṃ nāmnā /
KSS, 2, 1, 39.1 rājan sahasrānīkāya deyāvaśyaṃ mṛgāvatī /
KSS, 2, 1, 41.1 dadau tāṃ ca sa kāntānāṃ kalānām ekam āspadam /
KSS, 2, 1, 78.1 śrutvetyudayanastyāgī dattvāsmai śabarāya tam /
KSS, 2, 1, 78.2 kaṭakaṃ jananīdattaṃ sa taṃ sarpamamocayat //
KSS, 2, 2, 9.2 devaśarmā dadau tābhyāṃ mūrte vidye ivāpare //
KSS, 2, 2, 48.1 dattvā cāsmai sa khaḍgaṃ svaṃ tuṣṭaḥ śāpāntakāriṇe /
KSS, 2, 2, 50.1 aṅgulīyaṃ viṣaghnaṃ ca sāsmai daityasutā dadau /
KSS, 2, 2, 60.1 datto vikramaśaktiśca rājye sambhūya mantribhiḥ /
KSS, 2, 2, 82.1 evamastviti sā cāsmai varaṃ dattvā tirodadhe /
KSS, 2, 2, 89.2 viveśa dattamārgeva dṛṣṭyāsya savikāsayā //
KSS, 2, 2, 110.1 tato 'tra dīpoddeśena dattvāgniṃ vāsaveśmani /
KSS, 2, 2, 112.1 dadau mitradvayaṃ cāsyāḥ paścādbhāvanikāṃ tathā /
KSS, 2, 2, 135.2 ahaṃ tatraiva caiṣyāmi dāsyāmyasimimaṃ ca te //
KSS, 2, 2, 139.1 atha kṣaṇaṃ dattasukhāṃ kṣaṇāntaravimāthinīm /
KSS, 2, 2, 161.2 yayāce dehi me bhāryāṃ lubdhakasthāpitāmiti //
KSS, 2, 2, 184.1 mayā cāvantideśe sā neyā dātuṃ tadājñayā /
KSS, 2, 2, 184.2 tattenaivāpadeśena hṛtvā tubhyaṃ dadāmi tām //
KSS, 2, 3, 3.2 dattāṃ vāsukinā pūrvaṃ naktaṃdinamavādayat //
KSS, 2, 3, 41.1 ityuktvā dattakhaḍgā sā devī tasya tiro 'bhavat /
KSS, 2, 3, 79.1 dattā me vāsavenaiṣā tuṣṭeneti sa bhūpatiḥ /
KSS, 2, 3, 82.1 kiṃca sa rājanvāñchati dātuṃ tubhyaṃ sadaiva tanayāṃ tām /
KSS, 2, 4, 18.1 gāndharvadattacittatvātsaṃdhyādhvāntavaśācca saḥ /
KSS, 2, 4, 35.1 ujjayinyāmavaskandaṃ dātumaicchansamantataḥ /
KSS, 2, 4, 63.1 yathocitamupetyātha dadau vatseśvarāya saḥ /
KSS, 2, 4, 128.2 dāsyatīty ādiśat svapne tato māṃ bhagavān hariḥ //
KSS, 2, 4, 132.1 tiṣṭha dāsyāmi te vittam ity uktvā brāhmaṇaṃ ca tam /
KSS, 2, 4, 145.2 vibhīṣaṇo dadāti sma mathurāṃ gantumicchate //
KSS, 2, 4, 146.2 haste 'syābjagadāśaṅkhacakrān hemamayān dadau //
KSS, 2, 4, 151.1 tadvihāre ca tatraiva bhuktvā dattvā ca pakṣiṇe /
KSS, 2, 4, 163.2 ahaṃ ca te 'tra jananī tanme dehi sutāphalam //
KSS, 2, 4, 192.1 dadau ca tatra devāya śaṅkhacakrādyupāyanam /
KSS, 2, 5, 4.1 sutāṃ ca dattvā saṃmānya tvāmayaṃ moktumicchati /
KSS, 2, 5, 6.1 asti caitena dattāsyās tanayāyāḥ kareṇukā /
KSS, 2, 5, 8.2 sa ca dattvā dhanaṃ bhūri svīkṛtya sthāpito mayā //
KSS, 2, 5, 15.1 devapūjāpadeśena dattvā madyaṃ madānvitam /
KSS, 2, 5, 78.2 tato 'nayoḥ śivaḥ svapne daṃpatyordarśanaṃ dadau //
KSS, 2, 5, 79.1 dve ca raktāmbuje dattvā sa devastāvabhāṣata /
KSS, 2, 5, 89.2 sādhyate cet tvayā tat te dāsyāmo 'rthān bahūn iti //
KSS, 2, 5, 101.1 tataḥ sa ḍombas taṃ dattvā mṛdaṅgaṃ pādayoradhaḥ /
KSS, 2, 5, 116.2 vaṇiksutānāṃ caiteṣāṃ svagṛhaṃ sthitaye dadau //
KSS, 2, 5, 120.1 praviṣṭā cāśiṣaṃ dattvā kṛtvā vyājakṛtādarām /
KSS, 2, 5, 125.1 dvāraśunyai dadau tasyai māṃsakhaṇḍaṃ ca tatra tam /
KSS, 2, 5, 148.1 śunaḥ pādena dattvāṅkaṃ lalāṭe tābhireva ca /
KSS, 2, 5, 170.2 yakṣadevagṛhe tasmindṛḍhadattārgale vaṇik //
KSS, 2, 5, 173.2 dadau praveśamudghāṭya dvāramuktvā purādhipam //
KSS, 2, 5, 193.2 dadustasyai dhanaṃ bhūri sādhvyai daṇḍaṃ ca bhūpateḥ //
KSS, 2, 6, 4.1 saṃyatasya ca naiveha dattaiṣā te mayā svayam /
KSS, 2, 6, 39.1 sā ca kiṃcidvivṛddhasya rūkṣaṃ tasyāśanaṃ dadau /
KSS, 2, 6, 49.1 sādaraṃ snapayitvā ca dattvā snigdhaṃ ca bhojanam /
KSS, 2, 6, 72.2 dadau bandhumatīṃ rājñe peśalaṃ hi satīmanaḥ //
KSS, 2, 6, 81.1 tacchrutvā sa dadau tasyai tadaivārdhaṃ nijāyuṣaḥ /
KSS, 3, 1, 13.1 dattadaṇḍaśca rājāsau mānī bhṛśamatapyata /
KSS, 3, 1, 21.2 dattvāgniṃ vāsake brūmo devī dagdheti sarvataḥ //
KSS, 3, 1, 22.1 nānyathā tāṃ sutāṃ rājñe dadāti magadhādhipaḥ /
KSS, 3, 1, 23.1 nāhaṃ vatseśvarāyaitāṃ dāsyāmyātmādhikāṃ sutām /
KSS, 3, 1, 59.2 ta eva cennirutsāhāḥ śriyo datto jalāñjaliḥ //
KSS, 3, 1, 66.1 tanayeyam anāvedya rājñe deyā kvacinna me /
KSS, 3, 1, 129.2 prītaḥ sa ca munistasmai dadau prahvāya bhūbhṛte //
KSS, 3, 1, 136.1 tayorvināśakāmaśca dattvājñāṃ viśvakarmaṇā /
KSS, 3, 2, 10.2 sa cakāra kṛtī dattvā yogaṃ rūpavivartanam //
KSS, 3, 2, 40.2 matvā hastagrahāyogyāṃ kuntyā pṛṣṭhe dṛśaṃ dadau //
KSS, 3, 2, 42.2 tena tuṣṭo munirbhuktvā dadau tasyāstato varam //
KSS, 3, 2, 46.2 mukhe tasyā viyoginyāḥ smitasyāvasaraṃ daduḥ //
KSS, 3, 2, 59.2 dātuṃ padmāvatīmaicchatpūrvaṃ tanmantrimārgitām //
KSS, 3, 2, 83.1 tatas tathā dadau tasmai ratnāni magadhādhipaḥ /
KSS, 3, 3, 50.2 ākāravatyā nītyeva mama dattaiva medinī //
KSS, 3, 3, 56.1 sāpi vāsavadattaikanamrā tatsaṃnidhau dadau /
KSS, 3, 3, 69.1 sāpyavādīttvayā naiva deyā kasmaicidapyaham /
KSS, 3, 3, 79.1 iti niścitya gatvā ca dattvāsmai ratnamuttamam /
KSS, 3, 3, 80.2 dadau tena samaṃ cāsau dharmaguptagṛhaṃ yayau //
KSS, 3, 3, 82.2 dehi māṃ tāta mā bhūtte mannimittamupadravaḥ //
KSS, 3, 3, 84.1 ityuktaḥ sa tayā putryā dātuṃ tāṃ pratyapadyata /
KSS, 3, 3, 93.2 bhuktavadbhyo dadau nityaṃ dakṣiṇāṃ divyarūpadhṛt //
KSS, 3, 3, 97.2 agnerārādhanaṃ mantraṃ dadāvīpsitasiddhaye //
KSS, 3, 3, 121.1 tadetatsiddhaye mantraṃ dvārollekhyaṃ dadāmi te /
KSS, 3, 3, 123.1 ityuktvā guhacandrāya dattvā mantraṃ dvijottamaḥ /
KSS, 3, 3, 146.1 dattaśāpo yathākāmaṃ tapase sa muniryayau /
KSS, 3, 3, 161.1 devīpadmāvatīdattasaṃdeśaparitoṣiṇā /
KSS, 3, 3, 164.2 taṃ dattaprābhṛtaṃ dūtaṃ sa saṃmānya vyasarjayat //
KSS, 3, 4, 75.2 nānyatra dātuṃ śakyā ca devo hi prabhur īdṛśaḥ //
KSS, 3, 4, 97.2 āsīnmahāṭavīdattadiṅmoho vihvalākulaḥ //
KSS, 3, 4, 124.1 prakhyāpya rātrivṛttāntaṃ dadau tasmai ca tatkṣaṇam /
KSS, 3, 4, 139.1 saṃgharṣaśālināṃ tarhi samayaṃ vo dadāmyaham /
KSS, 3, 4, 161.1 tuṣṭāsi yadi taddevi dehi me varamīpsitam /
KSS, 3, 4, 188.1 tanmahābhāga mā gāstvaṃ dehi me jīvitaṃ punaḥ /
KSS, 3, 4, 197.2 dattānuyātraṃ manasā tasyāḥ snehānupātinā //
KSS, 3, 4, 203.1 dadau tasmai ca tāmeva tadaiva tanayāṃ nijām /
KSS, 3, 4, 209.2 ityuktvāliṅganaṃ cāsyai sa dadau pāritoṣakam //
KSS, 3, 4, 238.1 uktvā ca tasya tadyuktyā dattvā ca svāṅgulīyakam /
KSS, 3, 4, 247.2 tatra tatra sa hā bhadre iti pratyuttaraṃ dadau //
KSS, 3, 4, 257.1 tubhyameva mayā dattaṃ putra sarvamidaṃ gṛham /
KSS, 3, 4, 263.2 dattānyasmai nṛpāyābhūtso 'pi tadvadvyapadyata //
KSS, 3, 4, 271.2 dadāmi sarvaṃ yena syāṃ na punarduḥkhabhāginī //
KSS, 3, 4, 275.2 tatprāṇāndehi naḥ putra kuśalaṃ ca tathātmani //
KSS, 3, 4, 286.2 datto vidūṣakeṇeva sudīrghaḥ parighārgalaḥ //
KSS, 3, 4, 287.2 vidūṣakāya tanayāṃ tāṃ dadau vibhavottaram //
KSS, 3, 4, 296.2 tasmai nijadhanārdhaṃ ca svasutāṃ ca dadāmyaham //
KSS, 3, 4, 344.1 prātaśca jñātavṛttāntastuṣṭastasmai dadau nṛpaḥ /
KSS, 3, 4, 361.2 nidadhe bhadrayā pūrvaṃ dattaṃ ratnāṅgulīyakam //
KSS, 3, 4, 363.1 tatra tābhiśca bhadrāyā yāvatsnānāmbu dīyate /
KSS, 3, 4, 369.2 dattārgheva babandhāsya kaṇṭhe bhujalatāsrajam //
KSS, 3, 4, 384.1 dattāṃ tena gṛhītvā ca tatsutāṃ tāṃ bhujārjitām /
KSS, 3, 5, 26.1 jvalatpradīpe yāvacca dadau dṛṣṭiṃ tadantare /
KSS, 3, 5, 31.1 upetya ca dadau dvāri sa karṇaṃ sāpi tatkṣaṇam /
KSS, 3, 5, 42.2 devadāso 'pi mūlyena bhūyasā tasya tad dadau //
KSS, 3, 5, 45.2 tad dehi me nijaṃ mūlyaṃ svagṛhaṃ svīkuruṣva ca //
KSS, 3, 5, 57.1 dadau vaidehadeśe ca rājyaṃ gopālakāya saḥ /
KSS, 3, 5, 64.1 prāptayā siddhidūtyeva śaradā dattasaṃmadaḥ /
KSS, 3, 5, 87.1 saṃmantrya dattvā dūtaṃ ca śiroviracitāñjaliḥ /
KSS, 3, 5, 92.1 avanamya kare datte kaliṅgair agragais tataḥ /
KSS, 3, 5, 114.1 taddattair anvito nāgaiḥ samrāḍ vivavṛte 'tha saḥ /
KSS, 3, 6, 7.2 khyātimān agnidattākhyo bhūbhṛddattāgrahārabhuk //
KSS, 3, 6, 44.1 sasāmantaś ca vastrāṇi dattvā cābharaṇāni saḥ /
KSS, 3, 6, 44.2 grāmān rājā dadau tasmai na toṣo mahatāṃ mṛṣā //
KSS, 3, 6, 71.1 dadau ca nijacitte 'pi so 'vakāśaṃ manobhuvaḥ /
KSS, 3, 6, 78.2 prāpur gajaśukākhyātaṃ sa caiṣāṃ darśanaṃ dadau //
KSS, 3, 6, 111.1 abhiṣicya ca sā mahyaṃ tāṃstān mantrān nijān dadau /
KSS, 3, 6, 133.1 dattaśāpāś ca te sadyas trijagatkṣobhakāraṇam /
KSS, 3, 6, 153.1 tato 'bravīt kālarātrir dharmaṃ ced vetsi dehi tat /
KSS, 3, 6, 176.2 sastrīkaṃ sopakaraṇaṃ dadau tasmai puraṃ nṛpaḥ //
KSS, 3, 6, 179.1 athaikadā dadau tasmai mantraṃ vyomāvarohaṇe /
KSS, 3, 6, 226.2 tanmantrimukhyaparitoṣitalokapāladattair iva pratidiśaṃ samasādhuvādaiḥ //
KSS, 4, 1, 51.1 snapitā dattavastrā ca tābhiḥ svādu ca bhojitā /
KSS, 4, 1, 59.1 vasudatto 'pi sa dadau ślāghyasaṃbandhavāñchayā /
KSS, 4, 1, 87.1 tatra bandhāya dattvā tat svarṇalakṣeṇa bhūṣaṇam /
KSS, 4, 1, 88.1 taddattaiś ca balaiḥ sākam etya hatvā ripūn raṇe /
KSS, 4, 1, 147.2 ko 'pyatha devyā vāsavadattāyāḥ phalam upetya dadau //
KSS, 4, 1, 148.2 vicintya śaśimaulinā phalanibhena dattaṃ sutaṃ manoratham adūragaṃ gaṇayati sma vatseśvaraḥ //
KSS, 4, 2, 20.2 tad aputrāya me dehi deva putraṃ guṇānvitam //
KSS, 4, 2, 212.1 kiṃ na prathamam ātmaiva tena datto garutmate /
KSS, 4, 2, 227.1 hā dhiṅ madarthaṃ tenātmā datto nūnaṃ mahātmanā /
KSS, 4, 3, 6.1 ahaṃ tavainaṃ rakṣāmi datto hyeṣa mayaiva te /
KSS, 4, 3, 20.1 ā vatsarāntaṃ sarvaṃ hi dattam asyā mayāgrataḥ /
KSS, 4, 3, 36.1 bahiḥ pibasi bhuṅkṣe ca naiva kiṃcid dadāsi naḥ /
KSS, 4, 3, 67.2 na dadau tadanaucityabhayena na tu tṛṣṇayā //
KSS, 4, 3, 88.2 tāni skhalanti dadato vadataśca tasya dṛṣṭvā niśamya ca padāni pitā tutoṣa //
KSS, 5, 1, 27.1 tat kasmai dīyate hyeṣā mayā nṛpataye sutā /
KSS, 5, 1, 30.2 mā maivam amba dātavyā naiva kasmaicid apyaham //
KSS, 5, 1, 43.1 tasmai tvayāhaṃ dātavyā sa me bhartā bhaviṣyati /
KSS, 5, 1, 48.2 mayā kanakarekhā ca yauvarājyaṃ ca dīyate //
KSS, 5, 1, 53.2 vadatu sa tasmai rājā dadāti tanayāṃ ca yauvarājyaṃ ca //
KSS, 5, 1, 54.1 iti cetastatastatra nagare dattavismayam /
KSS, 5, 1, 98.2 dattāvadhānaḥ kusṛtiṣviva dhyānaṃ tatāna saḥ //
KSS, 5, 1, 101.1 bhāgaṃ dadau ca kākebhyo bhāgam abhyāgatāya ca /
KSS, 5, 1, 118.1 upetyāvasare dattvā prābhūtaṃ vijane ca tat /
KSS, 5, 1, 138.1 yasmai dāsyāmi sarvasvam ihāmutra ca śarmaṇe /
KSS, 5, 1, 148.2 mādhavākhyaḥ sa cāsvasthaḥ sarvasvaṃ dātum udyataḥ //
KSS, 5, 1, 155.2 atirūpavatī sā ca tāṃ ca tubhyaṃ dadāmyaham //
KSS, 5, 1, 161.1 tadaiva ca dadau tasmai sutāṃ kleśavivardhitām /
KSS, 5, 1, 164.1 dadau ca tasmai vidhivat koṣāgārāt tadāhṛtam /
KSS, 5, 1, 172.2 mahārgham iti cenmūlyaṃ yathāsaṃbhavi dehi me //
KSS, 5, 1, 173.1 tacchrutvā tad anarghaṃ ca matvā tanniṣkrayaṃ dadau /
KSS, 5, 1, 182.2 gṛhṇīṣva svān alaṃkārāṃstanme dehi nijaṃ dhanam //
KSS, 5, 1, 185.2 racitaṃ deva dattvaiva vyājālaṃkaraṇaṃ mahat //
KSS, 5, 1, 193.2 tadā tad eva cānītaṃ mayā dattaṃ dvijanmane //
KSS, 5, 1, 228.1 itthaṃ saccaritāvalokanalasadvidveṣavācālitā mithyādūṣaṇam evam eva dadati prāyaḥ satāṃ durjanāḥ /
KSS, 5, 1, 231.2 tarhi tam āsu gaveṣaya tasmai māṃ dehi bhāṣitaṃ hi mayā //
KSS, 5, 2, 78.1 dīyate ca kiyat kasya tasmād annaṃ yad asti naḥ /
KSS, 5, 2, 78.2 tad dattvā mittrabandhubhyo vrajāmo viṣayād itaḥ //
KSS, 5, 2, 79.2 ityuktayā so 'numato bhāryayānnam adānnijam //
KSS, 5, 2, 146.1 tanme pṛṣṭhe padaṃ dattvā dehyetasyaitadānane /
KSS, 5, 2, 146.1 tanme pṛṣṭhe padaṃ dattvā dehyetasyaitadānane /
KSS, 5, 2, 147.1 etacchrutvā tathetyāttajalā dattvā padadvayam /
KSS, 5, 2, 156.1 kiṃ tasya śūlaviddhasya dattaṃ vārīti pṛcchate /
KSS, 5, 2, 159.1 gṛhītvā nūpuraṃ taṃ ca gatvā devyai dadau svayam /
KSS, 5, 2, 163.2 tad etasmai pravīrāya dadāmyetāṃ sutām aham //
KSS, 5, 2, 167.1 vatse madanalekheyaṃ deyānyasmai na kanyakā /
KSS, 5, 2, 170.2 āhūyāśokadattāya tasmai tāṃ tanayāṃ dadau //
KSS, 5, 2, 188.1 bho mahāsattva mūlyena kenaitad dīyate tvayā /
KSS, 5, 2, 190.1 yo dadātyasya sadṛśaṃ dvitīyaṃ nūpurasya me /
KSS, 5, 2, 190.2 māṃsaṃ tasya dadāmyetad astyasau yadi gṛhyatām //
KSS, 5, 2, 193.2 taddvitīyaṃ dadāmyasya tulyaṃ tubhyaṃ svanūpuram //
KSS, 5, 2, 210.1 tato jagāda tāṃ śvaśrūṃ mahyaṃ tad dehi nūpuram /
KSS, 5, 2, 212.2 tasmai dattvā punaścaikaṃ suvarṇakamalaṃ dadau //
KSS, 5, 2, 212.2 tasmai dattvā punaścaikaṃ suvarṇakamalaṃ dadau //
KSS, 5, 2, 222.1 dadau rājñe sa saṃyuktaṃ tad divyaṃ nūpuradvayam /
KSS, 5, 2, 242.2 śvaśrūṃ dehi dvitīyaṃ me kutaścit kanakāmbujam //
KSS, 5, 2, 244.2 tasmāt tad ekaṃ madbhartre prītyā padmaṃ sa dattavān //
KSS, 5, 2, 261.2 ityuktvā dattavidyo 'sau tayor dyām udyayau guruḥ //
KSS, 5, 2, 270.1 dadau ca kanakābjāni rājñe tasmai bahūni saḥ /
KSS, 5, 2, 294.2 taddattairaparaiḥ suvarṇakamalair abhyarcitatryambakastatsaṃbandhamahattayā pramudito mene kṛtārthaṃ kulam //
KSS, 5, 3, 36.1 dattāskando vahan pṛṣṭhe śaktidevam alakṣitam /
KSS, 5, 3, 61.2 dattvā me nagarīm etāṃ pitā khedād gato vanam //
KSS, 5, 3, 94.2 vaktu sa tasmai tanayāṃ sayauvarājyāṃ dadāti nṛpaḥ //
KSS, 5, 3, 232.1 tato dattabalir yāvad etya paśyati sa dvijaḥ /
KSS, 5, 3, 253.1 tad vidyādhararājatvaṃ mayā dattam ihaiva te /
KSS, 5, 3, 280.2 yugapad atha dadau tāḥ śaktidevāya tasmai muditamatiraśeṣāstatra vidyādharendraḥ //
KSS, 6, 1, 43.2 tailapūrṇaṃ kare pātraṃ dattvā rājā jagāda saḥ //
KSS, 6, 1, 46.2 utkhātakhaḍgān puruṣān dattvā paścāt sa bhūpatiḥ //
KSS, 6, 1, 70.2 ahalyākāmukaḥ so 'syai śāpam apsarase dadau //
KSS, 6, 1, 93.2 sudurgatāya kasmaicit tad āvābhyām adīyata //
KSS, 6, 1, 96.2 prāṇasaṃśayakāle 'pi dattaṃ yāvacca yacca tat //
KSS, 6, 1, 112.2 kṛpaṇaḥ kṣudhitebhyo 'pi na tu tebhyo 'śanaṃ dadau //
KSS, 6, 1, 178.2 kiṃ me kuśalametasmai dattā kāpuruṣāya yā //
KSS, 6, 1, 185.1 ahaṃ ca guptataddattapātheyaḥ paravartmanā /
KSS, 6, 1, 206.2 aham eva ca dāsyāmi paryāptaṃ yuvayor dhanam //
KSS, 6, 1, 207.1 ityuktvā sa dadau rājā yatheṣṭaṃ jīvanaṃ tayoḥ /
KSS, 6, 2, 10.2 ātmāpi tṛṇavaddattaḥ kā varāke dhane kathā //
Kālikāpurāṇa
KālPur, 53, 12.2 evaṃ baddhaḥ sarvasiddhiṃ dadāti pāṇikacchapaḥ //
KālPur, 53, 15.1 hṛdayaṃ niścale dattvā ākāśe nikṣipetsvanam /
KālPur, 53, 35.2 svakīye prathamaṃ dadyāt so'hameva vicintya ca //
KālPur, 54, 17.1 snānīyaṃ ca tato devyai dadyāllakṣaṇalakṣitam /
KālPur, 54, 21.2 toyaṃ ca nārikelasya devyai deyaṃ prayatnataḥ //
KālPur, 54, 22.1 raktaṃ kauśeyavastraṃ ca deyaṃ nīlaṃ kadāpi na /
KālPur, 54, 27.1 karavīrasya māghyasya sahasrāṇāṃ dadāti yaḥ /
KālPur, 54, 28.2 anulepanamukhyaṃ tu devyai dadyāt prayatnataḥ //
KālPur, 54, 34.1 puṣpāñjalitrayaṃ dadyānmūlamantreṇa śobhanam /
KālPur, 54, 34.2 dattvopacārānakhilānmadhye caitāḥ prapūjayet //
KālPur, 54, 46.2 tadā svayaṃ maṇḍalametya deyaṃ gṛhṇāti kāmaṃ ca dadāti samyak //
KālPur, 54, 46.2 tadā svayaṃ maṇḍalametya deyaṃ gṛhṇāti kāmaṃ ca dadāti samyak //
KālPur, 55, 20.2 evaṃ dattvā baliṃ pūrṇaṃ phalaṃ prāpnoti sādhakaḥ //
KālPur, 55, 47.2 tasya kāmaṃ ca mokṣaṃ ca dadāti na priyaṃkarī //
KālPur, 55, 49.1 eko merustatra deyaḥ sarvebhyaḥ sthūlasambhavaḥ /
KālPur, 55, 74.1 naivedyaṃ gandhapuṣpe ca vastraṃ dadyācca yatpriyam /
KālPur, 55, 75.1 pūjāvasāne deyaṃ syāt tajjātīyaṃ balitrayam /
KālPur, 55, 77.1 devyai navamyāṃ sampūrṇaṃ baliṃ dadyād ghṛtādibhiḥ /
KālPur, 55, 77.2 dakṣiṇāṃ gurave dadyātsuvarṇaṃ gāṃ tathā tilam //
KālPur, 55, 83.1 mantraṃ na dūṣite dadyāt subījaṃ vipine tathā /
Kṛṣiparāśara
KṛṣiPar, 1, 33.1 dattvā daṇḍe patākāṃ tu vātasyānukrameṇa ca /
KṛṣiPar, 1, 80.2 piturantaḥpuraṃ dadyānmāturdadyānmahānasam /
KṛṣiPar, 1, 80.2 piturantaḥpuraṃ dadyānmāturdadyānmahānasam /
KṛṣiPar, 1, 80.3 goṣu cātmasamaṃ dadyāt svayameva kṛṣiṃ vrajet //
KṛṣiPar, 1, 94.1 vāratrayaṃ parityajya dadyādanyeṣu gomayam /
KṛṣiPar, 1, 95.1 sandhyāyāṃ tu gavāṃ sthāne dīpo yatra na dīyate /
KṛṣiPar, 1, 102.1 gavāmaṅge tato dadyāt kārtikaprathame dine /
KṛṣiPar, 1, 131.2 agneḥ pradakṣiṇaṃ kṛtvā bhūri dattvā ca dakṣiṇām //
KṛṣiPar, 1, 139.1 tato dadyācca naivedyaṃ ghṛtapūrṇaṃ pradīpakam /
KṛṣiPar, 1, 140.2 carācaradhṛte devi dehi me vāñchitaṃ phalam //
KṛṣiPar, 1, 194.2 prapīḍitaṃ kṛṣāṇānāṃ na datte phalamuttamam //
KṛṣiPar, 1, 200.2 tato dadyāt prayatnena tālāsthiśasyameva ca //
KṛṣiPar, 1, 209.1 saptapadyāṃ tataḥ pādaṃ dattvā mukhyaniketane /
KṛṣiPar, 1, 243.1 oṃ dhanadātha sarvalokahitāya dehi me dhanaṃ svāhā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 1.2 yo dadāty amṛtatvaṃ hi sa māṃ rakṣatu keśavaḥ //
KAM, 1, 14.3 harir dadāti hi phalaṃ sarvayajñaiś ca durlabham //
KAM, 1, 15.2 phalaṃ dadāti sulabhaṃ salilenāpi pūjitaḥ //
KAM, 1, 18.2 yo dadāti svakaṃ sthānaṃ sa tvayā kiṃ na pūjitaḥ //
KAM, 1, 126.1 japtaṃ dattaṃ hutaṃ snātaṃ tathā pūjā kṛtā hareḥ /
KAM, 1, 182.2 bhaktyā sampūjito viṣṇuḥ phalaṃ datte samīhitam //
KAM, 1, 186.1 karāvalambanaṃ dehi śrīkṛṣṇa kamalekṣaṇa /
KAM, 1, 194.2 kutarkadāvadagdhebhyo na dātavyaṃ kathañcana //
KAM, 1, 223.1 yo dadāti dvijātibhyaś candanaṃ gopimarditam /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 3.2 dattvā jagattrayahitaḥ svakarāvalambaṃ vāñchāṃ sa vo dinakaraḥ saphalīkarotu //
Mahācīnatantra
Mahācīnatantra, 7, 22.1 tasmai tat paramaṃ jñānam dattvāvocam idaṃ vacaḥ /
Maṇimāhātmya
MaṇiMāh, 1, 23.2 baliṃ dadyād vidhānena dikṣu sarvāsu yatnataḥ //
MaṇiMāh, 1, 28.2 dadāti vipulān bhogān jñānamārgaṃ sudurlabham //
Mātṛkābhedatantra
MBhT, 3, 12.1 śatrubhir dīyate yat tu kṛtrimaṃ dāruṇaṃ viṣam /
MBhT, 5, 7.1 alaktakayutaṃ vāpi dadyān malayajaṃ śive /
MBhT, 5, 8.1 ghṛtayuktaṃ tathā dīpaṃ dadyāt kalyāṇahetave /
MBhT, 5, 9.2 dadyāt toyaṃ maheśāni vijayāsaṃyutaṃ priye //
MBhT, 5, 14.1 pratyahaṃ parameśāni kubero dīyate vasu /
MBhT, 5, 15.1 gurave dakṣiṇāṃ dadyād yathāvibhavavistaraiḥ /
MBhT, 6, 26.1 yantranirmāṇayogyaṃ hi pīṭhaṃ dadyāt suvistaram /
MBhT, 6, 47.2 tasyai dattvā svayaṃ pītvā paṭhec caṇḍīṃ sureśvari //
MBhT, 7, 42.2 yasmai kasmai na dātavyaṃ na prakāśyaṃ kadācana //
MBhT, 7, 43.1 deyaṃ śiṣyāya śāntāya cānyathā patanaṃ bhavet /
MBhT, 8, 17.1 alaṃkāraṃ yathāśakti dadyāt kalyāṇahetave /
MBhT, 8, 28.1 hastadvaye maheśāni dadyād valayayugmakam /
MBhT, 8, 29.1 ūrmiṃ dadyāt pītavastraṃ kṣaumavastrayugaṃ śive /
MBhT, 10, 10.2 paśubhāvasthito mantrī mahiṣo dīyate yadi //
MBhT, 11, 10.1 pūrṇāhutiṃ tato dattvā tato vākyaṃ samācaret /
MBhT, 11, 15.1 uṣṇīṣaṃ ca tato dadyāt kaṇṭhe mālāṃ niyojayet /
MBhT, 11, 16.1 aṅgulyām aṅgurī deyā divyavastraṃ niyojayet /
MBhT, 11, 33.2 dattvā yat phalam āpnoti tasmāl lakṣaguṇaṃ bhavet //
MBhT, 12, 63.2 svarṇaṃ raupyaṃ tathā vastraṃ dattvā varaṇam ācaret //
MBhT, 12, 67.1 bhogyadravyaṃ jale dadyād yadi bhoktā na tiṣṭhati /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 28.2 dadāv umāpatir mahyaṃ sahasrair bhavasaṃmitaiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 12.2 dadāv umāpatir mahyam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.4 praśāntarāgadveṣāṇāṃ sākṣātkṛtabhūtabhaviṣyadarthānāṃ munīnām api mithyāvāditvābhyupagame manvādayo 'pi dattadakṣiṇās tvayety aho svadarśanakauśalam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.4 sa tu tadabhyarthitaṃ jñānopadeśaṃ dātuṃ tān prativacanaṃ śrūyatām ity āha kiṃ tu mamaika eva bhavatāṃ madhyāt sakalaśrotṛjanābhimato yathāvasaram anuktavastunaḥ praṣṭā bhavatu sarvaiś caiva bhavadbhiḥ śrūyatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 2.0 tebhya āgamayya kasmai kiyatā granthena ko dattavān ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 28.2, 1.0 tebhyo 'nanteśādibhyas tṛtīyanetrāgniśikhānirdagdhasmaratarur bhagavān umāpatir adhigamya bhavasaṃkhyair ekādaśabhiḥ sahasraiḥ saṃkṣipya mahyam adāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 6.0 yata evaṃ tasmāt kāraṇāt tat tad api karma tādṛgguṇaṃ tattaddeśavartino vicitrān vinaśvarān pratyātmaniyatān bhavāntarabhāvinaś ca dehendriyārthān dātuṃ kṣamam ityevam anumīyate kāraṇāsambhavināṃ guṇānāṃ kāryeṣvanupalabdheḥ //
Narmamālā
KṣNarm, 1, 12.1 anena kalamāstreṇa maddattena prahāriṇā /
KṣNarm, 1, 39.2 hyaḥ kiyanto mayā dattāḥ prāyasthā vijayeśvare //
KṣNarm, 1, 79.2 dīnārāngaṇayannāśu dadau lekhaśatadvayam //
KṣNarm, 1, 103.2 dadau dīnajane mārge yatnenaikakapardikām //
KṣNarm, 1, 105.2 ayācitaṃ dadustasya vastrālaṃkaraṇepsitam //
KṣNarm, 2, 25.2 sadoṣairdīyate 'smābhirnarakāya tilāñjaliḥ //
KṣNarm, 2, 44.1 ityādi dattvā bālānāṃ nityaṃ phalahakeṣu saḥ /
KṣNarm, 2, 93.2 visṛṣṭaṃ tatsahāyena dadau lekhaṃ niyoginaḥ //
KṣNarm, 3, 37.2 raṇḍā dadāti satataṃ śraddhayā mṛtabhojanam //
KṣNarm, 3, 41.2 dadāti ..rjitāṃ prītyā talliptoru..vāsakṛt //
KṣNarm, 3, 43.2 dadāti niśi niḥśaṅkā kāmasattraṃ tapasvinām //
KṣNarm, 3, 44.1 liṅgārcanāpadeśena dattvā veśmani tālakam /
KṣNarm, 3, 63.2 māṃsapeṣīmapi chittvā dadāti svavadhūbhagāt //
KṣNarm, 3, 67.2 hastaṃ dattvā bhage vṛddho nidhānamiva rakṣati //
KṣNarm, 3, 105.2 kṛpārdrocchiṣṭabhugdattabhaktagolakanirvṛtaḥ //
KṣNarm, 3, 107.1 pralapankāñcikākāṅkṣī kenaciddattamaṇḍakaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 17.2, 1.0 āsthāpanānuvāsane vardhamānaśarīradhātūnāṃ tannirvṛttau vardhamānaśarīradhātūnāṃ vikāraparimāṇaṃ nirdiśannāha ityāha dṛśyata sthāpakamaprāptaprāpakaṃ prāktanaślokābhihitaguṇāguṇopapattiṃ deye //
NiSaṃ zu Su, Sū., 24, 6.2, 5.0 yeṣāṃ kramaśabdenaiva suśrutamukhenedam syāt rasādraktavat garbho ityarthaḥ tasmiṃs śreyasā datta prāṇiṣvadhikṛtatvāt //
NiSaṃ zu Su, Cik., 29, 12.32, 30.0 roge dattveti roge dattveti jejjaṭaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 33.0 vitaret yadi dadyādityarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 5.0 yiyakṣubhyo dhānyaṃ dattvā taiḥ kratudīkṣāṃ ca kārayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 4.0 yāvadbhiḥ prasthaistilā dattāstāvadbhir eva dhānyāntaramupādeyaṃ nādhikamityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 11.1, 4.2 tasmādatantrito dadyāt tatra dhānyārthadakṣiṇām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 4.2 adattvā karṣako devi yastu dhānyaṃ praveśayet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 7.1 dātavyasya dhānyasya parimāṇamāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 13.1, 5.2 devebhyaśca pitṛbhyaśca dadyādbhāgaṃ tu viṃśakam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 97.2 jātaśrāddhe na dadyāttu pakvānnaṃ brāhmaṇeṣvapi /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 101.1 tatra dadyāt suvarṇaṃ tu bhūmiṃ gāṃ turagaṃ ratham /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 102.2 sarveṣāṃ sakulyānāṃ dvipadacatuṣpadadhānyahiraṇyādi dadyāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 157.3 alaṃkṛtasya dātavyamannaṃ pātre ca kāñcane //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 438.2 gurave tu varaṃ dattvā snāyīta tadanujñayā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 440.1 tatra dātavyo varo manunā darśitaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 445.2 yadyapyasmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etadeva tato bhūyaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 449.3 pṛthivyāṃ nāsti tad dravyaṃ yad dattvā tvanṛṇī bhavet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 490.3 vācā dattā manodattā kṛtakautukamaṅgalā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 490.3 vācā dattā manodattā kṛtakautukamaṅgalā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 493.2 vāgdattā manodattāgniṃ parigatā saptamaṃ padaṃ nītā bhuktā gṛhītagarbhā prasūtā ceti saptavidhā punarbhūḥ tāṃ gṛhītvā na prajāṃ na dharmaṃ vindet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 493.2 vāgdattā manodattāgniṃ parigatā saptamaṃ padaṃ nītā bhuktā gṛhītagarbhā prasūtā ceti saptavidhā punarbhūḥ tāṃ gṛhītvā na prajāṃ na dharmaṃ vindet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 632.0 āgatya ca asmādibhir dīyamānaṃ bhāgadheyaṃ juṣasva //
Rasahṛdayatantra
RHT, 2, 10.2 upariṣṭāccipiṭaghaṭī deyodaraṣoḍaśāṅgulaviśālā //
RHT, 2, 14.2 khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti //
RHT, 2, 20.2 deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati //
RHT, 3, 10.2 tārasya tārakarmaṇi dattvā sūte tato gaganam //
RHT, 3, 11.1 truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi /
RHT, 3, 21.1 dattvā khalve truṭiśo gandhakam ādau rasaṃ ca truṭiśo'pi /
RHT, 3, 22.2 truṭiśo rasaṃ ca dattvā kurvīta yathepsitāṃ piṣṭim //
RHT, 5, 24.2 dattvādhomukhamūṣāṃ dīrghatamāṃ kharparasyārdhe //
RHT, 5, 25.2 dattvā kharparapṛṣṭhe daityendraṃ dāhayettadanu //
RHT, 5, 26.1 stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām /
RHT, 5, 41.1 jñātvā nāgaṃ truṭitaṃ punarapi dadyādyathā bhavettriguṇam /
RHT, 6, 16.1 jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /
RHT, 6, 19.1 evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ /
RHT, 7, 9.1 viḍamadharottaramādau dattvā sūtasya cāṣṭamāṃśena /
RHT, 10, 4.2 dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān //
RHT, 12, 9.1 rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā /
RHT, 14, 2.1 pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt /
RHT, 14, 4.2 dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme //
RHT, 14, 7.2 triguṇaṃ vaṅgaṃ dadyātkrameṇa nāgam alpālpadānena //
RHT, 14, 14.1 bāhye dattvā nigaḍaṃ suliptamūṣodare dṛḍhaṃ nyastam /
RHT, 15, 6.2 prathamaṃ nipātya satvaṃ deyo vāpo drute tasmin //
RHT, 15, 7.1 suragopakadeharajaḥ suradāliphalaiḥ samāṃśakairdeyaḥ /
RHT, 15, 10.2 jalasadṛśī bhavati sadā vāpo deyo drutāyāṃ tu //
RHT, 16, 9.2 sūtāddviguṇaṃ kanakaṃ dattvā pratisārayettadanu //
RHT, 16, 10.2 īṣannāgaṃ deyaṃ trividhāyāṃ sāraṇāyāṃ tu //
RHT, 16, 20.1 dattvā sūtaṃ pūrvaṃ sāraṇatailānvitaṃ nidhāpya bhuvi /
RHT, 16, 36.1 vidhyed dviguṇaṃ dravyaṃ nāgaṃ dattvānuvāhayecchanakaiḥ /
RHT, 18, 6.1 dattvādau prativāpaṃ lākṣāmatsyādipittabhāvanayā /
RHT, 18, 11.2 kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ //
RHT, 18, 32.2 mūṣāyāṃ khalu dattvā daśaguṇaṃ ca gandhakaṃ dāhyam //
RHT, 18, 34.2 aṃgulinavaparimāṇe mūṣāmadhye ca piṣṭikāṃ dattvā //
RHT, 18, 37.1 tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam /
RHT, 18, 37.2 ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā //
RHT, 18, 46.2 puṃstvāderucchrāyaprado bhūtvā bhogāndatte //
RHT, 18, 56.1 tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā /
RHT, 18, 61.1 tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare /
RHT, 18, 62.1 dīpaṃ pratibodhya tatastailaṃ dattvā tataḥ stokam /
RHT, 18, 66.2 nāgaṃ dattvā prakaṭaṃ stokaṃ stokaṃ krameṇaiva //
RHT, 18, 70.1 paścānnāgaṃ deyaṃ prakāśamūṣāsu nirmalaṃ yāvat /
RHT, 18, 71.2 ekaikaṃ sahitaṃ vā vedhaṃ dattvā punaḥ śulbe //
Rasamañjarī
RMañj, 1, 28.1 rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /
RMañj, 1, 32.2 karkoṭīmusalīkanyādravaṃ dattvā vimardayet //
RMañj, 2, 4.2 samaṃ bhāgaṃ tato dadyāccharāveṇa pidhāpayet //
RMañj, 2, 6.1 evaṃ punaḥ punar gandhaṃ dattvā dattvā bhiṣagvaraḥ /
RMañj, 2, 6.1 evaṃ punaḥ punar gandhaṃ dattvā dattvā bhiṣagvaraḥ /
RMañj, 2, 17.1 bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet /
RMañj, 2, 24.1 mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet /
RMañj, 2, 34.1 dvābhyāṃ caturguṇaṃ deyaṃ dravaṃ mūṣāṃ nirudhya ca /
RMañj, 2, 41.1 dagdhvātha haṇḍikāṃ dattvā dviraṣṭapraharaṃ pacet /
RMañj, 2, 46.1 ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet /
RMañj, 2, 46.2 jīrṇe gandhe punardeyaṃ ṣaḍbhir vāraiḥ samaṃ samam //
RMañj, 3, 9.1 bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu /
RMañj, 3, 47.2 tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //
RMañj, 3, 50.2 dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ //
RMañj, 3, 53.1 ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet /
RMañj, 3, 82.1 mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet /
RMañj, 4, 10.2 brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe /
RMañj, 4, 18.2 yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt //
RMañj, 4, 19.1 vṛddhyāṃ hānyāṃ ca dātavyaṃ caturthasaptake tathā /
RMañj, 4, 20.2 viṣaṃ tasmai na dātavyaṃ dattaṃ ced doṣakārakam //
RMañj, 4, 20.2 viṣaṃ tasmai na dātavyaṃ dattaṃ ced doṣakārakam //
RMañj, 4, 21.1 dadedvai sarvarogeṣu mṛtāśini hitāśini /
RMañj, 4, 34.1 na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana /
RMañj, 5, 5.2 adhordhvaṃ gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca //
RMañj, 5, 6.1 triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa /
RMañj, 5, 6.2 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
RMañj, 5, 10.2 uddhṛtya sāvaśeṣaṃ ca punardeyaṃ puṭatrayam //
RMañj, 5, 13.1 tadgolakasamaṃ gandhaṃ cūrṇaṃ dadyādadhopari /
RMañj, 5, 19.2 mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ //
RMañj, 5, 31.1 jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet /
RMañj, 6, 10.2 dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam //
RMañj, 6, 28.2 dviguṇaṃ gandhakaṃ dattvā mardayeccitrakāmbunā //
RMañj, 6, 30.1 śoṣayitvā puṭedgarbhe vahniṃ dattvā parāhnike /
RMañj, 6, 34.2 pathyaṃ mṛgāṅkavaddeyaṃ śayītottānapādataḥ //
RMañj, 6, 44.0 imaṃ navajvare dadyānmāṣamātraṃ rasasya tu //
RMañj, 6, 46.2 dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye //
RMañj, 6, 53.1 śarkarā dadhibhaktaṃ ca pathyaṃ deyaṃ prayatnataḥ /
RMañj, 6, 54.2 sūtāddviguṇitaṃ deyaṃ jaipālaṃ tuṣavarjitam //
RMañj, 6, 73.1 dadyānnavajvare tīvre soṣṇaṃ vāri pibedanu /
RMañj, 6, 74.2 vāñchitaṃ bhojanaṃ dadyāt kuryāccandanalepanam //
RMañj, 6, 77.1 arddhabhāgaṃ viṣaṃ dattvā mardayedvāsaradvayam /
RMañj, 6, 77.2 śṛṅgaverānupānena dadyād guñjādvayaṃ bhiṣak //
RMañj, 6, 80.1 pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam /
RMañj, 6, 80.2 gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca //
RMañj, 6, 83.2 śṛṅgaverāmbunā deyo vyoṣacitrakasaindhavaiḥ /
RMañj, 6, 89.2 jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau //
RMañj, 6, 107.2 dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam //
RMañj, 6, 108.1 pāne pānaṃ sitāyuktaṃ yadīcchati tadā dadet /
RMañj, 6, 113.2 dadyādvātādirogeṣu sindhuguggulavahṇibhiḥ //
RMañj, 6, 114.1 dadyātkaṇāmākṣikābhyāṃ kāmalākṣayapāṇḍuṣu /
RMañj, 6, 118.2 bhāvanā tatra dātavyā gajapippalikāmbunā //
RMañj, 6, 132.1 dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ /
RMañj, 6, 141.2 pathyaṃ dugdhaudanaṃ deyaṃ dadhibhaktaṃ ca bhojanam //
RMañj, 6, 151.2 māṣamātraraso deyo madhunā maricaiḥ saha //
RMañj, 6, 161.2 rasatulyāmativiṣāṃ dadyānmocarasaṃ tathā //
RMañj, 6, 166.1 etāni samabhāgāni dviguṇo dīyate guḍaḥ /
RMañj, 6, 173.3 anupānena dātavyo raso'yaṃ meghaḍambaraḥ //
RMañj, 6, 214.2 ajīrṇeṣu tridoṣeṣu deyo'yaṃ rājavallabhaḥ //
RMañj, 6, 228.1 khalve nidhāya dātavyā punareṣāṃ ca bhāvanā /
RMañj, 6, 230.2 dātavyā kuppikāṃ kṛtvā samyak saṃśoṣya cātape //
RMañj, 6, 249.2 tasyopari śilāṃ dattvā dṛḍhā na ca caledyathā //
RMañj, 6, 261.1 ūrdhvādholavaṇaṃ dattvā mṛdbhāṇḍe dhārayedbhiṣak /
RMañj, 6, 294.1 sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitaṃ dadet /
RMañj, 6, 294.1 sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitaṃ dadet /
RMañj, 6, 318.2 dātavyaṃ kuṣṭhine samyaganupānasya yogataḥ //
RMañj, 7, 17.1 ṭaṅkaṇaṃ śvetakācaṃ ca dattvā yāme dṛḍhaṃ dṛḍham /
RMañj, 7, 23.1 saṃdhyākāle baliṃ dattvā kukkuṭīvāruṇīyutam /
RMañj, 8, 19.1 bhuktvā pāṇitalaṃ ghṛṣṭvā cakṣuṣor yadi dīyate /
RMañj, 9, 45.2 kṣīreṇa saha dātavyaṃ garbhamāpnotyasaṃśayam //
RMañj, 9, 51.1 tato yonau viśuddhāyāṃ paścāddadyānmahauṣadham /
RMañj, 9, 56.2 kṣīreṇa saha dātavyā nāryāśca puruṣasya ca //
RMañj, 9, 59.1 viśodhayanti yoniṃ ca tato dadyānmahauṣadham /
RMañj, 9, 63.1 lakṣmaṇā vandhyakarkoṭī deyaṃ gokṣīrasaṃyutam /
RMañj, 9, 83.2 paścimāyāṃ diśi pañca balau datte śiśuḥ sukhī //
Rasaprakāśasudhākara
RPSudh, 1, 51.2 uparisthām adhovaktrāṃ dattvā saṃpuṭamācaret //
RPSudh, 1, 88.1 paścād dvātriṃśabhāgena dātavyaṃ bījamuttamam /
RPSudh, 1, 89.1 rasādaṣṭamabhāgena dātavyaṃ bhiṣaguttamaiḥ /
RPSudh, 1, 113.1 grāsamāne punardeyaṃ abhrabījamanuttamam /
RPSudh, 1, 136.2 kācacūrṇaṃ tato dattvā cāndhamūṣāgataṃ dhamet //
RPSudh, 2, 16.1 paścātpuṭaśataṃ dadyācchagaṇenātha pūrvavat /
RPSudh, 2, 69.1 tatropari puṭaṃ deyaṃ gajāhvaṃ chagaṇena ca /
RPSudh, 2, 83.2 paścātsutīkṣṇamadirā dātavyā tu tuṣāgninā //
RPSudh, 4, 10.2 evaṃ puṭatrayaṃ dattvā śuddhaṃ hema samuddharet //
RPSudh, 4, 93.1 yathārogabalaṃ vīkṣya dātavyaṃ vallamātrakam /
RPSudh, 5, 16.2 cakrākāraṃ kṛtaṃ śuṣkaṃ dadyādardhagajāhvaye //
RPSudh, 5, 17.1 ṣaṭ puṭāni tato dattvā punarevaṃ punarnavā /
RPSudh, 5, 19.1 puṭayetsaptavārāṇi puṭaṃ dadyādgajārdhakam /
RPSudh, 5, 30.1 pādāṃśaṃ ṭaṃkaṇaṃ dattvā musalīrasamarditam /
RPSudh, 6, 36.1 bhūmau nidhāya tatpātraṃ puṭaṃ dadyātprayatnataḥ /
RPSudh, 6, 51.1 rasaṃ vallamitaṃ tatra dattvāṅgulyā vimardayet /
RPSudh, 7, 18.2 doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ //
RPSudh, 7, 25.2 vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam //
RPSudh, 7, 25.2 vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam //
RPSudh, 7, 30.1 kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet /
RPSudh, 8, 16.1 dattvā caikāṃ jātasadyojvarāya chinnāṅgāyāḥ kvāthapānaṃ vidheyam /
RPSudh, 8, 18.1 sūkṣmaṃ cūrṇaṃ kārayettatprayatnāddeyaṃ guṃjāyugmamānaṃ ca samyak /
RPSudh, 8, 22.2 sthālīmadhye sthāpitaṃ tacca golaṃ dattvā mudrāṃ bhasmanā saiṃdhavena //
RPSudh, 8, 23.1 dhūmrasyaivaṃ rodhanaṃ ca prakuryācchāṇairdadyātsvedanaṃ mandavahnau /
RPSudh, 8, 28.2 dattvā gharme trīṇi cātho puṭāni dadyāttadvat kanyakāyā rasena //
RPSudh, 8, 28.2 dattvā gharme trīṇi cātho puṭāni dadyāttadvat kanyakāyā rasena //
RPSudh, 10, 51.2 upariṣṭātpuṭaṃ dadyāttatpuṭaṃ bhūdharāhvayam //
RPSudh, 11, 6.2 ṣoḍaśāṃśena dātavyaṃ drute tāmraṃ suśodhite //
RPSudh, 11, 18.1 triṃśadvanopalairdadyātpuṭaṃ vārāhasaṃjñitam /
RPSudh, 11, 27.2 tutthakaṃ vallamātraṃ ca dattvā hema pragālayet //
RPSudh, 11, 32.2 gandhāccūrṇaṃ tāpyatāmrāvaśeṣaṃ kṛtvā dadyādvallakaṃ hīnavaye /
RPSudh, 11, 34.1 agniṃ dadyāllāvakākhye puṭe ca śuddhaḥ kalko jāyate ṣaṣṭisaṃkhyaiḥ /
RPSudh, 11, 68.1 vallamātraṃ tato dadyātsārdhaṭaṅke sutāmrake /
RPSudh, 11, 72.1 lohaśeṣaṃ samuttārya tāmre dadyācca vallakam /
RPSudh, 11, 76.1 kalkaṃ dadyātprayatnena tāravarṇaṃ prajāyate /
RPSudh, 11, 76.2 gadyāṇe caturo vallān rūpyaṃ dattvā pragālayet /
RPSudh, 11, 109.3 vallaṃ gadyāṇake dadyād baṃgaṃ stambhayate dhruvam //
RPSudh, 11, 121.2 deyaṃ tadvallamātraṃ hi drute tāmre tu sattvakam //
RPSudh, 12, 9.2 rasaṃ tathā śālmalimadhyamūlāt prasthaṃ sitārdhāḍhakamatra deyam //
RPSudh, 12, 19.2 dattvā mṛdvagninā sādhyaṃ siddhasarpirnidhāpayet //
Rasaratnasamuccaya
RRS, 1, 30.1 rogibhyo yo rasaṃ datte śuddhipākasamanvitam /
RRS, 2, 29.1 pratyekamaṣṭamāṃśena dattvā dattvā vimardayet /
RRS, 2, 29.1 pratyekamaṣṭamāṃśena dattvā dattvā vimardayet /
RRS, 2, 63.1 vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā /
RRS, 2, 65.2 paunaḥpunyena vā kuryāddravaṃ dattvā puṭaṃ tvanu /
RRS, 3, 79.1 upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet /
RRS, 5, 34.2 ūrdhvādho gandhakaṃ dattvā mūṣāmadhye nirudhya ca //
RRS, 5, 49.1 tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /
RRS, 5, 56.2 kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam //
RRS, 5, 57.1 amlaparṇīṃ prapiṣyātha hyabhito dehi tāmrakam /
RRS, 5, 59.2 mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam //
RRS, 5, 117.3 mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam //
RRS, 5, 117.3 mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam //
RRS, 5, 119.2 piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca //
RRS, 5, 145.2 drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet //
RRS, 5, 159.2 bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca /
RRS, 5, 160.2 svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ /
RRS, 5, 231.1 bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām /
RRS, 6, 27.1 rasavidyā śivenoktā dātavyā sādhakāya vai /
RRS, 6, 35.2 tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam /
RRS, 6, 37.2 yathāśaktyā suśiṣyeṇa dātavyā gurudakṣiṇā //
RRS, 8, 2.2 yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ //
RRS, 9, 10.1 jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /
RRS, 9, 21.2 yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //
RRS, 9, 55.1 vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /
RRS, 9, 57.1 yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirundhayet /
RRS, 10, 30.3 bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //
RRS, 10, 57.1 yatpuṭaṃ dīyate bhūmāv aṣṭasaṃkhyair vanopalaiḥ /
RRS, 10, 64.2 puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ //
RRS, 11, 45.1 khalle dattvā mṛditaṃ yāvat tan naṣṭapiṣṭatām eti /
RRS, 11, 104.1 niśāyāḥ kāñjikaṃ yūṣaṃ dattvā yonau praveśayet /
RRS, 11, 117.1 tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam /
RRS, 11, 117.1 tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam /
RRS, 11, 117.1 tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam /
RRS, 11, 118.2 taccūrṇaṃ pārade deyaṃ mūṣāyām adharottaram /
RRS, 12, 19.1 daradajaladayuktaṃ śuddhasūtaṃ ca gandhaṃ praharamatha supiṣṭaṃ vallayugmaṃ ca dadyāt /
RRS, 12, 24.2 śarkarāghṛtasaṃyuktaṃ dadyādvallatrayaṃ rasam //
RRS, 12, 31.2 dadyānmaricacūrṇena māṣamātraṃ bhiṣagvaraḥ //
RRS, 12, 35.1 vallaṃ tataḥ surasamiśramamuṣya dadyāt sarpiḥ sitākaṇapayomadhu cānupeyam /
RRS, 12, 35.2 jetuṃ jvarān praviṣamān iha vāntiśāntyai maulau suśītalajalasya dadīta dhārām //
RRS, 12, 39.2 vātaśleṣmajvare deyaṃ dvaṃdvaje vā tridoṣaje //
RRS, 12, 45.1 vallo vijetuṃ viṣamāvalambi dalena deyo bhujagākhyavallyāḥ /
RRS, 12, 48.1 hiṅgvamlikānimburasena deyaṃ plīhodare syādiha takrabhaktaḥ /
RRS, 12, 49.2 viṣaṃ tasya na dātavyaṃ dattaṃ ced doṣakārakam //
RRS, 12, 49.2 viṣaṃ tasya na dātavyaṃ dattaṃ ced doṣakārakam //
RRS, 12, 54.2 nepālaṃ dviguṇaṃ dattvā mardayet khallamadhyataḥ //
RRS, 12, 62.1 gartāyāṃ tu tato deyaṃ puṭamāraṇyakotpalaiḥ /
RRS, 12, 65.2 agnimāndye grahiṇyāṃ ca tathā deyo'tisāriṇi //
RRS, 12, 79.2 rambhāphalāni dadyācca mriyate so 'nyathā khalu //
RRS, 12, 93.1 brahmadvāri vikīrṇalohitalave guñjaikamātraṃ daded dattvā sampuṭabaddhatandrikadhanurvāte saśākhāhime /
RRS, 12, 93.1 brahmadvāri vikīrṇalohitalave guñjaikamātraṃ daded dattvā sampuṭabaddhatandrikadhanurvāte saśākhāhime /
RRS, 12, 113.2 dattvārdrakasya svarasena taṇḍulākṛtiṃ vidadhyādguṭikāṃ bhiṣagvaraḥ //
RRS, 12, 114.1 deyaikā saṃnipāte pratihataviṣaye mohanetraprasuptyoḥ syādgulme sājamodā pavanavikṛtiṣu tryūṣaṇena grahaṇyām /
RRS, 12, 114.2 dātavyā jīrakeṇa dvipaturaganṛṇāṃ prāṇasaṃrakṣaṇāya kāyāmbhodhir etaṃ rasakasamarasaṃ vaidyanātho'bhyadhatta //
RRS, 12, 128.3 guñjādvayaṃ dadītāsya saṃnipātāpanuttaye //
RRS, 12, 138.1 vallaṃ vāratrayaṃ deyaṃ pānārthaṃ vāri śītalam /
RRS, 13, 19.0 mastake ca ghṛtaṃ dadyādraktapittaharaṃ param //
RRS, 13, 69.1 cūrṇaṃ pāṭhendravāruṇyorbhāṇḍe dattvātha kunaṭīm /
RRS, 13, 70.2 cūrṇaṃ dattvā paceccullyā yāmāṣṭa mṛduvahninā /
RRS, 13, 80.1 ūrdhvādho gomayaṃ dattvā kadalyāḥ komale dale /
RRS, 13, 85.1 guñjāṣṭakaṃ dadītāsya tāmbūlīpattrasaṃyutam /
RRS, 14, 4.1 kiṃciṭ ṭaṅkaṇakaṃ dattvā mārjārasya viśā yutam /
RRS, 14, 12.2 dadīta śūline prājño gulmine ca viśeṣataḥ //
RRS, 14, 13.2 sannipāte dadītainamārdrakadravasaṃyutam /
RRS, 14, 32.2 gandhakaṃ dviguṇaṃ dattvā mardayeccitrakāmbunā //
RRS, 14, 38.2 pathyaṃ mṛgāṅkavaddeyaṃ śayītottānapādataḥ //
RRS, 14, 42.2 śarkarāghṛtasammiśrāndadītāruciśāntaye //
RRS, 14, 83.1 dattvā dattvā puṭettāvadyāvadviṃśativārakam /
RRS, 14, 83.1 dattvā dattvā puṭettāvadyāvadviṃśativārakam /
RRS, 14, 98.2 evaṃ samūhya dātavyā rogeṣu bhiṣaguttamaiḥ //
RRS, 15, 12.2 tridinaṃ mardayeccātha dattvā nimbujalaṃ khalu //
RRS, 15, 39.1 saptāhaṃ mardayetsarvaṃ dattvā cūrṇodakaṃ muhuḥ /
RRS, 15, 40.2 tripalaṃ gandhakaṃ dattvā krauñcyām atha ca golakam //
RRS, 15, 41.2 saṃrudhyātiprayatnena dadyādgajapuṭaṃ khalu //
RRS, 15, 47.1 dattvā vidyādhare yantre puṭedāraṇyakotpalaiḥ /
RRS, 15, 51.2 guñjāmātraṃ dadītāsya yathāyuktānupānataḥ //
RRS, 15, 52.2 pippalyā ślaiṣmike deyaḥ pittodbhūte sacandanaḥ //
RRS, 15, 54.2 ārdrakeṇātha vā dadyādvahnimāndye viśeṣataḥ //
RRS, 15, 57.2 rūkṣajvare'rucau deyaḥ kadalīphalasaṃyutaḥ /
RRS, 15, 58.2 sarvaṃ taddivasatrayaṃ tadanu taddattvā puṭaṃ bhāvanāḥ kuryātsatriphalāgnivetasarasaiḥ pañcādhikā viṃśatiḥ //
RRS, 15, 59.1 pañcaitat kramaśastato guḍabhavair datto'sya vallo jalair hantyarśāṃsyakhilāni sūraṇaghṛtaistasyānnam asminhitam /
RRS, 15, 80.2 śleṣmārśasāṃ praśāntyarthaṃ deyamānandabhairavam /
RRS, 15, 80.3 mṛtatāmreṇa santulyaṃ deyaṃ guñjātrayaṃ hi tat //
RRS, 16, 21.2 gotakreṇātha dadhnā vā pathyaṃ deyaṃ hitaṃ mitam //
RRS, 16, 26.2 ekīkṛtya rasenātha kṣāraṃ dattvā tadardhakam //
RRS, 16, 27.2 nirudhya cūrṇalipte'tha bhāṇḍe dadyātpuṭaṃ tataḥ //
RRS, 16, 28.3 dadīta dadhibhaktaṃ ca pathyaṃ lokeśvare tathā //
RRS, 16, 42.1 rasasāmye pratiniśā deyā mocarasastathā /
RRS, 16, 48.2 gadyāṇakārdhaṃ madhunā sametaṃ dadīta pathyaṃ dadhibhaktakaṃ ca //
RRS, 16, 86.0 dadīta tāṃ poṭalikāṃ ca doṣatrayapradhānagrahaṇīnivṛttyai //
RRS, 16, 97.2 kapitthasāreṇa samaṃ pragṛhya dadīta cūrṇaṃ niśi tīvrapittaiḥ //
RRS, 16, 98.2 vātapradhāne ca kaphapradhāne rātrau kaṣāyaṃ kuṭajasya dadyāt //
RRS, 16, 102.2 cāṅgerikājīrakayugmadhānyaṃ dugdhenduśākāya dadīta dadhnā //
RRS, 16, 118.2 deyeyaṃ vallamānena vayobalam avekṣyatām //
RRS, 16, 126.2 dattvā dattvā guṇānbhūyo vikārānkurvate hi te //
RRS, 16, 126.2 dattvā dattvā guṇānbhūyo vikārānkurvate hi te //
RRS, 16, 148.1 mandāgnau satataṃ dadīta munaye prātaḥ purā śaṃkaraḥ sakhya asmai cyavanāya maṃdahutabhugvaryāya naṣṭaujase /
RRS, 22, 8.1 viśoṣya ca puṭaṃ dadyādbhūmau nikṣipya kūpikām /
RRS, 22, 12.2 ṛtāvṛtāvidaṃ deyaṃ yāvanmāsatrayaṃ bhavet //
RRS, 22, 27.2 dātavyaḥ śūlarogeṣu mūle gulme bhagandare //
Rasaratnākara
RRĀ, R.kh., 1, 23.1 śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā /
RRĀ, R.kh., 2, 11.2 karkoṭīmūṣalīkanyādrave dattvā vimardayet /
RRĀ, R.kh., 2, 20.2 etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ //
RRĀ, R.kh., 2, 30.1 taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam /
RRĀ, R.kh., 2, 30.1 taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam /
RRĀ, R.kh., 2, 32.2 dattvā tena punar mardyaṃ hiṃgu vaṅgaraseśvaram //
RRĀ, R.kh., 2, 33.2 aṣṭadhā mriyate sūto deyaṃ hiṃgu puṭe puṭe //
RRĀ, R.kh., 2, 34.2 taccūrṇaṃ pārade deyaṃ mūṣāyāmeva rodhayet //
RRĀ, R.kh., 3, 3.2 tanmadhye kaṭutumbyutthaṃ tailaṃ dattvā rasaṃ kṣipet //
RRĀ, R.kh., 3, 4.1 kākamācīrasaṃ deyaṃ tailaṃ tulyaṃ tataḥ punaḥ /
RRĀ, R.kh., 3, 5.1 tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam /
RRĀ, R.kh., 3, 6.1 kākamācīdravaṃ cāgnau dattvā dattvā ca jārayet /
RRĀ, R.kh., 3, 6.1 kākamācīdravaṃ cāgnau dattvā dattvā ca jārayet /
RRĀ, R.kh., 3, 6.2 mūṣādho gomayaṃ cātra dattvā codadharvaṃ ca pāvakam //
RRĀ, R.kh., 3, 10.2 pūrayed rodhayeccāgniṃ dattvā yatnena jārayet //
RRĀ, R.kh., 3, 21.1 liptvā niyāmakā deyā ūrdhvaścādhas tadanvayet /
RRĀ, R.kh., 3, 41.1 etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ /
RRĀ, R.kh., 4, 3.2 ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet //
RRĀ, R.kh., 4, 4.1 jīrṇe gandhe punar deyaṃ ṣaḍbhir vāraiḥ samaṃ samam /
RRĀ, R.kh., 4, 25.1 kāśīśasyāsya bhāgena dātavyā phullatūrikā /
RRĀ, R.kh., 4, 33.2 adha ūrdhvaṃ bhasma vaikrāntaṃ dattvā niṣkārddhamātrakam //
RRĀ, R.kh., 4, 37.2 tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe //
RRĀ, R.kh., 4, 38.2 evaṃ punaḥ punardeyaṃ yāvadgandhastu ṣaḍguṇam //
RRĀ, R.kh., 4, 44.2 dattvā dattvā pacettadvad dhusturādikramād rasam //
RRĀ, R.kh., 4, 44.2 dattvā dattvā pacettadvad dhusturādikramād rasam //
RRĀ, R.kh., 5, 6.1 bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu /
RRĀ, R.kh., 6, 12.1 dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam /
RRĀ, R.kh., 6, 12.2 evaṃ markadalair veṣṭyaṃ deyaṃ vā mocasampuṭe //
RRĀ, R.kh., 6, 14.2 deyaṃ puṭatrayaṃ kṣīrair mardayecca puṭe puṭe //
RRĀ, R.kh., 7, 5.1 tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet /
RRĀ, R.kh., 7, 14.2 daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ //
RRĀ, R.kh., 7, 15.0 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
RRĀ, R.kh., 7, 31.1 pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /
RRĀ, R.kh., 8, 12.1 svarṇārdhaṃ pāradaṃ dattvā kuryādyatnena piṣṭikām /
RRĀ, R.kh., 8, 12.2 dattvordhvādho nāgacūrṇaṃ puṭanānmriyate dhruvam //
RRĀ, R.kh., 8, 18.1 adho vai gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca /
RRĀ, R.kh., 8, 18.2 triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa //
RRĀ, R.kh., 8, 19.1 nirutthaṃ jāyate bhasma gandhaṃ deyaṃ puṭe puṭe /
RRĀ, R.kh., 8, 21.1 deyaṃ svarṇaṃ samaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam /
RRĀ, R.kh., 8, 21.2 ṣaḍvāraṃ cūrṇitaṃ dattvā ruddhvā mūṣāṃ dhameddṛḍham //
RRĀ, R.kh., 8, 29.1 liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ /
RRĀ, R.kh., 8, 30.1 gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ /
RRĀ, R.kh., 8, 41.1 mriyate nātra saṃdeho gandho deyaḥ puṭe puṭe /
RRĀ, R.kh., 8, 56.2 saptāṃśena punardagdhaṃ dattvā drāvaiśca peṣayet //
RRĀ, R.kh., 8, 62.2 kṣiptvā hyadho'rdhabhāgena deyā piṣṭāmlakairbudhaḥ //
RRĀ, R.kh., 8, 66.1 jalaṃ punaḥ punardeyaṃ svāṅgaśaityaṃ vicūrṇayet /
RRĀ, R.kh., 8, 68.2 ūrdhve dattvā niruddhyāya dhmātairgrāhyaṃ suśītalam //
RRĀ, R.kh., 8, 82.2 yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ //
RRĀ, R.kh., 8, 89.1 dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha /
RRĀ, R.kh., 9, 16.1 ho mriyate trālasande dattvā dattvā ca hiṅgulam /
RRĀ, R.kh., 9, 16.1 ho mriyate trālasande dattvā dattvā ca hiṅgulam /
RRĀ, R.kh., 9, 19.1 dinaikaṃ bhāvayed gharme dravaṃ deyaṃ punaḥ punaḥ /
RRĀ, R.kh., 9, 24.2 dhātakyāśca tato mardyaṃ kramāddeyaṃ puṭaṃ puṭam //
RRĀ, R.kh., 9, 31.2 ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā //
RRĀ, R.kh., 9, 60.2 āyurvīryaṃ balaṃ datte pāṇḍumehādikuṣṭhanut /
RRĀ, R.kh., 10, 34.2 dātavyaṃ sarvarogeṣu ghṛtāśine hitāśine //
RRĀ, R.kh., 10, 37.1 na dātavyaṃ na bhoktavyaṃ visaṃvāde kadācana /
RRĀ, R.kh., 10, 45.1 kṣīraṃ sampūrṇabhāṇḍe'pi viṣaṃ dattvā vicintayet /
RRĀ, R.kh., 10, 69.3 kvāthyadravyaṃ śilājatusamaṃ caturguṇena jalaṃ dattvā caturbhāgāvaśeṣeṇa bhāvayed ityekaḥ pakṣaḥ /
RRĀ, R.kh., 10, 69.7 tataḥ śivāguḍikoktakrameṇa bhāvanāṃ dattvā viśodhya sālasārādinā bhāvayedyathā /
RRĀ, R.kh., 10, 81.0 daśamūlakvāthe uṣṇe pūte gugguluṃ parikṣipyāloḍya ca vastrapūtaṃ vidhāya caṇḍātape viśoṣya ghṛtaṃ dattvā piṇḍitavyam //
RRĀ, Ras.kh., 1, 26.2 tattulyaṃ gandhakaṃ tasmin dattvā divyauṣadhidravaiḥ //
RRĀ, Ras.kh., 1, 30.2 gandhārdhaṃ ṭaṅkaṇaṃ dattvā sarvatulyāṃ haridrikām //
RRĀ, Ras.kh., 2, 62.1 tataś ca ṭaṅkaṇaṃ kācaṃ dattvā ruddhvā dhamed dṛḍham /
RRĀ, Ras.kh., 2, 84.1 uddhṛtya gandhakaṃ tulyaṃ dattvā ruddhvā dhamed drutam /
RRĀ, Ras.kh., 2, 89.1 kāsamardarasaiḥ piṣṭaṃ tulyaṃ dattvā nirudhya ca /
RRĀ, Ras.kh., 2, 92.1 kāsīsaṃ ca daśāṃśena dattvā mardyaṃ dināvadhi /
RRĀ, Ras.kh., 2, 95.2 catuḥṣaṣṭyaṃśayogena dattvā khalve vimardayet //
RRĀ, Ras.kh., 2, 139.3 āyur brahmadinaṃ datte śivāmbu pāyayedanu //
RRĀ, Ras.kh., 3, 15.1 ṭaṅkaṇaṃ śvetakācaṃ ca dattvā pṛṣṭhe nirudhya ca /
RRĀ, Ras.kh., 3, 78.1 lohaparpaṭakaṃ dattvā tadvad dhāmyaṃ tridhā punaḥ /
RRĀ, Ras.kh., 3, 87.1 tatastasyaiva dātavyaṃ samaṃ kācaṃ saṭaṅkaṇam /
RRĀ, Ras.kh., 3, 87.2 evaṃ mūṣāśate deyaṃ tulyaṃ tulyaṃ dhaman dhaman //
RRĀ, Ras.kh., 3, 92.2 dravaṃ divyauṣadhīnāṃ ca dattvā tatraiva taddhamet //
RRĀ, Ras.kh., 3, 106.2 pūrvāṃśaṃ pāradaṃ dattvā haṃsapādyā dravaistryaham //
RRĀ, Ras.kh., 3, 125.2 drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭettathā //
RRĀ, Ras.kh., 3, 126.2 dattvā mardyaṃ puṭe pacyāj jāyate bhasmasūtakaḥ //
RRĀ, Ras.kh., 3, 127.1 bhasmasūtasamaṃ gandhaṃ dattvā ruddhvā dhamed dṛḍham /
RRĀ, Ras.kh., 3, 140.1 etaddeyaṃ guhyasūte mūṣāyāmadharottaram /
RRĀ, Ras.kh., 3, 146.2 nikṣipetkacchape yantre viḍaṃ dattvā daśāṃśataḥ //
RRĀ, Ras.kh., 3, 157.1 ruddhvātha pūrvavatpacyātpunardeyaśca pāradaḥ /
RRĀ, Ras.kh., 3, 158.1 rasaṃ punaḥ punardattvā syādevaṃ bhasmasūtakaḥ /
RRĀ, Ras.kh., 3, 162.2 śuddhasūtasya dātavyaṃ kalāṃśaṃ mṛtavajrakam //
RRĀ, Ras.kh., 3, 173.1 dattvā divyauṣadhadrāvairmardyaṃ sarvaṃ dināvadhi /
RRĀ, Ras.kh., 3, 174.1 dattvā mardyaṃ punaḥ pacyādityevaṃ saptavārakam /
RRĀ, Ras.kh., 3, 174.2 etadbhasmasamaṃ gandhaṃ dattvā cāndhyaṃ dhamed dṛḍham //
RRĀ, Ras.kh., 3, 186.2 lakṣavedhakarī yā tu sā datte viṣṇuvadbalam //
RRĀ, Ras.kh., 3, 189.1 samyagbhavapadaṃ datte guṭikā śaṅkhavedhikā /
RRĀ, Ras.kh., 3, 190.1 parāśaktipadaṃ datte sparśavedhakarī tu yā /
RRĀ, Ras.kh., 3, 194.2 raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me //
RRĀ, Ras.kh., 4, 10.2 śuṣke toye punastoyaṃ dadyād yāvaj jale gatam //
RRĀ, Ras.kh., 4, 52.1 bodhe kṣīraudanaṃ dadyānmāsājjñānī bhavennaraḥ /
RRĀ, Ras.kh., 4, 57.1 śuṣke gajapuṭaṃ deyaṃ parito'raṇyakotpalaiḥ /
RRĀ, Ras.kh., 4, 104.1 dattvāghoraṃ japettatra yāvadaṣṭasahasrakam /
RRĀ, Ras.kh., 4, 115.2 japenmahābhayaṃ hanti siddhiṃ datte rasāyanam //
RRĀ, Ras.kh., 5, 60.1 bhṛṅgarājakuraṇṭotthadravaṃ dattvātape kṣipet /
RRĀ, Ras.kh., 5, 60.2 trisaptāhaṃ prayatnena dravo deyaḥ punaḥ punaḥ //
RRĀ, Ras.kh., 6, 8.2 dattvā tadvaddinaṃ mardyaṃ kācakūpyāṃ nirodhayet //
RRĀ, Ras.kh., 6, 46.1 dolāyantre tryahaṃ yāvaddeyaṃ raktaṃ punaḥ punaḥ /
RRĀ, Ras.kh., 6, 87.2 nityānandakaver viśeṣakavitāvācāvilāsodbhavaṃ datte sarvaṃ mahāsthiradaśāṃ dhyānāvasāne bhṛśam //
RRĀ, Ras.kh., 7, 4.2 saṃdhyākāle baliṃ dattvā kukkuṭaṃ madirāyutam //
RRĀ, Ras.kh., 7, 41.1 tilapiṇyākacūrṇaṃ tu dattvā tāvadvimardayet /
RRĀ, Ras.kh., 7, 54.1 payaścaiva mahāśṛṅgyā dātavyaṃ mardanakṣamam /
RRĀ, Ras.kh., 8, 75.1 mukhasthā khecaraṃ datte adṛśyatvaṃ mahābalā /
RRĀ, Ras.kh., 8, 86.2 varaṃ datte yatheṣṭaṃ vai sādhakasya na saṃśayaḥ //
RRĀ, Ras.kh., 8, 89.2 sā vakti bhojanaṃ dehi yadīcchasi samīhitam //
RRĀ, Ras.kh., 8, 90.1 tatastasya pravaktavyaṃ dāsyāmi parameśvari /
RRĀ, Ras.kh., 8, 92.1 dāsye'haṃ nātra saṃdeho bhojanānte'thavā punaḥ /
RRĀ, Ras.kh., 8, 102.2 tadāsau vadate vāṇīmadṛśyatvaṃ dadāmi te //
RRĀ, Ras.kh., 8, 104.1 hāraṃ dāsyati sā tuṣṭā na praveśaṃ prayacchati /
RRĀ, Ras.kh., 8, 107.2 dadāti khecarīṃ siddhiṃ na praveśaṃ kadācana //
RRĀ, Ras.kh., 8, 110.2 pratyakṣo jāyate rudro varaṃ datte yathepsitam //
RRĀ, Ras.kh., 8, 114.1 āgatya cāmṛtaṃ datte yatpānādamaro bhavet /
RRĀ, Ras.kh., 8, 185.3 tatra svapne devatā pratyakṣībhūya varaṃ dadāti /
RRĀ, V.kh., 1, 2.2 saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ //
RRĀ, V.kh., 1, 5.1 datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām /
RRĀ, V.kh., 1, 6.2 saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ //
RRĀ, V.kh., 1, 39.1 rasadīkṣā śivenoktā dātavyā sādhakāya vai /
RRĀ, V.kh., 1, 48.1 tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam /
RRĀ, V.kh., 1, 50.1 aghoramaṅkuśīṃ vidyāṃ dadyācchiṣyāya sadguruḥ /
RRĀ, V.kh., 1, 50.2 yathāśaktyātha śiṣyeṇa dātavyā gurudakṣiṇā //
RRĀ, V.kh., 2, 1.2 nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam //
RRĀ, V.kh., 2, 42.1 rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /
RRĀ, V.kh., 2, 49.2 cālayellohadaṇḍena drāvaṃ dattvā punaḥ punaḥ //
RRĀ, V.kh., 3, 71.2 ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu //
RRĀ, V.kh., 3, 101.1 saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam /
RRĀ, V.kh., 3, 114.2 mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam //
RRĀ, V.kh., 3, 114.2 mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam //
RRĀ, V.kh., 3, 120.2 evaṃ catuḥpuṭaiḥ pacyādgandho deyaḥ puṭe puṭe //
RRĀ, V.kh., 3, 121.2 sitaśarkarayā pañcapuṭaṃ deyaṃ mṛtaṃ bhavet //
RRĀ, V.kh., 4, 7.2 punaḥ punaḥ samaṃ gandhaṃ dattvā jāryaṃ śanaiḥ śanaiḥ //
RRĀ, V.kh., 4, 12.2 deyaḥ saṃjāyate svarṇaṃ siddhayoga udāhṛtaḥ //
RRĀ, V.kh., 4, 18.2 truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet //
RRĀ, V.kh., 4, 21.2 deyaṃ pādāṃśakaṃ yāvadgandhakaṃ sadravaṃ kramāt //
RRĀ, V.kh., 4, 28.1 karpūrādi punardeyaṃ tadvajjāryaṃ dināvadhi /
RRĀ, V.kh., 4, 37.1 jīrṇe gandhe punardeyaṃ yantre jāryaṃ ca pūrvavat /
RRĀ, V.kh., 4, 43.2 samuddhṛtya punardeyā palaikā mṛtapiṣṭikā //
RRĀ, V.kh., 4, 60.3 sahasrāṃśe dhṛte śare vedhe datte sukāñcanam //
RRĀ, V.kh., 4, 83.1 dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /
RRĀ, V.kh., 4, 84.2 evaṃ puṭatrayaṃ deyaṃ divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 106.2 pūrvatāre drute deyaḥ prativāpaḥ punaḥ punaḥ //
RRĀ, V.kh., 4, 114.1 āraṇyopalakairevaṃ puṭaṃ dadyāccaturdaśa /
RRĀ, V.kh., 4, 125.2 pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet //
RRĀ, V.kh., 4, 148.1 dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /
RRĀ, V.kh., 4, 149.2 evaṃ puṭatraye datte divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 4, 153.2 pādāṃśaṃ ṭaṅkaṇaṃ dattvā yāmamamlena peṣayet //
RRĀ, V.kh., 4, 160.1 vāsākāṣṭhena tanmardyaṃ dravo deyaḥ punaḥ punaḥ /
RRĀ, V.kh., 4, 163.2 deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā //
RRĀ, V.kh., 5, 26.2 pūrvavat pūrvakalkena ruddhvā deyaṃ puṭaṃ punaḥ //
RRĀ, V.kh., 5, 30.2 tatsvarṇaṃ daśavarṇaṃ syātpuṭe datte na hīyate //
RRĀ, V.kh., 5, 33.2 jīrṇe jīrṇe punardeyā evaṃ sarvāḥ pradāpayet //
RRĀ, V.kh., 6, 8.2 ṣoḍaśāṃśena nāgasya vedhe datte ca kāñcanam //
RRĀ, V.kh., 6, 38.2 ṭaṅkaṇaṃ rasakaṃ tālaṃ kramād dadyāt punastrayam //
RRĀ, V.kh., 6, 41.1 dattvā mṛdā lipetsaṃdhiṃ deyaṃ gajapuṭaṃ punaḥ /
RRĀ, V.kh., 6, 41.1 dattvā mṛdā lipetsaṃdhiṃ deyaṃ gajapuṭaṃ punaḥ /
RRĀ, V.kh., 6, 89.2 tataśca prakaṭaṃ dhāmyaṃ dattvā nāgaṃ punaḥ punaḥ //
RRĀ, V.kh., 6, 91.2 dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam //
RRĀ, V.kh., 6, 91.2 dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam //
RRĀ, V.kh., 6, 105.1 dattvā nirudhya mūṣāyāṃ svedayenmṛduvahninā /
RRĀ, V.kh., 6, 113.2 tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham //
RRĀ, V.kh., 6, 122.1 aṣṭamāṃśaṃ punardattvā pūrvakalkaṃ ca mardayet /
RRĀ, V.kh., 7, 21.1 ūrdhvādho lavaṇaṃ dattvā ruddhvā lepyā ca pūrvavat /
RRĀ, V.kh., 7, 22.1 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā dhamed dṛḍham /
RRĀ, V.kh., 7, 22.1 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā dhamed dṛḍham /
RRĀ, V.kh., 7, 31.1 tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ /
RRĀ, V.kh., 7, 38.2 evaṃ punaḥ punardeyaṃ piṣṭiṃ khoṭaṃ subhāvitam //
RRĀ, V.kh., 7, 39.1 āroṭasya samaṃ yāvattāvad deyaṃ drutaṃ bhavet /
RRĀ, V.kh., 7, 44.2 dattvātha mardayedyāmaṃ sarvamunmattavāriṇā //
RRĀ, V.kh., 7, 45.2 pūrvāṃśaṃ drutasūtaṃ tu taṃ dattvā mardayetpunaḥ //
RRĀ, V.kh., 7, 46.2 ityevaṃ saptavārāṇi sūtaṃ dattvā punaḥ punaḥ //
RRĀ, V.kh., 7, 70.1 nāgaṃ punaḥ punardeyamevaṃ deyaṃ puṭatrayam /
RRĀ, V.kh., 7, 70.1 nāgaṃ punaḥ punardeyamevaṃ deyaṃ puṭatrayam /
RRĀ, V.kh., 7, 87.1 pūrvacūrṇaṃ punardattvā tadvajjāryaṃ krameṇa tu /
RRĀ, V.kh., 7, 90.2 dattvā viḍavaṭīṃ caiva sārayetsāraṇātrayam //
RRĀ, V.kh., 7, 92.2 dattvātha mardayedamlairyāvadbhavati golakam //
RRĀ, V.kh., 7, 95.1 pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā /
RRĀ, V.kh., 7, 104.1 taddeyaṃ drāvite svarṇe śatavāraṃ punaḥ punaḥ /
RRĀ, V.kh., 7, 106.2 drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭe tataḥ //
RRĀ, V.kh., 7, 107.1 ityevaṃ saptadhā deyaṃ drutasūtaṃ puṭāntakam /
RRĀ, V.kh., 7, 108.2 puṭaṃ deyaṃ prayatnena jāyate sindūraprabham //
RRĀ, V.kh., 7, 109.2 deyo vedho bhavetsvarṇaṃ divyābharaṇamuttamam //
RRĀ, V.kh., 7, 119.2 dattvā mardyaṃ puṭettadvadevaṃ kuryāt trisaptadhā //
RRĀ, V.kh., 8, 15.0 śatamāṃśena dātavyaṃ vedhāttāraṃ karotyalam //
RRĀ, V.kh., 8, 18.0 datte vāratrayaṃ vaṅge tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 20.2 kṣāratrayaṃ tato dattvā piṇḍaṃ tasyopari kṣipet //
RRĀ, V.kh., 8, 36.1 mūṣāmadhye nidhāyātha tāraṃ dattvā samaṃ samam /
RRĀ, V.kh., 8, 36.2 dattvā viḍavaṭīṃ caiva dhametsūtāvaśeṣitam //
RRĀ, V.kh., 8, 37.2 dattvā samaṃ samaṃ jāryaṃ tridhā tāreṇa sārayet //
RRĀ, V.kh., 8, 43.2 jāryaṃ viḍavaṭīṃ dattvā yāvatkhoṭāvaśeṣitam //
RRĀ, V.kh., 8, 47.2 pūrvatulyaṃ drutaṃ sūtaṃ dattvā mardyaṃ ca pūrvavat //
RRĀ, V.kh., 8, 50.1 ṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ /
RRĀ, V.kh., 8, 53.1 pūrvāṃśaṃ drutasūtaṃ ca dattvā tadvacca mardayet /
RRĀ, V.kh., 8, 55.1 anena kramayogena tīkṣṇaṃ deyaṃ punaḥ punaḥ /
RRĀ, V.kh., 8, 55.2 yāvat saptaguṇaṃ tīkṣṇaṃ dattvā dattvā dhameddhi tat //
RRĀ, V.kh., 8, 55.2 yāvat saptaguṇaṃ tīkṣṇaṃ dattvā dattvā dhameddhi tat //
RRĀ, V.kh., 8, 58.2 tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 8, 69.2 tattulyaṃ gaṃdhakaṃ dattvā cāṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 8, 71.0 tattāraṃ jāyate divyaṃ puṭe datte na hīyate //
RRĀ, V.kh., 8, 73.2 pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet //
RRĀ, V.kh., 8, 78.1 dattvā vimardayedyāmaṃ pātanāyantrake pacet /
RRĀ, V.kh., 8, 109.1 ṭaṃkaṇaṃ śvetakācaṃ ca ūrdhvaṃ dattvā nirodhayet /
RRĀ, V.kh., 8, 110.1 kācaṃ ṭaṃkaṇakaṃ dattvā mūṣāyāṃ cāndhitaṃ dhamet /
RRĀ, V.kh., 8, 110.2 ityevaṃ pañcadhā kuryāt sattvaṃ dattvā punaḥ punaḥ //
RRĀ, V.kh., 8, 112.1 vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet /
RRĀ, V.kh., 8, 121.1 sābuṇīsattvapādāṃśaṃ dattvā piṣṭvā pacetpunaḥ /
RRĀ, V.kh., 8, 142.2 dattvā dalasya saṃrudhya samyaggajapuṭe pacet //
RRĀ, V.kh., 9, 18.1 samuddhṛtya punardeyaṃ kācaṃ vā nṛkapālakam /
RRĀ, V.kh., 9, 24.1 jārayeddhamanenaiva dattvā viḍavaṭīṃ kramāt /
RRĀ, V.kh., 9, 38.2 pūrvavadgaṃdhakāmlena puṭāndadyāccaturdaśa //
RRĀ, V.kh., 9, 50.1 ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam /
RRĀ, V.kh., 9, 67.1 dattvā viḍavaṭīṃ caiva ekaviṃśativārakam /
RRĀ, V.kh., 9, 75.1 ūrdhvādho lavaṇaṃ dattvā ruddhvā mūṣāṃ viśoṣayet /
RRĀ, V.kh., 9, 87.1 tīkṣṇatulyaṃ mṛtaṃ nāgaṃ dattvā sarvaṃ vimardayet /
RRĀ, V.kh., 9, 91.2 jāyate kanakaṃ divyaṃ puṭe datte na hīyate //
RRĀ, V.kh., 9, 106.1 pūrvavatkramayogena puṭāndadyāccaturdaśa /
RRĀ, V.kh., 9, 111.2 gopittena punarmardyaṃ deyaṃ puṭacaturdaśa //
RRĀ, V.kh., 9, 112.1 tattulyaṃ svarṇacūrṇaṃ ca dattvā pittena mardayet /
RRĀ, V.kh., 9, 123.1 vajraṃ tatraiva dātavyaṃ dravatyeva na saṃśayaḥ /
RRĀ, V.kh., 10, 15.1 dattvāmlamarditaṃ pacyādevaṃ vārāṃścaturdaśa /
RRĀ, V.kh., 10, 20.1 yatnena mṛtanāgena vāpo deyo drutasya ca /
RRĀ, V.kh., 10, 88.1 śoṣayecca punardeyaṃ bhūnāgānāṃ palatrayam /
RRĀ, V.kh., 10, 89.1 evam aṣṭaguṇaṃ dattvā mardyaṃ pācyaṃ vicūrṇayet /
RRĀ, V.kh., 11, 24.2 pātayenmardayeccaiva tāmraṃ dattvā punaḥ punaḥ /
RRĀ, V.kh., 11, 27.1 tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu /
RRĀ, V.kh., 11, 30.3 ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ //
RRĀ, V.kh., 12, 5.1 jīrṇe gaṃdhaṃ ca karpūraṃ dattvā tadvacca jārayet /
RRĀ, V.kh., 12, 8.2 daśāṃśaṃ gaṃdhakaṃ dattvā śrāvakeṇa nirodhayet //
RRĀ, V.kh., 12, 9.1 pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /
RRĀ, V.kh., 12, 10.2 pādāṃśakaṃ pakvabījaṃ dattvāmlairmardayeddinam //
RRĀ, V.kh., 12, 12.2 jāritaṃ syātpunarbījaṃ dattvā jāryaṃ ca pūrvavat /
RRĀ, V.kh., 12, 29.1 viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā /
RRĀ, V.kh., 12, 36.2 tatsarvaṃ koṭiguṇitaṃ datte śrī bhairavī dhruvam //
RRĀ, V.kh., 12, 41.2 ekaikenaikavāraṃ ca dattvā tadbhāvayetpunaḥ //
RRĀ, V.kh., 12, 51.0 tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ //
RRĀ, V.kh., 12, 56.2 dattvā mardyaṃ taptakhalve siddhamūlīdravairdinam //
RRĀ, V.kh., 12, 59.2 aṣṭamāṃśaṃ viḍaṃ dattvā caratyeva na saṃśayaḥ //
RRĀ, V.kh., 12, 77.2 eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu //
RRĀ, V.kh., 13, 16.2 dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet //
RRĀ, V.kh., 13, 16.2 dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet //
RRĀ, V.kh., 13, 50.1 tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṃkaṇam /
RRĀ, V.kh., 14, 3.1 siddhamūlīdravaṃ dattvā mardayetkāṃjikairdinam /
RRĀ, V.kh., 14, 4.2 dattvā mardyaṃ dinaikaṃ tu cāraṇāyaṃtrake kṣipet //
RRĀ, V.kh., 14, 10.1 ajīrṇe ca punarmardyamamlaṃ dattvā dināvadhi /
RRĀ, V.kh., 14, 12.1 dattvā tato'mlavargeṇa gharme mardyaṃ dināvadhi /
RRĀ, V.kh., 14, 13.1 dvātriṃśāṃśaṃ tato grāsaṃ dattvā cāryaṃ ca jārayet /
RRĀ, V.kh., 14, 16.1 caturthāṃśaṃ tato grāsaṃ grāsaṃ deyaṃ samaṃ punaḥ /
RRĀ, V.kh., 14, 16.2 jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam //
RRĀ, V.kh., 14, 50.1 paced gajapuṭe'pyevaṃ deyaṃ puṭacatuṣṭayam /
RRĀ, V.kh., 14, 51.2 mātuluṅgarasenaikaṃ puṭaṃ dattvā samāharet //
RRĀ, V.kh., 14, 55.1 vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ /
RRĀ, V.kh., 14, 55.1 vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ /
RRĀ, V.kh., 14, 78.1 tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet /
RRĀ, V.kh., 14, 100.2 pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca //
RRĀ, V.kh., 15, 4.2 jīrṇe nāge punardeyam evaṃ vāratrayaṃ śanaiḥ /
RRĀ, V.kh., 15, 12.1 rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet /
RRĀ, V.kh., 15, 24.1 samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai /
RRĀ, V.kh., 15, 46.2 catuḥṣaṣṭyaṃśataḥ pūrvā deyā gaṃdhadrutiḥ kramāt //
RRĀ, V.kh., 15, 48.1 kapotākhyaṃ puṭaṃ deyaṃ svāṃgaśītaṃ samuddharet /
RRĀ, V.kh., 15, 48.2 dadyād ajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu //
RRĀ, V.kh., 15, 51.2 jīrṇe bījaṃ punardattvā drāvyaṃ garbhe'tha jārayet //
RRĀ, V.kh., 15, 58.2 tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet //
RRĀ, V.kh., 15, 75.1 tatsattvaṃ ca pṛthakpādaṃ sūte dattvā vimardayet /
RRĀ, V.kh., 15, 76.2 jīrṇe jīrṇe punardeyaṃ pratisattvaṃ krameṇa vai //
RRĀ, V.kh., 15, 81.2 daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet //
RRĀ, V.kh., 15, 82.1 pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /
RRĀ, V.kh., 15, 82.2 tadvajjāryaṃ puṭenaiva punardeyaṃ ca gaṃdhakam //
RRĀ, V.kh., 15, 88.2 taptakhalve samaṃ dattvā garbhadrāvakasaṃyutam //
RRĀ, V.kh., 15, 90.1 tajjīrṇe raṃjakaṃ bījaṃ tulyaṃ dattvātha pūrvavat /
RRĀ, V.kh., 15, 97.2 dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā //
RRĀ, V.kh., 15, 97.2 dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā //
RRĀ, V.kh., 15, 119.1 garbhadrāvaṇayogaṃ vā dattvā dravati mardanāt /
RRĀ, V.kh., 16, 16.2 tadūrdhvaṃ bhūlatācūrṇaṃ dattvā ruddhvātha śoṣayet //
RRĀ, V.kh., 16, 18.2 ūrdhvādho bhūlatācūrṇaṃ dattvā tadvatpuṭe pacet //
RRĀ, V.kh., 16, 20.2 vajrādisarvalohāni dattāni ca mṛtāni ca /
RRĀ, V.kh., 16, 21.1 asyaiva ṣoḍaśāṃśena dattvā bhūnāgasattvakam /
RRĀ, V.kh., 16, 23.1 dattvā mardyaṃ taptakhalve viḍaṃ deyaṃ daśāṃśataḥ /
RRĀ, V.kh., 16, 23.1 dattvā mardyaṃ taptakhalve viḍaṃ deyaṃ daśāṃśataḥ /
RRĀ, V.kh., 16, 40.2 guhyasūtaṃ punastulyaṃ dattvā tasmindinatrayam //
RRĀ, V.kh., 16, 66.1 tāraṃ dattvā ṣaḍaṃśena punastadvacca mardayet /
RRĀ, V.kh., 16, 66.2 sarvatulyaṃ punaḥ sūtaṃ dattvā tatraiva mardayet //
RRĀ, V.kh., 16, 70.3 pūrvavat krāmaṇaṃ dattvā tāraṃ bhavati śobhanam //
RRĀ, V.kh., 16, 87.2 mūṣānte lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet //
RRĀ, V.kh., 16, 88.1 punaśca lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet /
RRĀ, V.kh., 16, 105.1 jaṃbīrāṇāṃ dravaṃ dattvā gaṃdhatulyaṃ śanaiḥ pacet /
RRĀ, V.kh., 16, 106.2 kṣiptvā jaṃbīranīraṃ ca biḍaṃ dattvātha pācayet //
RRĀ, V.kh., 16, 108.1 kṣipettasminviḍaṃ cātha deyaṃ jaṃbīrasaṃyutam /
RRĀ, V.kh., 16, 112.1 catuḥṣaṣṭitamāṃśena datte tāramanena vai /
RRĀ, V.kh., 16, 114.2 dattvā mardyaṃ punastadvadyaṃtre pacyāt samuddharet //
RRĀ, V.kh., 16, 115.2 gaurīyantre tu tatsūtaṃ kṣiptvā deyaṃ tu gaṃdhakam //
RRĀ, V.kh., 17, 25.2 ahorātraṃ puṭaṃ deyaṃ drutirbhavati nirmalā //
RRĀ, V.kh., 17, 35.1 tenāvāpaṃ drute satve dattvā dattvā ca saṃdhamet /
RRĀ, V.kh., 17, 35.1 tenāvāpaṃ drute satve dattvā dattvā ca saṃdhamet /
RRĀ, V.kh., 17, 35.2 yāvat tad dravatāṃ yāti tāvaddeyaṃ punaḥ punaḥ /
RRĀ, V.kh., 17, 37.2 tatpunarjāyate baddho vāpo deyaḥ punaḥ punaḥ //
RRĀ, V.kh., 17, 45.2 drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet //
RRĀ, V.kh., 17, 52.1 anena drāvite hemni vāpo deyaḥ punaḥ punaḥ /
RRĀ, V.kh., 17, 57.1 gaṃdhakaṃ raktalavaṇaṃ tulyaṃ deyaṃ punaḥ punaḥ /
RRĀ, V.kh., 17, 73.2 tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //
RRĀ, V.kh., 18, 4.2 dravaḥ punaḥ punardeyo yāvadyāmatrayaṃ bhavet //
RRĀ, V.kh., 18, 139.1 dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam /
RRĀ, V.kh., 18, 139.1 dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam /
RRĀ, V.kh., 18, 145.1 dattvā tasmiṃstadā khalve vyomavallīdravairdinam /
RRĀ, V.kh., 18, 157.1 pādāṃśaṃ pakvabījaṃ tu dattvā cāryaṃ ca mardayet /
RRĀ, V.kh., 18, 165.1 kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet /
RRĀ, V.kh., 19, 47.2 caturthāṃśaṃ drute nāge dattvā mardyaṃ dinadvayam //
RRĀ, V.kh., 19, 74.1 ṭaṃkaṇaṃ navasāraṃ ca dattvā secyaṃ nṛmūtrake /
RRĀ, V.kh., 19, 85.2 pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet //
RRĀ, V.kh., 19, 127.2 devādevākaro deyaḥ pūrvavadvartakīkṛtaḥ /
RRĀ, V.kh., 20, 6.1 tridinaṃ mardayetkhalve mūtraṃ dattvā punaḥ punaḥ /
RRĀ, V.kh., 20, 14.0 tato gajapuṭaṃ deyaṃ samyagbaddho bhavedrasaḥ //
RRĀ, V.kh., 20, 20.1 taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet /
RRĀ, V.kh., 20, 37.2 tadgolaṃ dviguṇaṃ gaṃdhaṃ dattvā mūṣādharottaram //
RRĀ, V.kh., 20, 61.1 grāso deyo yathāśaktyā pūrvavanmārayetpunaḥ /
RRĀ, V.kh., 20, 77.0 deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham //
RRĀ, V.kh., 20, 103.2 yadā na grasate tasmādvaṭī deyā punaḥ punaḥ //
RRĀ, V.kh., 20, 108.1 punastasmindrute deyā vaṭikā vaḍavāmukhā /
RRĀ, V.kh., 20, 109.2 yadā na grasate tasmād vaṭī deyā punaḥ punaḥ //
RRĀ, V.kh., 20, 123.1 stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman /
RRĀ, V.kh., 20, 129.2 sarvavadgrasate datte guhyākhyaṃ yogamuttamam //
RRĀ, V.kh., 20, 131.1 ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet /
Rasendracintāmaṇi
RCint, 1, 27.1 rogibhyo yo rasaṃ datte śuddhipākasamanvitam /
RCint, 2, 8.0 hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram //
RCint, 2, 21.1 sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe /
RCint, 2, 28.2 sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya //
RCint, 2, 30.1 atrānuktamapi bhallātakaṃ dadati vṛddhāḥ pāradatulyam //
RCint, 3, 20.2 kṛtvālavālaṃ kenāpi dattvā vārdraṃ hi plotakam //
RCint, 3, 26.2 upariṣṭātpuṭe datte jale patati pāradaḥ //
RCint, 3, 34.1 ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ /
RCint, 3, 45.2 dinamekaṃ rasendrasya yo dadāti hutāśanam //
RCint, 3, 79.2 viliptaṃ taptakhalvasthe rase dattvā vimardayet /
RCint, 3, 96.1 truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi /
RCint, 3, 147.2 kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ //
RCint, 3, 150.2 badhyate rasamātaṅgo yuktyā śrīgurudattayā //
RCint, 3, 166.1 tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ /
RCint, 3, 173.1 tadanu krāmaṇamṛditaḥ sikthakapariveṣṭito deyaḥ /
RCint, 4, 20.1 tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam /
RCint, 4, 25.1 nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak /
RCint, 4, 26.1 dattvā puṭatrayaṃ paścāttriḥ puṭenmusalīrasaiḥ /
RCint, 4, 28.2 ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet //
RCint, 5, 6.1 gandhakasya ca pādāṃśaṃ dattvā ca ṭaṅkaṇaṃ punaḥ /
RCint, 5, 7.2 tataḥ sūryāvarttarasaṃ punardattvā pacecchanaiḥ //
RCint, 6, 25.2 ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca //
RCint, 6, 26.1 triṃśadvanopalairdeyāḥ puṭāścaivaṃ caturdaśa /
RCint, 6, 26.2 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
RCint, 6, 28.2 gandhaḥ punaḥ punardeyo mriyate daśabhiḥ puṭaiḥ //
RCint, 6, 30.2 atra sūtarakṣārthaṃ gandhaḥ punar adhiko deyaḥ //
RCint, 6, 43.2 mṛtaṃ syāttatra sūtendraṃ dadyāddoṣānusārataḥ //
RCint, 6, 45.1 ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham /
RCint, 6, 51.1 nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat /
RCint, 6, 56.2 prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt //
RCint, 6, 58.1 puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /
RCint, 6, 59.1 sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm /
RCint, 6, 61.2 dattvopari śarāvaṃ tu tridinānte samuddharet //
RCint, 7, 27.1 brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe /
RCint, 7, 32.1 kramahānyā tathā deyaṃ dvitīye saptake viṣam /
RCint, 7, 32.2 yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt //
RCint, 7, 33.1 vṛddhahānyā ca dātavyaṃ caturthe saptake tathā /
RCint, 7, 34.2 viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam //
RCint, 7, 34.2 viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam //
RCint, 7, 35.1 dātavyaṃ sarvarogeṣu ghṛtāśini hitāśini /
RCint, 7, 42.1 tāvaddadyādajādugdhaṃ yāvad vāntirna jāyate /
RCint, 7, 46.1 na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana /
RCint, 7, 106.1 mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet /
RCint, 8, 35.2 ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt //
RCint, 8, 39.2 rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye //
RCint, 8, 42.2 yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat //
RCint, 8, 43.1 lauhe pātre pācayitvā tu deyaṃ śuṣke pāṇḍau kāmale pittaroge /
RCint, 8, 43.2 vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta //
RCint, 8, 44.2 kāse śvāse taṃ ca dadyāt kaṣāyaṃ mādhvīkāktaṃ pippalīcūrṇayuktam //
RCint, 8, 45.2 dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva //
RCint, 8, 51.1 dātavyā dehasiddhyarthaṃ puṣṭivīryabalāya ca /
RCint, 8, 69.2 puṭāni kramaśo dadyātpṛthageṣāṃ vidhānataḥ //
RCint, 8, 73.1 aṣṭau palāni dattvā tu sarpiṣo lohabhājane /
RCint, 8, 121.2 vaidikavidhinā vahṇiṃ nidhāya dattvāhutīstatra //
RCint, 8, 122.2 śaktyanurūpaṃ dadyād dvijāya saṃtoṣiṇe guṇine //
RCint, 8, 132.2 dattvā bahuśaḥ salilaṃ prakṣālyāṅgāram uddhṛtya //
RCint, 8, 134.1 atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā /
RCint, 8, 134.2 prathamaṃ sthālīpākaṃ dadyād ā tatkṣayāt tadanu //
RCint, 8, 169.2 dattvā madhvanurūpaṃ tadanu ghṛtaṃ yojayed adhikam //
RCint, 8, 183.1 śākaṃ praheyamakhilaṃ stokaṃ rucaye tu vāstukaṃ dadyāt /
RCint, 8, 230.2 tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam //
RCint, 8, 247.1 bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ /
Rasendracūḍāmaṇi
RCūM, 4, 2.2 yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ //
RCūM, 5, 20.1 pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm /
RCūM, 5, 32.1 ūrdhvādhaśca viḍaṃ dattvā mallenārudhya yatnataḥ /
RCūM, 5, 32.2 puṭamaucityayogena dīyate tannigadyate //
RCūM, 5, 35.1 dvyaṅgulaṃ valayaṃ dadyāt madhyadeśena kaṇṭhataḥ /
RCūM, 5, 37.2 sthālīkaṇṭhaṃ tato dadyāt puṭamagnividhāyakam //
RCūM, 5, 40.1 kāntalohamayīṃ khārīṃ dadyād gandhasya copari /
RCūM, 5, 50.2 vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //
RCūM, 5, 53.1 yatra sthālyupari sthālīṃ nyubjāṃ dattvā nirudhya ca /
RCūM, 5, 88.1 yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /
RCūM, 5, 118.1 vṛntākāramūṣāyāṃ nālaṃ dattvā daśāṅgulam /
RCūM, 5, 125.3 bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //
RCūM, 5, 155.1 yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ /
RCūM, 5, 162.2 puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ //
RCūM, 10, 39.1 pratyekamabhrakāṃśena dattvā caiva vimardayet /
RCūM, 13, 10.2 dattvā ca gandhasaubhāgyaṃ śṛṅgavereṇa bhāvitam //
RCūM, 13, 29.2 raso'yaṃ tasya dātavyo maṇḍalānāṃ trayaṃ khalu /
RCūM, 13, 29.3 āmaroge ca dātavyo bhiṣagbhirvatsarāvadhi //
RCūM, 13, 50.1 tattadrogānupānena dātavyaṃ bhiṣajā khalu /
RCūM, 13, 54.2 ūrdhvādho gandhakaṃ dattvā puṭedvārāṇi viṃśatim //
RCūM, 13, 64.2 dadāti paramāṃ puṣṭiṃ balaṃ bhīmabalopamam /
RCūM, 13, 71.2 dātavyaṃ citratoyairvā sannipāte visaṃjñake //
RCūM, 13, 74.1 yat kiṃcid yācate tasmai tat tad deyam abhīpsitam /
RCūM, 13, 75.1 tridoṣajātarogeṣu dātavyaṃ taṇḍulonmitam /
RCūM, 13, 76.2 na dātavyaṃ hi bhiṣajā vaidūryakarasāyanam //
RCūM, 14, 34.2 ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca //
RCūM, 14, 45.1 tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /
RCūM, 14, 76.1 pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet /
RCūM, 14, 107.2 piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca //
RCūM, 14, 136.2 bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca //
RCūM, 14, 138.1 svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ /
RCūM, 14, 197.1 bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām /
RCūM, 14, 206.1 takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye /
RCūM, 14, 220.2 sasaṃbhaktaṃ tathā pathyaṃ dātavyaṃ śākavarjitam //
RCūM, 15, 26.2 anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet //
RCūM, 15, 27.1 dvādaśaitān mahādoṣān apanīya rasaṃ dadet /
RCūM, 16, 20.2 tadūrdhvādho viḍaṃ dattvā rasasyāṣṭamabhāgataḥ //
RCūM, 16, 38.1 aṣṭamāṃśaprakāreṇa deyaṃ grāsaṃ dvitīyakam /
RCūM, 16, 43.1 amunā kramayogena grāso deyastṛtīyakaḥ /
RCūM, 16, 56.1 palaiścaturbhirdātavyo grāsaḥ ṣaṣṭho'pi pūrvavat /
RCūM, 16, 61.1 grāsastu saptamo deyo vāradvitayayogataḥ /
RCūM, 16, 66.1 tataścaivāṣṭamo grāso dātavyaḥ samabhāgataḥ /
RCūM, 16, 84.1 jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ /
Rasendrasārasaṃgraha
RSS, 1, 5.2 asādhyeṣvapi dātavyo raso'taḥ śreṣṭha ucyate //
RSS, 1, 23.2 pratyekaṃ pratyahaṃ dattvā saptavāraṃ vimardayet //
RSS, 1, 28.2 karkaṭīmūsalīkanyādravaṃ dattvā vimardayet /
RSS, 1, 30.1 rasasya dvādaśāṃśena gandhaṃ dattvā vimardayet /
RSS, 1, 42.2 upariṣṭāt puṭe datte jale patati pāradaḥ /
RSS, 1, 53.1 uttānaṃ cāruśarāvaṃ tatra triṃśadvāraṃ jalaṃ deyam /
RSS, 1, 63.1 saṃrudhya mṛtkarpaṭakair ghaṭīṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca dattvā /
RSS, 1, 66.1 bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet /
RSS, 1, 67.1 dadyāttadanu mandāgniṃ bhiṣag yāmacatuṣṭayam /
RSS, 1, 69.2 mukhe pāṣāṇakhaṭikāṃ dattvā mudrāṃ pralepayet //
RSS, 1, 112.2 anupānaṃ tu dātavyaṃ jñātvā rogādikaṃ bhiṣak //
RSS, 1, 121.1 bhāṇḍaṃ nikṣipya bhūmyantarūrdhve deyaṃ puṭaṃ laghu /
RSS, 1, 155.1 nāgavallīrasaiḥ saryyakṣīrair deyaṃ pṛthak pṛthak /
RSS, 1, 156.1 dattvā puṭatrayaṃ paścāttriḥ puṭenmusalījalaiḥ /
RSS, 1, 158.2 ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtir bhavet //
RSS, 1, 164.2 tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam /
RSS, 1, 176.2 cūrṇaṃ dattvā nirudhyātha kūṣmāṇḍaiśca prapūrayet //
RSS, 1, 198.1 daśāṃśaṃ ṭaṅkaṇaṃ dattvā pācyaṃ mṛdupuṭe tataḥ /
RSS, 1, 198.2 puṭaṃ dadyātpaṭukṣaudraiḥ kila tutthaviśuddhaye //
RSS, 1, 211.1 mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet /
RSS, 1, 224.2 karīṣāgniṃ tato dadyātpālikāyantram uttamam /
RSS, 1, 252.1 suśuddhaṃ pāradaṃ dattvā kuryādyatnena pīṭhikām /
RSS, 1, 252.2 dattvordhvādho nāgacūrṇaṃ puṭena mriyate dhruvam //
RSS, 1, 254.1 golaṃ kṛtvā gandhacūrṇaṃ samaṃ dadyāttadopari /
RSS, 1, 255.2 ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca //
RSS, 1, 256.1 triṃśadvanopalairdadyāt puṭānyevaṃ caturdaśa /
RSS, 1, 256.2 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
RSS, 1, 263.1 kaṇṭavedhye tārapatre dattvā dviguṇahiṃgulam /
RSS, 1, 266.2 mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ //
RSS, 1, 274.1 jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vimardayet /
RSS, 1, 302.2 jalaṃ dviguṇitaṃ dattvā caturbhāgāvaśeṣitam //
RSS, 1, 303.1 evamuktaṃ phalakvāthajalaṃ dattvā punaḥ punaḥ /
RSS, 1, 304.1 athavā tatra tatkvāthaṃ dattvā dattvā bhiṣagvaraḥ /
RSS, 1, 304.1 athavā tatra tatkvāthaṃ dattvā dattvā bhiṣagvaraḥ /
RSS, 1, 308.2 sthālyāṃ kvāthādikaṃ dattvā yathāvidhi vinirmitam /
RSS, 1, 315.1 śatādistu sahasrāntaḥ puṭo deyo rasāyane /
RSS, 1, 333.2 muṇḍirīkeśarājaiśca puṭo deyo rasāyane //
RSS, 1, 335.3 lauhamagniṃ tato dattvā tathaivordhvaṃ prapūrayet //
RSS, 1, 367.2 tatra gomūtrakaṃ dattvā pratyahaṃ nityanūtanam //
RSS, 1, 381.2 gharmeṇa śodhanaṃ teṣāṃ na dadyātsaindhavaṃ tataḥ //
Rasādhyāya
RAdhy, 1, 23.1 yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam /
RAdhy, 1, 24.1 muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram /
RAdhy, 1, 61.3 kāsīsasya hy abhāvena dātavyā phullatūrikā //
RAdhy, 1, 67.2 upari sthālikābundhe dātavyaṃ gomayaṃ tataḥ //
RAdhy, 1, 84.1 tataśca caṇakakṣāraṃ dattvā copari naimbukam /
RAdhy, 1, 84.2 rasaṃ prakṣipya dātavyastādṛk saindhavakhoṭakaḥ //
RAdhy, 1, 85.2 dhūlim aṣṭāṅguliṃ dattvā kārīṣaṃ dinasaptakam //
RAdhy, 1, 88.2 pūṣā dattvā ca pratyekaṃ prakṣipen naimbukaṃ rasam //
RAdhy, 1, 91.1 bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām /
RAdhy, 1, 104.2 etāḥ samastā vyastā vā deyā saptadaśādhikāḥ //
RAdhy, 1, 118.1 mukhe koḍīyakaṃ dadyāt kuṇḍīkā vālukābhṛtā /
RAdhy, 1, 132.2 viḍaṃ dadyāc ca vidhivaj jārayet taṃ vicakṣaṇaḥ //
RAdhy, 1, 158.1 mukhe koḍīyakaṃ dadyād adhovaktraṃ pidhānake /
RAdhy, 1, 159.1 ṣoḍaśāṃśaṃ muhurdadyāt muhuḥ koḍīyakaṃ tathā /
RAdhy, 1, 164.1 mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam /
RAdhy, 1, 165.1 jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ /
RAdhy, 1, 173.2 yatkiṃciddīyate tasya rasoparasavātakaḥ //
RAdhy, 1, 176.1 tatkṣaṇād amaratvaṃ ca khecaratvaṃ dadāti ca /
RAdhy, 1, 178.1 tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet /
RAdhy, 1, 178.2 kākamācīraso deyastailatulyastataḥ punaḥ //
RAdhy, 1, 179.2 tatpṛṣṭhe śrāvakaṃ dattvā pūrṇatāvadbhiṣak param //
RAdhy, 1, 180.2 kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet //
RAdhy, 1, 180.2 kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet //
RAdhy, 1, 181.1 mūṣāyāṃ gomayaṃ sārdraṃ dattvā cādho'tha pāvakam /
RAdhy, 1, 198.1 sacchidrāṃ ḍhaṅkaṇīṃ dattvā kumbhaṃ śrīkhaṇḍasaṃbhṛtam /
RAdhy, 1, 212.1 vistīrṇakācakūpyāṃ tad deyaṃ cūrṇamuparyadhaḥ /
RAdhy, 1, 213.1 kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ /
RAdhy, 1, 227.2 śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā //
RAdhy, 1, 228.1 tato hy adhomukhīṃ dadyāccharāvopari ḍhaṅkaṇīm /
RAdhy, 1, 251.1 dadyāt salavaṇaṃ dagdhāśmacūrṇaṃ mastakopari /
RAdhy, 1, 256.1 pradhvarāṃ ḍhaṅkaṇīṃ dattvā sthālī bhūmau nikhanyate /
RAdhy, 1, 265.2 tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ //
RAdhy, 1, 268.2 gomūtrairbhāvanā deyā bhasmanastvekaviṃśatiḥ //
RAdhy, 1, 283.2 nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet //
RAdhy, 1, 289.2 veṣṭayitvā puṭaṃ deyaṃ bhūmau kurkuṭasaṃnibham //
RAdhy, 1, 290.2 vastramṛdbhirnavīnābhirdātavyāni puṭāni ca //
RAdhy, 1, 293.2 veṣṭayitvā puṭo deyo bhūmau kurkuṭasaṃnibhaḥ //
RAdhy, 1, 294.2 kurkuṭānyeva deyāni hīrāścānnapathīkṛtāḥ //
RAdhy, 1, 331.2 nīrandhrajvaladaṅgāraiḥ puṭaṃ deyaṃ ca kaukkuṭam //
RAdhy, 1, 340.2 gandhatailasya gadyāṇaṃ dadyātkoḍīyakaṃ mukhe //
RAdhy, 1, 341.2 dātavyaṃ cānayā rītyā vāraṃ vāram puṭaṃ śatam //
RAdhy, 1, 342.2 mukhe koḍīyakaṃ dadyānnavāṃ vastramṛdaṃ muhuḥ //
RAdhy, 1, 344.1 pūrvarītyā puṭaṃ deyaṃ turyaturyaiśca chāṇakaiḥ /
RAdhy, 1, 361.2 kumbhavastramṛdāveṣṭya dattvāsye cāmracātikām //
RAdhy, 1, 362.2 nikṣipya kuṃpakaṃ garbhe rakṣā deyā ṣaḍaṅgulām //
RAdhy, 1, 372.2 veṣṭayitvā puṭaṃ deyaṃ bhūmau kukkuṭasaṃjñakam //
RAdhy, 1, 386.1 dattvā vastramṛdā limpetkuṃpakaṃ vastramṛtsnayā /
RAdhy, 1, 398.1 dvitīyāṃ copari dattvā kāryā veḍhinikā budhaiḥ /
RAdhy, 1, 423.1 pradhvarā ḍhaṅkaṇī deyā nīrandhrā vastramṛtsnayā /
RAdhy, 1, 428.2 vaktraṃ sūtasya jāyeta dattaṃ sarvaṃ ca jīryati //
RAdhy, 1, 447.1 ṣaṭ gadyāṇāṃstato dadyādyaṃtre vālukake kṣipet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 55.2, 3.0 tatastaṃ kaṭāhaṃ jalārdhapūrṇasthālikāmukhopari pradhvaraṃ muktvā sthālīkaṇṭhakaṭāhabundhakasaṃyogasthāne karpaṭamṛdaṃ dṛḍhaṃ dattvā kaṭāhamadhye chāṇakāni ghaṭīcatuṣkaṃ yāvaj jvālyante //
RAdhyṬ zu RAdhy, 69.2, 4.0 rasapala66 tāmracūrṇapala16 lavaṇapala2 sarvaṃ nimbukarase mṛditvā pūrvavatpīṭhīṃ kṛtvā sthālikāyāṃ kṣiptvopari ca madhye mukhasthālīṃ dattvā dvayormukhayoge karpaṭamṛttikayā lipyate //
RAdhyṬ zu RAdhy, 69.2, 6.0 tato yā upari sthālī tasyā bundhe bāhyapārśve gomayaṃ dattvādhastanasthabundhādho yāmamātraṃ mṛduvahnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 89.2, 2.0 tasya madhyāt kīye chidraṃ ca vidhāya sveditaṃ rasaṃ tatra kṣiptvopari caṇakakṣāro deyastata upari svalpo nimbukarasaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 89.2, 3.0 tatastasya chidrasyācchādanāyopari tādṛśa eva raktasaindhavakhoṭako deyaḥ //
RAdhyṬ zu RAdhy, 89.2, 6.0 tasmiṃścopari datte tatsaindhavasampuṭaṃ bhavati //
RAdhyṬ zu RAdhy, 89.2, 7.1 tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra saindhavasampuṭaṃ muktvopary aṣṭāṅgulimānāṃ dhūliṃ dattvā chagaṇacūrṇena gartaṃ pūrayitvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 89.2, 8.0 tataḥ prabhāte niṣkāsya kāñjikena prakṣālya punaḥ saindhavapuṭe kṣiptvopari navasāracūrṇaṃ nimbukarasaṃ ca muktvopari sampuṭaṃ ca dattvā punar gartāyāṃ muktvāhorātraṃ kārīṣāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 92.2, 1.0 kācakumpikāyāṃ cikkaṇāṃ mṛdaṃ dattvā madhye niyāmakaṃ rasaṃ kṣiptvā mukhe koḍīyakam //
RAdhyṬ zu RAdhy, 92.2, 2.0 ko 'rthaḥ loṣṭacātikāṃ dattvā //
RAdhyṬ zu RAdhy, 92.2, 3.0 uparikarpaṭaṃ mṛttikāṃ ca dattvā śoṣayet //
RAdhyṬ zu RAdhy, 92.2, 4.0 tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra kṣiptvopari aṣṭāṅgulidhūliṃ dattvāhorātraṃ kārīṣāgnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 110.2, 3.0 evaṃ saptabhir dinaiḥ saptavāraṃ navanavair mātuluṅgaiḥ saṃskṛto raso dhānyābhrakādīnāṃ grasanāya prasāritamukho vidhinā dattaṃ sarvaṃ grāsaṃ jīryati //
RAdhyṬ zu RAdhy, 120.2, 1.0 kācakumpikāmadhye prasāritamukhaṃ rasaṃ palam ekaṃ madhye muktvā kumpikāmukhe cātikāṃ dattvopari karpaṭamṛttikayā liptvā śoṣayet //
RAdhyṬ zu RAdhy, 120.2, 2.0 tataḥ pṛthulamukhāyāṃ kuṇḍikāyāṃ vālukāṃ kṣiptvopari aṅgulacatuḥpañcapramāṇāṃ dhūliṃ dattvā kuṇḍikāyā adho 'ṣṭayāmān haṭhāgniṃ jvālayitvā dhānyābhrakapalaṃ jāraṇīyam //
RAdhyṬ zu RAdhy, 161.2, 3.0 tataḥ kācaliptamṛttikākāṃsyaṃ śarāve jīrṇe hemarājiṃ sūtaṃ tathāṣoḍaśabhāgena śuddhagandhakacūrṇaṃ vā kṣiptvopari mukhakācaliptamṛttikākoḍīyakaṃ dattvā karpaṭamṛttikayā liptvā taṃ śarāvaṃ sampuṭaṃ bhūdharayantramadhye muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 161.2, 8.0 tathā pūrvakṣiptagandhakaṣoḍaśabhāge jīrṇe punaḥ koḍīyakamūrchāyāśugandhakaṣoḍaśabhāgaṃ kṣiptvā koḍīyakaṃ dattvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 166.2, 5.0 kanakapattrāṇi kāñjikena kledayitvā rajakatyaktatūrīśuṣkalagadakaṃ lavaṇena samabhāgena cūrṇayitvā karparaḥ paricūrṇas tadupari pattraṃ punaścūrṇaṃ punaḥ pattramevaṃ pattrāṇy uparyupari muktvopari punaḥ karparaṃ dattvā cūrṇena sarvataḥ pārśve vācchādya yāvadbhiḥ karparapuṭa ācchādyate tāvanti chagaṇakāni khaḍakitvāgni dattvā mucyate yadi ca jvalitvā svayaṃ tiṣṭhati //
RAdhyṬ zu RAdhy, 166.2, 5.0 kanakapattrāṇi kāñjikena kledayitvā rajakatyaktatūrīśuṣkalagadakaṃ lavaṇena samabhāgena cūrṇayitvā karparaḥ paricūrṇas tadupari pattraṃ punaścūrṇaṃ punaḥ pattramevaṃ pattrāṇy uparyupari muktvopari punaḥ karparaṃ dattvā cūrṇena sarvataḥ pārśve vācchādya yāvadbhiḥ karparapuṭa ācchādyate tāvanti chagaṇakāni khaḍakitvāgni dattvā mucyate yadi ca jvalitvā svayaṃ tiṣṭhati //
RAdhyṬ zu RAdhy, 166.2, 6.0 tadā punar dvitīyavāraṃ chagaṇakhaṇḍakapūrṇaḥ puṭo deyaḥ //
RAdhyṬ zu RAdhy, 166.2, 7.0 evaṃ yadi malādhikyaṃ tadā tṛtīyo deyaḥ //
RAdhyṬ zu RAdhy, 166.2, 19.0 bhūdharayantre śarāvasampuṭe jīrṇaṃ gandhakaṃ rasaṃ kṣiptvā dvātriṃśattamena manaḥśilāsattvaṃ ca kṣiptvā mukhe koḍīyakaṃ dattvā karpaṭamṛttikayā ca liptvā haṭhāgniṃ jvālayet jīrṇe ca manaḥśilāsattve punardvātriṃśattamena bhāgena tasya kṣepaḥ //
RAdhyṬ zu RAdhy, 202.2, 1.0 iha kumbhasya tale chidram aṅgulipraveśayogyaṃ kṛtvā tatra davarakaṃ kṣiptvā madhye bahirapi ca davarake granthiṃ dattvā tathā kāryaṃ yathā satkumbho galadghaṭī bhavati //
RAdhyṬ zu RAdhy, 202.2, 3.0 tataḥ sthālikāmadhye jīrṇadorakaṃ pāradaṃ kṣiptvā upari sacchidrā pradhvarā ḍhaṅkaṇī dīyate //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 223.2, 3.0 tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 223.2, 3.0 tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 230.2, 4.0 tataścitrakūṭakhaṭīlavaṇayoḥ samabhāgena cūrṇaṃ kṛtvā sthālīṃ bhṛtvā tasya madhye ūrdhvaṃ bruḍantaṃ pattraṃ muktvā mukhe'dhomukhaṃ śarāvaṃ kṛtvā sādha kaṇṭhe mṛdā liptvā śarāvasyoparyadhomukhaṃ ḍhaṅkaṇīṃ dattvā sthālikādhaḥ praharacatuṣkaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 230.2, 7.0 tasya catuḥṣaṣṭitamo bhāgaḥ pūrvoktayuktyā pūrvaproktasya rasasya dātavyaḥ //
RAdhyṬ zu RAdhy, 230.2, 8.0 evaṃ tāvadyāvadaṣṭaguṇo hemarājiṃ dattvā pūrvoktarītyā jāritā bhavati //
RAdhyṬ zu RAdhy, 249.2, 1.0 rasakasya khāparasya maṇamekaṃ naramūtreṇa dinatrayaṃ kvāthayitvā ātape dattvā śoṣayitvā praharamekaṃ dugdhena pācayitvā punaḥ śoṣayitvā cūrṇīkṛtya tanmadhye'ṣṭabhāgena khalaścaturthabhāgena ṭaṅkaṇakṣāro'ṣṭamabhāgena pūrvaguḍa etāni trīṇi kṣipet //
RAdhyṬ zu RAdhy, 253.2, 1.0 sarvottamā kaṇayarī manaḥśilā kharale piṣṭvā kumpe kṣiptvā abhrakeṇa kumpamukhaṃ pidhāya lavaṇasahitaṃ dagdhapāṣāṇacūrṇaṃ mastake dattvā vastramṛttikayā sarvāṃ kumpāṃ muktvādho manaḥśilāṃ prati praharadvādaśakaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 263.2, 1.0 svabhāvena mṛtasya bhekasyodaraṃ vidārya sphāṭikojjvalaṭaṅkaṇakṣārasyātisūkṣmāḥ khoṭāṃs tatra kṣiptvā tato ghṛtatailādinā digdhvā madhye sthāli bhekaṃ muktvopari pradhvarāṃ ḍhaṅkaṇīyaṃ dattvā bhūmimadhye sthālī nikhanyate //
RAdhyṬ zu RAdhy, 267.2, 1.0 pañcāṅgapītadevadālīkhaṇḍāni kṛtvā karpare jvālayitvā gāḍhaṃ bhasma kriyate tatastasyā eva devadālyā rasena bhāvanā tasya bhasmano dātavyā //
RAdhyṬ zu RAdhy, 269.2, 1.0 śvetadevadālipañcāṅgakhaṇḍāni kṛtvā karpare jvālayitvā bhasma kṛtvaikaviṃśatibhāvanāṃ gomūtreṇa bhasmano dattvā pūrvavat ṣaḍlohamadhye śvetadevadālībhasma lepyam //
RAdhyṬ zu RAdhy, 287.2, 1.1 bījapūrasya vṛntam utpāṭya madhye utkīrya randhraṃ kṛtvā tatra hīrakaṃ jātyaṃ kṣiptvopari vṛntenācchādya vastramṛttikayā samagraṃ bījapūrakaṃ veṣṭayitvā tato hastamātraṃ dīrghā hastamātraṃ pṛthulā hastamātraṃ cādha evaṃ gartāṃ kṛtvā sthāpitaiḥ chāṇakaiḥ pūrayitvā tatra bījapūrakaṃ muktvopari mukhe karparaṃ dattvā chāṇakeṣu vahnir deyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.1 bījapūrasya vṛntam utpāṭya madhye utkīrya randhraṃ kṛtvā tatra hīrakaṃ jātyaṃ kṣiptvopari vṛntenācchādya vastramṛttikayā samagraṃ bījapūrakaṃ veṣṭayitvā tato hastamātraṃ dīrghā hastamātraṃ pṛthulā hastamātraṃ cādha evaṃ gartāṃ kṛtvā sthāpitaiḥ chāṇakaiḥ pūrayitvā tatra bījapūrakaṃ muktvopari mukhe karparaṃ dattvā chāṇakeṣu vahnir deyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.7 evaṃ navavāraṃ navanavābhir vaḍavāikābhiḥ sa eva pacanīyaḥ rājabadaryāḥ kisalayarūpāṃ komalāṃ śākhāmānīya tasyāṃ chidraṃ kṛtvā nesahiṅguṃ tatrādha ūrdhvaṃ ca dattvā chidramadhye tameva hīrakaṃ kṣiptvā vastramṛttikayā nicchādya pūrvaṃ chāṇakapūrṇagartāyāṃ pacet //
RAdhyṬ zu RAdhy, 287.2, 4.0 tato mahato nesahiṅgukhoṭasya madhye randhraṃ kṛtvā tameva hīrakaṃ kṣiptvā mukhaṃ ca nesahiṅgunā ācchādyopari māṣapīṭhīṃ dadyāt tatastailapūrṇe pātre taṃ hiṅgukhoṭaṃ kṣiptvādho 'gnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 291.2, 1.0 mahiṣīṇāṃ karṇamalān gṛhītvā jātyān hīrān veṣṭayitvā tair malaistato malaveṣṭitāṃstān sūraṇakṣudrakandeṣu chidrāṇi kṛtvā tatra ca kṣiptvā sarvataḥ karpaṭamṛttikayā liptvā bhūmau kurkuṭapuṭo dātavyaḥ //
RAdhyṬ zu RAdhy, 291.2, 2.0 tataḥ punar hīrakaṃ gṛhītvā tathaiva mahiṣīkarṇamalair veṣṭayitvā sūraṇakṣudrakandamadhye kṣiptvā vastramṛttikayā sarvato liptvā bhūmau chāṇakaiḥ kurkuṭapuṭo deyaḥ //
RAdhyṬ zu RAdhy, 291.2, 3.0 evaṃ punaḥ punarekaviṃśativārān mahiṣīkarṇamalena veṣṭayitvā sūraṇakṣudrakaṃ teṣu ca kṣiptvā bhūmau kurkuṭapuṭān dattvānnapathyahīrakāḥ sādhanīyāḥ //
RAdhyṬ zu RAdhy, 294.2, 1.0 yā bhūmyā mardakī bhūmiphoḍī tasyāḥ pattrāṇi komalāni vartayitvā piṇḍīṃ ca kṛtvā madhye jātyahīrakān kṣiptvā golakān kṛtvā tān śarāvasampuṭamadhye muktvā saṃdhau karpaṭamṛttikāṃ ca dattvā bhūmau kurkuṭapuṭaṃ dātavyam //
RAdhyṬ zu RAdhy, 294.2, 1.0 yā bhūmyā mardakī bhūmiphoḍī tasyāḥ pattrāṇi komalāni vartayitvā piṇḍīṃ ca kṛtvā madhye jātyahīrakān kṣiptvā golakān kṛtvā tān śarāvasampuṭamadhye muktvā saṃdhau karpaṭamṛttikāṃ ca dattvā bhūmau kurkuṭapuṭaṃ dātavyam //
RAdhyṬ zu RAdhy, 294.2, 2.0 tataḥ punastathaiva bhūmyāmardakīpiṇḍīmadhye hīrān kṣiptvā golakān kṛtvā śarāvasampuṭe ca kṣiptvā karpaṭamṛttikāṃ ca saṃdhau dattvā bhūmau kurkuṭapuṭo deyaḥ //
RAdhyṬ zu RAdhy, 294.2, 2.0 tataḥ punastathaiva bhūmyāmardakīpiṇḍīmadhye hīrān kṣiptvā golakān kṛtvā śarāvasampuṭe ca kṣiptvā karpaṭamṛttikāṃ ca saṃdhau dattvā bhūmau kurkuṭapuṭo deyaḥ //
RAdhyṬ zu RAdhy, 294.2, 3.0 evaṃ navanavair bhūmyāmardakīpattrapiṇḍīgolakaiste hīrakā bhūmau catuḥṣaṣṭiṃ kurkuṭapuṭāni dattvānnapathāḥ kāryāḥ //
RAdhyṬ zu RAdhy, 334.2, 2.0 tataḥ pātālagaruḍasya pattrāṇi vartayitvā pīṭhīṃ kṛtvā tanmadhye gandhakapīṭhīṃ kṣiptvā golakaṃ ca kṛtvā taṃ golakaṃ śarāvasampuṭe kṣiptvā saṃdhau karpaṭamṛttikāṃ dattvā jvaladbhiraṅgāraiḥ kukkuṭapuṭaṃ dattvā svabhāvaśītalaṃ gandhakapīṭhīcūrṇaṃ kumpe kṣipet //
RAdhyṬ zu RAdhy, 334.2, 2.0 tataḥ pātālagaruḍasya pattrāṇi vartayitvā pīṭhīṃ kṛtvā tanmadhye gandhakapīṭhīṃ kṣiptvā golakaṃ ca kṛtvā taṃ golakaṃ śarāvasampuṭe kṣiptvā saṃdhau karpaṭamṛttikāṃ dattvā jvaladbhiraṅgāraiḥ kukkuṭapuṭaṃ dattvā svabhāvaśītalaṃ gandhakapīṭhīcūrṇaṃ kumpe kṣipet //
RAdhyṬ zu RAdhy, 346.2, 1.0 iha śuddharasasya gadyāṇān daśa tathā gaṃdhakatailagadyāṇakaṃ ca bhūdharayantre vinyasya mukhe koḍīyakaṃ dattvā saṃdhau vastramṛttikayā liptvā caturbhiḥ chāṇakaiḥ puṭaṃ dātavyam //
RAdhyṬ zu RAdhy, 346.2, 1.0 iha śuddharasasya gadyāṇān daśa tathā gaṃdhakatailagadyāṇakaṃ ca bhūdharayantre vinyasya mukhe koḍīyakaṃ dattvā saṃdhau vastramṛttikayā liptvā caturbhiḥ chāṇakaiḥ puṭaṃ dātavyam //
RAdhyṬ zu RAdhy, 346.2, 2.0 tataḥ punarapi teṣveva sūtasya daśagadyāṇakeṣu gandhakatailagadyāṇakaṃ muktvā bhūdharayantre vinyasya mukhe koḍīyakaṃ dattvā vastraṃ mṛttikayā sandhau liptvā caturbhiḥ chāṇakairbhūmau kukkuṭapuṭaṃ deyam //
RAdhyṬ zu RAdhy, 346.2, 2.0 tataḥ punarapi teṣveva sūtasya daśagadyāṇakeṣu gandhakatailagadyāṇakaṃ muktvā bhūdharayantre vinyasya mukhe koḍīyakaṃ dattvā vastraṃ mṛttikayā sandhau liptvā caturbhiḥ chāṇakairbhūmau kukkuṭapuṭaṃ deyam //
RAdhyṬ zu RAdhy, 346.2, 3.0 evaṃ punaḥ punaḥ karaṇena yadi sūtena daśaguṇaṃ gandhakatailaṃ jīrṇaṃ bhavati tadā pūrvoktāyā hemarājerdaśa vallān sūtamadhye kṣiptvā bhūdharayantre vinyasya koḍīyakasaṃdhau vastramṛttikāṃ ca dattvā caturbhiśchāṇakaiḥ pūrvavatpuṭaṃ deyam //
RAdhyṬ zu RAdhy, 346.2, 3.0 evaṃ punaḥ punaḥ karaṇena yadi sūtena daśaguṇaṃ gandhakatailaṃ jīrṇaṃ bhavati tadā pūrvoktāyā hemarājerdaśa vallān sūtamadhye kṣiptvā bhūdharayantre vinyasya koḍīyakasaṃdhau vastramṛttikāṃ ca dattvā caturbhiśchāṇakaiḥ pūrvavatpuṭaṃ deyam //
RAdhyṬ zu RAdhy, 346.2, 5.0 tataḥ śuddhatārasya patrāṇi tena dravarūpeṇa tena liptvā sarāvasaṃpuṭe tāni patrāṇi muktvā sandhau karpaṭamṛdaṃ dattvā bhūmau chāṇakaiḥ kukkuṭapuṭaṃ dīyate pañcadaśavarṇaṃ hema bhavati //
RAdhyṬ zu RAdhy, 346.2, 5.0 tataḥ śuddhatārasya patrāṇi tena dravarūpeṇa tena liptvā sarāvasaṃpuṭe tāni patrāṇi muktvā sandhau karpaṭamṛdaṃ dattvā bhūmau chāṇakaiḥ kukkuṭapuṭaṃ dīyate pañcadaśavarṇaṃ hema bhavati //
RAdhyṬ zu RAdhy, 351.2, 2.0 tatastasya ṣoṭasya patrāṇyekāṃgulapramāṇāni kārayitvā sarāvasaṃpuṭe muktvā sandhau vastramṛdaṃ dattvā bhūmau chāṇakaiḥ kukkuṭapuṭaṃ dīyate //
RAdhyṬ zu RAdhy, 351.2, 2.0 tatastasya ṣoṭasya patrāṇyekāṃgulapramāṇāni kārayitvā sarāvasaṃpuṭe muktvā sandhau vastramṛdaṃ dattvā bhūmau chāṇakaiḥ kukkuṭapuṭaṃ dīyate //
RAdhyṬ zu RAdhy, 351.2, 4.0 tathā pittalapatrāṇi pūrvoktayuktyā jīrṇahemarājisūtena liptvā tathaiva kukkuṭapuṭe datte pañcadaśavarṇikaṃ hema bhavati //
RAdhyṬ zu RAdhy, 364.2, 2.0 eva ṣaḍbhirdinaiḥ ṣaṇmaṇān kṣiptvā nīvāsarjikājale atisvacchaṃ kṛtvā āmalasārakagandhakastena jalena piṣṭvā vārisadṛśaḥ kṛtvā kumbhe kṣiptvā karpaṭamṛttirāveṣṭya mukhe 'bhrakacātikāṃ dattvā patraculhake pracchanno 'gnirahorātraṃ jvalati tatra culūkakupaṃ nikṣipya paritaḥ ṣaḍaṃgulapramāṇā rakṣā deyā sacakumkas tatra nikṣiptaḥ satnekaviśatidināni sthāpayitvā karṣaṇīyaḥ //
RAdhyṬ zu RAdhy, 364.2, 2.0 eva ṣaḍbhirdinaiḥ ṣaṇmaṇān kṣiptvā nīvāsarjikājale atisvacchaṃ kṛtvā āmalasārakagandhakastena jalena piṣṭvā vārisadṛśaḥ kṛtvā kumbhe kṣiptvā karpaṭamṛttirāveṣṭya mukhe 'bhrakacātikāṃ dattvā patraculhake pracchanno 'gnirahorātraṃ jvalati tatra culūkakupaṃ nikṣipya paritaḥ ṣaḍaṃgulapramāṇā rakṣā deyā sacakumkas tatra nikṣiptaḥ satnekaviśatidināni sthāpayitvā karṣaṇīyaḥ //
RAdhyṬ zu RAdhy, 374.2, 8.0 tataḥ pātālagaruḍasya patrāṇi vartayitvā tataḥ piṇḍīṃ kṛtvā piṇḍimadhye ṣoṭaṃ ca kṣiptvā bhūmau kukkuṭasaṃjñaṃ puṭaṃ deyam //
RAdhyṬ zu RAdhy, 383.2, 7.0 yāvacca sā na śodhyate tāvatsā dattā satī hṛdayasya kledaṃ dhūrmaṃ recaṃ tāpaṃ nāḍisaṃkocam antardāhaṃ ca karoti //
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
RAdhyṬ zu RAdhy, 403.2, 7.0 tāṃ ca pīṭhīṃ piṣṭvā tato mīṇapūpādvayaṃ kṛtvaikasyāṃ pūpāyāṃ pīṭhīṃ kṣiptvā dvitīyāṃ copari dattvā veḍhinikāṃ kṛtvā tato yāvanmātrā sā pīṭhī tāvanmātraṃ śuddharūpyaṃ vajramūṣāyāṃ gālayitvopari veḍhanī kṣipyate //
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
RAdhyṬ zu RAdhy, 438.2, 4.0 sarvadattaṃ jīryate //
Rasārṇava
RArṇ, 1, 46.2 bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ //
RArṇ, 2, 75.1 aghoreṇa baliṃ dadyāt sarvavighnopaśāntaye /
RArṇ, 2, 98.2 avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mahārakṣāṃ kuru 2 rasasiddhiṃ dehi /
RArṇ, 2, 106.2 aghoreṇa baliṃ dattvā tataḥ karma samācaret //
RArṇ, 2, 126.0 na deyaṃ duṣṭabuddhīnāṃ goṣṭhīrūpeṇa yācake //
RArṇ, 4, 12.2 yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //
RArṇ, 4, 18.1 suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ /
RArṇ, 5, 29.3 dadāti khecarīṃ siddhiṃ rasabhairavasaṃgame //
RArṇ, 6, 18.1 piṇḍitaṃ vyoma niṣkledaṃ dattvā sattvaṃ nirañjanam /
RArṇ, 6, 82.2 tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam //
RArṇ, 6, 86.1 lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet /
RArṇ, 6, 115.2 puṭaṃ dadyāt prayatnena bhasmībhavati tatkṣaṇāt //
RArṇ, 7, 77.1 dattvā pādāṃśakaṃ sarvaṃ tataḥ pātanayantrake /
RArṇ, 7, 77.2 dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt //
RArṇ, 7, 129.3 lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye //
RArṇ, 7, 130.1 punarlepaṃ tato dadyāt paricchinnārasena tu /
RArṇ, 8, 46.1 rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari /
RArṇ, 8, 64.1 ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet /
RArṇ, 8, 75.2 dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet //
RArṇ, 10, 19.1 hema dattvā tataḥ śuddhaṃ tattu stambhen niyāmake /
RArṇ, 10, 19.2 niyāmakagaṇauṣadhyā rasaṃ dattvā vipācayet //
RArṇ, 10, 24.1 akṣīṇaṃ tu rasaṃ dṛṣṭvā dadyādvyomādikaṃ tataḥ /
RArṇ, 10, 24.2 svedanaṃ ca tataḥ karma dīyamānasya mardanam //
RArṇ, 10, 58.1 rasaṃ niyāmake dadyāt tejasvī nirmalo bhavet /
RArṇ, 11, 6.1 dinamekaṃ rasendrasya yo dadāti hutāśanam /
RArṇ, 11, 51.2 grāso rasasya dātavyaḥ sasattvasyābhrakasya ca //
RArṇ, 11, 70.1 ūrdhvādhaś cāṣṭamāṃśena viḍaṃ dattvāpi jārayet /
RArṇ, 11, 89.2 viḍacūrṇaṃ tato dattvā kanakaṃ jārayet priye //
RArṇ, 11, 93.1 hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa /
RArṇ, 11, 94.2 puṭena mārayecchuddhaṃ hema dadyāt tu ṣaḍguṇam //
RArṇ, 11, 115.1 ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ /
RArṇ, 11, 115.2 bhūrje dattvā tato deyaṃ dolāyantre vinikṣipet //
RArṇ, 11, 115.2 bhūrje dattvā tato deyaṃ dolāyantre vinikṣipet //
RArṇ, 11, 118.1 mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet /
RArṇ, 11, 119.1 dolāyantre tato dattvā ārdrapiṇḍena saṃyutam /
RArṇ, 11, 121.2 paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ //
RArṇ, 11, 123.2 pūrvavacca viḍaṃ dadyāt garbhadrāvaṇameva ca //
RArṇ, 11, 126.2 rasānuparasān dattvā mahājāraṇasaṃyutān //
RArṇ, 11, 130.1 ādau tatraiva dātavyaṃ vajramauṣadhalepitam /
RArṇ, 11, 132.2 muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake //
RArṇ, 11, 173.1 gandhanāgadrutiṃ dattvā tāṃ mūṣāṃ suravandite /
RArṇ, 11, 173.3 dadyāt karīṣatuṣayoḥ prasṛtidvitayena ca //
RArṇ, 11, 174.1 dadyādajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu /
RArṇ, 11, 176.2 mūṣāgataṃ bhavedyāvat kācaṃ dattvādharottaram /
RArṇ, 11, 194.2 padmayantre niveśyātha kīlaṃ dattvā sureśvari //
RArṇ, 11, 212.2 krāmaṇaṃ ca tato deyaṃ sūtakasya vicakṣaṇaiḥ //
RArṇ, 12, 10.1 punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret /
RArṇ, 12, 32.2 dadāti khecarīṃ siddhimanivāritagocaraḥ //
RArṇ, 12, 37.1 narasārarasaṃ dattvā dvipadīrajasā saha /
RArṇ, 12, 44.1 narasārarase dattvā mañjiṣṭhāraktacandanam /
RArṇ, 12, 56.2 tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet /
RArṇ, 12, 61.2 rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru //
RArṇ, 12, 78.2 dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye //
RArṇ, 12, 79.2 nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti ca /
RArṇ, 12, 101.2 gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet //
RArṇ, 12, 106.2 gajendrapuṭanaṃ dadyāt mriyate nātra saṃśayaḥ //
RArṇ, 12, 107.2 krauñcapādodare dattvā tato dadyāt puṭatrayam //
RArṇ, 12, 107.2 krauñcapādodare dattvā tato dadyāt puṭatrayam //
RArṇ, 12, 137.3 baliṃ dattvā mahādevi raktacitrakam uddharet //
RArṇ, 12, 234.1 mayā saṃjīvanī vidyā dattā codakarūpiṇī /
RArṇ, 12, 258.1 dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam /
RArṇ, 12, 268.1 niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ /
RArṇ, 12, 292.2 dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param //
RArṇ, 12, 330.2 pādena kanakaṃ dattvā pāradaṃ tatra yojayet /
RArṇ, 12, 336.1 dadāti saptamīṃ sāpi sāraṇāṃ guṭikā parā /
RArṇ, 13, 21.2 krāmaṇena tu mūṣāyāṃ lepaṃ dattvā vicakṣaṇaḥ /
RArṇ, 13, 22.2 tasya madhye tathā deyā abhrahemadrutiḥ punaḥ //
RArṇ, 14, 7.1 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet /
RArṇ, 14, 7.1 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet /
RArṇ, 14, 22.2 hrīṃ hrīṃ huṃ raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me //
RArṇ, 14, 80.1 puṭaṃ dadyāt prayatnena ṣaṣṭyādhikaśatatrayam /
RArṇ, 14, 108.1 dvipalaṃ gandhakaṃ dadyāt palaikaṃ ṭaṅkaṇasya ca /
RArṇ, 14, 110.2 vaṅgasthāne dadennāgaṃ tārasthāne tu kāñcanam //
RArṇ, 14, 118.1 viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare /
RArṇ, 14, 123.1 vajrīkṣīreṇa saṃpeṣya puṭaṃ dadyāccaturdaśa /
RArṇ, 14, 131.1 āraṇyopalakaiḥ paścāt puṭaṃ dadyāccaturdaśa /
RArṇ, 14, 135.1 āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare /
RArṇ, 15, 3.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
RArṇ, 15, 3.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
RArṇ, 15, 42.2 mardayenmātuluṅgāmlaiḥ catuḥṣaṣṭipuṭaṃ dadet /
RArṇ, 15, 60.2 pādena kanakaṃ dattvā kunaṭyā mardayet kṣaṇam //
RArṇ, 15, 73.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
RArṇ, 15, 73.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
RArṇ, 15, 91.1 bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam /
RArṇ, 15, 128.1 bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tattu bhāvayet /
RArṇ, 15, 135.2 dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ //
RArṇ, 15, 144.2 tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet /
RArṇ, 15, 152.0 tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye //
RArṇ, 15, 162.1 samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /
RArṇ, 15, 165.2 saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ //
RArṇ, 15, 167.1 ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet /
RArṇ, 15, 170.2 ahorātrapramāṇena puṭaṃ dattvā prayatnataḥ //
RArṇ, 15, 172.1 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā khoṭaṃ tu śodhayet /
RArṇ, 15, 204.0 haṇḍyāṃ tu sikatāṃ dattvā trirātramapi dhāmayet //
RArṇ, 16, 8.2 drutapāde tato deyaṃ drāvayitvā punardravet //
RArṇ, 16, 17.3 oṣadhīnāṃ dravaṃ dattvā tapte sūte vinikṣipet //
RArṇ, 16, 18.0 paścādratnāni deyāni dravanti salilaṃ yathā //
RArṇ, 16, 31.2 āraṇyagomayenaiva puṭān dadyāccaturdaśa //
RArṇ, 16, 54.2 lepayettārapatrāṇi dattvā śulvakapālikām //
RArṇ, 16, 68.1 mṛtarasapalamekaṃ pañcanāgaṃ ca dadyāt kanakapalavimiśraṃ dhmātasūtāvaśeṣam /
RArṇ, 16, 72.1 anena kramayogeṇa śataṃ dadyāt puṭāni ca /
RArṇ, 16, 81.1 prāguktavālukāyantre tailaṃ dattvā vicakṣaṇaḥ /
RArṇ, 16, 91.1 mahārasāṣṭamadhyaikaṃ dadyāttūparasāṃstathā /
RArṇ, 16, 96.1 piṣṭikāṃ ṭaṅkaṇaṃ dattvā dvipadīrasamarditam /
RArṇ, 16, 102.1 ūrdhvādho gomayaṃ dattvā bhūmadhye svedayettataḥ /
RArṇ, 17, 34.1 samaṃ śulvaṃ tato deyaṃ tacchulvaṃ tārapattrake /
RArṇ, 17, 34.2 trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //
RArṇ, 17, 35.2 trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //
RArṇ, 17, 61.1 dadyānniṣecanaṃ śulve saptavāraṃ na saṃśayaḥ /
RArṇ, 17, 103.2 puṭaṃ dattvā tu yantreṇa sattvaṃ patati śobhanam //
RArṇ, 17, 118.1 śulvārdhaṃ gandhakaṃ dattvā tadardhaṃ mṛtasūtakam /
RArṇ, 17, 155.1 krāmaṇena samāyuktaṃ rasaṃ dattvā tu vedhayet /
RArṇ, 17, 156.1 upariṣṭānmṛdā liptaṃ dattvā mṛdvagnimeva ca /
RArṇ, 18, 60.1 rasavīryasya rakṣārthaṃ baliṃ dadyāddine dine /
RArṇ, 18, 79.1 puṭaṃ dadyāt prayatnena ṣaṣṭyadhikaśatatrayam /
RArṇ, 18, 155.2 tāmasaṃ māhiṣaṃ takraṃ deyaṃ naiva rasāyane //
RArṇ, 18, 181.1 kāntacūrṇatruṭiṃ dattvā mūkamūṣāgataṃ dhamet /
RArṇ, 18, 186.2 naṣṭachāyā na dṛśyante haste dadati bhasma ca //
RArṇ, 18, 215.1 kumārīṃ pūjayet paścād dadyāddikṣu baliṃ tathā /
Ratnadīpikā
Ratnadīpikā, 3, 11.1 tāvanmūlyacaturthāṃśo dīyate śūdrajanmani /
Ratnadīpikā, 4, 7.2 tryaśraṃ śatrubhayaṃ datte citrakṛṣṇaṃ vinirdiśet //
Rājanighaṇṭu
RājNigh, Āmr, 13.2 datte dhātupracayam adhikaṃ tarpaṇaṃ kāntikāri khyātaṃ tṛṣṇāśramaśamakṛtau cūtajātaṃ phalaṃ syāt //
RājNigh, Āmr, 63.2 vahner māndyakarī gurur viṣaharā hṛdyā ca datte balaṃ snigdhā vīryavivardhanī ca kathitā piṇḍākhyakharjūrikā //
RājNigh, 13, 111.2 pāraṃ dadāti yasmāt tasmād ayameva pāradaḥ kathitaḥ //
RājNigh, 13, 196.2 yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ //
RājNigh, 13, 201.2 tasyākṣamālā japatāṃ datte koṭiguṇaṃ phalam //
RājNigh, Pānīyādivarga, 17.2 tṛṣṇāmohadhvaṃsanaṃ dīpanaṃ ca prajñāṃ datte vāri bhāgīrathīyam //
RājNigh, Pānīyādivarga, 96.2 kāntiṃ dehasya datte balamati kurute bṛṃhaṇaṃ tṛptidāyī dantair niṣpīḍya kāṇḍaṃ mṛduyatirasito mohanaś cekṣudaṇḍaḥ //
RājNigh, Kṣīrādivarga, 61.1 takraṃ dadyānno kṣate noṣṇakāle no daurbalye no tṛṣāmūrchite ca /
RājNigh, Kṣīrādivarga, 61.2 naiva bhrāntau naiva pittāsradoṣe naitaddadyāt sūtikāyāṃ viśeṣāt //
RājNigh, Śālyādivarga, 12.2 balyaḥ pathyo dīpano vīryavṛddhiṃ datte cāsmāt kiṃcid ūno dvitīyaḥ //
RājNigh, Śālyādivarga, 26.2 puṣṭiṃ datte śramaśamanakṛd vīryavṛddhiṃ vidhatte rucyo 'tyantaṃ janayati mudaṃ vātakṛnmecako 'nyaḥ //
RājNigh, Śālyādivarga, 72.2 puṣṭiṃ ca vīryaṃ ca balaṃ ca datte pittāpaho veṇuyavaḥ praśastaḥ //
RājNigh, Māṃsādivarga, 5.2 puṣṭiṃ dīptiṃ ca datte rucikṛdatha laghu svādu sādhāraṇīyaṃ vṛṣyaṃ balyaṃ ca rucyaṃ ruruhariṇamṛgakroḍasāraṅgakāṇām //
RājNigh, Māṃsādivarga, 39.2 īṣallaghu balaṃ datte tad eva tṛṇacāriṇaḥ //
RājNigh, Māṃsādivarga, 71.2 vātāṭopaṃ so 'pi datte jaḍaś ca balyaḥ snigdho durjaro vīryakārī //
RājNigh, Māṃsādivarga, 76.2 śalkaṃ sthūlaṃ yasya vātūkako 'sau datte vīryaṃ dīpanaṃ vṛṣyadāyī //
RājNigh, Rogādivarga, 84.2 atisevanato jarāṃ ca pittaṃ sitimānaṃ ca dadāti kuṣṭhakārī //
RājNigh, Rogādivarga, 85.2 martyair gāḍhaṃ pratyahaṃ sevitaścettīvraṃ datte rājayakṣmāṇameṣaḥ //
RājNigh, Rogādivarga, 88.2 eṣo'pi datte bahusevitaścet kṣayāvaho vīryabalakṣayaṃ ca //
RājNigh, Rogādivarga, 92.2 amlastiktaruciṃ dadāti kaṭuko yāty antatas tiktatām ityeṣāṃ svavipākato 'pi kathitā ṣaṇṇāṃ rasānāṃ sthitiḥ //
RājNigh, Sattvādivarga, 16.1 sattvaṃ cittavikāśamāśu tanute datte prabodhaṃ paraṃ kāluṣyaṃ kurute rajastu manasaḥ prastauti cāvyākṛtim /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 2.2 saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛta iti //
SDS, Rāseśvaradarśana, 24.2 lohavedhastvayā deva yaddattaṃ paramīśitaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 13.2, 1.0 anantaraṃ śuddhadehāya kṛtapeyādikakramāya ca trirātraṃ pañcarātraṃ vā saptāhaṃ vā sarpiryutaṃ yāvakaṃ dadyāt //
SarvSund zu AHS, Utt., 39, 13.2, 2.0 athavā purāṇaśakṛtaḥ śuddhiṃ yāvat tāvad yāvakaṃ sasarpiṣkaṃ dadyāt //
SarvSund zu AHS, Utt., 39, 41.3, 4.0 snehasyārdhaṃ pakve śīte madhu tathā tavakṣīrīcatuṣpalaṃ kaṇādvipalaṃ kaṇārdhena caturjātaṃ ca dadyāt //
Skandapurāṇa
SkPur, 3, 7.1 sa dattvā brahmaṇe śambhuḥ sraṣṭṛtvaṃ jñānasaṃhitam /
SkPur, 3, 22.2 tasmātprajāpatitvaṃ te dadāni prayatātmane //
SkPur, 4, 9.1 mayā dattāni tasyāśu upasthāsyanti sarvaśaḥ /
SkPur, 5, 4.3 dadau sa rūpī bhagavāndarśanaṃ sattriṇāṃ śubhaḥ //
SkPur, 5, 33.2 yenāhaṃ tava dattaśca kṛtastvaṃ ca prajāpatiḥ //
SkPur, 5, 53.1 tvameva sraṣṭā lokānāṃ mantā dātā tathā vibho /
SkPur, 5, 54.2 sa tasmai devadeveśo divyaṃ cakṣuradāttadā //
SkPur, 5, 60.3 stavenānena tuṣṭo 'smi kiṃ dadāni ca te 'nagha //
SkPur, 6, 3.2 na cāsya kaścit tāṃ bhikṣāmanurūpāmadādvibhoḥ //
SkPur, 7, 10.1 yajñabhāgaṃ ca devāste dāsyanti sapitāmahāḥ /
SkPur, 7, 17.2 brahmadattavaraścaiva avadhyaḥ sarvajantubhiḥ /
SkPur, 8, 36.2 viyatīśvaradattacakṣuṣaḥ saha devairmunayo mudānvitāḥ //
SkPur, 9, 14.2 yadi tuṣṭo 'si deveśa yadi deyo varaśca naḥ /
SkPur, 9, 16.2 eṣa no dīyatāṃ deva varo varasahasrada //
SkPur, 10, 7.1 tāṃ dakṣastryambakāyaiva dadau bhāryāmaninditām /
SkPur, 10, 31.1 bhāgaṃ ca tava yajñeṣu dattvā sarve dvijātayaḥ /
SkPur, 10, 34.1 bhāgāndattvā tathānyebhyo ditsavo me dvijātayaḥ /
SkPur, 10, 34.3 dattvā spṛśanti bhūyaśca dharmasyaivābhivṛddhaye //
SkPur, 12, 9.2 sa ceddadāti māṃ vipra tubhyaṃ tadrucitaṃ mama //
SkPur, 12, 46.2 dattaṃ tato bravīmi tvāṃ nāyaṃ mokṣamavāpsyati //
SkPur, 12, 50.3 tatte sarvaṃ mayā dattaṃ bālaṃ muñca mamāgrataḥ //
SkPur, 12, 53.2 tuṣṭo 'smi te viprabhaktyā varaṃ tasmāddadāmi te //
SkPur, 12, 55.1 dattvā cāhaṃ na gṛhṇāmi grāhendra viditaṃ hi te /
SkPur, 12, 56.1 dattametanmayā tubhyaṃ nādadāni hi tatpunaḥ /
SkPur, 12, 61.1 mahyametattapo devi tvayā dattaṃ mahāvrate /
SkPur, 13, 129.3 dadāsi mahyaṃ yadyājñāṃ kartavyo 'yaṃ kriyāvidhiḥ //
SkPur, 14, 27.3 yadā kāryaṃ tadā nastvaṃ dāsyase varamīpsitam //
SkPur, 15, 17.2 uvāca bhagavāngatvā brūhi kiṃ te dadāni te /
SkPur, 15, 17.3 dadāmi divyaṃ cakṣuste paśya māṃ sagaṇaṃ dvija //
SkPur, 15, 31.2 tuṣṭaste 'haṃ dadānyetattava sarvaṃ manogatam /
SkPur, 15, 32.2 dadāni te ṛṣiśreṣṭha pratibhāsyanti caiva te //
SkPur, 15, 34.3 brūhi cānyānapi varāndadāmi ṛṣisattama //
SkPur, 16, 7.2 icchāmi dattaṃ deveśa eṣa me dīyatāṃ varaḥ //
SkPur, 16, 7.2 icchāmi dattaṃ deveśa eṣa me dīyatāṃ varaḥ //
SkPur, 17, 23.3 na dīyate vidhijñena tvaṃ tu māmavamanyase //
SkPur, 19, 12.1 tasyāṃ sa janayāmāsa varaṃ dattvā mahātapāḥ /
SkPur, 19, 19.2 mā te krūraḥ sa gādheyaḥ śāpaṃ dadyāt sudustaram //
SkPur, 20, 24.1 bhagavanyadi tuṣṭo 'si yadi deyo varaśca me /
SkPur, 20, 32.3 ayonijaḥ purā dattaḥ sa eṣa pratinandaya //
SkPur, 21, 16.2 ādityo bhava rudro vā brūhi kiṃ vā dadāni te //
SkPur, 21, 37.1 viṣṇordehārdhadattāya tasyaiva varadāya ca /
SkPur, 21, 51.2 draṣṭumicchāmi deveśa eṣa me dīyatāṃ varaḥ //
SkPur, 21, 54.2 pratīccha māṃ sadā deva eṣa me dīyatāṃ varaḥ //
SkPur, 22, 10.2 uvāca brūhi kiṃ te 'dya dadāni varamuttamam //
SkPur, 23, 44.2 viṣṇave ca dadāv ekamekamindrāya dhīmate /
SkPur, 23, 47.3 paṭṭisaṃ śūlavajre ca aśanīṃ ca dadau svayam //
SkPur, 25, 3.2 dātumarhatha tāṃ subhrūṃ snuṣāṃ mahyaṃ mahābalāḥ //
SkPur, 25, 5.1 tvayaiva deyā grāhyā ca tvaṃ no gatiranuttamā /
SkPur, 25, 14.3 varaṃ dadāmi te vatsa anayā sahamīpsitam //
SkPur, 25, 23.2 tato devī mahābhāgā śailāderadadadvaram /
SkPur, 25, 27.2 varaṃ dadurmahāsattvāḥ sa vavre kāñcanaprabhaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 1.0 te raśmayo marīcayo maṅgalaṃ kalyāṇaṃ vo diśantu dadatu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 4.0 dattārghā datto viśrāṇito'rgho yebhyaste //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 4.0 dattārghā datto viśrāṇito'rgho yebhyaste //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 1.0 te mayūkhā raśmayaḥ kharāṃśoḥ savituḥ saṃbandhino vo yuṣmabhyaṃ sukhaṃ śarma diśantu dadatu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 3.0 dattānandāḥ datto vitīrṇa ānando yābhistāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 3.0 dattānandāḥ datto vitīrṇa ānando yābhistāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 20.0 tā api payobhirdugdhaiḥ samucitasamayākṛṣṭasṛṣṭaiḥ prajānāṃ dattānandā bhavanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 23.0 dīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvaśca dattāḥ satyaḥ sadyaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 17.0 udyuktānāṃ yogināṃ tu sūryatanurdvāḥ tatra dvāḥsthāḥ prayātuṃ na dadati //
Tantrasāra
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, 11, 20.0 yogī tu phalotsukasya yukto yadi upāyopadeśena avyavahitam eva phalaṃ dātuṃ śaktaḥ upāyopadeśena tu jñāne eva yukto mokṣe 'pi abhyupāyāt jñānapūrṇatākāṅkṣī ca bahūn api gurūn kuryāt //
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
TantraS, Trayodaśam āhnikam, 50.0 tataḥ śiṣyasya prāk dīkṣitasya haste astrakalaśaṃ dadyāt //
TantraS, 15, 3.1 tataḥ pūrvoktakrameṇa yojanikārthaṃ pūrṇāhutiṃ dadyāt yathā pūrṇāhutyante jīvo niṣkrāntaḥ paramaśivābhinno bhavati //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
TantraS, Viṃśam āhnikam, 44.0 tatra vibhavena devaṃ pūjayitvā āhutyā tarpayitvā pavitrakaṃ dadyāt sauvarṇamuktāratnaviracitāt prabhṛti paṭasūtrakārpāsakuśagarbhāntam api kuryāt //
TantraS, Viṃśam āhnikam, 45.0 tac ca tattvasaṃkhyagranthikaṃ padakalābhuvanavarṇamantrasaṃkhyagranthi ca jānvantam ekaṃ nābhyantam aparaṃ kaṇṭhāntam anyat śirasi anyat iti catvāri pavitrakāṇi devāya gurave ca samastādhvaparipūrṇatadrūpabhāvanena dadyāt śeṣebhya ekam iti //
TantraS, Viṃśam āhnikam, 64.0 tatra svāstikaṃ maṇḍalaṃ kṛtvā tatra sauvarṇaṃ pīṭhaṃ dattvā tatra samastam adhvānaṃ pūjayitvā tatpīṭhaṃ tena adhiṣṭhāpya tasmai pūjāṃ kṛtvā tarpaṇaṃ bhojanaṃ dakṣiṇām ātmānam iti nivedya naivedyocchiṣṭaṃ prārthya vanditvā svayaṃ prāśya cakrapūjāṃ kuryāt //
Tantrāloka
TĀ, 8, 32.1 siddhīrdadātyasāvevaṃ śrīmadrauravaśāsane /
TĀ, 8, 195.1 nirbījadīkṣayā mokṣaṃ dadāti parameśvarī /
TĀ, 12, 11.2 kurvaṃstadraśmisadbhāvaṃ dadyāddhomakriyāparaḥ //
TĀ, 16, 30.1 yathottaraṃ na dātavyamayogyebhyaḥ kadācana /
TĀ, 16, 62.2 tasmāddevoktimāśritya paśūndadyādbahūniti //
TĀ, 16, 65.2 samayānkutsayeddevīrdadyānmantrānvinā nayāt //
TĀ, 16, 70.2 tāvatastānpaśūndadyāttathācoktaṃ maheśinā //
TĀ, 17, 41.2 svāhāntamuccarandadyādāhutitritayaṃ guruḥ //
TĀ, 17, 44.2 svāhāntamāhutīstisro dadyādājyatilādibhiḥ //
TĀ, 17, 46.2 huṃ svāhā phaṭ samuccārya dadyāttisro 'pyathāhutīḥ //
TĀ, 17, 51.2 dadyātpuraṃ śodhayāmītyūhayuktaṃ prasannadhīḥ //
TĀ, 17, 52.2 tisrastisro hutīrdadyāt pṛthak sāmastyato 'pivā //
TĀ, 17, 53.1 tataḥ pūrṇāhutiṃ dattvā parayā vauṣaḍantayā /
TĀ, 17, 56.1 sakarmapadayā dadyāditi kecittu manvate /
TĀ, 17, 57.1 nātra bāhyāhutirdeyā daiśikasya pṛthak punaḥ /
TĀ, 17, 57.2 dadyādvā yadi no doṣaḥ syādupāyaḥ sa bhāvane //
TĀ, 19, 29.1 dadyādyadāsya prāṇāḥ syurdhruvaṃ niṣkramaṇecchavaḥ /
TĀ, 21, 55.2 ante pūrṇā ca dātavyā tato 'smai dīkṣayā guruḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 69.1 arghyaṃ dattvā maheśāni cātmānaṃ ca samarpayet /
ToḍalT, Caturthaḥ paṭalaḥ, 36.2 punardevīṃ prapūjyātha baliṃ dadyādvicakṣaṇaḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 38.2 tasmai dattvā svayaṃ nītvā prajapet sādhakāgraṇīḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 22.2 namaskāraṃ samuccārya sarvaṃ dadyād vicakṣaṇaḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 13.1 kasmiṃścid divase kuto 'pi sthānācchāntiśīlo nāma yogī digambaraḥ samāyātaḥ phalahastaḥ san sabhāṃ praviśya rājño haste phalaṃ dattavān //
VetPV, Intro, 14.1 rājñāsanaṃ dattaṃ tāmbūlaṃ ca //
VetPV, Intro, 16.1 anayā rītyā rājño haste phalaṃ dattvā pratyahaṃ darśanaṃ karoti //
VetPV, Intro, 22.1 rājñoktam bho bhāṇḍāgārika anena digambareṇa dattāni yāni phalāni tvayā bhāṇḍāgāre kṣiptāni tāni sarvāṇyānaya //
VetPV, Intro, 24.1 tato rājñā ratnasamūhaṃ dṛṣṭvā bhaṇitam bho digambara etāni sarvāṇi ratnāni bahumūlyāni kimartham ānītāni aham ekasyāpi ratnasya maulyaṃ dātum asamarthaḥ tvam ataḥ paraṃ kim abhilaṣasi tat kathaya //
Ānandakanda
ĀK, 1, 2, 19.2 prātardadyāttu sā nārī kākinīsadṛśā bhavet //
ĀK, 1, 2, 61.1 arghyaṃ mūlena dattvā triḥ punarācamya pārvati /
ĀK, 1, 2, 107.3 raudrarūpāya kṛṣṇapiṅgalalocanāya avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mama mahārakṣāṃ kuru kuru kāraya 2 mama rasasiddhiṃ dehi dehi 1888 /
ĀK, 1, 2, 107.3 raudrarūpāya kṛṣṇapiṅgalalocanāya avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mama mahārakṣāṃ kuru kuru kāraya 2 mama rasasiddhiṃ dehi dehi 1888 /
ĀK, 1, 2, 154.2 pādyaṃ gandhodakairdadyāt haimenācamanaṃ bhavet //
ĀK, 1, 2, 157.14 mūlamantreṇa devāya dadyātpuṣpāñjaliṃ priye //
ĀK, 1, 2, 182.2 hastaprakṣālanaṃ devi dadyādgandhodakena ca //
ĀK, 1, 2, 185.1 upacāreṣu sarveṣu dadyādācamanaṃ priye /
ĀK, 1, 2, 185.2 sarvopacārānmūlena dadyātstotraṃ japecchive //
ĀK, 1, 2, 187.1 aṅguṣṭhānāmikābhyāṃ ca dadyādgandhottamānvitam /
ĀK, 1, 2, 188.11 tebhyo dattvā prasādaṃ ca tairanujñāpitaḥ svayam //
ĀK, 1, 2, 193.1 saṃyojya pañcakhaṇḍaṃ ca kṛtvā dadyātkrameṇa ca /
ĀK, 1, 2, 194.1 tāṃstānmantrānsamuccārya baliṃ dadyāttato naraḥ /
ĀK, 1, 2, 195.6 baliṃ dadyāditi śive sarvavighnopaśāntaye /
ĀK, 1, 2, 214.1 mūrchitaṃ rasaliṅgāya dadyādiṣṭārthasiddhaye /
ĀK, 1, 2, 216.2 mahāmerusamaṃ svarṇaṃ dattvā yattat phalaṃ bhavet //
ĀK, 1, 2, 219.2 dadāsi tvaṃ rasendrāśu śabdasparśanadhūmataḥ //
ĀK, 1, 2, 247.2 teṣāṃ dadāsi tadvittaṃ koṭikoṭiguṇādhikam //
ĀK, 1, 3, 10.2 śubhagrahe siddhayoge dadyāddīkṣāṃ gurūttamaḥ //
ĀK, 1, 3, 68.2 dadyācchiṣyāyākṣamālāṃ rasaliṅgaṃ rasāgamam //
ĀK, 1, 3, 74.1 gandhapuṣpākṣataṃ dadyāt badhnīyāddakṣiṇe kare /
ĀK, 1, 3, 76.2 rasabhairavadaivatyaṃ dadyācchiṣyāya deśikaḥ //
ĀK, 1, 3, 78.2 guruḥ śiṣyāya vai dadyādvyāghracarmāsanaṃ ca yatra //
ĀK, 1, 3, 79.1 bhastrikāṃ vastrasampūrṇāṃ dadyādbhaiṣajyabhastrikām /
ĀK, 1, 3, 95.1 dadyāttasmai tathaivājñāṃ tvamācāryo'si saṃprati /
ĀK, 1, 4, 18.2 dattvā dattvātha dhānyāmlamevaṃ kṛtvā dinatrayam //
ĀK, 1, 4, 18.2 dattvā dattvātha dhānyāmlamevaṃ kṛtvā dinatrayam //
ĀK, 1, 4, 46.2 ūrdhvabhāṇḍasya pṛṣṭhe tu dadyāllaghupuṭaṃ tataḥ //
ĀK, 1, 4, 51.1 pratyekaṃ śodhitaṃ deyaṃ tāmravatpādamātrakam /
ĀK, 1, 4, 74.2 tatpṛṣṭhe'lpapuṭaṃ dadyāt gandhe jīrṇe punaḥ punaḥ //
ĀK, 1, 4, 80.1 aparām iṣṭakāṃ dadyāt tatsandhiṃ loṇamṛtsnayā /
ĀK, 1, 4, 85.1 tadgarte ca puṭaṃ deyaṃ tuṣakārīṣavahninā /
ĀK, 1, 4, 117.2 tatsamaṃ gandhakaṃ dattvā mardayed bhāvayet kramāt //
ĀK, 1, 4, 129.2 tattulyaṃ gandhakaṃ dattvā pūrvoktairauṣadhadravaiḥ //
ĀK, 1, 4, 144.1 ekaikena punardadyādekaikaṃ pūrvamabhrakam /
ĀK, 1, 4, 249.2 evaṃ pañcapuṭaṃ dattvā taddrute hemni vāhayet //
ĀK, 1, 4, 263.2 tīkṣṇasya hiṃgulaṃ dattvā mardayet puṭayet kramāt //
ĀK, 1, 4, 269.1 mākṣikaṃ nikṣipet kiṃcit kiṃcid dattvā punaḥ punaḥ /
ĀK, 1, 4, 313.2 taccūrṇe tālakaṃ dattvā pādamamlairvimardayet //
ĀK, 1, 4, 320.1 dhamedevaṃ ca daśadhā dattvā dattvātha mākṣikam /
ĀK, 1, 4, 320.1 dhamedevaṃ ca daśadhā dattvā dattvātha mākṣikam /
ĀK, 1, 4, 368.1 rasendre jārayedgrāsaṃ dattvā dattvā punaḥ /
ĀK, 1, 4, 368.1 rasendre jārayedgrāsaṃ dattvā dattvā punaḥ /
ĀK, 1, 4, 395.1 nāgakṣaye punarnāgaṃ dattvā dattvā trivārakam /
ĀK, 1, 4, 395.1 nāgakṣaye punarnāgaṃ dattvā dattvā trivārakam /
ĀK, 1, 4, 417.2 rasasyaitatṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet //
ĀK, 1, 4, 439.2 dravaṃ caturguṇaṃ deyaṃ tailaśeṣaṃ yathā bhavet //
ĀK, 1, 4, 443.2 taccaturthāṃśakaṃ gandhaṃ dattvā piṣṭvā puṭe pacet //
ĀK, 1, 4, 463.2 anena dvandvayogena vāpo deyo drutasya ca //
ĀK, 1, 5, 4.1 hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa /
ĀK, 1, 5, 6.1 puṭena mārayecchuddhaṃ hema dadyāttu ṣaḍguṇam /
ĀK, 1, 5, 22.2 ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ //
ĀK, 1, 5, 23.1 bhūrje dattvā tato deyaṃ ḍolāyantre vinikṣipet /
ĀK, 1, 5, 23.1 bhūrje dattvā tato deyaṃ ḍolāyantre vinikṣipet /
ĀK, 1, 5, 26.2 ḍolāyantre tato dadyād ārdrapiṇḍena saṃyutam //
ĀK, 1, 5, 29.2 paścāt taṃ devi nikṣipya puṭaṃ dadyād vicakṣaṇaḥ //
ĀK, 1, 5, 32.1 pūrvavacca biḍaṃ dadyādgarbhadrāvaṇameva ca /
ĀK, 1, 5, 34.2 rasānuparasāndattvā mahājārasamanvitam //
ĀK, 1, 5, 40.2 muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake //
ĀK, 1, 5, 65.2 dattvā krameṇa deveśi koṭivedhī bhavedrasaḥ //
ĀK, 1, 5, 71.1 viṣṇor āyurbalaṃ datte pāradaḥ sparśavedhakaḥ /
ĀK, 1, 6, 52.2 mākṣīkajīrṇasūtastu dhanadatvaṃ dadāti vai //
ĀK, 1, 6, 53.1 indratvaṃ vimalājīrṇastvabhrajīrṇo'rkatāṃ dadet /
ĀK, 1, 6, 54.2 sadāśivatvaṃ ca dadetpārado drutijāritaḥ //
ĀK, 1, 7, 31.2 valīpalitarogaghnaṃ śatāyuṣyaṃ dadāti ca //
ĀK, 1, 7, 34.2 sadāśivatvaṃ dvādaśyāṃ vajrabhasma dadātyalam //
ĀK, 1, 9, 11.2 kākamācīdravaṃ dattvā nirudhyaināṃ kramāgninā //
ĀK, 1, 9, 26.1 kākamācīraso deyastailatulyo varānane /
ĀK, 1, 9, 26.2 śuddhaṃ gandhaṃ vrīhimātraṃ dattvā mūṣāṃ nirodhayet //
ĀK, 1, 9, 28.1 kākamācīdravaṃ dattvā vahnimevaṃ punaḥ punaḥ /
ĀK, 1, 9, 109.2 aṣṭaniṣkābhrasatvaṃ ca dadyātpañcamapātane //
ĀK, 1, 9, 194.2 vāñchitārthān svayaṃ datte kalpadruma ivāparaḥ //
ĀK, 1, 10, 127.2 rudrāyuṣpradā nṝṇāṃ rudratvaṃ sā dadāti hi //
ĀK, 1, 11, 35.2 kiṃ karma siddhasaṃkhedās tvādeśo deva dīyatām //
ĀK, 1, 12, 11.2 ghaṇṭāsiddheśvarastuṣṭo dadyāttebhyo'pi khe gatim //
ĀK, 1, 12, 73.2 dadyāddevāyaikam aṃśam atithīnāṃ dvitīyakam //
ĀK, 1, 12, 101.2 tataḥ prasannaḥ sa śivo varaṃ datte yathepsitam //
ĀK, 1, 12, 104.2 brūte sā dehi me bhuktiṃ siddhiṃ tvaṃ yadi vāñchasi //
ĀK, 1, 12, 105.1 devi dāsyāmyahaṃ bhuktiṃ vaktavyamiha cāmunā /
ĀK, 1, 12, 106.2 dhārayer vakṣasā tāvadvaraṃ dāsyāmi te mahat //
ĀK, 1, 12, 117.2 vadatyevaṃ mahānāgas tvadṛśyatvaṃ dadāmi te //
ĀK, 1, 12, 119.1 dadāti hāraṃ sā kanyā praveśaṃ na dadāti ca /
ĀK, 1, 12, 119.1 dadāti hāraṃ sā kanyā praveśaṃ na dadāti ca /
ĀK, 1, 12, 123.1 svāgatvaṃ vitaratyeṣa praveśaṃ na dadāti hi /
ĀK, 1, 12, 126.1 pratyakṣo bhavatīśāno dadāti hi varaṃ param /
ĀK, 1, 12, 129.2 padmāvatī svayaṃ yāti hyamṛtaṃ ca dadāti ca //
ĀK, 1, 12, 177.2 tanmadhyānnavanītaṃ tu dadyāddevāya bhāgakam //
ĀK, 1, 12, 178.1 bhāgaikamatitherdeyaṃ bhāgamekaṃ svayaṃ lihet /
ĀK, 1, 12, 201.43 tataḥ svapne pratyakṣībhūya devatā varaṃ dadāti //
ĀK, 1, 13, 21.1 vanotpalair mṛdupuṭaṃ dattvā dravati gandhakam /
ĀK, 1, 15, 12.1 prabuddhe saghṛtaṃ dadyāddugdhānnaṃ śarkarānvitam /
ĀK, 1, 15, 20.2 gokṣīraṃ tasya dātavyaṃ pratyahaṃ daśavāsaram //
ĀK, 1, 15, 194.2 pariveṣṭya ca pūrvedyurdadyāt kṛṣṇaudanaṃ balim //
ĀK, 1, 15, 231.1 arcayitvā baliṃ dattvā kumārīṃ siddhidāyinīm /
ĀK, 1, 15, 324.1 trivāraṃ bindavo dattāḥ parasmai paramātmane /
ĀK, 1, 15, 324.2 parāśaktiyuje paścāttubhyaṃ datte mayā priye //
ĀK, 1, 15, 325.1 pītaṃ tvayā ca me dattaṃ madhusūktamudīrya ca /
ĀK, 1, 15, 329.2 dattā tasmai bhairavo'pi yoginībhyaḥ samarpipat //
ĀK, 1, 15, 355.1 oṃ kṣāṃ kṣīṃ kṣūṃ kṣetrapālāya namaḥ savīryaṃ kuru kuru siddhiṃ dehi dehi svāhā /
ĀK, 1, 15, 355.1 oṃ kṣāṃ kṣīṃ kṣūṃ kṣetrapālāya namaḥ savīryaṃ kuru kuru siddhiṃ dehi dehi svāhā /
ĀK, 1, 16, 119.2 oṃ hrīṃ namaste 'mṛtasambhūte balavīryavivardhini balamāyuśca me dehi pāpaṃ me jahi dūrataḥ /
ĀK, 1, 16, 121.2 sarvopacāraiḥ sampūjya baliṃ dadyāt sahetukām //
ĀK, 1, 20, 108.1 na prakāśyā na deyā ca yasmai kasmaicana priye /
ĀK, 1, 20, 158.2 svanāmakarmasadṛśaṃ phalaṃ dadati yoginām //
ĀK, 1, 20, 175.2 tava cakramiti khyātaṃ deyaṃ sthānaṃ ca yoginām //
ĀK, 1, 23, 68.1 puṭe puṭe ca taddhiṅgu dadyātsūto mṛto bhavet /
ĀK, 1, 23, 88.2 samādāya vicūrṇyaiva dattvā tatsamagandhakam //
ĀK, 1, 23, 103.1 tayoścaturguṇaṃ dattvā kākamācīrasaṃ punaḥ /
ĀK, 1, 23, 138.2 jīrṇe gandhe dravaṃ deyaṃ muhur gandhaṃ muhurdravam //
ĀK, 1, 23, 157.1 gandhaṃ punaḥpunardeyamevaṃ śataguṇaṃ priye /
ĀK, 1, 23, 185.2 ṣaḍguṇaṃ gandhakaṃ dadyāttato vastraṃ śanairharet //
ĀK, 1, 23, 192.1 tulyaṃ dattvā nirudhyātha saṃpuṭe lohaje dṛḍham /
ĀK, 1, 23, 193.1 evaṃ punaḥ punardeyaṃ yāvadgandhaṃ tu ṣaḍguṇam /
ĀK, 1, 23, 200.1 tato gajapuṭe deyaṃ samyagbaddho bhavedrasaḥ /
ĀK, 1, 23, 214.2 ūrdhvādho gandhakaṃ tulyaṃ dattvā somānale pacet //
ĀK, 1, 23, 215.1 jīrṇe gandhaṃ punardeyaṃ ṣaḍbhirvāraiḥ samaṃ samam /
ĀK, 1, 23, 236.2 kāsīsasyāpyabhāve tu dātavyā phullatūrikā //
ĀK, 1, 23, 266.1 dadāti khecarīṃ siddhimanivāritagocaraḥ /
ĀK, 1, 23, 270.2 narasārarasaṃ dattvā dvipadīrajasā rase //
ĀK, 1, 23, 277.2 narasārarase dattvā mañjiṣṭhāṃ raktacandanam //
ĀK, 1, 23, 291.2 rase māsaṃ tato dattvā mardanād golakaṃ kuru //
ĀK, 1, 23, 309.1 dharmārthakāmamokṣeṣu naiva dadyāttataḥ priye /
ĀK, 1, 23, 309.3 nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti saḥ //
ĀK, 1, 23, 330.2 gajendrākhyaṃ puṭaṃ dadyātsaptadhā bandhatāṃ nayet //
ĀK, 1, 23, 334.2 gajendrapuṭanaṃ dadyānmriyate nātra saṃśayaḥ //
ĀK, 1, 23, 336.1 krauñcapādodare kṣiptvā tato dadyātpuṭatrayam /
ĀK, 1, 23, 360.1 baliṃ dattvā mahādevi raktacitrakamuddharet /
ĀK, 1, 23, 447.1 mayā saṃjīvanī vidyā dattā codakarūpiṇī /
ĀK, 1, 23, 465.1 dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam /
ĀK, 1, 23, 470.2 niṣiktaṃ tena toyena prativāpaṃ dadedbudhaḥ //
ĀK, 1, 23, 494.2 dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param //
ĀK, 1, 23, 529.1 pādena kanakaṃ dattvā pāradaṃ tatra yojayet /
ĀK, 1, 23, 535.1 dadāti saptamī cāpi sāraṇā gulikā parā /
ĀK, 1, 23, 585.2 samukho durmukhaṃ datte sāmānyottamalakṣaṇam //
ĀK, 1, 23, 602.2 dadyāttamaṣṭamāṃśena mardayecca prayatnataḥ //
ĀK, 1, 23, 604.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet //
ĀK, 1, 23, 604.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet //
ĀK, 1, 23, 617.2 hrāṃ hrīṃ hraṃ rakṣa kṛṣṇamukhi devi rasasiddhiṃ dadasva me /
ĀK, 1, 23, 662.2 puṭaṃ dadyātprayatnena ṣaṣṭyādhikaśatatrayam //
ĀK, 1, 23, 691.1 dvipalaṃ gandhakaṃ dadyātpalaikaṃ ṭaṅkaṇasya ca /
ĀK, 1, 23, 698.1 viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare /
ĀK, 1, 23, 703.1 vajrīkṣīreṇa saṃveṣṭya puṭaṃ dadyāccaturdaśa /
ĀK, 1, 23, 711.1 araṇyotpalakaiḥ paścātpuṭaṃ dadyāccaturdaśa /
ĀK, 1, 23, 714.2 āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare //
ĀK, 1, 23, 745.2 oṣadhīnāṃ rasaṃ dattvā svacchaṃ kṛtvā punaḥ punaḥ //
ĀK, 1, 24, 3.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
ĀK, 1, 24, 3.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
ĀK, 1, 24, 36.1 bhūdharīyantramadhyasthaṃ puṭaṃ saptadinaṃ dadet /
ĀK, 1, 24, 50.2 pāradena kanakaṃ dattvā kunaṭyā mardayetkṣaṇam //
ĀK, 1, 24, 81.1 bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam /
ĀK, 1, 24, 120.1 bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tu dhamettataḥ /
ĀK, 1, 24, 126.2 dattvā laghupuṭaṃ dhmātaḥ khoṭo bhavati śobhanaḥ //
ĀK, 1, 24, 134.2 tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet //
ĀK, 1, 24, 143.2 tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavetpriye //
ĀK, 1, 24, 153.1 samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /
ĀK, 1, 24, 156.1 saindhavaṃ dviguṇaṃ dattvā mardayeta vicakṣaṇaḥ /
ĀK, 1, 24, 157.2 ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet //
ĀK, 1, 24, 160.2 ahorātraṃ trirātraṃ vā puṭaṃ dattvā prayatnataḥ //
ĀK, 1, 24, 161.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
ĀK, 1, 24, 161.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
ĀK, 1, 24, 183.1 dattvā pacetpunargandhamevaṃ gandhaṃ tu ṣaḍguṇam /
ĀK, 1, 24, 205.2 payaścaiva mahāśamyā dātavyaṃ mardanakṣamam //
ĀK, 1, 25, 3.2 rasācāryāya siddhāya dadyādiṣṭārthasiddhaye //
ĀK, 1, 26, 20.1 pūrve ghaṭe rasaṃ kṣiptvā nyubjāṃ dadyātparāṃ ghaṭīm /
ĀK, 1, 26, 32.1 ūrdhvādhaśca biḍaṃ dattvā mallenārudhya yatnataḥ /
ĀK, 1, 26, 32.2 puṭamaucityayogena dīyate tannigadyate //
ĀK, 1, 26, 35.1 dvyaṅgulaṃ valayaṃ dadyānmadhyadeśe ca kaṇṭhataḥ /
ĀK, 1, 26, 37.2 sthālīkaṇṭhaṃ tato dadyātpuṭānalavidhāraṇam //
ĀK, 1, 26, 40.1 kāntalohamayīṃ khārīṃ dadyāddravyasya copari /
ĀK, 1, 26, 43.2 amlena cordhvaṃ lavaṇāni dattvā cullyāṃ pacettatpratigarbhayantram //
ĀK, 1, 26, 50.2 vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //
ĀK, 1, 26, 53.1 yantraṃ sthālyupari sthālīṃ nyubjāṃ dattvā nirudhyate /
ĀK, 1, 26, 109.2 mūṣayor mukhayornālaṃ dattvā samyaṅnirodhayet //
ĀK, 1, 26, 110.2 deyaṃ jalaṃ sūtakādho vahniṃ gandhopari kṣipet //
ĀK, 1, 26, 137.2 bhāṇḍavaktraṃ śarāveṇa puṭaṃ dadyātsamantataḥ //
ĀK, 1, 26, 143.2 ghaṭamadhye puṭaṃ dadyānnālādho ghaṭikāṃ nyaset //
ĀK, 1, 26, 177.2 bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //
ĀK, 1, 26, 230.1 yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ /
ĀK, 1, 26, 237.2 puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ //
ĀK, 2, 1, 15.1 bhāṇḍaṃ nikṣipya bhūmyantarūrdhvaṃ deyaṃ puṭaṃ laghu /
ĀK, 2, 1, 24.2 ācchādya śrāvakenaiva pṛṣṭhe deyaṃ puṭaṃ laghu //
ĀK, 2, 1, 33.1 ātape tridinaṃ śuṣkaṃ dravaṃ deyaṃ punaḥ punaḥ /
ĀK, 2, 1, 56.1 utpalairdaśabhirdeyaṃ puṭaṃ kuryātpunaḥ punaḥ /
ĀK, 2, 1, 64.1 tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṅkaṇam /
ĀK, 2, 1, 142.2 śatāṃśaṃ ṭaṅkaṇaṃ dattvā tato gajapuṭe pacet //
ĀK, 2, 1, 201.2 evaṃ dattapuṭe śānte gṛhṇīyāccapalaṃ tataḥ //
ĀK, 2, 1, 242.2 dehalohamayīṃ siddhiṃ dāsyatastu na saṃśayaḥ //
ĀK, 2, 1, 250.1 daśāṃśaṃ ṭaṅkaṇaṃ dattvā pācyaṃ mṛdupuṭe tataḥ /
ĀK, 2, 1, 250.2 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
ĀK, 2, 2, 27.1 ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca /
ĀK, 2, 2, 27.2 triṃśadvanotpalair dadyāt puṭānevaṃ caturdaśa //
ĀK, 2, 2, 28.1 nirutthaṃ jāyate bhasma gandhaṃ deyaṃ punaḥ punaḥ /
ĀK, 2, 2, 30.1 gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ /
ĀK, 2, 2, 35.2 deyaṃ svarṇasamaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam //
ĀK, 2, 2, 36.1 sarvaṃ ca cūrṇitaṃ dadyād ruddhvā mūṣāṃ dhameddṛḍham /
ĀK, 2, 3, 21.1 ruddhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca /
ĀK, 2, 3, 28.1 mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ /
ĀK, 2, 4, 24.2 sitaśarkarayāpyekaṃ puṭaṃ deyaṃ mṛtaṃ bhavet //
ĀK, 2, 4, 26.1 samāṃśena punargandhaṃ dattvā drāvaiśca lolayet /
ĀK, 2, 4, 31.2 liptvā hyadhordhvagaṃ deyā supiṣṭā cāmlaparṇikā //
ĀK, 2, 4, 35.1 jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet /
ĀK, 2, 4, 43.1 adhiculli tato dattvā pūrayitvā jalairadhaḥ /
ĀK, 2, 4, 47.1 ūrdhvaṃ dattvā nirudhyātha dhmāte grāhyaṃ suśītalam /
ĀK, 2, 5, 36.1 uktadrāvaistato mardyaṃ kramāddeyaṃ puṭaṃ puṭam /
ĀK, 2, 5, 58.1 ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā /
ĀK, 2, 6, 7.2 bodhiciñcātvacaḥ kṣārair dadyāllaghupuṭāni ca //
ĀK, 2, 6, 30.1 yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ /
ĀK, 2, 6, 36.2 dvipuṭaṃ ciñcikakṣārair deyaṃ vāśārasānvitaiḥ //
ĀK, 2, 7, 49.2 dattvā dattvā trivāraṃ tadvajramūṣāgataṃ dhamet //
ĀK, 2, 7, 49.2 dattvā dattvā trivāraṃ tadvajramūṣāgataṃ dhamet //
ĀK, 2, 7, 68.1 evaṃ śatapuṭaṃ kuryādgandhaṃ dadyātpunaḥ punaḥ /
ĀK, 2, 7, 80.1 evaṃ viṃśatpuṭaṃ kuryād dattvā dattvātha hiṅgulam /
ĀK, 2, 7, 80.1 evaṃ viṃśatpuṭaṃ kuryād dattvā dattvātha hiṅgulam /
ĀK, 2, 7, 89.1 kṣiptvā laghupuṭe deyaṃ rasahiṅgulavarjitaḥ /
ĀK, 2, 9, 2.1 nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti saḥ /
ĀK, 2, 9, 13.1 dharmārthakāmamokṣeṣu naiva dadyāttu tatpriye /
Āryāsaptaśatī
Āsapt, 2, 4.1 ayi vividhavacanaracane dadāsi candraṃ kare samānīya /
Āsapt, 2, 54.2 svāpa iva preyān mama moktuṃ na dadāti śayanīyam //
Āsapt, 2, 77.1 ājñāpayiṣyasi padaṃ dāsyasi dayitasya śirasi kiṃ tvarase /
Āsapt, 2, 90.1 ādāya dhanam analpaṃ dadānayā subhaga tāvakaṃ vāsaḥ /
Āsapt, 2, 152.1 kṛtakasvāpa madīyaśvāsadhvanidattakarṇa kiṃ tīvraiḥ /
Āsapt, 2, 169.1 kena giriśasya dattā buddhir bhujagaṃ jaṭāvane'rpayitum /
Āsapt, 2, 178.2 icchati saubhāgyam adāt svayaṃvareṇa śriyaṃ viṣṇuḥ //
Āsapt, 2, 181.1 karṇagateyam amoghā dṛṣṭis tava śaktir indradattā ca /
Āsapt, 2, 206.1 gotraskhalitapraśne'py uttaram atiśīlaśītalaṃ dattvā /
Āsapt, 2, 257.2 jīvanam arpitaśiraso dadāsi cikuragraheṇaiva //
Āsapt, 2, 274.2 raudrīm upāgate'smin kaḥ kṣamate dṛṣṭim api dātum //
Āsapt, 2, 332.1 nītvāgāraṃ rajanījāgaram ekaṃ ca sādaraṃ dattvā /
Āsapt, 2, 421.1 mama rāgiṇo manasvini karam arpayato dadāsi pṛṣṭham api /
Āsapt, 2, 439.1 mahati snehe nihitaḥ kusumaṃ bahu dattam arcito bahuśaḥ /
Āsapt, 2, 446.2 kṛtamukhabhaṅgāpi rasaṃ dadāsi mama sarid ivāmbhodheḥ //
Āsapt, 2, 461.1 yan nāvadhim arthayate pātheyārthaṃ dadāti sarvasvam /
Āsapt, 2, 477.1 racite nikuñjapatrair bhikṣukapātre dadāti sāvajñam /
Āsapt, 2, 494.2 prakaṭīkṛtaḥ prasādo dattvā vātāyane vyajanam //
Āsapt, 2, 587.1 suditaṃ tad eva yatra smāraṃ smāraṃ viyogaduḥkhāni /
Āsapt, 2, 601.1 sparśād eva svedaṃ janayati na ca me dadāti nidrātum /
Āsapt, 2, 627.2 uṣasi dadatī pradīpaṃ sakhībhir upahasyate bālā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 26.2, 16.0 āyurvedam adhītyānantaram evāyaṃ tamṛṣibhyo dattavān //
ĀVDīp zu Ca, Sū., 26, 12, 5.0 yānyapi sarvadāpi svabhāvādeva viṣamandakādīnyapathyāni tānyapy upāyayuktāni kvacit pathyāni bhavanti yathā udare viṣasya tilaṃ dadyāt ityādi //
ĀVDīp zu Ca, Śār., 1, 117.2, 2.0 mahaditi viśeṣaṇena kiṃcid amahat karma prāyaścittabādhanīyaphalaṃ na dadātyapi phalamiti darśayati //
ĀVDīp zu Ca, Cik., 1, 61.2, 1.0 piṣṭasvedanavidhineti yathā piṣṭakaṃ toyaparipūritapātroparidattatṛṇādisaṃsthitaṃ svedyate tathā tat svedanīyam ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 5, 11.0 tena maitrīkāruṇyādīnyadhikṛtya yaṃ brahmā prajāpataye'dāt tamanuśrotum arhateti yojanā //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 17.2 prabrūhi kāmaṃ varado bhavo'haṃ yad icchasi tvaṃ sakalaṃ dadāmi //
ŚivaPur, Dharmasaṃhitā, 4, 18.2 tadarthametad vratam āsthito'haṃ taṃ dehi deveśa suvīryyavantam //
ŚivaPur, Dharmasaṃhitā, 4, 23.2 tamāha daityādhipa nāsti puttras tvadvīryyajaḥ kiṃtu dadāmi puttram //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 28.1, 2.0 yat taj jñānaṃ tad evāsya dānaṃ yatnena dīyate //
ŚSūtraV zu ŚSūtra, 3, 28.1, 3.0 paripūrṇaṃ svarūpaṃ svaṃ dīyate khaṇḍyate bhidā //
ŚSūtraV zu ŚSūtra, 3, 28.1, 4.0 dāyate śodhyate rūpam ātmīyaṃ dīyate punaḥ //
ŚSūtraV zu ŚSūtra, 3, 28.1, 6.0 dīyate ceti yatnena svātmajñānam anuttaram //
ŚSūtraV zu ŚSūtra, 3, 28.1, 7.0 kṛpayā svātmaśiṣyebhyas tad anenaiva dīyate //
Śukasaptati
Śusa, 1, 3.11 vyādhena svāgatapraśnapūrvakaṃ svagṛhaṃ nītvā nijapitarau sabhaktikaṃ bhojayitvā paścāttasya bhojanaṃ dattam /
Śusa, 2, 3.21 atastvayārthināṃ kāṅkṣitaṃ dātavyameva /
Śusa, 2, 3.25 arthibhyo dīyatāṃ nityamadātuḥ phalamīdṛśam //
Śusa, 4, 6.1 sa pathiko dampatyoḥ pūgapatroccayaṃ dadāti /
Śusa, 4, 6.14 pṛṣṭenottaraṃ dattaṃ viṣṇunā yatheyaṃ mayā pariṇītā /
Śusa, 5, 19.6 sā āśīrvādaṃ dattvā rājānamabravīt rājanmā mudhā viprānviḍambaya /
Śusa, 6, 7.1 yāvatsa tasya vināyakasya pāṭanāyottiṣṭhati tāvattuṣṭaḥ san jagāda ahaṃ tava pratidinaṃ pañca pañca maṇḍakāndāsye khaṇḍaghṛtayutān /
Śusa, 6, 7.13 dadāti pratigṛhṇāni guhyamākhyāti pṛcchati /
Śusa, 6, 11.5 dyūte bhrātṛcatuṣṭayaṃ ca mahiṣīṃ dharmātmajo dattavān prāyaḥ satpuruṣo 'pyanarthasamaye buddhyā parityajyate //
Śusa, 7, 5.5 kiṃ kasmai dīyate loke trāyate ko bhavārṇavāt /
Śusa, 7, 9.1 tato yogīndro yadā tvametatsparśanaṃ kariṣyasi tadā hemnaḥ pañcaśatāni nityaṃ dāsyatītyuktvā viprāya paryaṅkīkṛtaṃ sindūramarpayāmāsa /
Śusa, 7, 9.2 uktaśca etattvayānyasmai na dātavyaṃ na kathanīyaṃ ca /
Śusa, 7, 9.4 tadarpitaṃ yadā sa dvijaḥ prātaḥ spṛśati tadā suvarṇaśatapañcakaṃ dadāti /
Śusa, 8, 1.2 śuka uttaraṃ dadau devi bālapaṇḍitā dvitīye 'hni saṃyāte rājānaṃ prāha deva nāgrahaḥ kartuṃ yujyate /
Śusa, 17, 4.5 tatastayā vijane nītvā hastātprasādya svarṇābharaṇaṃ dattam /
Śusa, 21, 2.8 sā śrīvatsāya vaṇije kāntipurīsamāgatāya dattā /
Śusa, 23, 21.1 ityuktvā dhūrtamāyāṃ kuṭṭinīmākāryedamabravīt tava kanakasahasraṃ dāsye /
Śusa, 23, 21.3 tatheti tayā pratijñāte putraṃ samākṣikaṃ tasyai dattvā yadyasmatputraḥ kvāpi veśyāyāḥ kapaṭena jito bhavati tadāhaṃ dviguṇaṃ kanakaṃ grahīṣye /
Śusa, 23, 25.14 yadi na nayasi tadā mariṣyāmītyuktvā kūpe jhampā deyā /
Śusa, 23, 25.15 tato 'sau prītastvāṃ prati sarvaṃ dāsyati /
Śusa, 23, 29.3 tathā ca kṛte tena sarvasvaṃ dattam /
Śusa, 25, 2.8 so 'pi śvetāmbaro dīpāgninā upādhiṃ prajvālya prabhātaprāptāyāṃ rajanyāṃ nagnobhūya veśyāyā dattahasto nirgataḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 10.2 kva māṃsājinaśṛṅgādi labhyate vidhinoditam //
Śyainikaśāstra, 4, 24.2 āgate deyamaśanaṃ yathā nāśā vihanyate //
Śyainikaśāstra, 5, 27.2 bhuktaṃ pariṇamennaiṣāṃ yadi deyaṃ tadāmiṣam //
Śyainikaśāstra, 5, 37.1 gadūpaṃ gomahiṣyāder dadate mlecchajātayaḥ /
Śyainikaśāstra, 5, 44.2 ghātaje volayugmāṃsaṃ deyaṃ gātre'pi savyathe //
Śyainikaśāstra, 5, 46.1 śigrutvakcūrṇayugmāṃsaṃ deyaṃ taptāmbu pāyayet /
Śyainikaśāstra, 5, 46.2 kastūrikāpi deyā tu tadupadravaśāntaye //
Śyainikaśāstra, 5, 47.2 samāṃsairguṭikā deyā māṃsāt prāgeva yuktitaḥ //
Śyainikaśāstra, 5, 48.1 paścānmāsaṃ varttikāder deyam alpaṃ savāri ca /
Śyainikaśāstra, 5, 51.2 dadyāttaptāmbu yuktyā ca tatastadanupāyayet //
Śyainikaśāstra, 5, 57.2 māṃsena śākhināṃ deyamekaviṃśativāsaram //
Śyainikaśāstra, 5, 58.2 māṃsena deyaṃ sarveṣāṃ śākhināṃ dinasaptakam //
Śyainikaśāstra, 5, 65.1 pūrvaje māṃsasahitaṃ deyaṃ lepo'pi śasyate /
Śyainikaśāstra, 5, 72.2 tasyauṣadhamidaṃ deyaṃ vakṣyamāṇamatandriṇā //
Śyainikaśāstra, 5, 74.1 dātavyaṃ hi yathā mātrā trisaptakadināvadhi /
Śyainikaśāstra, 6, 20.1 netṛdattekṣaṇaḥ savyo vyāmamātrāvakāśataḥ /
Śyainikaśāstra, 7, 9.2 dattvāśvebhyo vayobhyaśca parīkṣārthaṃ puraiva hi //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 6.2 triṃśadvanopalairdadyāt puṭānyevaṃ caturdaśa //
ŚdhSaṃh, 2, 11, 7.1 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ /
ŚdhSaṃh, 2, 11, 8.2 golakena samaṃ gandhaṃ dattvā caivādharottaram //
ŚdhSaṃh, 2, 11, 12.2 vahniṃ kharataraṃ kuryādevaṃ dadyātpuṭatrayam //
ŚdhSaṃh, 2, 11, 15.1 saptaiva bhāvanā dadyācchoṣayecca punaḥ punaḥ /
ŚdhSaṃh, 2, 11, 15.2 tatastu gālite hemni kalko'yaṃ dīyate samaḥ //
ŚdhSaṃh, 2, 11, 16.2 evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //
ŚdhSaṃh, 2, 11, 19.1 evaṃ navapuṭāndadyāddaśamaṃ ca mahāpuṭam /
ŚdhSaṃh, 2, 11, 19.2 triṃśadvanopalairdeyaṃ jāyate hemabhasmakam //
ŚdhSaṃh, 2, 11, 22.2 samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet //
ŚdhSaṃh, 2, 11, 29.1 pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet /
ŚdhSaṃh, 2, 11, 32.2 dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet //
ŚdhSaṃh, 2, 11, 44.2 mardayitvā puṭedvahnau dadyādevaṃ puṭatrayam //
ŚdhSaṃh, 2, 11, 45.2 puṭaṣaṭkaṃ tato dadyādevaṃ tīkṣṇamṛtirbhavet //
ŚdhSaṃh, 2, 11, 48.2 sūtakāddviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm //
ŚdhSaṃh, 2, 11, 51.1 dattvopari śarāvaṃ tu tridinānte samuddharet /
ŚdhSaṃh, 2, 11, 59.1 daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacenmṛdupuṭena tu /
ŚdhSaṃh, 2, 11, 59.2 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
ŚdhSaṃh, 2, 11, 63.2 tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //
ŚdhSaṃh, 2, 11, 67.2 tato gajapuṭaṃ dadyāttasmāduddhṛtya mardayet //
ŚdhSaṃh, 2, 12, 11.1 adhaḥ sthālīṃ tato mudrāṃ dadyāddṛḍhatarāṃ budhaḥ /
ŚdhSaṃh, 2, 12, 27.1 rasasyopari gandhasya rajo dadyātsamāṃśakam /
ŚdhSaṃh, 2, 12, 27.2 dattvopari śarāvaṃ ca bhasmamudrāṃ pradāpayet //
ŚdhSaṃh, 2, 12, 28.1 tasyopari puṭaṃ dadyāccaturbhirgomayopalaiḥ /
ŚdhSaṃh, 2, 12, 31.1 vilipya parito vaktre mudrāṃ dattvā ca śoṣayet /
ŚdhSaṃh, 2, 12, 36.2 etaccūrṇamadhaūrdhvaṃ ca dattvā mudrāṃ pradīyate //
ŚdhSaṃh, 2, 12, 37.2 mudrāṃ dattvā śoṣayitvā tato gajapuṭe pacet //
ŚdhSaṃh, 2, 12, 43.1 aṣṭāṃśaṃ trikaṭuṃ dadyānniṣkamātraṃ ca bhakṣayet /
ŚdhSaṃh, 2, 12, 51.2 golaṃ nyasetsaṃpuṭake puṭaṃ dadyātprayatnataḥ //
ŚdhSaṃh, 2, 12, 54.2 pathyaṃ dugdhaudanaṃ deyaṃ viṣamaṃ śītapūrvakam //
ŚdhSaṃh, 2, 12, 58.1 māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ /
ŚdhSaṃh, 2, 12, 60.2 bhāgaikaṃ ṭaṅkaṇaṃ dattvā gokṣīreṇa vimardayet //
ŚdhSaṃh, 2, 12, 63.2 ghṛtena vātaje dadyānnavanītena pittaje //
ŚdhSaṃh, 2, 12, 64.1 kṣaudreṇa śleṣmaje dadyādatīsāre kṣaye tathā /
ŚdhSaṃh, 2, 12, 67.2 sudugdhabhaktaṃ dadyācca jāte'gnau sāṃdhyabhojane //
ŚdhSaṃh, 2, 12, 74.1 dānaṃ dattvā dvighaṭikāmadhye grāhyo rasottamaḥ /
ŚdhSaṃh, 2, 12, 76.2 dadyāttathā jvare dhānyaguḍūcīkvāthamāharet //
ŚdhSaṃh, 2, 12, 77.1 uśīravāsakakvāthaṃ dadyātsamadhuśarkaram /
ŚdhSaṃh, 2, 12, 78.1 agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate /
ŚdhSaṃh, 2, 12, 92.1 mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet /
ŚdhSaṃh, 2, 12, 94.2 vilokya deyo doṣādīnekaikā rasaraktikā //
ŚdhSaṃh, 2, 12, 95.1 sarpiṣā madhunā vāpi dadyāddoṣādyapekṣayā /
ŚdhSaṃh, 2, 12, 99.1 tata uddhṛtya tatsarvaṃ dadyādgandhaṃ ca tatsamam /
ŚdhSaṃh, 2, 12, 101.1 ṭaṅkaṇārdhaṃ viṣaṃ dattvā piṣṭvā sehuṇḍadugdhakaiḥ /
ŚdhSaṃh, 2, 12, 104.1 yadā chardirbhavettasya dadyācchinnāśṛtaṃ tadā /
ŚdhSaṃh, 2, 12, 110.1 mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ /
ŚdhSaṃh, 2, 12, 111.1 piṣṭvā guñjācaturmānaṃ dadyādgavyājyasaṃyutam /
ŚdhSaṃh, 2, 12, 111.2 ekonatriṃśadunmānamaricaiḥ saha dīyate //
ŚdhSaṃh, 2, 12, 115.2 deyaṃ jambīramajjābhiścūrṇaṃ guñjādvayonmitam //
ŚdhSaṃh, 2, 12, 122.1 mudrāṃ dattvā ca saṃśoṣya tataścullyāṃ niveśayet /
ŚdhSaṃh, 2, 12, 125.1 tāvanmātro raso deyo mūrchite saṃnipātini /
ŚdhSaṃh, 2, 12, 127.1 yadā tāpo bhavettasya madhuraṃ tatra dīyate /
ŚdhSaṃh, 2, 12, 127.2 sūtabhasmasamaṃ gandhaṃ dhātryā dadyānmanaḥśilā //
ŚdhSaṃh, 2, 12, 129.1 saptadhā bhāvayecchuṣkaṃ deyaṃ guñjādvayaṃ hitam /
ŚdhSaṃh, 2, 12, 138.1 raso'yamañjane dattaḥ saṃnipātaṃ vināśayet /
ŚdhSaṃh, 2, 12, 142.2 triguñjaṃ recanaṃ dadyādviṣṭambhādhmānarogiṣu //
ŚdhSaṃh, 2, 12, 147.2 guñjādvayaṃ dadītāsya madhunā sarvamehanut //
ŚdhSaṃh, 2, 12, 188.1 dinaikamudayādityo raso deyo dviguñjakaḥ /
ŚdhSaṃh, 2, 12, 219.1 ūrdhvādho lavaṇaṃ dattvā mṛdbhāṇḍe dhārayed bhiṣak /
ŚdhSaṃh, 2, 12, 236.2 dadyānmṛdupuṭaṃ vahnau tataḥ sūkṣmaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 237.1 māṣamātro raso deyaḥ saṃnipāte sudāruṇe /
ŚdhSaṃh, 2, 12, 247.1 raso dviguñjāpramitaḥ saṃnipāteṣu dīyate /
ŚdhSaṃh, 2, 12, 251.2 māṣamātro raso deyo madhunā maricaistathā //
ŚdhSaṃh, 2, 12, 255.1 lohapātre śarāvaṃ ca dattvopari vimudrayet /
ŚdhSaṃh, 2, 12, 256.1 rasatulyāṃ prativiṣāṃ dadyānmocarasaṃ tathā /
ŚdhSaṃh, 2, 12, 265.2 sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitāṃ pibet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 3.0 amlena bījapūrādinā tadgolakasamaṃ gandhamiti tat svarṇapāradakṛtena golakena sāmyaṃ śodhitagandhakaṃ saṃgṛhya tadgolakasyādhaḥ upari ca dattvā śarāvasaṃpuṭe saṃdhārya puṭediti granthābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 4.0 sampradāye kiṃcid gandhakaṃ dattvā golakaṃ kāryaṃ paścāt śeṣaṃ gandhamupari deyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 4.0 sampradāye kiṃcid gandhakaṃ dattvā golakaṃ kāryaṃ paścāt śeṣaṃ gandhamupari deyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 9.0 puṭamatra triṃśadvanopalaiḥ kṛtvā deyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 12.0 gandho deyaḥ punaḥ punaḥ iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 9.2, 5.0 golakasyopari cādhaśca gandhakaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 athavā kukkuṭodbhavairiti kukkuṭastāmracūḍaḥ tadudbhavairmalairiti sambandhaḥ teṣāṃ svarṇapatrāṇām antarāntarāntaraṃ yathā syāt tathā svarṇapatrasamaṃ gandhakacūrṇaṃ deyaṃ tāni ca śarāvayugmasaṃpuṭe dhṛtvā tatsaṃpuṭaṃ kukkuṭapuṭavidhānena pācyam pañcabhirgomayopalairiti pañcasaṃkhyākaiḥ śuṣkagomayaiḥ evamityanena prakāreṇa navasaṃkhyākāni puṭāni dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 athavā kukkuṭodbhavairiti kukkuṭastāmracūḍaḥ tadudbhavairmalairiti sambandhaḥ teṣāṃ svarṇapatrāṇām antarāntarāntaraṃ yathā syāt tathā svarṇapatrasamaṃ gandhakacūrṇaṃ deyaṃ tāni ca śarāvayugmasaṃpuṭe dhṛtvā tatsaṃpuṭaṃ kukkuṭapuṭavidhānena pācyam pañcabhirgomayopalairiti pañcasaṃkhyākaiḥ śuṣkagomayaiḥ evamityanena prakāreṇa navasaṃkhyākāni puṭāni dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 4.0 daśamaṃ ca mahāpuṭamiti mahāpuṭaṃ triṃśadvanopalaiḥ kṛtvā deyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 22.4 liptvā hyadhordhvagaṃ deyaṃ supiṣṭāṃ cāmlapattrikām /
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 3.0 tena yāvannāgasya bhasma bhavati tāvatkṣāraṃ deyaṃ paścānnāgabhasmanaḥ śilāṃ ca kāñjikena samaṃ piṣṭvā saha dṛḍhapuṭe gajapuṭasaṃjñake pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 5.0 dattvopari śarāvam ityanena taddravyapiṇḍaṃ pūrvam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 59.2, 3.0 mṛdupuṭaṃ tu kukkuṭapuṭaprabhṛtikaṃ paścād dadhnā kṛtvā puṭamekaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 59.2, 4.0 tadanu kṣaudrairapi puṭamekaṃ dadyādityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 6.0 samyagiti grahaṇena tat patraveṣṭitaṃ cakrākāraṃ dravyaṃ kharpare nidhāya upari ca kharparaṃ dattvā tadūrdhvādhaḥ āraṇyakopalāni ca dattvāgniṃ prajvālya gajapuṭe puṭediti tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 6.0 samyagiti grahaṇena tat patraveṣṭitaṃ cakrākāraṃ dravyaṃ kharpare nidhāya upari ca kharparaṃ dattvā tadūrdhvādhaḥ āraṇyakopalāni ca dattvāgniṃ prajvālya gajapuṭe puṭediti tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 9.0 tataḥ paścādvaṭajaṭākvāthaiḥ kṛtvā puṭatrayameva deyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 9.0 evaṃ puṭais tribhiriti triphalākvāthena puṭatrayaṃ dadyād ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 8.3 uṣṇaṃ tadarthaṃ bhṛśamatra dattvā viśoṣayettanmṛditaṃ yathāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 2.0 bhavasindhoḥ pāraṃ dadātīti pāradaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 57.3 dattvāmlaṃ mardayet tāvadyāvat piṣṭiḥ prajāyate /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 64.3 mṛdaścaturguṇo bhāgo jalaṃ dattvā pramardayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 65.1 narakeśaṃ śaṇaṃ kiṃcit dattvā tāvat prakuṭṭayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 7.1 durge gajapuṭaḥ khyāto deyaḥ ṣaṣṭikapālakaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 13.3 tadantaḥ kharparaṃ dadyāt suvistīrṇaṃ dṛḍhaṃ navam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 14.1 binduṃ dattvā tadupari bījapūrarasaṃ kṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 14.2 upariṣṭādbiḍaṃ dadyāt tato lohakaṭorikām //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 15.2 upariṣṭād adhovaktrāṃ dattvā samyagvilepayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 16.2 ūrdhvaṃ deyaṃ puṭaṃ tasya yantraṃ kacchapasaṃjñakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 8.2 mukhe pāṣāṇakhaṭikāṃ dattvā mudrāṃ pradāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 3.0 malayūḥ kāṣṭhodumbarikā paścāduktadravyacūrṇaṃ tadupari adhaśca dattvā saṃmardya mṛṇmūṣāyāṃ mudrayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 11.0 aṣṭāṃśaṃ trikaṭuṃ dadyāditi śṛṅgabhāgānmilitakaṭutrayasya sarvajvarāpaha ityanenānvayaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 9.3 dātavyaḥ parṇakhaṇḍena tatkṣaṇānnāśayejjvaram /
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 5.0 puṭaṃ dadyāditi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 11.0 asmatsampradāye'pi dravyacatuṣṭayena bhāvanāṃ dattvā paścāt pūrvoktavidhānena gajapuṭe paktvā siddho bhavatīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 17.0 svarasaparimāṇam atra dravyabhāvanāyogyaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 18.0 tacca yāvaccūrṇaṃ plāvitaṃ bhavati tāvaddeyamiti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 6.0 bhāgaikaṃ ṭaṅkaṇaṃ dadyāditi ko'rthaḥ pāradaparimāṇādardhabhāgaṃ saubhāgyakṣāraṃ saṃgṛhya gokṣīreṇa saha kalkīkṛtyānenaiva kalkena tān rasagarbhitavarāṭān vimudrayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 19.0 ghṛtena vātaje dadyādityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 35.0 tathāpyete tu rogāpekṣayā deyāḥ ghṛtapācitamiti tailaniṣedhāt guṇādhikyācca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 18.0 teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayediti hastapāṭhyāṃ tu tadgolakarūpaṃ dravyaṃ pūrvaṃ śarāvasampuṭe kṛtvā tatsandhau sāmpradāyikīṃ mudrāṃ ca dattvā tadbhāṇḍaṃ gajapuṭavidhānena puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 19.0 paścāt svāṅgaśītatvaṃ dravyaṃ saṃgṛhya yāvatparimāṇaṃ pāradaṃ pūrvaṃ tāvatparimāṇam anyad gandhakaṃ ca dattvā saṃmardya ca pūrvavat puṭet mardanamatra pūrvoktarasair evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 12.0 tatastu puṭaṣaṭkaṃ dadyādityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 6.0 pipāsāyāṃ satyāṃ śītalaṃ jalaṃ deyaṃ na tūṣṇaṃ rasanimittatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 4.0 utkaṭasannipāte raktikādvayaparimitaṃ ca bhakṣaṇe'pi deyamityasmatsaṃpradāye'nubhūtam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 13.3 vilokya deyā doṣādi hyekaikarasaraktikā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 13.4 sarpiṣā madhunā vāpi dadyāddoṣādyapekṣayā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 5.0 anupānamapyatra doṣaviśeṣeṇa deyaṃ na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 4.0 gandhakatālakam api śuddhamatra deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 6.0 punaḥ punarjambīrarasaṃ dattvā mardanīyaṃ gharme iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 8.0 evaṃ ṣaḍvāraṃ yāvat puṭaṃ deyaṃ pratipuṭe tu jambīrarasaiḥ kṛtvā mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 14.0 tadanu laghupuṭaṃ pūrvoktena vidhānena deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 17.0 māhiṣaṃ ghṛtaṃ cātra cūrṇatvāllehyaparimāṇaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 6.0 dviniṣkaṃ ṭaṅkadvayaṃ dviniṣkād adhikamānamapi deyaṃ na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 7.0 suvarṇaṃ rajataṃ caiveti cakāragrahaṇāt suvarṇaraupyamapi mṛtaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 4.3 baddhaṃ khecaratāṃ dadyāt ko'nyaḥ sūtāt kṛpākaraḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 217.2, 1.0 saubhāgyakṣāraṃ taccātra bharjitaṃ deyaṃ svarṇaṃ śulbamapi mṛtamatra deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 217.2, 1.0 saubhāgyakṣāraṃ taccātra bharjitaṃ deyaṃ svarṇaṃ śulbamapi mṛtamatra deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 5.0 athavā doṣāpekṣayā deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 3.0 eke ṣaḍdravyaṃ tu pāradasāmyaṃ deyamiti manyante tanna sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 10.0 trivāsaram ityanenaikadravyasyaikāham eva bhāvanā deyetyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 16.0 vijayātra bhaṅgā saptadhā bhāvanā ekadravyeṇa kāryā anyeṣāṃ vakṣyamāṇānāṃ pṛthagekavāraṃ tatra dhātakī dhātakīkusumāni indrayavaṃ kuṭajabījaṃ rāsnā surabhī madhvatra lehane yāvattāvanmānaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 4.0 atra kramavṛddhistu pūrvadravyāduttaravṛddhirboddhavyā asmatsampradāye tu rajatādīni dravyāṇi atra mṛtāni deyānīti vyavahāro'pi dṛśyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 7.0 saindhavacūrṇaṃ ca kācakupīmubhayato deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 10.0 kastūrī mṛganābhijā vyoṣaṃ trikaṭukaṃ pūrvacūrṇādbhāvanābhiḥ pratipāditadravyādaṣṭamāṃśaṃ dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 5.0 aparadravyadvayamapi melanārthaṃ dvidvikarṣaṃ pratyekaṃ deyam //
Abhinavacintāmaṇi
ACint, 1, 46.1 drave 'py anukte jalam atra deyaṃ kāle 'py anukte divasasya pūrvam /
ACint, 1, 48.1 lavaṇe saindhavaṃ dadyān mūtre gomūtram iṣyate /
ACint, 1, 50.2 karṣādau tu palaṃ yāvad dadyāt ṣoḍaśikaṃ jalam //
ACint, 1, 52.1 mṛdau caturguṇaṃ deyaṃ kaṭhine 'ṣṭaguṇaṃ bhavet /
ACint, 1, 52.2 tato 'tikaṭhine śastaṃ deyaṃ ṣoḍaśikaṃ jalam //
ACint, 1, 74.3 sitā guḍaṃ samaṃ dadyāt dravād deyāś caturguṇāḥ //
ACint, 1, 74.3 sitā guḍaṃ samaṃ dadyāt dravād deyāś caturguṇāḥ //
ACint, 1, 91.2 cāturjātaṃ tathā deyaṃ pṛthak karṣakriyānvitam //
ACint, 2, 24.2 bhṛṅgarājasya varṣābhūdravaṃ dattvā vimardayet /
ACint, 2, 29.1 bhāvanātritayaṃ dattvā kācakūpyāṃ nidhāpayet /
ACint, 2, 29.2 kramād agniṃ tato dadyād bhiṣag yāmacatuṣṭayam //
Bhāvaprakāśa
BhPr, 6, 8, 37.1 nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti /
BhPr, 6, 8, 57.2 tathā ca kāñcanābhāve dīyate svarṇamākṣikam //
BhPr, 6, 8, 176.2 sarvebhyaḥ sarvadā deyāḥ puruṣā vīryavardhanāḥ //
BhPr, 6, 8, 201.2 vaiśyaṃ kuṣṭhavināśāya śūdraṃ dadyādvadhāya hi //
BhPr, 7, 3, 7.2 triṃśadvanopalair dadyāt puṭānyevaṃ caturdaśa /
BhPr, 7, 3, 7.3 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
BhPr, 7, 3, 9.0 golakena samaṃ gandhaṃ dattvā caivādharottaram //
BhPr, 7, 3, 13.2 vahniṃ kharataraṃ kuryād evaṃ dattvā puṭatrayam //
BhPr, 7, 3, 16.2 saptadhā bhāvanāṃ dadyācchoṣayecca punaḥ punaḥ //
BhPr, 7, 3, 17.1 tatastu galite hemni kalko'yaṃ dīyate samaḥ /
BhPr, 7, 3, 17.3 evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //
BhPr, 7, 3, 29.1 yat puṭaṃ dīyate khāte hyaṣṭasaṅkhyair vanopalaiḥ /
BhPr, 7, 3, 31.1 bṛhadbhāṇḍasthitairyatra govarair dīyate puṭam /
BhPr, 7, 3, 49.2 samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet /
BhPr, 7, 3, 60.1 pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet /
BhPr, 7, 3, 63.2 dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet //
BhPr, 7, 3, 88.1 nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti /
BhPr, 7, 3, 92.2 mardayitvā puṭedvahnau dadyād evaṃ puṭatrayam //
BhPr, 7, 3, 93.2 puṭaṣaṭkaṃ tato dadyād evaṃ tīkṣṇamṛtirbhavet //
BhPr, 7, 3, 96.2 sūtakād dviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm //
BhPr, 7, 3, 99.1 dattvopari śarāvaṃ tu tridinānte samuddharet /
BhPr, 7, 3, 117.2 daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacellaghupuṭe tataḥ /
BhPr, 7, 3, 117.3 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
BhPr, 7, 3, 134.1 tatra prathamatastasya bahirmalamapākartuṃ kevalajalena prakṣālanaṃ kartavyaṃ tatas tadantargatamṛttikāsikatādidoṣadūrīkaraṇāya vakṣyamāṇakvāthena tatra bhāvanā deyetyatra vāgbhaṭasya matamāha /
BhPr, 7, 3, 140.1 evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ /
BhPr, 7, 3, 141.2 uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat //
BhPr, 7, 3, 170.2 vilipya parito vaktre mudrāṃ dattvā viśoṣayet //
BhPr, 7, 3, 176.2 etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate //
BhPr, 7, 3, 187.1 agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam /
BhPr, 7, 3, 195.1 agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam /
BhPr, 7, 3, 213.1 tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam /
Caurapañcaśikā
CauP, 1, 35.1 adyāpi tāṃ nakhapadaṃ stanamaṇḍale yad dattaṃ mayāsyamadhupānavimohitena /
Dhanurveda
DhanV, 1, 6.1 ācāryyeṇa dhanurdeyaṃ brāhmaṇena parīkṣite /
DhanV, 1, 6.2 śaṭhe dhūrtte kṛtaghne ca mandabuddhau na dīyate //
DhanV, 1, 7.1 brāhmaṇāya dhanurdeyaṃ khaḍgaṃ vai kṣatriyāya ca /
DhanV, 1, 21.2 kāṇḍātkāṇḍeti mantreṇa dadyādvedavidhānataḥ //
DhanV, 1, 73.2 agrato yatra dātavyaṃ taṃ vidyād garuḍaṃ kramam //
DhanV, 1, 166.1 viprebhyo dakṣiṇāndadyāt kumārīḥ pūjayettataḥ /
DhanV, 1, 166.2 devyai paśubaliṃ dadyādgītavāditramaṅgalaiḥ //
DhanV, 1, 171.2 āgneyaṃ vāpi cāstrāṇi gurudattāni sādhayet //
Gheraṇḍasaṃhitā
GherS, 3, 5.1 gopanīyaṃ prayatnena na deyaṃ yasya kasyacit /
GherS, 3, 79.1 śaṭhāya bhaktihīnāya na deyā yasya kasyacit /
GherS, 3, 79.2 datte ca siddhihāniḥ syāt satyaṃ vacmi ca caṇḍa te //
GherS, 3, 95.1 śaṭhāya bhaktihīnāya na deyaṃ yasya kasyacit /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 68.1 gānena tapasā lubdho liṅgaṃ tasmai dadāv aham /
GokPurS, 2, 28.2 śaktyā ca kiṃcid dadyāc cet karmabandhāt sa mucyate //
GokPurS, 2, 29.1 yad yad dattaṃ hutaṃ japtaṃ kṛtaṃ karma surottamāḥ /
GokPurS, 2, 33.1 tasmin kāle tu yad dattam ekaṃ koṭiphalapradam /
GokPurS, 2, 82.1 gobhūtilahiraṇyādidānaṃ dadyāt sadakṣiṇam /
GokPurS, 4, 21.1 ity uktvā vidhivat tatra dadau gaṅgāṃ pinākine /
GokPurS, 4, 22.1 dadau muhūrte kalyāṇe svātyṛkṣe candravāsare /
GokPurS, 4, 26.2 teṣām abhīpsitaṃ devī dadāty eva na saṃśayaḥ //
GokPurS, 5, 5.1 taṃ prārthayasi cet sthānaṃ sa dadāti tavānaghe /
GokPurS, 5, 7.1 kim icchasi varārohe tad dadāmīty uvāca tām /
GokPurS, 5, 17.2 atra dattaṃ hutaṃ vāpi japtaṃ taptaṃ ca nandini //
GokPurS, 5, 23.1 dātavyam atra vidhivat kāmakrodhādikaṃ tyajet /
GokPurS, 5, 32.2 atra dattaṃ hutaṃ cāpi pitṝn uddiśya bhaktitaḥ //
GokPurS, 5, 54.1 na dattaṃ kāñcanaṃ kiṃcid vastradhānyādikaṃ tu vā /
GokPurS, 6, 18.2 sa te dadāti bhagavān āyur vai manasepsitam //
GokPurS, 6, 26.2 rudreṇāyur dattam eva tvam apy asmai prasādaya //
GokPurS, 6, 27.3 dattaṃ mayā pūrvam eva śivabhaktyā na saṃśayaḥ //
GokPurS, 6, 50.1 śaktiṃ cāpi dadau tasmai sarvaśatruniṣūdinīm /
GokPurS, 6, 58.2 tavābhīṣṭaṃ dadāty eva svaṃ rājyaṃ prāpsyase punaḥ //
GokPurS, 6, 73.3 dātāsmi te varaṃ bhadre kim icchasi śubhe vada //
GokPurS, 7, 13.3 nāgā vṛṇīdhvaṃ dāsyāmi yuṣmākaṃ yad abhīpsitam //
GokPurS, 7, 32.1 suptaṃ dvāḥsthamukhāc chrutvā dadau śāpaṃ nṛpāya saḥ /
GokPurS, 7, 55.2 sabalasya nṛpasyāsya dehi bhojanam uttamam //
GokPurS, 7, 59.2 ayutena gavāṃ tasmād imāṃ me dātum arhasi //
GokPurS, 7, 60.2 na deyā gaur nṛpaśreṣṭha homadhenur iyaṃ mama /
GokPurS, 7, 72.2 brāhmaṇyaṃ ca dadus tasmai brahmadaṇḍaṃ ca pūjyatām //
GokPurS, 7, 83.1 dehi gaṅgāṃ mahādevīṃ hitārthaṃ jagato 'sya vai /
GokPurS, 8, 11.2 tathety uktvā kharas tasyai īśāl labdhavaraṃ dadau //
GokPurS, 8, 25.1 tasmin dānāni dattāni devabhogyāni sattama /
GokPurS, 8, 75.2 varaṃ varaya bhadraṃ te nāgarāja dadāmi te /
GokPurS, 8, 76.1 jñānaṃ dehi mahādeva tīrthaṃ śreṣṭhaṃ bhaved idam /
GokPurS, 9, 75.2 dadau teṣāṃ varaṃ brahmā yathābhilaṣitaṃ nṛpa //
GokPurS, 10, 28.3 śivasya nikaṭaṃ gatvā kāmaṃ dehīti cābruvan //
GokPurS, 10, 38.3 mātṛśāpavimokṣaṃ ca dehi me parameśvara //
GokPurS, 10, 40.1 tato devāḥ svāyudhāni dadus tasmai mudānvitāḥ /
GokPurS, 10, 40.2 viṣṇuḥ svatanayāṃ śaktiṃ dadau tasmai narādhipa //
GokPurS, 10, 41.1 iti dattvā varaṃ tasmai rudrādyā devatāgaṇāḥ /
GokPurS, 10, 92.2 iti dattvā varaṃ śambhus tatraivāntaradhīyata //
GokPurS, 11, 15.2 cakre śrāddhaṃ vidhānena piṇḍaṃ dattvā tilodakam //
GokPurS, 11, 79.1 iha datvā sarvabhogāṃstasmai dāsyāmi matpadam /
GokPurS, 12, 28.3 tvayi sāyujyam icchāmi tad dehi bhagavan mama //
Gorakṣaśataka
GorŚ, 1, 62.2 gopanīyā prayatnena na deyā yasya kasyacit //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 7.1, 3.0 tadgolakasamaṃ gandhakam adharottaraṃ dadyāt ūrdhvādhaḥ sa eva madhye mudrayitvā triṃśadvanopalaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 7.1, 5.0 gandhakastulyaḥ puṭe puṭe deyaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 16.2, 2.0 śilā manaḥśilā sindūraṃ tayoḥ samayos tulyayoś cūrṇam arkadugdhaṃ dadyāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 16.2, 3.0 dhamettato hemni dugdhakaiḥ samaiva bhāgato dadyāt dhamettato hemni gālite samaḥ hemasamaḥ kalkaḥ dīyeta tato dhamet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 16.2, 3.0 dhamettato hemni dugdhakaiḥ samaiva bhāgato dadyāt dhamettato hemni gālite samaḥ hemasamaḥ kalkaḥ dīyeta tato dhamet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 16.2, 4.0 yathā kalko na tiṣṭhati evaṃ kṣāratrayaṃ dadyāt svarṇamṛtirbhavet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 8.2 aśuddhaṃ sarvathā śodhyaṃ nāgaṃ dattvā vicakṣaṇaiḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 8.0 sūtatūryāṃśakaṃ dattvā tattulyaṃ viḍacūrṇakam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 10.2 turyāṃśaṃ tālakaṃ dattvā punarvāratrayaṃ pacet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 15.1 gomūtre prathamaṃ dadyāttakre dadyāddvitīyakam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 15.1 gomūtre prathamaṃ dadyāttakre dadyāddvitīyakam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 15.2 tṛtīyaṃ kāñjike deyaṃ caturthaṃ kaṭutailake //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 18.3 gharṣaṇaṃ lohadaṇḍena cūrṇaṃ deyaṃ punaḥ punaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 26.3 tajjñaiḥ śatāvarijaṭāsvarasena deyaḥ śleṣmāṇake tu daśamūlarasārdrakeṇa //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 37.2 yakṛti plīhni dātavyo gṛhakanyārkajaṃ payaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 42.2 amlapitte śatāvaryāḥ puṭā deyāśca sarvataḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 69.1, 2.0 puṭe saṃpuṭe puṭatrayaṃ deyam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 75.1, 2.0 dolāpātre yāmaṃ pacet haṇḍikāyāṃ kāṣṭhaṃ dattvā kāṣṭhe lambamānāṃ poṭṭalikāṃ sthāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.0 tatra jalaṃ dattvā tasmādanyasmin evaṃ dvimāsābhyāṃ jyeṣṭhāṣāḍhābhyāṃ niḥsārayet tato vahnikṣiptau liṅgopamaṃ liṅgākāraṃ bhavet tadā kāryakṣamaṃ kāryasādhakaṃ bhūyāditi parīkṣā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 7.0 mukundaḥ mukunmokṣaṃ dadātīti mukundaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 4.0 tanmadhye pāradaṃ dattvā tulyagandhakacūrṇaṃ dattvā upari śarāvaṃ dattvā bhasmalavaṇamudrāḥ kāryāścaturbhir utpalaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 4.0 tanmadhye pāradaṃ dattvā tulyagandhakacūrṇaṃ dattvā upari śarāvaṃ dattvā bhasmalavaṇamudrāḥ kāryāścaturbhir utpalaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 4.0 tanmadhye pāradaṃ dattvā tulyagandhakacūrṇaṃ dattvā upari śarāvaṃ dattvā bhasmalavaṇamudrāḥ kāryāścaturbhir utpalaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 6.0 gandhakasaṃge viṣaṃ ca deyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 8.3 viliptaṃ taptakhalvasthaṃ rasaṃ dattvā vimardayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 38.1, 2.0 apāmārga ūrdhvakaṇṭakaḥ malayūdugdhaṃ kāṣṭhodumbarikādugdhaṃ droṇapuṣpī prasiddhā tatpuṣpāṇi viḍaṅgam irimedo viṭkhadiraḥ cūrṇam etaccūrṇam ūrdhvordhvaṃ dīyate spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtāt caturguṇeṣu aṣṭabhāgeṣu kapardeṣu kṣipet bhāgaikaṃ ṭaṅkaṇaṃ saubhāgyaṃ dattvā gokṣīreṇa mardayitvā varāṭānāṃ mukhaṃ mudrayet śaṃkhasya śaṃkhānām aṣṭau bhāgān śarāvamadhye varāṭakānām adha ūrdhvaṃ dattvā mudrāṃ vidhāya gajapuṭe pacet kapardo varāṭakaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtāt caturguṇeṣu aṣṭabhāgeṣu kapardeṣu kṣipet bhāgaikaṃ ṭaṅkaṇaṃ saubhāgyaṃ dattvā gokṣīreṇa mardayitvā varāṭānāṃ mukhaṃ mudrayet śaṃkhasya śaṃkhānām aṣṭau bhāgān śarāvamadhye varāṭakānām adha ūrdhvaṃ dattvā mudrāṃ vidhāya gajapuṭe pacet kapardo varāṭakaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 puṭasyāntaḥ saṃpuṭasyāntaḥ sarvaṃ kṣipet cūrṇaṃ kajjalīcūrṇaṃ talliptaśarāvayoḥ saṃpuṭasyāntaḥ madhye ṣaḍguñjāsaṃmite rasaṃ siddham ekonatriṃśat ūṣaṇairmaricairdeyaṃ vātaroge ghṛtena dadyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 puṭasyāntaḥ saṃpuṭasyāntaḥ sarvaṃ kṣipet cūrṇaṃ kajjalīcūrṇaṃ talliptaśarāvayoḥ saṃpuṭasyāntaḥ madhye ṣaḍguñjāsaṃmite rasaṃ siddham ekonatriṃśat ūṣaṇairmaricairdeyaṃ vātaroge ghṛtena dadyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 5.0 mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet cullyāṃ vā agniṃ dāpayet tataḥ śīte samākṛṣya gandhasūtaṃ samaṃ golakaṃ samaṃ kṣipet pūrvavat khalve piṣṭvā gajapuṭe pacet svāṅgaśītaṃ guñjāyugmam atra yojayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 6.0 aṣṭābhiḥ maricairvā tribhiḥ sarpiṣā ghṛtena madhunā vā doṣāpekṣayā deyā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 9.0 yadvā pūrve mṛgāṅke ca kṣayarogatvāt pūrvaṃ dattastasmādayaṃ mṛgāṅkaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.0 daradaṃ hiṃgulaṃ vatsanābhaṃ viṣaṃ maricaṃ ṭaṅkaṇaṃ saubhāgyaṃ samabhāgaṃ cūrṇaṃ guñjaikaṃ deyam anupānaṃ kuṭajasya phalam indrayavaṃ tathā kuṭajatvacaṃ karṣamātraṃ madhunā deyaṃ gavyam ājyaṃ vā takram //
ŚGDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.0 daradaṃ hiṃgulaṃ vatsanābhaṃ viṣaṃ maricaṃ ṭaṅkaṇaṃ saubhāgyaṃ samabhāgaṃ cūrṇaṃ guñjaikaṃ deyam anupānaṃ kuṭajasya phalam indrayavaṃ tathā kuṭajatvacaṃ karṣamātraṃ madhunā deyaṃ gavyam ājyaṃ vā takram //
ŚGDīp zu ŚdhSaṃh, 2, 12, 130.2, 1.0 tālaparṇī musalīraso deyaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 130.2, 2.0 pañcakolaśṛto vā kvātho deyaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 162.1, 2.0 muṇḍī punarnavā sahadevī amṛtā guḍūcī nīlapuṣpī parājitā nirguṇḍī citraṃ citrakaṃ teṣāṃ dravaiḥ sapta sapta bhāvanā deyā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 1.0 mṛtaṃ tāmram ajākṣīraṃ tulyaṃ pācyaṃ tolakamitaṃ dugdhaṃ tulyād aṣṭaguṇam adhikaṃ deyam anyathā pākaḥ samyagbhavati //
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 3.0 haṇḍikāyāṃ golakaṃ sthāpya upari śarāvakaṃ dattvā mudrā deyā uparivālukāṃ dattvā mudrāṃ dāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 3.0 haṇḍikāyāṃ golakaṃ sthāpya upari śarāvakaṃ dattvā mudrā deyā uparivālukāṃ dattvā mudrāṃ dāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 3.0 haṇḍikāyāṃ golakaṃ sthāpya upari śarāvakaṃ dattvā mudrā deyā uparivālukāṃ dattvā mudrāṃ dāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 2.0 upari pātraṃ dattvā mudrayitvā tadupari gomayaṃ jalaṃ kiṃcit pradātavyaṃ yāmadvayaṃ cullyāṃ pacet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 224.1, 1.0 vahniścitrakaḥ viṣamuṣṭiḥ mahānimbaphalaṃ kucelaṃ vā dvayorabhāve samudraphalaṃ vā deyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 233.1, 1.0 sūtaṃ mṛtaṃ pāradaṃ hāṭakaṃ svarṇaṃ vajraṃ hīrakaṃ mṛtamabhrakaṃ vā lohaṃ mākṣikaṃ svarṇamākṣikaṃ tālaṃ haritālaṃ nīlāñjanaṃ tutthaṃ śuddhaṃ māritaṃ tadabhāve tāmraṃ vā deyaṃ vamanabhayāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 238.2, 2.0 viṣaṃ triśāṇaṃ lāṅgalī kalihārī palapramāṇā amlavetasādyaiḥ mṛdupuṭaṃ dadyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 238.2, 3.0 punaḥ māṣamātro deyaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 4.0 mṛtkarpaṭaṃ dattvā madhyapuṭe puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 8.0 tadādisiddho māṣamātro deyaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 4.0 trivāsaraṃ tridinaṃ tato golaṃ kṛtvā saṃśoṣya lohapātre kaṭāhikādau dhṛtvā upari śarāvaṃ dattvā mudrayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 6.0 golakatulyāṃ prativiṣāṃ tathā mocarasaṃ dattvā kapitthādibhiḥ saptasapta bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 3.0 arkadugdhaṃ yadyapi bhāvanādravye likhitaṃ tathāpi kumāryā sahaiva deyaṃ arkadugdhasya bhakṣaṇānucitatvāt //
Haribhaktivilāsa
HBhVil, 1, 76.2 nāsaṃvatsaravāsine deyāt //
HBhVil, 1, 170.4 tataḥ praṇatena mayānukūlena hṛdā mahyam aṣṭādaśārṇaṃ svarūpaṃ sṛṣṭaye dattvāntarhitaḥ /
HBhVil, 1, 193.2 jagāma devadeveśo viṣṇunā dattam añjasā //
HBhVil, 1, 214.1 svapnalabdhe striyā datte mālāmantre ca tryakṣare /
HBhVil, 2, 9.1 divyaṃ jñānaṃ yato dadyāt kuryāt pāpasya saṅkṣayam /
HBhVil, 2, 102.2 graharkṣakaraṇādibhyo baliṃ dadyād yathoditam //
HBhVil, 2, 109.2 hutvā dattvā baliṃ karmānyat kuryāt svārpaṇāvadhi //
HBhVil, 2, 114.2 dattvoktāṃ dakṣiṇāṃ tasmai svaśarīraṃ samarpayet //
HBhVil, 2, 137.1 mahāprasādaṃ śiṣyāya dattvā tatpāyasaṃ guruḥ /
HBhVil, 2, 138.1 guruṇā kṛpayā dattaṃ śiṣyaś cāvāpya taṃ manum /
HBhVil, 2, 185.2 dattvābhyarcya guruṃ natvā viprān sampūjya bhojayet //
HBhVil, 2, 244.2 deyamantreṇa sāṣṭaṃ tu sahasram abhimantrayet //
HBhVil, 2, 256.2 yena dattena cāpnoti śivaṃ paramakāraṇam //
HBhVil, 3, 31.2 lokatrayagurus tasmai dadyād ātmapadaṃ hariḥ //
HBhVil, 3, 144.2 gaṇḍūṣāṇi jalair dattvā dantakāṣṭhaṃ samarpayet //
HBhVil, 3, 145.1 jihvollekhanikāṃ dattvā pāduke śuddhamṛttikām /
HBhVil, 3, 145.2 salilaṃ ca punar dadyād vāso 'pi mukhamārjanam //
HBhVil, 3, 147.3 jihvollekhanikāṃ dattvā virogas tv abhijāyate //
HBhVil, 3, 171.3 śaucāvaśiṣṭāṃ gehāc ca na dadyāl lepasambhavām //
HBhVil, 3, 174.2 tisras tu pādayor deyāḥ śuddhikāmena nityaśaḥ //
HBhVil, 3, 175.2 tisras tu mṛttikā deyāḥ kṛtvā tu nakhaśodhanam //
HBhVil, 3, 176.2 guhye dadyān mṛdaṃ caikāṃ pāyau pañcāmbusāntarāḥ /
HBhVil, 3, 177.1 ekaikāṃ pādayor dadyāt tisraḥ pāṇyor mṛdaḥ smṛtāḥ /
HBhVil, 3, 184.3 ācāmeta mṛdaṃ bhūyas tathā dadyāt samāhitaḥ //
HBhVil, 3, 264.3 dehi viṣṇo mamānujñāṃ tava tīrthaniṣevaṇe //
HBhVil, 3, 318.2 kṛṣṇāya kāmagāyatryā dadyād arghyam anantaram //
HBhVil, 3, 320.2 kṣamasveti tam udvāsya dadyād arghyaṃ vivasvate //
HBhVil, 3, 332.2 pañcopacārāt dattvāpsu dhenumudrāṃ pradarśayet //
HBhVil, 3, 337.2 teṣām āpyāyanāyaitad dīyate salilaṃ mayā //
HBhVil, 3, 339.3 sarve te tṛptim āyāntu maddattenāmbunā sadā //
HBhVil, 4, 11.2 yāvatkāni prahārāṇi bhūmisaṃmārjane daduḥ /
HBhVil, 4, 20.1 sthānopalepane bhūme salilaṃ yo dadāti me /
HBhVil, 4, 51.2 patākāṃ ca śubhāṃ dattvā tathā keśavaveśmani /
HBhVil, 4, 154.4 gayāśrāddhasamaṃ proktaṃ pitṛbhyo dattam akṣayam //
HBhVil, 4, 228.1 gopīcandanakhaṇḍaṃ tu yo dadāti hi vaiṣṇave /
HBhVil, 4, 325.2 dadāti pāpināṃ muktiṃ kiṃ punar viṣṇusevinām //
HBhVil, 4, 342.2 praṇamya pūjayed bhaktyā dattvā kiṃcid upāyanam //
HBhVil, 5, 5.6 śrīkṛṣṇadvāradevebhyo dattvā pādyādikaṃ tataḥ /
HBhVil, 5, 6.3 anena mantreṇa pādyārghyādikaṃ dattvā gandhādibhiḥ punar viśeṣeṇa pūjayed ity arthaḥ /
HBhVil, 5, 33.3 arghyaṃ dattvā tathā raupyeṇāyurājyaṃ śubhaṃ bhavet /
HBhVil, 5, 34.2 sauvarṇaṃ rājataṃ kāṃsyaṃ yena dīyate bhājanam /
HBhVil, 5, 38.3 arghyaṃ dadāti devasyety evaṃ skānde'bhidhānataḥ //
HBhVil, 5, 110.2 dadāty ayaṃ keśavādinyāso 'trākhilasampadam //
HBhVil, 5, 113.3 acyutatvaṃ dadāty eva satyaṃ satyaṃ na saṃśayaḥ //
HBhVil, 5, 186.2 veṇupravartitamanoharamandragītadattoccakarṇayugalair api tarṇakaiś ca //
HBhVil, 5, 250.1 anujñāṃ dehi bhagavan bahir yoge mama prabho /
HBhVil, 5, 263.1 paṅkajaṃ dakṣiṇe dadyāt pāñcajanyaṃ tathopari /
HBhVil, 5, 299.2 snigdhā siddhikarī mantre kṛṣṇā kīrtiṃ dadāti ca /
HBhVil, 5, 318.1 saubhāgyaṃ keśavo dadyāt catuṣkoṇo bhavet tu yaḥ /
HBhVil, 5, 369.1 agnihotraṃ hutaṃ tena dattā pṛthvī sasāgarā /
HBhVil, 5, 382.1 śālagrāmaśilācakraṃ yo dadyād dānam uttamam /
HBhVil, 5, 382.2 bhūcakraṃ tena dattaṃ syāt saśailavanakānanam //
HBhVil, 5, 394.2 dattaṃ devena tuṣṭena svasthānaṃ mama bhaktitaḥ //
HBhVil, 5, 407.1 yo dadāti śilāṃ viṣṇoḥ śālagrāmasamudbhavām /
HBhVil, 5, 414.1 tilaprasthaśataṃ bhaktyā yo dadāti dine dine /
HBhVil, 5, 423.2 śālagrāmaśilācakraṃ yo dadyād dānam uttamam /
HBhVil, 5, 423.3 bhūcakraṃ tena dattaṃ syāt saśailavanakānanam //
HBhVil, 5, 470.1 ṣaḍbhiḥ pradyumna evāsau lakṣmīṃ kāntiṃ dadāti saḥ /
HBhVil, 5, 471.1 dadāti vāñchitaṃ sarvam aṣṭabhiḥ puruṣottamaḥ /
HBhVil, 5, 474.3 asvāsthyaṃ karburo dadyān nīlas tu dhanahānidaḥ //
HBhVil, 5, 475.1 chidro dāridryaduḥkhāni dadyāt sampūjito dhruvam /
HBhVil, 5, 476.2 dadāti śuklavarṇaś ca tasmād enaṃ samarcayet //
HBhVil, 5, 477.3 rogārtiṃ karburā dadyāt pītā vittavināśinī //
Haṃsadūta
Haṃsadūta, 1, 90.2 hare dattasvāntā bhavati tadimāṃ kiṃ prabhavati smaro hantuṃ kiṃtu vyadhayati bhavāneva kutukī //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 30.1 abhyāsataḥ kuṇḍalinīprabodhaṃ candrasthiratvaṃ ca dadāti puṃsām /
HYP, Dvitīya upadeśaḥ, 28.2 dhātvindriyāntaḥkaraṇaprasādaṃ dadyāc ca kāntiṃ dahanapradīptam //
HYP, Tṛtīya upadeshaḥ, 18.2 gopanīyā prayatnena na deyā yasya kasyacit //
HYP, Tṛtīya upadeshaḥ, 129.1 upadeśaṃ hi mudrāṇāṃ yo datte sāmpradāyikam /
HYP, Caturthopadeśaḥ, 41.1 ardhonmīlitalocanaḥ sthiramanā nāsāgradattekṣaṇaś candrārkāv api līnatām upanayan niṣpandabhāvena yaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 9.0 āyur me ity ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 4, 10.2 prajāṃ me iti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 4, 12.0 cakṣur me iti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 4, 14.0 śrotraṃ me iti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 4, 16.0 vācaṃ me iti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 3, 4, 138.0 [... au1 letterausjhjh] āyurdā āyur me dehīty āyur evātman dadhate //
KaṭhĀ, 3, 4, 140.0 [... au1 letterausjhjh] tādevāvyādhi prāṇadāḥ prāṇaṃ me dehīti prāṇam evātman dadhate //
KaṭhĀ, 3, 4, 141.0 vyānadā vyānaṃ me dehīti vyānam evātman dadhate //
KaṭhĀ, 3, 4, 142.0 apānadā apānaṃ me dehīty apānam evātman dadhate //
KaṭhĀ, 3, 4, 143.0 cakṣurdāś cakṣur me dehīti cakṣur evātman dadhate //
KaṭhĀ, 3, 4, 144.0 śrotradāś śrotraṃ me dehīti śrotram evātman dadhate //
KaṭhĀ, 3, 4, 145.0 varcodā varco me dehīti varca evātman dadhate //
KaṭhĀ, 3, 4, 146.0 āyuṣe naḥ punar dehīty āyur evātman dadhate //
Kokilasaṃdeśa
KokSam, 1, 5.2 dattvā netrāñjalipuṭabhṛtairarghyamaśrupravāhair jātāśvāsaḥ sphuṭamiti girā śrāvyayā saṃdideśa //
KokSam, 1, 85.1 dvāropāntasthitikṛdaṇimāpāṅgadattehitārthair āśāpālairnibiḍitabahiḥprāṅgaṇaṃ sevamānaiḥ /
KokSam, 2, 10.1 yasyāṃ meghā harimaṇiśilāharmyaparyantabhājo na jñāyeran śravaṇasubhagaṃ garjitaṃ cenna dadyuḥ /
KokSam, 2, 26.1 yatrāpāṅgadyutikavacite kiṃcidutsārya keśān dattaḥ premṇā dinamanu mayā dīrghikāraktapadmaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 20.0 kiṃ pāradaḥ pakṣanāśe sati ākāśagamanaṃ dadātīti tātparyārthaḥ //
MuA zu RHT, 1, 2.2, 21.3 datte ca khe gatiṃ baddhaḥ ko 'nyaḥ sūtāt kriyākaraḥ //
MuA zu RHT, 1, 3.2, 5.0 punarbandhanamanubhūya dhṛtvā muktido bhavati muktiṃ dadātīti //
MuA zu RHT, 2, 6.2, 22.1 dadyād rasopari śarāvaṃ saṃdhilepaṃ dṛḍhaṃ mṛdā /
MuA zu RHT, 2, 6.2, 24.2 amūrchitas tadā deyaḥ kalāṃśaṃ mūrchite rasaḥ //
MuA zu RHT, 2, 8.2, 6.3 viṃśāṃśaṃ lavaṇaṃ dattvā piṣṭīkuryācca sundaram //
MuA zu RHT, 2, 8.2, 8.2 upariṣṭāc ciṇṭighaṭī deyodaraṣoḍaśāṅgulaviśālā //
MuA zu RHT, 2, 17.2, 5.2 kalāṃśaṃ ṭaṅkaṇaṃ dattvā madhye kiṃcit pradīyate //
MuA zu RHT, 2, 19.2, 5.0 kiṃ kṛtvā cāryaḥ idamagre vakṣyamāṇaṃ kiṃcit dhātūparasamahārasaratnasaṃjñakaṃ dvitīyaṃ rasarājasambandhinaṃ dattvā saṃyojyetyarthaḥ //
MuA zu RHT, 2, 21.1, 3.0 tataścetpītakriyā bhavanti svarṇasambandhīni kāryāṇi bhavanti tadā pītaṃ svarṇaṃ deyam //
MuA zu RHT, 2, 21.1, 4.0 śvetakriyāsu śvetaṃ deyaṃ śvetaṃ tāram ityarthaḥ //
MuA zu RHT, 2, 21.1, 5.0 svarṇatārādikaṃ khalve dattaṃ kṛtamukho rasaścarati //
MuA zu RHT, 3, 5.2, 5.0 kṣīṇe kṣīṇe jalaṃ dattvā śvetaphenaṃ ca gṛhyate //
MuA zu RHT, 3, 6.2, 18.2 ṣoḍaśāṃśena dātavyaṃ dolāyantre caredrasaḥ //
MuA zu RHT, 3, 10.2, 4.0 kiṃ kṛtvā piṣṭīṃ dadyāt ādau prathamataḥ sūteśvare gaganamabhrakaṃ dattvā //
MuA zu RHT, 3, 10.2, 4.0 kiṃ kṛtvā piṣṭīṃ dadyāt ādau prathamataḥ sūteśvare gaganamabhrakaṃ dattvā //
MuA zu RHT, 3, 10.2, 6.0 hemakarmaṇi hemaiva tārakarmaṇi tārameva dadyāt //
MuA zu RHT, 3, 11.2, 4.0 kiṃ kṛtvā mṛditaṃ truṭiśo 'lpamātraṃ dattvā //
MuA zu RHT, 3, 13.2, 5.0 tena vidhānena pūrvoktena vidhānena truṭiśo dattvetyādinā //
MuA zu RHT, 3, 15.2, 8.2 bhāvitaṃ gandhakaṃ dadyānnarapiṇḍena saṃyutam //
MuA zu RHT, 3, 20.2, 4.0 punaḥ kuto rasarājarāgadāyī rasarājaḥ pāradaḥ tasya rāgaṃ rañjanaṃ dadātīti //
MuA zu RHT, 3, 24.1, 1.0 gandhakābhrakābhyāṃ rasapakṣāpakartanaṃ yathā syāttathāha dattvetyādi //
MuA zu RHT, 3, 24.1, 2.0 ādau prathamaṃ khalve lohārkāśmamaye gandhakaṃ truṭiśo dattvā alpamātraṃ vāraṃ vāraṃ gandharasau dattvā tāvanmardanīyaṃ yāvat sā piṣṭikā ekaśarīratā bhavati kajjaliketi vyaktārthaḥ //
MuA zu RHT, 3, 24.1, 2.0 ādau prathamaṃ khalve lohārkāśmamaye gandhakaṃ truṭiśo dattvā alpamātraṃ vāraṃ vāraṃ gandharasau dattvā tāvanmardanīyaṃ yāvat sā piṣṭikā ekaśarīratā bhavati kajjaliketi vyaktārthaḥ //
MuA zu RHT, 4, 8.2, 1.0 deyamabhramāha sūte'pītyādi //
MuA zu RHT, 4, 14.2, 4.0 mukhaṃ prakṛṣṭena dadātīti samāsaḥ //
MuA zu RHT, 5, 26.2, 4.0 kiṃ kṛtvā kharparasyārdhe mṛnmayapātrasya khaṇḍārdhe khaṇḍaikadeśa ityarthaḥ dīrghatamāṃ adhobhāgamukhīṃ adhobhāge mukhaṃ yasyāḥ sā tathoktā tāṃ dattvā //
MuA zu RHT, 5, 26.2, 5.0 punaḥ kiṃ kṛtvā gandhakadhūmaṃ dattvā vā stokaṃ stokaṃ alpamalpaṃ tālakadhūmaṃ dattvā vā śilāhvarasakasya śilāhvā manaḥśilā rasakaḥ kharparaḥ cakavad bhāvasamāsaḥ tasya dhūmaṃ dattvā //
MuA zu RHT, 5, 26.2, 5.0 punaḥ kiṃ kṛtvā gandhakadhūmaṃ dattvā vā stokaṃ stokaṃ alpamalpaṃ tālakadhūmaṃ dattvā vā śilāhvarasakasya śilāhvā manaḥśilā rasakaḥ kharparaḥ cakavad bhāvasamāsaḥ tasya dhūmaṃ dattvā //
MuA zu RHT, 5, 26.2, 5.0 punaḥ kiṃ kṛtvā gandhakadhūmaṃ dattvā vā stokaṃ stokaṃ alpamalpaṃ tālakadhūmaṃ dattvā vā śilāhvarasakasya śilāhvā manaḥśilā rasakaḥ kharparaḥ cakavad bhāvasamāsaḥ tasya dhūmaṃ dattvā //
MuA zu RHT, 5, 26.2, 7.0 evaṃ adhomukhāṃ kharparaṃ ca dattvā daityendraṃ balināmānaṃ prastāvādgandhakaṃ tadanu tatkaraṇapaścād dāhayet //
MuA zu RHT, 5, 46.2, 4.0 gandhakanihitaṃ gandhake nihitaṃ sthāpitaṃ sūtaṃ ūrdhvādho gandhakaṃ dattvā sūtaṃ madhyasthaṃ kuryādityarthaḥ //
MuA zu RHT, 5, 49.2, 3.0 tadauṣadhaṃ puṭitaṃ kṛtvā punastatpuṭitamauṣadhaṃ tatpādaśeṣaṃ caturthāṃśaṃ lavaṇaṃ saindhavaṃ dattvā haṇḍikāpākena haṇḍikāyāṃ mṛdbhājane yaḥ pākastena pācitaṃ vahnau puṭitaṃ tāvatkuryād yāvat sindūrasaṃprabhaṃ sindūratulyavarṇaṃ bhavati //
MuA zu RHT, 6, 8.2, 4.0 punargrāsaḥ pakvo vahnitale dattvā pakvaḥ kṛtastaṃ rasendro jaratīti //
MuA zu RHT, 6, 18.2, 2.0 jalapūrṇapātramadhye iti jalapūrṇaṃ yatpātraṃ tasya madhye suvistīrṇaṃ sundarāyataṃ ghaṭakharparaṃ kumbhakhaṇḍaṃ dattvā tadupari kharparopari biḍamadhyagataḥ sūtaḥ sthāpyaḥ //
MuA zu RHT, 7, 9.2, 2.0 ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate //
MuA zu RHT, 8, 13.2, 2.0 raktagaṇena dāḍimakiṃśukabandhūkādinā pūrvoktena galitaṃ yat paśujalaṃ gomūtraṃ tena bhāvitā yās tāpyagandhakamanaḥśilās tāsāṃ madhyād ekena tāpyena svarṇamākṣikena vā gandhakena vā śilayā vāpitamṛtaṃ sat kamalaṃ tāmraṃ rasaṃ rañjayati rāgaṃ dadātītyarthaḥ //
MuA zu RHT, 8, 14.2, 2.0 tatra gandhakaḥ kīdṛśaṃ rāgaṃ dadāti tatsvarūpamāha bāhya ityādi //
MuA zu RHT, 10, 1.3, 1.1 dattavānsatataṃ saukhyaṃ śuddhebhyaśca khalaṃ tathā /
MuA zu RHT, 10, 5.2, 3.0 kiṃ kṛtvā daśāṃśasarjikapaṭuṭaṅkaṇaguñjikākṣārān dattvā daśāṃśavibhāgena sarjikālavaṇasaubhāgyaraktikāyavakṣārān piṣṭavaikrānte kṣepyetyarthaḥ //
MuA zu RHT, 12, 10.1, 2.0 rasoparasasya vaikrāntagandhakādermadhye śuddhamākṣikaṃ nirdoṣaṃ tāpyaṃ hemno dviguṇaṃ kanakāddviguṇitaṃ dattvā dviguṇamākṣikayutaṃ hema dattvetyarthaḥ //
MuA zu RHT, 12, 10.1, 2.0 rasoparasasya vaikrāntagandhakādermadhye śuddhamākṣikaṃ nirdoṣaṃ tāpyaṃ hemno dviguṇaṃ kanakāddviguṇitaṃ dattvā dviguṇamākṣikayutaṃ hema dattvetyarthaḥ //
MuA zu RHT, 14, 8.1, 3.0 gandhapādena gandhasya turyāṃśavibhāgena sūtakaṃ dadyāt tatpātroparibhāge dattaṃ pradrāvya vahninā iti śeṣaḥ //
MuA zu RHT, 14, 8.1, 3.0 gandhapādena gandhasya turyāṃśavibhāgena sūtakaṃ dadyāt tatpātroparibhāge dattaṃ pradrāvya vahninā iti śeṣaḥ //
MuA zu RHT, 14, 8.1, 11.0 punaḥ sudṛḍhāṅgārān khadirādīnāṃ dattvā bhastrādvayavahninā khalu dvayāgninā dhamyād iti agrimaślokasaṃbandhāt //
MuA zu RHT, 14, 8.1, 22.0 keṣāṃ śikhigalatāṃ śikhini galantīti vigrahaḥ śikhigalatāṃ dhātūnāṃ evaṃ galite rase triguṇaṃ vaṅgaṃ raṅgaṃ dadyāt tato vaṅgadānānantaraṃ krameṇa alpamalpadānena nāgaṃ sīsakaṃ ca dadyāditi //
MuA zu RHT, 14, 8.1, 22.0 keṣāṃ śikhigalatāṃ śikhini galantīti vigrahaḥ śikhigalatāṃ dhātūnāṃ evaṃ galite rase triguṇaṃ vaṅgaṃ raṅgaṃ dadyāt tato vaṅgadānānantaraṃ krameṇa alpamalpadānena nāgaṃ sīsakaṃ ca dadyāditi //
MuA zu RHT, 14, 14.2, 4.0 bāhye sūtodaraguṭikopari nigaḍaṃ dattvā suliptamūṣodare suliptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā yā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 15, 7.2, 2.0 indragopaśarīracūrṇaṃ suradālīphalaiḥ samāṃśakaiḥ suragopacūrṇatulyabhāgaiḥ kṛtvā vāpo deyaḥ drute satyuparikṣepa iti suvarṇe vāpe kṛte suvarṇaṃ drutamāste kiṃviśiṣṭaṃ rasaprakhyaṃ jalatulyam ityarthaḥ //
MuA zu RHT, 15, 10.2, 2.0 kūrmāsthi śilājatukaṃ pratītaṃ meṣī meṣapatnī mṛgo hariṇaḥ gauḥ pratītā pratīto vā teṣāṃ yānyasthīni tair nirvāpitā yā kāñcī svarṇamākṣikaṃ sā jalasadṛśī bhavati kiyatkālaparimāṇaṃ sadā nityaṃ punaḥ drutāyāṃ galitāyāṃ vāpo deyaḥ vāpo nikṣepaṇam //
MuA zu RHT, 16, 5.2, 11.0 vidrumaṃ latāmaṇir bhūnāgamalaṃ gaṇḍūpadapurīṣaṃ makṣikādhvāṅkṣaśalabhānāṃ makṣikā jīvaviśeṣaḥ dhvāṅkṣāḥ kākāḥ śalabhaḥ pataṅgaḥ iti haimaḥ teṣāṃ viṭ śakṛt punarmahiṣīṇāṃ karṇamalaṃ krameṇa kalāṃśena ṣoḍaśāṃśena kalkaṃ prativāpaṃ dattvā pūrvatailamuttārayet //
MuA zu RHT, 16, 9.2, 3.0 tadanu tatpaścātsūtāddviguṇaṃ yatkanakaṃ hema tadatra dattvā pratisārayetsāraṇaṃ kuryātpūrvavat //
MuA zu RHT, 16, 10.2, 1.0 kiṃ kṛtvā īṣadalpaṃ nāgaṃ dattvā trividhāyāṃ sāraṇāyāmevaṃ vidheyam iti //
MuA zu RHT, 16, 21.2, 5.0 taccāha pūrvaṃ prathamaṃ sūtaṃ yantre pūrvokte sāraṇatailānvitaṃ dattvā bhuvi nidhāpya tasyāṃ uktāyāṃ uttānāyāṃ mūṣāyāṃ bījaṃ mahābījaṃ samāvṛtya dravīkṛtya dattvetyarthaḥ //
MuA zu RHT, 16, 21.2, 5.0 taccāha pūrvaṃ prathamaṃ sūtaṃ yantre pūrvokte sāraṇatailānvitaṃ dattvā bhuvi nidhāpya tasyāṃ uktāyāṃ uttānāyāṃ mūṣāyāṃ bījaṃ mahābījaṃ samāvṛtya dravīkṛtya dattvetyarthaḥ //
MuA zu RHT, 16, 37.1, 2.0 kanakaṃ hema dattvā śanakair nīcais tāvadanuvāhayet yāvaddivyaṃ pravaraṃ kanakaṃ bhavediti śeṣaḥ //
MuA zu RHT, 18, 6.2, 1.0 viśeṣeṇa vedhavidhānamāha dattvetyādi //
MuA zu RHT, 18, 6.2, 2.0 ādau prathamaṃ lākṣāmatsyādipittabhāvanayā lākṣā pratītā matsyādipittāni matsyamāhiṣamayūrājasūkarasaṃbhavāni pittāni teṣāṃ bhāvanayā kṛtvā prativāpaṃ galite nikṣepaṃ tattāre dattvā athavā śulbe prativāpaṃ kuryāt athavā kṛṣṭau hemakaraṇe vāpaṃ dattvā niyuñjyāditi śeṣaḥ //
MuA zu RHT, 18, 6.2, 2.0 ādau prathamaṃ lākṣāmatsyādipittabhāvanayā lākṣā pratītā matsyādipittāni matsyamāhiṣamayūrājasūkarasaṃbhavāni pittāni teṣāṃ bhāvanayā kṛtvā prativāpaṃ galite nikṣepaṃ tattāre dattvā athavā śulbe prativāpaṃ kuryāt athavā kṛṣṭau hemakaraṇe vāpaṃ dattvā niyuñjyāditi śeṣaḥ //
MuA zu RHT, 18, 11.2, 4.0 punaḥ kṣitikhagapaṭuraktamṛdā kṛtvā kṣitiḥ sphaṭikaḥ khagaḥ pītakāsīsaṃ paṭu saindhavaṃ lavaṇaṃ raktamṛt gairikaṃ ekavadbhāvadvandvaḥ tena kṣityādinopari liptaṃ dalaṃ prati ayaṃ puṭo deyaḥ vanopalair iti śeṣaḥ //
MuA zu RHT, 18, 46.2, 12.0 pūrvoktasāraṇakalkaṃ kaṅguṇītaile jyotiṣmatīsnehe bhāvyaṃ tataḥ krauñcīpittabhāvanāḥ sapta deyāḥ dātavyāḥ //
MuA zu RHT, 18, 46.2, 12.0 pūrvoktasāraṇakalkaṃ kaṅguṇītaile jyotiṣmatīsnehe bhāvyaṃ tataḥ krauñcīpittabhāvanāḥ sapta deyāḥ dātavyāḥ //
MuA zu RHT, 18, 46.2, 16.0 puṃstvādyān ākāśagamanaparyantān bhogān dadātītyabhiprāyaḥ //
MuA zu RHT, 18, 57.1, 2.0 aṅgulisaṃjñaṃ tāpyaṃ svarṇamākṣikaṃ cūrṇaṃ kṛtvā tadantare taccūrṇam antare madhye dattvā śulbasya tāmrasya guptamūṣā andhamūṣā kāryā tatra nale ityabhiprāyaḥ //
MuA zu RHT, 18, 63.2, 4.0 lepanavidhiṃ vakṣyāmi yathā patreṣu lepaḥ kāryaḥ punar yathā patreṣu kramati svaguṇān prakāśayati punaryena vidhinā rañjanaṃ rāgaṃ dadāti samāsataḥ saṃkṣepataḥ vidhinā vidhānataḥ sūtarāja evaṃvidho bhavet tamupāyaṃ vakṣyāmīti //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
MuA zu RHT, 18, 63.2, 7.0 punastadupari gandhakaśilācūrṇopari śṛtaṃ dattvā punargandhakaśilācūrṇaṃ sūtavare sūtarājopari dattvā paścāttatkaraṇānantaraṃ vartiḥ kāryā sā vartir āyase lohamaye same samabhūmau pātre dhṛtvā tatropari kāryā //
MuA zu RHT, 18, 63.2, 7.0 punastadupari gandhakaśilācūrṇopari śṛtaṃ dattvā punargandhakaśilācūrṇaṃ sūtavare sūtarājopari dattvā paścāttatkaraṇānantaraṃ vartiḥ kāryā sā vartir āyase lohamaye same samabhūmau pātre dhṛtvā tatropari kāryā //
MuA zu RHT, 18, 63.2, 9.0 tato varteḥ pātropari karaṇānantaraṃ dīpaṃ pratibodhya prajvālya tato vāraṃvāraṃ stokamalpaṃ tailaṃ dattvā yāvadyāmasya praharasya ardhaṃ syāttāvatpākaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 18, 67.2, 9.0 etāni sveditauṣadhāni saṃyuktāni taiḥ kṛṣṇaiḥ kṛṣṇalavaṇaiḥ pūrvoktavidhānena sūtakṛṣṭīvidhānena patraṃ liptvā punaḥ prakaṭaṃ yathā syāt tathā stokaṃ alpamalpaṃ krameṇa nāgaṃ dattvā kanakaṃ jāyate ityagrimaślokasaṃbandhaḥ //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //
MuA zu RHT, 18, 68.2, 3.0 tulyakanakaṃ ca jīrṇaṃ pūrṇaṃ phalaṃ dadātīti //
MuA zu RHT, 18, 70.2, 2.0 paścādvaṅgatāmrayogānantaraṃ prakāśamūṣāsu yāvat nirmalaṃ malavarjitaṃ syāttāvannāgaṃ deyaṃ punaryāvannirmalam ujjvalaṃ nistaraṅgaṃ nāgormivarjitaṃ syāt tāvadvidhinā dhmātaṃ kuryādityarthaḥ //
MuA zu RHT, 19, 33.2, 10.0 dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi balaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevalaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 41.1 bālopadiṣṭeḥ pūrvam ātmanaḥ pādukāṃ ṣaṭtārayuktāṃ dadyāt //
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Paraśurāmakalpasūtra, 3, 4.1 snānakarmaṇi prāpte mūlena dattvā triḥ salilāñjalīn tris tadabhimantritāḥ pītvāpas tris saṃtarpya triḥ prokṣyātmānaṃ paridhāya vāsasī hrāṃ hrīṃ hrūṃ saḥ ity uktvā mārtāṇḍabhairavāya prakāśaśaktisahitāya svāheti tris savitre dattārghyaḥ //
Paraśurāmakalpasūtra, 3, 4.1 snānakarmaṇi prāpte mūlena dattvā triḥ salilāñjalīn tris tadabhimantritāḥ pītvāpas tris saṃtarpya triḥ prokṣyātmānaṃ paridhāya vāsasī hrāṃ hrīṃ hrūṃ saḥ ity uktvā mārtāṇḍabhairavāya prakāśaśaktisahitāya svāheti tris savitre dattārghyaḥ //
Paraśurāmakalpasūtra, 3, 5.1 tanmaṇḍalamadhye navayonicakram anucintya vācam uccārya tripurasundari vidmahe kāmam uccārya pīṭhakāmini dhīmahi śaktim uccārya tan naḥ klinnā pracodayād iti trir maheśyai dattārghyaḥ śatam aṣṭottaram āmṛśya manuṃ maunam ālambya //
Paraśurāmakalpasūtra, 3, 11.1 gandhapuṣpākṣatādīṃś ca dakṣiṇabhāge dīpān abhito dattvā mūlena cakram abhyarcya mūlatrikhaṇḍaiḥ prathamatryasre //
Paraśurāmakalpasūtra, 3, 14.3 iti vāmapādapārṣṇighātakarāsphoṭasamudañcitavaktras tālatrayaṃ dattvā devyahambhāvayuktaḥ svaśarīre vajrakavacanyāsajālaṃ vidadhīta //
Paraśurāmakalpasūtra, 3, 16.1 kumārīm uccārya mahātripurasundarīpadam ātmānaṃ rakṣa rakṣeti hṛdaye añjaliṃ dattvā //
Paraśurāmakalpasūtra, 3, 17.1 māyākāmaśaktīr uccārya devyātmāsanāya namaḥ iti svasyāsanaṃ dattvā //
Paraśurāmakalpasūtra, 3, 22.1 śuddhāmbhasā vāmabhāge trikoṇaṣaṭkoṇavṛttacaturaśramaṇḍalaṃ kṛtvā puṣpair abhyarcya sādhāraṃ śaṅkhaṃ pratiṣṭhāpya śuddhajalam āpūrya ādimabinduṃ dattvā ṣaḍaṅgenābhyarcya vidyayā abhimantrya tajjalavipruḍbhiḥ ātmānaṃ pūjopakaraṇāni ca saṃprokṣya //
Paraśurāmakalpasūtra, 3, 24.1 madanād upari sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ iti saṃvidhāya pātraṃ saṃspṛśya kalāḥ saurīḥ sauḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti pūrayitvā ādimaṃ dattvopādimamadhyamau pūjayitvā vidhoḥ kalāṣoḍaśakam //
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 28.1 abhigamya kṛte dānaṃ tretāsv āhūya dīyate /
ParDhSmṛti, 1, 28.2 dvāpare yācamānāya sevayā dīyate kalau //
ParDhSmṛti, 1, 47.2 sukṣetre ca supātre ca hy uptaṃ dattaṃ na naśyati //
ParDhSmṛti, 1, 51.2 tayor annam adattvā tu bhuktvā cāndrāyaṇaṃ caret //
ParDhSmṛti, 1, 52.1 dadyāc ca bhikṣātritayaṃ parivrāḍ brahmacāriṇām /
ParDhSmṛti, 1, 52.2 icchayā ca tato dadyād vibhave satyavāritam //
ParDhSmṛti, 1, 53.1 yatihaste jalaṃ dadyād bhaikṣaṃ dadyāt punar jalam /
ParDhSmṛti, 1, 53.1 yatihaste jalaṃ dadyād bhaikṣaṃ dadyāt punar jalam /
ParDhSmṛti, 2, 11.2 yo na dadyād dvijātibhyo rāśimūlam upāgataḥ //
ParDhSmṛti, 2, 12.2 rājñe dattvā tu ṣaḍbhāgaṃ devānāṃ caikaviṃśakam //
ParDhSmṛti, 3, 28.2 pūrvasaṃkalpitaṃ dravyaṃ dīyamānaṃ na duṣyati //
ParDhSmṛti, 4, 6.2 anaḍutsahitāṃ gāṃ ca dadyur viprāya dakṣiṇām //
ParDhSmṛti, 4, 24.2 dadyān mātā pitā vāpi sa putro dattako bhavet //
ParDhSmṛti, 5, 16.1 catvāriṃśacchire dadyācchataṃ kaṇṭhe tu vinyaset /
ParDhSmṛti, 5, 16.2 bāhubhyāṃ śatakaṃ dadyād aṅgulīṣu daśaiva tu //
ParDhSmṛti, 5, 17.1 śataṃ tu jaghane dadyād dviśataṃ tūdare tathā /
ParDhSmṛti, 5, 17.2 dadyād aṣṭau vṛṣaṇayoḥ pañca meḍhre tu vinyaset //
ParDhSmṛti, 5, 18.2 pādāṅgulīṣu ṣaḍ dadyād yajñapātraṃ tato nyaset //
ParDhSmṛti, 5, 20.1 karṇe colūkhalaṃ dadyāt pṛṣṭhe ca musalaṃ nyaset /
ParDhSmṛti, 5, 21.1 śrotre ca prokṣaṇīṃ dadyād ājyasthalīṃ tu cakṣuṣoḥ /
ParDhSmṛti, 5, 23.1 dadyāt putro 'thavā bhrātāpy anyo vāpi ca bāndhavaḥ /
ParDhSmṛti, 6, 11.2 tilaprasthaṃ dvije dadyād vāyubhakṣo dinatrayam //
ParDhSmṛti, 6, 17.2 so 'pi kṛcchradvayaṃ kuryād goviṃśaddakṣiṇāṃ dadet //
ParDhSmṛti, 6, 19.2 prājāpatyaṃ caret kṛcchraṃ godvayaṃ dakṣiṇāṃ dadat //
ParDhSmṛti, 6, 28.2 prājāpatyaṃ na dātavyaṃ kṛcchraṃ sāṃtapanaṃ caret //
ParDhSmṛti, 6, 40.2 dvāre kṛtvā tu dhānyāni dadyād veśmani pāvakam //
ParDhSmṛti, 6, 41.2 triṃśataṃ govṛṣaṃ caikaṃ dadyād vipreṣu dakṣiṇām //
ParDhSmṛti, 8, 6.1 ajñātvā dharmaśāstrāṇi prāyaścittaṃ dadāti yaḥ /
ParDhSmṛti, 8, 30.1 prāyaścittaṃ sadā dadyād devatāyatanāgrataḥ /
ParDhSmṛti, 8, 41.2 viprāṇāṃ dakṣiṇāṃ dadyāt pavitrāṇi japed dvijaḥ /
ParDhSmṛti, 9, 15.2 tripāde govṛṣaṃ dadyāc caturthe godvayaṃ smṛtam //
ParDhSmṛti, 9, 26.1 pramāpaṇe prāṇabhṛtāṃ dadyāt tat pratirūpakam /
ParDhSmṛti, 9, 26.2 tasyānurūpaṃ mūlyaṃ vā dadyād ity abravīn manuḥ //
ParDhSmṛti, 10, 4.2 godvayaṃ vastrayugmaṃ ca dadyād vipreṣu dakṣiṇām //
ParDhSmṛti, 10, 6.2 godvayaṃ dakṣiṇāṃ dadyācchuddhiṃ pārāśaro 'bravīt //
ParDhSmṛti, 10, 7.2 prājāpatyadvayaṃ kuryād dadyād gomithunadvayam //
ParDhSmṛti, 10, 8.2 prājāpatyaṃ caret kṛcchraṃ caturgomithunaṃ dadet //
ParDhSmṛti, 10, 11.2 daśa gomithunaṃ dadyācchuddhiṃ pārāśaro 'bravīt //
ParDhSmṛti, 10, 13.2 godvayaṃ dakṣiṇāṃ dadyācchudhyate nātra saṃśayaḥ //
ParDhSmṛti, 10, 15.1 gogāmī ca trirātreṇa gām ekāṃ brāhmaṇe dadan /
ParDhSmṛti, 10, 22.2 godvayaṃ dakṣiṇāṃ dadyācchuddhiṃ pārāśaro 'bravīt //
ParDhSmṛti, 10, 39.1 godvayaṃ dakṣiṇāṃ dadyāt prājāpatyadvayaṃ caret /
ParDhSmṛti, 11, 3.2 ekadvitricatur gā vā dadyād viprādyanukramāt //
ParDhSmṛti, 11, 30.2 mūtram ekapalaṃ dadyād aṅguṣṭhārdhaṃ tu gomayam //
ParDhSmṛti, 11, 31.1 kṣīraṃ saptapalaṃ dadyād dadhi tripalam ucyate /
ParDhSmṛti, 11, 31.2 ghṛtam ekapalaṃ dadyāt palam ekaṃ kuśodakam //
ParDhSmṛti, 11, 49.2 gṛhasthadharmā yo vipro dadāti parivarjitaḥ //
ParDhSmṛti, 12, 8.1 godvayaṃ dakṣiṇāṃ dadyācchuddhiṃ svāyaṃbhuvo 'bravīt /
ParDhSmṛti, 12, 51.2 yad dānaṃ dīyate tasmai tad dānaṃ śubhakārakam //
ParDhSmṛti, 12, 59.2 cīrṇānte caiva gāṃ dadyād brāhmaṇān bhojayed daśa //
ParDhSmṛti, 12, 73.2 gāś caivaikaśataṃ dadyāccaturvidhyeṣu dakṣiṇām //
ParDhSmṛti, 12, 76.1 anaḍutsahitāṃ gāṃ ca dadyād vipreṣu dakṣiṇām /
Rasakāmadhenu
RKDh, 1, 1, 40.1 mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit /
RKDh, 1, 1, 52.1 yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirodhayet /
RKDh, 1, 1, 53.2 ūrdhvasthālyāṃ jalaṃ dattvā vahniṃ prajvālayedadhaḥ //
RKDh, 1, 1, 54.2 iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt /
RKDh, 1, 1, 97.1 vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /
RKDh, 1, 1, 103.2 tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ /
RKDh, 1, 1, 105.1 viḍaṃ dattvā tadupari kṣipedvā jambhajaṃ rasam /
RKDh, 1, 1, 105.2 upariṣṭādviḍaṃ dadyāttato lohakaṭorikām //
RKDh, 1, 1, 106.2 upariṣṭād adhovaktrāṃ dattvā samyagvilepayet //
RKDh, 1, 1, 112.1 jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /
RKDh, 1, 1, 128.1 yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /
RKDh, 1, 1, 194.2 bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //
RKDh, 1, 1, 223.1 mūṣāpidhānayoḥ sandhau kācaṭaṃkaṇakaṃ dadet /
RKDh, 1, 1, 223.2 uparyagniṃ tathā dadyātsaṃdhiśleṣo bhavedbhṛśam //
RKDh, 1, 1, 225.6 vālukā pañcāḍhakapramāṇā deyā /
RKDh, 1, 1, 225.12 mṛdaṃ ca triguṇīkṛtya jalaṃ dattvā vimardayet //
RKDh, 1, 1, 240.1 saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ /
RKDh, 1, 1, 241.2 ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet //
RKDh, 1, 1, 251.2 triṭaṃkaṃ cumbakaṃ deyaṃ navaṭaṃkamayorajaḥ /
RKDh, 1, 1, 266.2 kaṇṭhe kokilakān dattvā pañcaṣāñjvalitān bhṛśam //
RKDh, 1, 2, 24.2 śatādistu sahasrāntaḥ puṭo deyo rasāyane /
RKDh, 1, 2, 31.1 yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyavanopalaiḥ /
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram /
RKDh, 1, 2, 42.3 puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ //
RKDh, 1, 2, 43.1 etāni puṭāni yatra yatropayuktāni tatra tatra vicārya deyāni /
RKDh, 1, 2, 43.3 dvitīyādipuṭe punargandhaṃ dattvā nimbūrasena mardayitvā kukkuṭapuṭaṃ dadyāt /
RKDh, 1, 2, 43.3 dvitīyādipuṭe punargandhaṃ dattvā nimbūrasena mardayitvā kukkuṭapuṭaṃ dadyāt /
RKDh, 1, 2, 60.7 ūrdhvādhaśca viḍaṃ dadyād rasendrād aṣṭamāṃśataḥ /
RKDh, 1, 5, 19.1 dattvā dattvā trivāraṃ tadvajramūṣāgataṃ dhamet /
RKDh, 1, 5, 19.1 dattvā dattvā trivāraṃ tadvajramūṣāgataṃ dhamet /
RKDh, 1, 5, 21.3 viloḍite svarṇajale viśuṣke vastre'tha dattvā navanītagarbham /
RKDh, 1, 5, 38.1 dviguṇaṃ rasakaṃ dattvā tāmraṃ sudhmātamīśvari /
RKDh, 1, 5, 65.2 ūrdhvādho mākṣikaṃ dattvā śulbaṃ hemasamaṃ bhavet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
RRSBoṬ zu RRS, 8, 91.2, 4.0 saurakaṃ puṭaṃ dadyāditi śeṣaḥ sūryapakvaṃ kuryādityarthaḥ //
RRSBoṬ zu RRS, 8, 95.2, 4.0 mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya puro lauhakhaṇḍam ekaṃ dhṛtvā śabdoccāraṇe kṛte phutkāre datte vā tat lauhakhaṇḍaṃ svarṇādirūpeṇa pariṇamet //
RRSBoṬ zu RRS, 9, 13.2, 2.0 vakṣyamāṇakacchapayantramadhyavartimṛnmayaghaṭakharpararūpapīṭhopari pradīpamekam saṃsthāpya tatra sūtaṃ sthāpayet kacchapayantrādhaḥ vahniṃ ca dadyāt evaṃ pradīpasthasūtaḥ kacchapayantre patati tat dīpikākhyaṃ yantraṃ jñeyam //
RRSBoṬ zu RRS, 9, 16.3, 4.0 tato bhāṇḍamadhye nirdiṣṭadravyaiḥ saha rasaṃ kṣiptvā agnijvālā deyā tena nālacchidrānusārī rasaḥ kāṃsyapātramadhyasthajale patati //
RRSBoṬ zu RRS, 9, 25.2, 4.0 adhobhāṇḍe auṣadhaṃ nikṣipya bhāṇḍāntareṇa mukhaṃ pidhāya cullyāṃ caturmukhyāṃ saṃsthāpya ca jvālā deyā //
RRSBoṬ zu RRS, 9, 26.2, 3.0 sthālīmadhye rasamūṣāṃ saṃsthāpya śarāveṇa mukhaṃ pidhāya mṛdvastreṇa sandhiṃ liptvā ca jalapūrṇasthālyantaropari sthālīṃ tāṃ sthāpayet śarāvopari karīṣāgniṃ ca dadyād iti //
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
RRSBoṬ zu RRS, 10, 44.3, 2.0 dvādaśāṅgulagabhīrā prādeśapramāṇavistāraviśiṣṭā koṣṭhī ekā kāryā tasyā ūrdhvaṃ caturaṅgule valayākāram ālavālam ekaṃ dattvā tadupari bahucchidrāṃ cakrīṃ nidhāya aṅgāraṃ nikṣipya ca vaṅkanālena pradhamet iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 5.2, 6.0 saiva kajjalī dravaṃ dattvā marditā cedrasapaṅkasaṃjñāṃ labhate //
RRSṬīkā zu RRS, 8, 7.2, 7.0 yathoktabhāgam ubhayaṃ pṛthaggṛhītvā tīvre'rkātape lohe khalve truṭiśa īṣanmānena punaḥ punardattvā mardanānnavanītarūpā mṛdulā navanītākhyā ca piṣṭī bhavati //
RRSṬīkā zu RRS, 8, 31.2, 2.0 saṃyuktaṃ melāpakamadhvājyaṃ dattvā mūṣāyāṃ saṃyojitaṃ na laget na sajjetaikībhāvaṃ na prāpnuyād ityarthaḥ //
RRSṬīkā zu RRS, 8, 41.2, 2.0 samabhāganīlāñjanasaṃyutaṃ tīkṣṇalohaṃ samabhāgena ṭaṅkaṇaṃ dattvāndhamūṣāyāṃ dṛḍhaṃ dhmātaṃ sadyadā nāgāpekṣayāpyatimṛdu kṛṣṇavarṇaṃ śīghradrāvaṃ ca bhavettadaitad varanāgam ucyate //
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 8, 52.2, 11.1 arkadugdhasya dātavyā bhāvanāstā yathā tathā /
RRSṬīkā zu RRS, 8, 52.2, 12.1 tāmraṃ bhāgatrayaṃ dattvā dhāmyatām andhamūṣayā /
RRSṬīkā zu RRS, 8, 54.2, 4.2 suragopakadeharajaḥ suradāliphalaiḥ samāṃśakair deyaḥ /
RRSṬīkā zu RRS, 8, 64.2, 3.0 samāsato lakṣaṇaṃ tu dattagrāsasya grāsarahitasya vā gālanapātanavyaktirekeṇa pūrvāvasthāpannatvam //
RRSṬīkā zu RRS, 8, 71.2, 3.0 tādṛśamānamitapāradasyeyaccatuḥṣaṣṭyaṃśādimitābhrakasattvabījādyātmakaṃ dravyaṃ bhakṣaṇāya dattaṃ cet sukhena cīrṇaṃ jīrṇaṃ ca syāditi niścitā yā bījāder mitis tadgrāsamānaṃ khyātam //
RRSṬīkā zu RRS, 8, 75, 2.0 catuḥṣaṣṭibhāgamitaṃ bījaṃ prathamaṃ yatra pāradodare na dīyate kiṃtu kevalaṃ śuddhadhātvādigrāsa eva sṛṣṭitrayanīrakaṇāvāsanauṣadhimardanādyupāyair jāryate sā jāraṇā nirmukhetyucyate //
RRSṬīkā zu RRS, 8, 82.2, 3.0 jāraṇāya taptakhalvamadhye dīyata iti vākyaśeṣaḥ //
RRSṬīkā zu RRS, 8, 91.2, 4.0 atra lepottaraṃ varṇotkarṣārthaṃ yat puṭaṃ deyaṃ bhavati tat puṭaṃ saukaraṃ varāhapuṭaṃ kāryam //
RRSṬīkā zu RRS, 9, 12.2, 3.0 ghaṭakharparaṃ khaṇḍitamukhaṃ sacchidraṃ ghaṭakhaṇḍamuttānaṃ dattvā tadupari koṣṭhīṃ mūṣāṃ chidre kiṃcitpraviṣṭabudhnāṃ nīrāviyoginīmuttānāṃ sudṛḍhaṃ niścalaṃ saṃsthāpya koṣṭhīmabhitaḥ kuḍyaṃ vidadhyāt //
RRSṬīkā zu RRS, 9, 12.2, 4.0 koṣṭhyāṃ biḍaṃ tanmadhye pāradaṃ ca dattvā sa samyaksthāpyaḥ //
RRSṬīkā zu RRS, 9, 12.2, 9.0 atra jalapūrṇapātraṃ bhūmāveva nikhātaṃ kṛtvā tanmukhe sacchidramuttānaṃ śarāvaṃ dattvā tatra chidre nīrāviyoginīṃ mūṣāṃ kācavilepitāṃ dhṛtvā tatra pāradasyādhastādupariṣṭācca gandhakaṃ dattvā pidhāyoparyupalāgninā gandhakaṃ jārayanti kecit //
RRSṬīkā zu RRS, 9, 12.2, 9.0 atra jalapūrṇapātraṃ bhūmāveva nikhātaṃ kṛtvā tanmukhe sacchidramuttānaṃ śarāvaṃ dattvā tatra chidre nīrāviyoginīṃ mūṣāṃ kācavilepitāṃ dhṛtvā tatra pāradasyādhastādupariṣṭācca gandhakaṃ dattvā pidhāyoparyupalāgninā gandhakaṃ jārayanti kecit //
RRSṬīkā zu RRS, 9, 12.2, 11.0 sthalakūrmayantraṃ tu kiṃcidgartāyukte bhūtale tathaiva ghaṭakharparaṃ nyubjaṃ nidhāya saṃdhilepādi kṛtvā tadupari sarvataḥ pārśvabhāge ca puṭaṃ dadyāditi //
RRSṬīkā zu RRS, 9, 12.2, 12.0 tatra gartāyāṃ vanasūraṇādikandodare biḍaṃ tanmadhye sagrāsaṃ pāradaṃ dattvā tatkandaśakalenaivācchādya mṛtkarpaṭādināveṣṭya saṃśoṣya dhārayet //
RRSṬīkā zu RRS, 9, 12.2, 13.0 pṛṣṭhe cāgniṃ saṃtataṃ dinatrayaṃ dadyāt //
RRSṬīkā zu RRS, 9, 16.3, 9.2 drāvaṃ kṣiptvā punardadyātpunaḥ pāko vidhīyate //
RRSṬīkā zu RRS, 9, 25.2, 13.0 ata eva vakṣyati pañcadaśādhyāye kanakasundararase dattvā vidyādhare yantre puṭedāraṇyakopalairiti //
RRSṬīkā zu RRS, 9, 26.2, 3.0 adhaḥpātre jalaṃ tadupari uttānaṃ śarāvādi dattvā tatra laghumūṣāmuttānāṃ dhṛtvā tanmadhye biḍaṃ biḍamadhye sagrāsaṃ pāradaṃ ca dattvā dṛḍhaṃ pidhānena pidhāya tadupari kharparaṃ dattvā tatrāgnir deyaḥ //
RRSṬīkā zu RRS, 9, 26.2, 3.0 adhaḥpātre jalaṃ tadupari uttānaṃ śarāvādi dattvā tatra laghumūṣāmuttānāṃ dhṛtvā tanmadhye biḍaṃ biḍamadhye sagrāsaṃ pāradaṃ ca dattvā dṛḍhaṃ pidhānena pidhāya tadupari kharparaṃ dattvā tatrāgnir deyaḥ //
RRSṬīkā zu RRS, 9, 26.2, 3.0 adhaḥpātre jalaṃ tadupari uttānaṃ śarāvādi dattvā tatra laghumūṣāmuttānāṃ dhṛtvā tanmadhye biḍaṃ biḍamadhye sagrāsaṃ pāradaṃ ca dattvā dṛḍhaṃ pidhānena pidhāya tadupari kharparaṃ dattvā tatrāgnir deyaḥ //
RRSṬīkā zu RRS, 9, 26.2, 3.0 adhaḥpātre jalaṃ tadupari uttānaṃ śarāvādi dattvā tatra laghumūṣāmuttānāṃ dhṛtvā tanmadhye biḍaṃ biḍamadhye sagrāsaṃ pāradaṃ ca dattvā dṛḍhaṃ pidhānena pidhāya tadupari kharparaṃ dattvā tatrāgnir deyaḥ //
RRSṬīkā zu RRS, 9, 26.2, 5.0 etadeva yantraṃ sanābhinālaṃ kṛtvāgnimadho dattvā nābhimadhye pāradaṃ sagrāsaṃ dattvā jārayediti prakārāntareṇa rasasāre 'bhihitam //
RRSṬīkā zu RRS, 9, 26.2, 5.0 etadeva yantraṃ sanābhinālaṃ kṛtvāgnimadho dattvā nābhimadhye pāradaṃ sagrāsaṃ dattvā jārayediti prakārāntareṇa rasasāre 'bhihitam //
RRSṬīkā zu RRS, 9, 26.2, 6.3 dattvāṣṭāṃśaṃ biḍaṃ nābhiṃ kiṃcidamlena pūrayet //
RRSṬīkā zu RRS, 9, 26.2, 8.1 dadyādupari yantrasya sacchidraṃ samabudhnakam /
RRSṬīkā zu RRS, 9, 26.2, 13.2 athādho'gniruparyāpo madhye deyo raseśvaraḥ /
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 30.2, 7.0 atra govarapuṭaṃ bhūmāveva deyam //
RRSṬīkā zu RRS, 9, 30.2, 9.2 dīyate tattu kṛtibhirgovaraṃ samudāhṛtam //
RRSṬīkā zu RRS, 9, 42.2, 4.0 athavā cullyāṃ karīṣāgniṃ dattvādhiśritakharpare śarāvasaṃpuṭitaṃ rasaṃ dhṛtvā kharparamukhamācchādya yāmaparyantaṃ dviyāmaṃ vā pacet //
RRSṬīkā zu RRS, 9, 46.3, 3.0 valayamadhye tu praveśārhakoṣṭhakaṃ lauhaṃ svalpapātramanyadvidhāya mūrchitarasagarbhitaṃ tatsvalpapātraṃ praveśya valayayor avasajjitaṃ kṛtvā sthūlapātre kāñjikaṃ prabhūtaṃ dattvā cullyāṃ mandāgninā praharaparyantaṃ svedayet //
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
RRSṬīkā zu RRS, 9, 55.2, 6.0 atra drutapārade gandhakajāraṇāyāṃ gartāsye vastrācchādanaṃ vastropari gandhakaṃ ca dadyāditi vidhikramaḥ //
RRSṬīkā zu RRS, 9, 55.2, 7.0 yatra tu baddhasya rasasya gandhakajāraṇā kartavyā syāttadā tu pāradaṃ vastreṇa baddhvā tasyādhastād upariṣṭācca gandhakaṃ dattvā jārayedityanukto'pi viśeṣo bodhyaḥ //
RRSṬīkā zu RRS, 9, 56.3, 2.0 antastale nihitaśuṣkahiṅgulāyā viśālamukhāyāḥ sthālikāyā uparyuttānāmeva laghusthālīṃ vinyasya sthāpayitvā saṃdhilepādinā ruddhvordhvasthālyāṃ kiṃcicchītalajalaṃ punaḥ punardadyāt //
RRSṬīkā zu RRS, 9, 64.3, 9.0 ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā //
RRSṬīkā zu RRS, 10, 28.2, 2.0 gatvaradravyaṃ pāradarasakamanaḥśilāharitālaprabhṛti madhye dattvā kulālena yā nirmukhaiva vidhīyate etatsamā tāmramūṣā rasahṛdaye 'ṣṭādaśāvabodhe 'bhihitā //
RRSṬīkā zu RRS, 10, 38.2, 24.0 punaḥ punaḥ pratiprakṣepakālāvasaraṃ saṃtataṃ dhmātvā yadāṅgārāḥ kārśyaṃ prāpnuyuḥ śvetabhasmāvṛtāśca bhaveyustadā punaḥ kokilān dattvā punardhamanaṃ kāryam //
RRSṬīkā zu RRS, 10, 44.3, 3.0 sā ca talabhāgam ārabhyopari caturaṅgulabhāgaṃ vihāya tadupari valayena kaṭakena samanvitāṃ tāṃ kṛtvā valayopari prabhūtacchidrayuktāṃ cakrīṃ nikṣipya tatra kokilāṃśca dattvā vaṅkanālataḥ pradhamet //
RRSṬīkā zu RRS, 10, 46.3, 2.0 asyāṃ koṣṭhyāṃ sthāpitamūṣāmadhye siddharasādi prakṣipya saṃtatadhmānāvasare 'ntarāntarā muhuḥ kācacūrṇādi dattvā dhamet //
RRSṬīkā zu RRS, 10, 57.2, 1.0 yacca gartaṃ bhūmitale mṛdādibhiḥ kṛtamaṣṭasaṃkhyairvanopalairdīyate jvālayā prajvalitaṃ kriyate baddhapāradasya bhasmakaraṇārthaṃ tatkapotapuṭamucyate //
RRSṬīkā zu RRS, 10, 59.2, 1.0 gorvaraistuṣairvā yatra gajapuṭagartāyāṃ puṭaṃ dīyate bheṣajaṃ pakvaṃ kriyate tadgorvarapuṭamucyate //
RRSṬīkā zu RRS, 10, 63.2, 2.0 śarāvākāramūṣāṃ saṃpuṭitāṃ bhūmau nidhāya tadupari ṣoḍaśavanopalamitais tuṣair gorvarair vā yatpuṭaṃ dīyate pākaḥ kriyate tallāvakam iti khyātam //
RRSṬīkā zu RRS, 10, 64.2, 3.1 ardham āpūrayitvā ca mukhe dadyāccharāvakam /
RRSṬīkā zu RRS, 11, 65.2, 1.0 pāradam āpaṇād ānīya nimbūrasena saṃmardya gālayitvā mayūratutthādisamabhāgaṃ caturthāṃśaṃ vā tatra dattvā mardanena baddho rasaḥ kriyate //
RRSṬīkā zu RRS, 11, 66.2, 2.0 trividhapātanena śuddhaṃ paścācchuddhaṃ cūrṇīkṛtam abhrakadalaṃ samabhāgaṃ dattvā kāñjikena mardanapūrvakaṃ pāradaṃ naṣṭapiṣṭaṃ kṛtvordhvādhastiryakpātanenāsakṛtkṛtenāgnisahaḥ pārada āroṭa iti nigadyate //
RRSṬīkā zu RRS, 11, 67.2, 1.0 ābhāsalakṣaṇamāha yaḥ pārado dhātubhir manaḥśilāgandhakādibhistathā mūlikādyaiḥ sarpākṣyādimūlikābhiḥ patrapuṣpādibhiśca saha bhāvito dravaṃ dattvā marditastato bhūdharayantre puṭena puṭito bhasmīkṛtaḥ svabhāvataḥ svabhāvaṃ cāñcalyadurgrahatvādi muktvā dhātvādiyogaṃ yāti tattadroganāśakayogaguṇaṃ ca yāti guṇaprado bhavati //
RRSṬīkā zu RRS, 11, 71.2, 9.1 tadabhraṃ mṛdbhāṇḍe dadyād rasena saha saṃyutam /
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
RRSṬīkā zu RRS, 13, 81.2, 2.0 sabhṛṅgakaṃ bhṛṅgarājarasena mardayitvā taptaṃ drāvitaṃ tadgomayoparisthe kadale snigdhayā lohadarvyā prakṣipya tadupari kadalīdale nyubje gomayaṃ dattvā karatalādinā nipīḍya parpaṭākāraṃ kuryāt //
RRSṬīkā zu RRS, 13, 81.2, 5.0 rasopari tu kadalīdalādyeva deyam //
Rasasaṃketakalikā
RSK, 1, 15.1 tattulyaṃ gandhakaṃ dattvā ruddhvā taṃ lohasampuṭe /
RSK, 1, 16.1 evaṃ punaḥ punardeyaṃ ṣaḍguṇaṃ gandhacūrṇakam /
RSK, 1, 39.2 cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet //
RSK, 1, 48.2 dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ //
RSK, 2, 21.2 tadeva tatkṣaye deyaṃ sāmudraṃ ca punaḥ punaḥ //
RSK, 2, 29.1 puṭe puṭe daśāṃśāṃśaṃ dattvaivaṃ daśadhā puṭet /
RSK, 2, 31.2 kṣiptvā tuṣodakairmardyaṃ dadyād gajapuṭaṃ tataḥ //
RSK, 2, 32.1 ṣaṣṭyaṃśaṃ gandhakaṃ dattvā pācyaṃ ṣaṣṭipuṭāvadhi /
RSK, 2, 44.2 gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat //
RSK, 2, 54.2 sitā gavyayutā deyā dhātubhakṣaṇavaikṛtau //
RSK, 2, 61.2 mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //
RSK, 3, 3.2 auṣadhe ca rase caiva dātavyaṃ hitamicchatā //
RSK, 3, 4.2 te naśyanti viṣe datte śīghraṃ vātakaphodbhavāḥ //
RSK, 3, 7.1 na deyaṃ krodhine klībe pittārte rājayakṣmiṇi /
RSK, 3, 8.2 rasāyanarate dadyādghṛtakṣīrahitāśine //
RSK, 4, 5.1 tatsamaṃ maricaṃ dattvā sarvamekatra cūrṇayet /
RSK, 4, 6.1 guñjaikaṃ sasitaṃ dadyāttriguñjaṃ vyoṣayukkaphe /
RSK, 4, 6.2 saṃnipāte jvare deyo vallaikarmādrakadravaiḥ //
RSK, 4, 9.2 viṣoṣaṇaṃ caturthāṃśaṃ dattvā vallamitā guṭī //
RSK, 4, 10.2 dattārdrakarasaiḥ sarvasaṃnipātavighātakṛt //
RSK, 4, 12.2 anena bhāvitaścāpi deyaścaitanyabhairavaḥ //
RSK, 4, 15.1 sūcyagreṇa ca dātavyaḥ kṣaṇāñjāgarti mānavaḥ /
RSK, 4, 17.2 pālikātritayaṃ deyaṃ cāturthikajvarāpaham //
RSK, 4, 18.2 śiro 'bhiṣiñcya dātavyaṃ pathye kṣīraṃ saśarkaram //
RSK, 4, 26.2 deyaṃ dadhyodanaṃ pathyaṃ vijayā saguḍā niśi //
RSK, 4, 45.2 yāmaikaṃ vālukāyantre paktvā deyo dviguñjakaḥ //
RSK, 4, 50.2 bhāvanāṃ tridinaṃ dattvā karṣārdhāṃśāṃ guṭīṃ kuru //
RSK, 4, 57.1 trivelaṃ takrabhaktaṃ ca pūrve deyaṃ ca saptake /
RSK, 4, 57.2 makuṣṭhām api rūkṣāśca deyā jāte dvisaptake //
RSK, 4, 58.1 tṛtīye saptake deyā makuṣṭhāstriphalāghṛtam /
RSK, 4, 69.2 bhāvanā khalu dātavyāḥ pañcāśatpramitāstataḥ //
RSK, 4, 70.1 bhṛṣṭaṭaṅkaṇacūrṇaṃ tu dadyātsarvasamānakam /
RSK, 4, 70.2 ṭaṅkaṇārdhaṃ viḍaṃ dadyādviḍatulyaṃ marīcakam //
RSK, 4, 77.2 dattavān bhairavānando bhūpo grāmāṣṭakaṃ dadau //
RSK, 4, 77.2 dattavān bhairavānando bhūpo grāmāṣṭakaṃ dadau //
RSK, 4, 90.1 pāradaṃ tattṛtīyāṃśaṃ gandhaṃ dattvā tu mardayet /
RSK, 4, 94.1 pāradāddviguṇaṃ gandhaṃ dattvā kārpāsikādravaiḥ /
RSK, 4, 107.3 truṭite truṭite dadyāddadhi turye'hni coddharet //
RSK, 4, 116.1 tāpādike samutpanne deyaṃ drākṣāsitādikam /
RSK, 4, 120.1 samaṃ nepālajaṃ cūrṇaṃ deyamekatra mardayet /
RSK, 4, 120.2 uṣṇāmbunā vallayugmaṃ deyamaṣṭaguṇe guḍe //
RSK, 4, 123.2 ṭaṅkaiko'mbuyuto datto raso'yaṃ vāmakaḥ smṛtaḥ //
RSK, 4, 127.1 bhāvanā sapta dātavyā guṭī guñjāmitāñjanāt /
RSK, 5, 5.2 kṛtvā guñjāsamānām iṣuśararasadigvahnibāṇeṣudigbhir dadyācchleṣmānilārśo jvaraṃ jaṭharaṃ kaphetāṃ vaṭīṃ śaṅkarākhyām //
RSK, 5, 16.4 chāyāśuṣkā deyā tridvyekacatuḥkramād vijñaiḥ //
RSK, 5, 20.1 uṣṇodakena dātavyā sadyo 'larkaviṣāpahā /
RSK, 5, 22.1 ekā deyā prathamaṃ tridoṣavikalasya mūrchitasyāpi /
RSK, 5, 35.2 etāni samabhāgāni tadvaddeyaṃ sitaṃ viṣam //
Rasataraṅgiṇī
RTar, 2, 50.2 tāvān eva dravo deyo bhiṣagbhir bhāvanāvidhau //
RTar, 2, 51.2 vasvaṃśuśoṣitaḥ kvātho deyaḥ kvāthena bhāvane //
RTar, 2, 72.1 dhanvantariṃ vinirdiśya rogibhirdīyate tu yaḥ /
RTar, 2, 73.2 dadyācca bheṣajaṃ duṣṭaṃ sa vai viśvāsaghātakaḥ //
RTar, 3, 41.2 puṭaṃ yad dīyate tattu vārāhapuṭamucyate //
RTar, 3, 42.2 puṭaṃ yad dīyate tattu mataṃ kukkuṭakaṃ budhaiḥ //
RTar, 3, 43.1 vanyotpalairaṣṭasaṃkhyaiḥ kṣitau yaddīyate puṭam /
RTar, 3, 44.2 puṭaṃ yaddīyate vijñaistad gorvarapuṭaṃ smṛtam //
RTar, 3, 45.2 dīyate yatpuṭaṃ vijñaistad bhāṇḍapuṭam ucyate //
RTar, 3, 46.2 yad dīyate puṭaṃ tattu vālukāpuṭamucyate //
RTar, 3, 47.2 yad dīyate puṭaṃ tattu puṭaṃ bhūdharasaṃjñakam //
RTar, 3, 49.2 puṭeṣvanyatamaṃ dadyāt yatsyād yuktatamaṃ bhṛśam //
RTar, 4, 50.1 mṛdā sampūrya gartaṃ tu vahniṃ dadyātprayogavit /
Rasārṇavakalpa
RAK, 1, 80.1 tadrase gandhakaṃ dattvā patralepe ravau hate /
RAK, 1, 100.2 dadāti khecarīsiddhimanivāritagocarām //
RAK, 1, 105.1 narasārarasaṃ dattvā dvipadīrajasā saha /
RAK, 1, 110.2 narasārarase dattvā mañjiṣṭhāraktacandanam //
RAK, 1, 119.1 tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet /
RAK, 1, 124.2 rasagrāsaṃ tato dattvā marditaṃ golakaṃ kuru //
RAK, 1, 138.3 dharmārthakāmamokṣārthe naiva dadyāttu tatpriye //
RAK, 1, 139.2 nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti saḥ /
RAK, 1, 161.2 gajendrākhyaṃ puṭaṃ dadyāt mriyate nātra saṃśayaḥ //
RAK, 1, 162.2 krauñcapādodare dattvā dhmātaṃ dadyātpuṭatrayam //
RAK, 1, 162.2 krauñcapādodare dattvā dhmātaṃ dadyātpuṭatrayam //
RAK, 1, 244.1 guḍasyāṣṭapalaṃ dattvā modakaṃ kārayedbudhaḥ /
RAK, 1, 371.2 kharparaṃ ca tathā māṣaṃ dattvā tasyopari kṣipet //
RAK, 1, 372.1 kācacūrṇaṃ punardattvā mudrayenmūṣikāṃ tataḥ /
RAK, 1, 401.2 tālakaṃ surasaikena dattvā ca kharpare punaḥ //
RAK, 1, 430.2 āyuṣyaṃ sādhakendrasya dadāti surapūjitā //
RAK, 1, 431.2 uccaṭāyā rasaṃ dattvā rasakarṣaṃ tu mardayet //
RAK, 1, 435.2 uccaṭāyā rasaṃ dattvā mardayed yāmamātrakam //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 138.2 dehi nastāta tāni vividhāni krīḍanakāni ramaṇīyāni //
SDhPS, 3, 141.1 savaijayantān gorathakāneva vātabalajavasampannān ekavarṇān ekavidhān ekaikasya dārakasya dadyāt //
SDhPS, 3, 143.2 alaṃ ma eṣāṃ kumārakāṇām anyair yānair dattairiti //
SDhPS, 3, 148.1 sarvasattvānāmapyahamimānyevaṃrūpāṇi mahāyānāni dadyāṃ kimaṅga punaḥ svakānāṃ putrāṇām //
SDhPS, 3, 150.1 tatkiṃ manyase śāriputra mā haiva tasya puruṣasya mṛṣāvādaḥ syād yena teṣāṃ dārakāṇāṃ pūrvaṃ trīṇi yānānyupadarśayitvā paścātsarveṣāṃ mahāyānānyeva dattāny udārayānānyeva dattāni //
SDhPS, 3, 150.1 tatkiṃ manyase śāriputra mā haiva tasya puruṣasya mṛṣāvādaḥ syād yena teṣāṃ dārakāṇāṃ pūrvaṃ trīṇi yānānyupadarśayitvā paścātsarveṣāṃ mahāyānānyeva dattāny udārayānānyeva dattāni //
SDhPS, 3, 154.1 yadyapi tāvad bhagavan sa puruṣasteṣāṃ kumārakāṇāmekarathamapi na dadyāt tathāpi tāvad bhagavan sa puruṣo na mṛṣāvādī bhavet //
SDhPS, 3, 157.1 kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni yaduta mahāyānāni //
SDhPS, 3, 171.1 mayā hyete sattvā asmādevaṃrūpānmahato duḥkhaskandhāt parimocayitavyā mayā caiṣāṃ sattvānāmaprameyamacintyaṃ buddhajñānasukhaṃ dātavyaṃ yenaite sattvāḥ krīḍiṣyanti ramiṣyanti paricārayiṣyanti vikrīḍitāni ca kariṣyanti //
SDhPS, 3, 177.2 niṣkāsayitvā sa teṣāṃ paścādudārāṇi mahāyānāni dadyāt /
SDhPS, 3, 183.1 ahaṃ vo dāsyāmyetāni trīṇi yānāni //
SDhPS, 3, 204.1 ye cāpi te śāriputra sattvāstraidhātukāt parimuktā bhavanti teṣāṃ tathāgato dhyānavimokṣasamādhisamāpattīr āryāṇi paramasukhāni krīḍanakāni ramaṇīyakāni dadāti sarvāṇyetānyekavarṇāni //
SDhPS, 3, 205.0 tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhaved yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet //
SDhPS, 3, 205.0 tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhaved yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet //
SDhPS, 4, 84.1 saviśeṣaṃ te 'haṃ vetanakaṃ dāsyāmi //
SDhPS, 4, 105.1 icchāmyetaṃ yasya dātavyaṃ yataśca grahītavyaṃ yacca nidhātavyaṃ bhavet /
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
SDhPS, 11, 21.1 teṣāṃ ca buddhānāṃ bhagavatāmimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣamāṇānāmayaṃ mamātmabhāvavigrahastūpaḥ sādhukāraṃ dadyāt //
SDhPS, 11, 23.1 asyāṃ sahāyāṃ lokadhātau asmin saddharmapuṇḍarīke dharmaparyāye mayā bhāṣyamāṇe 'smāt parṣanmaṇḍalamadhyādabhyudgamya uparyantarīkṣe vaihāyasaṃ sthitvā sādhukāraṃ dadāti sma //
SDhPS, 11, 75.1 ratnapuṣpapuṭān dattvā evaṃ vadanti sma /
SDhPS, 11, 77.2 dadāti khalu punarbhagavāṃstathāgataśchandamasya mahāratnastūpasya samudghāṭane //
SDhPS, 11, 91.1 atha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddho bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya tasminneva siṃhāsane 'rdhāsanamadāsīt tasyaiva mahāratnastūpābhyantara evaṃ ca vadati /
SDhPS, 11, 235.1 sa ca maṇistayā sāgaranāgarājaduhitrā bhagavate dattaḥ //
SDhPS, 11, 237.2 yo 'yaṃ maṇirmayā bhagavato dattaḥ sa ca bhagavatā śīghraṃ pratigṛhīto veti /
SDhPS, 11, 237.4 tvayā ca śīghraṃ datto bhagavatā ca śīghraṃ pratigṛhītaḥ //
SDhPS, 13, 112.1 sa prīta āttamanāḥ samānasteṣāṃ yodhānāṃ vividhāni dānāni dadāti //
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
SDhPS, 13, 114.1 na punaḥ kasyaciccūḍāmaṇiṃ dadāti //
SDhPS, 13, 116.1 yadā punar mañjuśrī rājā tamapi cūḍāmaṇiṃ dadāt tadā sa sarvo rājñaś caturaṅgabalakāya āścaryaprāpto bhavatyadbhutaprāptaḥ //
SDhPS, 13, 121.1 nirvāṇanagaraṃ caiṣāṃ mahādharmanagaraṃ dadāti //
SDhPS, 13, 124.1 tatra mañjuśrīryathā sa rājā balacakravartī teṣāṃ yodhānāṃ yudhyatāṃ mahatā puruṣakāreṇa vismāpitaḥ samānaḥ paścāttaṃ sarvasvabhūtaṃ paścimaṃ cūḍāmaṇiṃ dadāti sarvalokāśraddheyaṃ vismayabhūtam //
SDhPS, 13, 128.1 sarveṣāṃ dharmaparyāyāṇām ayaṃ dharmaparyāyaḥ sarvagambhīraḥ sarvalokavipratyanīko yo 'yaṃ mañjuśrīs tathāgatenādya tenaiva rājñā balacakravartinā ciraparirakṣitaścūḍāmaṇir avamucya yodhebhyo dattaḥ //
SDhPS, 14, 36.1 evamukte bhagavāṃstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhebhyaścaturbhyo bodhisattvebhyo mahāsattvebhyaḥ sādhukāramadāt /
SDhPS, 15, 65.1 dadasva nastāta jīvitamiti //
SDhPS, 15, 66.1 atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānāṃs tato mahābhaiṣajyaṃ samudānayitvā varṇasampannaṃ gandhasampannaṃ rasasampannaṃ ca śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyād evaṃ cainān vadet /
SDhPS, 17, 11.1 atha kaścideva puruṣaḥ samutpadyeta puṇyakāmo hitakāmastasya sattvakāyasya sarvakāmakrīḍāratiparibhogāniṣṭān kāntān priyān manāpān dadyāt //
SDhPS, 17, 12.1 ekaikasya sattvasya jambudvīpaṃ paripūrṇaṃ dadyāt kāmakrīḍāratiparibhogāya hiraṇyasuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānaśvarathagorathahastirathān dadyāt prāsādān kūṭāgārān //
SDhPS, 17, 12.1 ekaikasya sattvasya jambudvīpaṃ paripūrṇaṃ dadyāt kāmakrīḍāratiparibhogāya hiraṇyasuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānaśvarathagorathahastirathān dadyāt prāsādān kūṭāgārān //
SDhPS, 17, 13.1 anena paryāyeṇa ajita sa puruṣo dānapatirmahādānapatiḥ paripūrṇānyaśītiṃ varṣāṇi dānaṃ dadyāt //
SDhPS, 17, 23.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo dānapatir mahādānapatirbahu puṇyaṃ prasaved yastāvatāṃ sattvānāṃ sarvasukhopadhānaṃ dadyāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 8.1 yajñabhūmau kulapate dīyatāṃ bhujyatām iti /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 47.1 narma caibhyo dade yasmāt tatkṛtaiś ceṣṭitaiḥ pṛthak /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 50.1 tatastāmadadātkanyāṃ śīlavatīṃ suśobhanām /
SkPur (Rkh), Revākhaṇḍa, 8, 30.1 dattvārghapādyaṃ vidhivalliṃgasya saha pakṣiṇā /
SkPur (Rkh), Revākhaṇḍa, 9, 18.1 tānvedāndevadeveśa śīghraṃ me dātumarhasi /
SkPur (Rkh), Revākhaṇḍa, 9, 38.2 caturvaktrāya devāyādadāccakravibhūṣitaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 49.1 yasminyasmiṃśca deve tu tāṃtāmīśo 'dadātprabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 9.2 duḥkhāturāṇām abhayaṃ dadāsi śiṣṭairanekairabhipūjitāsi //
SkPur (Rkh), Revākhaṇḍa, 12, 10.1 spṛṣṭaṃ karaiścandramaso raveśca tadaiva dadyātparamaṃ padaṃ tu /
SkPur (Rkh), Revākhaṇḍa, 12, 17.2 ante hi teṣāṃ sariduttameyaṃ gatiṃ viśuddhām acirād dadāti //
SkPur (Rkh), Revākhaṇḍa, 13, 1.3 cintayāmāsa sarveṣāṃ dāsyāmi varamuttamam //
SkPur (Rkh), Revākhaṇḍa, 13, 8.1 abhayaṃ dattamasmākaṃ siddhiścāpyacireṇa tu /
SkPur (Rkh), Revākhaṇḍa, 13, 25.1 yasya yasya hi yā vāñchā tasya tāṃ tāṃ dadāmyaham /
SkPur (Rkh), Revākhaṇḍa, 13, 30.2 sa pūjitaḥ prārthito vā kiṃ na dadyād dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 47.2 viprasya tu stanaṃ dattvā paścāddāsyāmi bālake //
SkPur (Rkh), Revākhaṇḍa, 20, 47.2 viprasya tu stanaṃ dattvā paścāddāsyāmi bālake //
SkPur (Rkh), Revākhaṇḍa, 21, 61.2 dānaṃ ca vidhivad dattvā yathāśaktyā dvijottame //
SkPur (Rkh), Revākhaṇḍa, 21, 65.1 snātvā dattvā yathānyāyaṃ tatrāpi sukṛtī bhavet /
SkPur (Rkh), Revākhaṇḍa, 22, 8.2 dātā hyaham asaṃdeho yadyapi syāt sudurlabham //
SkPur (Rkh), Revākhaṇḍa, 22, 10.2 eṣa eva varo deva dīyatāṃ me maheśvara //
SkPur (Rkh), Revākhaṇḍa, 26, 29.1 purāṇi tānyabhedyāni dadau kāmagamāni vai /
SkPur (Rkh), Revākhaṇḍa, 26, 49.2 kimarthaṃ cintito deva ājñā me dīyatāṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 26, 76.1 dadau cāsanamarghyaṃ ca pādyaṃ pūjāṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 26, 86.2 āsanaṃ kāñcanaṃ śubhram arghyapādyādikaṃ dadau //
SkPur (Rkh), Revākhaṇḍa, 26, 87.1 tasyai sa bhagavāṃstuṣṭo hyāśīrvādamadātparam /
SkPur (Rkh), Revākhaṇḍa, 26, 90.3 kāni dānāni dīyante yeṣāṃ ca syānmahatphalam //
SkPur (Rkh), Revākhaṇḍa, 26, 102.1 tithau yasyāmidaṃ deyaṃ tatte rājñi vadāmyaham /
SkPur (Rkh), Revākhaṇḍa, 26, 103.1 indhanaṃ brāhmaṇe dadyātprīyatāṃ me hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 105.1 dadāti dvijamukhyāya sukumāratanurbhavet /
SkPur (Rkh), Revākhaṇḍa, 26, 107.2 naktaṃ kṛtvā caturthyāṃ vai dadyādviprāya modakān //
SkPur (Rkh), Revākhaṇḍa, 26, 124.1 dadāti ca trayodaśyāṃ bhaktyā paramayāṅganā /
SkPur (Rkh), Revākhaṇḍa, 26, 125.2 tathāpyevaṃ caturdaśyāṃ dadyāt pātramupānahau //
SkPur (Rkh), Revākhaṇḍa, 26, 141.1 arghyaṃ dattvā tataḥ paścātkarakaṃ vāripūritam /
SkPur (Rkh), Revākhaṇḍa, 26, 142.2 dattaṃ tu lalite tubhyaṃ saubhāgyādivivardhanam /
SkPur (Rkh), Revākhaṇḍa, 26, 143.1 mantreṇānena viprāya dadyāt karakamuttamam /
SkPur (Rkh), Revākhaṇḍa, 26, 145.2 vaiśākhe lavaṇaṃ deyaṃ jyeṣṭhe cājyaṃ pradīyate //
SkPur (Rkh), Revākhaṇḍa, 26, 146.1 āṣāḍhe māsi niṣpāvāḥ payo deyaṃ tu śrāvaṇe /
SkPur (Rkh), Revākhaṇḍa, 26, 146.2 mudgā deyā nabhasye tu śālimāśvayuje tathā //
SkPur (Rkh), Revākhaṇḍa, 26, 148.1 pauṣe tu kuṅkumaṃ deyaṃ māghe pātraṃ tilair bhṛtam /
SkPur (Rkh), Revākhaṇḍa, 26, 149.1 paścāttṛtīyādeyaṃ yattatpūrvasyāṃ vivarjayet /
SkPur (Rkh), Revākhaṇḍa, 26, 159.1 tatsarvaṃ gurave deyamātmanaḥ śreya icchatā /
SkPur (Rkh), Revākhaṇḍa, 26, 159.2 idaṃ tu dhanibhir deyamanyair deyaṃ yathocyate //
SkPur (Rkh), Revākhaṇḍa, 26, 159.2 idaṃ tu dhanibhir deyamanyair deyaṃ yathocyate //
SkPur (Rkh), Revākhaṇḍa, 27, 3.2 anyeṣāṃ dīyatāṃ bhadre ye dvijāḥ kṣīṇavṛttayaḥ //
SkPur (Rkh), Revākhaṇḍa, 27, 5.1 āhūya brāhmaṇān niḥsvāndātuṃ samupacakrame /
SkPur (Rkh), Revākhaṇḍa, 27, 7.2 dānaṃ dattaṃ tvayoktaṃ yadbhartṛkarmaparaṃ hi tat /
SkPur (Rkh), Revākhaṇḍa, 27, 9.2 tathāpi tava vākyena dānaṃ dattaṃ yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 28, 7.2 bhāratī ca mayā dattā brāhmaṇānāṃ viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 104.2 bhūyastasya varo datto devadevena bhārata /
SkPur (Rkh), Revākhaṇḍa, 29, 16.2 parituṣṭo 'smi te bhaktyā tava dāsye yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 29, 18.2 dharme matiṃ ca me nityaṃ dadasva parameśvara //
SkPur (Rkh), Revākhaṇḍa, 29, 24.2 kāverīsaṅgame snātvā yairdattaṃ hi tilodakam //
SkPur (Rkh), Revākhaṇḍa, 32, 16.3 yamicchasi dadāmyadya nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 32, 17.2 yadi tuṣṭo 'si deveśa yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 33, 10.2 prārthyamānāpi rājanvai nātmānaṃ dātumicchati //
SkPur (Rkh), Revākhaṇḍa, 33, 13.2 tāṃ dadasva mahābhāga vardhate tava mandire //
SkPur (Rkh), Revākhaṇḍa, 33, 15.3 dāsyāmi svāṃ sutāṃ śubhrāṃ gamyatāṃ dvijapuṃgava //
SkPur (Rkh), Revākhaṇḍa, 33, 32.1 prārthito 'yaṃ mayā rājā sutāṃ dātuṃ na cecchati /
SkPur (Rkh), Revākhaṇḍa, 33, 33.1 yadi me svasutāṃ rājā dadāti paramārcitām /
SkPur (Rkh), Revākhaṇḍa, 33, 36.1 tenoktāḥ svasutāṃ cet tu rājā me dātum icchati /
SkPur (Rkh), Revākhaṇḍa, 33, 37.1 evaṃ jñātvā mahārāja svasutāṃ dātumarhasi //
SkPur (Rkh), Revākhaṇḍa, 33, 39.2 dadāmi rucirāpāṅgīṃ nānyathā karavāṇi vai //
SkPur (Rkh), Revākhaṇḍa, 34, 10.2 yadi tuṣṭo 'si me deva deyo yadi varo mama /
SkPur (Rkh), Revākhaṇḍa, 34, 15.2 abhipretaṃ varaṃ deva teṣāṃ tvaṃ dada bhocyuta //
SkPur (Rkh), Revākhaṇḍa, 34, 16.2 svāmiṃsteṣāṃ varo deya eṣa me paramo varaḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 11.2 prārthayāmi mahābhāga sutāṃ tvaṃ dātumarhasi //
SkPur (Rkh), Revākhaṇḍa, 35, 12.2 rāvaṇāya sutā dattā pūjayitvā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 70.1 dadāti yaḥ pitṛbhyastu tilapuṣpakuśodakam /
SkPur (Rkh), Revākhaṇḍa, 38, 72.2 dadāti toyamadhyasthaḥ so 'gniṣṭomaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 39, 25.2 pṛthvī tena bhaveddattā saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 39, 26.1 tāṃ tu paśyati yo bhaktyā dīyamānāṃ dvijottame /
SkPur (Rkh), Revākhaṇḍa, 40, 6.2 jñātvā prajāpatir dakṣo bhāryārthe svasutāṃ dadau //
SkPur (Rkh), Revākhaṇḍa, 40, 14.1 varaṃ vṛṇīṣva te dadmi hyamaratvamṛte mama //
SkPur (Rkh), Revākhaṇḍa, 40, 15.2 yadi tuṣṭo mahādeva yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 41, 8.2 tasmād vaiśravaṇo nāma tava dattaṃ mayānagha //
SkPur (Rkh), Revākhaṇḍa, 41, 15.2 dadāmi te na sandehastapasā toṣito hyaham //
SkPur (Rkh), Revākhaṇḍa, 41, 23.2 dadyād bhojyaṃ brāhmaṇebhyaḥ sa sukhī modate divi //
SkPur (Rkh), Revākhaṇḍa, 42, 65.3 varaṃ vṛṇīṣva te dadmi manasā cepsitaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 42, 66.2 yadi me bhagavāṃs tuṣṭo yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 43, 3.3 yāni dattvā naro bhaktyā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 20.1 dattvā piṇḍodakaṃ tatra piṇḍāṇāṃ ca tathākṣayam /
SkPur (Rkh), Revākhaṇḍa, 45, 16.2 sarvasya datse śīghraṃ tvamalpena tapasā vibho //
SkPur (Rkh), Revākhaṇḍa, 45, 22.2 varaṃ dāsyāmyahaṃ vatsa yaste manasi vartate //
SkPur (Rkh), Revākhaṇḍa, 45, 29.2 yaṃ kāmaṃ kāmayatyeṣa tamasmai dehi śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 45, 31.2 yadi dāsye varaṃ devi icchābhūtaṃ kadācana /
SkPur (Rkh), Revākhaṇḍa, 45, 37.2 dadāmīti varaṃ tubhyaṃ manyase yadi cāsura //
SkPur (Rkh), Revākhaṇḍa, 45, 41.2 varaṃ dattvā sa tasyaivaṃ tatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 46, 22.2 vṛtrahā bhayamāpannaḥ svakīyaṃ cāsanaṃ dadau //
SkPur (Rkh), Revākhaṇḍa, 46, 24.3 yadasmadīyaṃ vittaṃ hi tatte dāsyāmi dānava //
SkPur (Rkh), Revākhaṇḍa, 46, 29.2 bhayatrasto dadāvanyadvāditrādyapsarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 25.3 dadāmi te varaṃ nūnamapi trailokyadurlabham //
SkPur (Rkh), Revākhaṇḍa, 48, 26.2 yadi tuṣṭo 'si me deva varaṃ dāsyasi cepsitam /
SkPur (Rkh), Revākhaṇḍa, 48, 26.3 tadā dadasva me deva yuddhaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 48, 27.2 kathaṃ dadāmi te yuddhaṃ toṣito 'haṃ tvayā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 31.2 kopitaḥ śaṅkaro raudraṃ yuddhaṃ dāsyati dānava //
SkPur (Rkh), Revākhaṇḍa, 48, 74.2 ādeśo dīyatāṃ deva ko yāsyati yamālayam //
SkPur (Rkh), Revākhaṇḍa, 48, 86.3 dātāhaṃ yācakastvaṃ hi dadāmīha yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 48, 86.3 dātāhaṃ yācakastvaṃ hi dadāmīha yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 48, 87.2 yadi tuṣṭo'si deveśa yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 48, 90.2 dadāmi te varaṃ hyadya yastvayā yācito 'nagha /
SkPur (Rkh), Revākhaṇḍa, 49, 43.2 yastatra vidhinā yukto dadyāddānāni bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 45.2 bhaktyā dadāti yastatra kāñcanaṃ gāṃ mahīṃ tilān //
SkPur (Rkh), Revākhaṇḍa, 49, 47.1 sayoktraṃ lāṅgalaṃ dadyāt kṛṣṭāṃ caiva vasuṃdharām /
SkPur (Rkh), Revākhaṇḍa, 49, 47.2 dānānyetāni yo dadyād brāhmaṇe vedapārage //
SkPur (Rkh), Revākhaṇḍa, 50, 2.2 etadākhyāhi me deva kasya dānaṃ na dīyate //
SkPur (Rkh), Revākhaṇḍa, 50, 5.2 tathānṛce havirdattvā na dātā labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 50, 11.2 tasya dānaṃ na dātavyaṃ vṛthā bhavati tasya tat //
SkPur (Rkh), Revākhaṇḍa, 50, 12.2 teṣāṃ yaddīyate dānaṃ sarvamakṣayatāṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 50, 14.3 dānaṃ ca dīyate yadvat tanmamākhyāhi śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 50, 19.2 upānahau ca yo dadyādbrāhmaṇebhyaḥ prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 20.2 śayyāmaśvaṃ ca yo dadyācchattrikāṃ vā viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 21.2 uttamaṃ yo gṛhaṃ dadyāt saptadhānyasamanvitam //
SkPur (Rkh), Revākhaṇḍa, 50, 22.2 tiladhenuṃ ca yo dadyāt savatsāṃ vastrasaṃplutām //
SkPur (Rkh), Revākhaṇḍa, 50, 24.1 toyamannaṃ ca yo dadyād yamalokaṃ sa nekṣate /
SkPur (Rkh), Revākhaṇḍa, 50, 24.2 sarvadānāni dīyante teṣāṃ phalam avāpyate //
SkPur (Rkh), Revākhaṇḍa, 50, 25.1 udakaṃ cātra dānaṃ ca dadyād abhayam eva ca /
SkPur (Rkh), Revākhaṇḍa, 50, 28.1 anyatpṛcchāmi deveśa kasya kanyā na dīyate /
SkPur (Rkh), Revākhaṇḍa, 50, 28.2 dātavyaṃ kutra taddeva kasmai dattam athākṣayam //
SkPur (Rkh), Revākhaṇḍa, 50, 28.2 dātavyaṃ kutra taddeva kasmai dattam athākṣayam //
SkPur (Rkh), Revākhaṇḍa, 50, 30.3 yo dadyātparayā bhaktyābhigamya tanayāṃ nijām //
SkPur (Rkh), Revākhaṇḍa, 50, 31.2 sulagne sumuhūrte ca dadyāt kanyām alaṃkṛtām //
SkPur (Rkh), Revākhaṇḍa, 50, 32.1 aśvānnā gāṃśca vāsāṃsi yo 'tra dadyātsvaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 33.1 yenātra duhitā dattā prāṇebhyo 'pi garīyasī /
SkPur (Rkh), Revākhaṇḍa, 50, 33.2 tena sarvamidaṃ dattaṃ trailokyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 50, 39.2 yācyamānaṃ kanīyaḥ syād dehi dehīti cādhamam //
SkPur (Rkh), Revākhaṇḍa, 50, 39.2 yācyamānaṃ kanīyaḥ syād dehi dehīti cādhamam //
SkPur (Rkh), Revākhaṇḍa, 51, 9.2 śrāddhakālā ime sarve dattameṣvakṣayaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 51, 13.2 dānaṃ dadyād yathāśakti gohiraṇyāmbarādikam //
SkPur (Rkh), Revākhaṇḍa, 51, 19.2 tatra jāgaraṇaṃ kurvan dadyād dīpaṃ prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 23.1 pātraṃ parīkṣya dātavyam ātmanaḥ śreya icchatā /
SkPur (Rkh), Revākhaṇḍa, 51, 37.1 chatramāvaraṇaṃ dadyād upānadyugalaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 51, 41.1 dhūpanaivedyakaṃ dadyāt paṭhetpaurāṇikīṃ kathām /
SkPur (Rkh), Revākhaṇḍa, 51, 50.1 suvarṇaṃ rajataṃ vastraṃ dadyād bhaktyā dvijottame /
SkPur (Rkh), Revākhaṇḍa, 51, 51.3 dadyād dānaṃ yathāśakti brāhmaṇe vedapārage //
SkPur (Rkh), Revākhaṇḍa, 51, 53.1 sayoktraṃ lāṅgalaṃ dadyādyuvānau tu dhuraṃdharau /
SkPur (Rkh), Revākhaṇḍa, 51, 53.2 gobhūtilahiraṇyādi pātre dātavyam arcitam //
SkPur (Rkh), Revākhaṇḍa, 51, 54.1 apātre viduṣā kiṃcinna deyaṃ bhūtimicchatā /
SkPur (Rkh), Revākhaṇḍa, 51, 55.1 tato viprāya sā deyā sarvasasyaughamālinī /
SkPur (Rkh), Revākhaṇḍa, 51, 57.2 pṛthvī dattā bhavet tena saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 51, 58.1 tārayenniyataṃ dattā kulānām ekaviṃśatim /
SkPur (Rkh), Revākhaṇḍa, 54, 5.3 arghaṃ dadāmyahaṃ yena madhuparkaṃ saviṣṭaram //
SkPur (Rkh), Revākhaṇḍa, 54, 35.2 ādeśo dīyatāṃ tāta kariṣyāmi na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 73.2 āśīrvādāṃs tato dattvā citrasenāya dhīmate /
SkPur (Rkh), Revākhaṇḍa, 55, 16.1 evaṃ devā varaṃ dattvā citrasenāya pārthiva /
SkPur (Rkh), Revākhaṇḍa, 55, 21.2 nādharmaniratā dātuṃ labhante dānamatra hi //
SkPur (Rkh), Revākhaṇḍa, 55, 39.1 likhitvā tīrthamāhātmyaṃ brāhmaṇebhyo dadāti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 12.2 svalpānnenāpi dattena tasya cānto na vidyate //
SkPur (Rkh), Revākhaṇḍa, 56, 13.2 kāni dānāni dattāni śastāni dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 56, 13.3 yāni dattvā naro bhaktyā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 27.1 tīrthayātrāṃ samuddiśya kośaṃ dattvā supuṣkalam /
SkPur (Rkh), Revākhaṇḍa, 56, 36.2 cakratīrthaṃ tu vikhyātaṃ cakraṃ dattaṃ purā hareḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 41.1 vārddhuṣyādyāstu varjyante pitṝṇāṃ dattam akṣayam /
SkPur (Rkh), Revākhaṇḍa, 56, 42.2 snātvā tatra jalaṃ dadyāt tilamiśraṃ narādhipa //
SkPur (Rkh), Revākhaṇḍa, 56, 45.1 prabhāte bhojayed viprān dānaṃ dadyāt saśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 71.2 papraccha nārīṃ dṛṣṭvāgre dattvāgre kamale śubhe //
SkPur (Rkh), Revākhaṇḍa, 56, 78.2 kamalāni yathālābhaṃ dattvā bhuṅkṣva hi satvaram //
SkPur (Rkh), Revākhaṇḍa, 56, 83.1 yasyāstu kumude datte tayā rājñyai niveditam /
SkPur (Rkh), Revākhaṇḍa, 56, 86.1 śrīphalāni ca puṣpāṇi bahūnyanyāni dehi me //
SkPur (Rkh), Revākhaṇḍa, 56, 87.2 śrīphalāni sapuṣpāṇi dāsyāmi ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 89.2 uvāca śabarīṃ prītyā dehi padmāni mūlyataḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 92.3 dhānyasya khārikāmekāṃ dadāmi pratigṛhyatām //
SkPur (Rkh), Revākhaṇḍa, 56, 106.2 śrīphalāni sapadmāni dattāni śabareṇa tu /
SkPur (Rkh), Revākhaṇḍa, 56, 115.1 bhojayitvā tathā rājñī dadau dānaṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 56, 116.3 pṛthvī tena bhaved dattā saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 56, 117.2 yāni yāni ca dattāni śastāni jagatīpateḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 123.2 dṛṣṭvā dānāni sarvāṇi rājñī dattāni yāni ca //
SkPur (Rkh), Revākhaṇḍa, 57, 9.1 dattvā dānāni viprebhyaḥ śaktyā viprānusārataḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 14.2 atra dattaṃ hutaṃ japtaṃ sarvaṃ bhavati cākṣayam //
SkPur (Rkh), Revākhaṇḍa, 57, 23.1 ahaṃ dāsyāmi dhānyaṃ vā vāsāṃsi draviṇaṃ bahu /
SkPur (Rkh), Revākhaṇḍa, 58, 3.2 dattvā tu vidhivaddānaṃ brāhmaṇebhyo nṛpātmaja //
SkPur (Rkh), Revākhaṇḍa, 59, 5.1 yavamekaṃ tu yo dadyāt sauvarṇaṃ mastake nṛpa /
SkPur (Rkh), Revākhaṇḍa, 59, 6.1 sūryagrahe tu yaḥ snātvā dadyād dānaṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 59, 7.1 suvarṇaṃ rajataṃ vāpi brāhmaṇebhyo dadāti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 59, 9.2 śrāddhado labhate svargaṃ pitṝṇāṃ dattam akṣayam //
SkPur (Rkh), Revākhaṇḍa, 60, 29.2 spṛṣṭaṃ karaiścandramaso raveścet taddevi dadyāt paramaṃ padaṃ tu //
SkPur (Rkh), Revākhaṇḍa, 60, 31.2 duḥkhāturāṇāmabhayaṃ dadāsi śiṣṭair anekair abhipūjitāsi //
SkPur (Rkh), Revākhaṇḍa, 60, 39.2 tebhyo 'ntakāle sariduttameyaṃ gatiṃ viśuddhāmacirād dadāti //
SkPur (Rkh), Revākhaṇḍa, 60, 40.2 dehakṣayaṃ sve salile dadāti samāśrayaṃ tasya mahānubhāva //
SkPur (Rkh), Revākhaṇḍa, 60, 43.1 amṛtatvaṃ tu vo dadmi yogibhiryanna gamyate /
SkPur (Rkh), Revākhaṇḍa, 61, 3.2 devendratvaṃ varaṃ rājyaṃ dānavānāṃ vadhaṃ dadau //
SkPur (Rkh), Revākhaṇḍa, 61, 10.1 dātavyaṃ parayā bhaktyā svarge vāsamabhīpsatā /
SkPur (Rkh), Revākhaṇḍa, 63, 7.1 yatkiṃciddīyate tatra akṣayaṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 64, 4.1 dhanaṃ copānahau chatraṃ dadyācca ghṛtakambalam /
SkPur (Rkh), Revākhaṇḍa, 67, 6.2 prasīda taṃ kuruṣvādya dehi śīghraṃ varaṃ vibho //
SkPur (Rkh), Revākhaṇḍa, 67, 13.2 acalā dīyatāṃ bhaktirmama sthairyaṃ tavopari /
SkPur (Rkh), Revākhaṇḍa, 67, 17.2 yadi tuṣṭo 'si me deva varaṃ dāsyasi me prabho /
SkPur (Rkh), Revākhaṇḍa, 67, 42.3 keśavaḥ preraṇe hyeṣāmādeśo dīyatāṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 67, 55.3 rudreṇa ca varo datto bhasmatvaṃ manasepsitam //
SkPur (Rkh), Revākhaṇḍa, 67, 62.1 strījitena mayā viṣṇo varo dattastu dānave /
SkPur (Rkh), Revākhaṇḍa, 67, 95.2 gopānvayeṣu sarveṣu hastaḥ śirasi dīyate //
SkPur (Rkh), Revākhaṇḍa, 67, 104.1 kākiṇīṃ caiva yo dadyād brāhmaṇe vedapārage /
SkPur (Rkh), Revākhaṇḍa, 68, 4.1 dīpaṃ ghṛtena dātavyaṃ gītaṃ vādyaṃ ca kārayet /
SkPur (Rkh), Revākhaṇḍa, 69, 3.1 brūhi putra varaṃ śubhraṃ taṃ te dāsyāmi maṅgala //
SkPur (Rkh), Revākhaṇḍa, 69, 10.1 vratānte caiva gaurdhuryaiḥ śivamuddiśya dīyate /
SkPur (Rkh), Revākhaṇḍa, 69, 12.2 dātavyaṃ pāṇḍavaśreṣṭha viśuddhenāntarātmanā //
SkPur (Rkh), Revākhaṇḍa, 72, 49.2 sarvāṅgarucirāṃ dhenuṃ yo dadyādagrajanmane //
SkPur (Rkh), Revākhaṇḍa, 72, 53.2 annaṃ saṃskārasaṃyuktaṃ ye dadante narottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 54.2 pātre deyaṃ yato rājan yadīcchecchreya ātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 56.1 ye dadante paraṃ bhaktyā te vrajanti triviṣṭapam /
SkPur (Rkh), Revākhaṇḍa, 72, 58.1 narmadātoyasaṃsiddhaṃ bhojyaṃ vipre dadāti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 9.2 yogye dvijottame deyā yogyā dhenuḥ sakāñcanā //
SkPur (Rkh), Revākhaṇḍa, 73, 20.1 dattvā tu vipramukhyāya sarvalakṣaṇasaṃyutāḥ /
SkPur (Rkh), Revākhaṇḍa, 74, 5.1 yatkiṃcid dīyate bhaktyā svalpaṃ vā yadi vā bahu /
SkPur (Rkh), Revākhaṇḍa, 76, 5.2 parituṣṭāsi me devi yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 76, 5.3 dehi putraṃ bhagavati satyaśaucaguṇānvitam //
SkPur (Rkh), Revākhaṇḍa, 76, 18.2 āmaṃ caturguṇaṃ deyaṃ brāhmaṇānāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 76, 22.2 evamuccārya viprāya dānaṃ deyaṃ svaśaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 23.2 dātavyaṃ pāṇḍavaśreṣṭha pāreśvaravarāśrame //
SkPur (Rkh), Revākhaṇḍa, 78, 19.1 kapilā tatra dātavyā pitṝn uddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 78, 19.2 ityuccārya dvije deyā yāntu te paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 78, 21.1 ityuccārya dvije deyā dakṣiṇā ca svaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 24.1 dhūrvahāstatra dātavyā bhūmiḥ sasyavatī nṛpa /
SkPur (Rkh), Revākhaṇḍa, 79, 2.1 dadhiskande naraḥ snātvā yastu dadyād dvije dadhi /
SkPur (Rkh), Revākhaṇḍa, 79, 4.1 madhuskande 'pi madhunā miśritānyastilāndadet /
SkPur (Rkh), Revākhaṇḍa, 82, 7.1 tatra tīrthe tu yaḥ snātvā dadyād viprāya kāṃcanam /
SkPur (Rkh), Revākhaṇḍa, 83, 51.1 anitye putri saṃsāre kanyādānaṃ dadāmy aham /
SkPur (Rkh), Revākhaṇḍa, 83, 52.2 iccheyaṃ yatra kale hi tatra deyā tvayā pituḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 70.1 dāsyāmi viṃśatigrāmāngaccha tvaṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 83, 89.1 ātmānaṃ kanyayā dattaṃ pūrvajanma vyacintayan /
SkPur (Rkh), Revākhaṇḍa, 83, 101.3 sarvapātakasaṃyukto dadyād dānaṃ dvijanmane //
SkPur (Rkh), Revākhaṇḍa, 83, 114.1 kāṃsyadohanikā deyā svarṇaśṛṅgī subhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 83, 115.1 niyamasthena sā deyā svargamānantyam icchatā /
SkPur (Rkh), Revākhaṇḍa, 83, 115.2 asamarthāya ye dadyur viṣṇuloke prayānti te //
SkPur (Rkh), Revākhaṇḍa, 84, 10.2 uvāca dvārāntaradattadṛṣṭiḥ puraḥsthitaṃ prekṣya kapīśvaraṃ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 19.2 yat kiṃcid dīyate tatra taddhi koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 84, 25.2 āgatya tīrthaṃ ca varaṃ dadau tadā nijāṃ kalāṃ tatra vimucya tīrthe //
SkPur (Rkh), Revākhaṇḍa, 84, 28.1 tato varaṃ dadau devo rāmakīrtyabhivṛddhaye /
SkPur (Rkh), Revākhaṇḍa, 84, 39.1 mahādānāni deyāni tatra laukair vicakṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 43.1 evaṃ devā varaṃ dattvā harīśvarapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 44.1 tīrthasyāsya varaṃ dattvā sa rāmo lakṣmaṇāgrajaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 8.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
SkPur (Rkh), Revākhaṇḍa, 85, 66.2 śrīkhaṇḍena tato guṇṭhya puṣpadhūpādikaṃ dadet //
SkPur (Rkh), Revākhaṇḍa, 85, 74.2 annaṃ vastraṃ hiraṇyaṃ ca yo dadyād agrajanmane //
SkPur (Rkh), Revākhaṇḍa, 85, 81.2 sopavāso jitakrodho dhenuṃ dadyāddvijanmane //
SkPur (Rkh), Revākhaṇḍa, 87, 5.1 snātvā dānaṃ ca vai dadyād arcayed girijāpatim /
SkPur (Rkh), Revākhaṇḍa, 90, 90.3 yathā yasminyadā deyā dāne tasyāḥ śubhaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 90, 97.2 karṇābhyāṃ ratne dātavye dīpau netradvaye tathā //
SkPur (Rkh), Revākhaṇḍa, 90, 98.2 ūrdhve madhu ghṛtaṃ deyaṃ kuryāt sarṣaparomakam //
SkPur (Rkh), Revākhaṇḍa, 90, 99.1 kambale kambalaṃ dadyācchroṇyāṃ madhu ghṛtaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 90, 99.2 yavasaṃ pāyasaṃ dadyād ghṛtaṃ kṣaudrasamanvitam //
SkPur (Rkh), Revākhaṇḍa, 90, 100.2 ratnapṛṣṭhī tu dātavyā kāṃsyapātrāvadohinī //
SkPur (Rkh), Revākhaṇḍa, 90, 109.1 mā ca cāṭu bhaṭe dehi maiva dehi purohite /
SkPur (Rkh), Revākhaṇḍa, 90, 109.1 mā ca cāṭu bhaṭe dehi maiva dehi purohite /
SkPur (Rkh), Revākhaṇḍa, 90, 111.1 vedāntagāya dātavyā śrotriyāya kuṭumbine /
SkPur (Rkh), Revākhaṇḍa, 90, 111.2 vedāntagasute deyā śrotriye gṛhapālake //
SkPur (Rkh), Revākhaṇḍa, 90, 115.1 vrajanti vaiṣṇavaṃ lokaṃ dattvā pādaṃ yamopari /
SkPur (Rkh), Revākhaṇḍa, 92, 15.1 dadatām akṣayaṃ sarvaṃ yamahāsye na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 18.2 dadate ye nṛpaśreṣṭha nopasarpanti te yamam //
SkPur (Rkh), Revākhaṇḍa, 92, 24.1 saumye tu kāñcanaṃ dadyād īśāne ghṛtameva ca /
SkPur (Rkh), Revākhaṇḍa, 93, 10.2 sattvayukto dadad rājañchāmbhavaṃ lokamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 94, 3.2 ratnāni caiva viprebhyo yo dadyād dharmanandana //
SkPur (Rkh), Revākhaṇḍa, 95, 22.2 viprebhyaḥ kāñcanaṃ dadyātprīyatāṃ me pitāmahaḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 23.2 gāṃ vṛṣaṃ medinīṃ dadyācchatraṃ śastaṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 97, 48.2 evamuktvā tu sā tena dattātmānaṃ nareśvara //
SkPur (Rkh), Revākhaṇḍa, 97, 73.2 āsyādikaṃ pṛthagdattvā sādhu sādhvityudīrayan //
SkPur (Rkh), Revākhaṇḍa, 97, 85.2 yadi tuṣṭo 'si me deva yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 97, 94.2 āsanāni dadau bhaktyā pādyamarghaṃ nyavedayat //
SkPur (Rkh), Revākhaṇḍa, 97, 96.2 tāni dāsyāmi yuṣmākaṃ sarveṣāṃ prītipūrvakam //
SkPur (Rkh), Revākhaṇḍa, 97, 99.1 uttaraṃ dīyatāṃ tāta kṛṣṇadvaipāyanasya ca /
SkPur (Rkh), Revākhaṇḍa, 97, 113.2 yadīcchasi varaṃ kiṃcittaṃ te sarvaṃ dadāmyaham //
SkPur (Rkh), Revākhaṇḍa, 97, 114.2 yadi tuṣṭāsi me devi yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 97, 114.3 ātithyamuttare kūle ṛṣīṇāṃ dātumarhasi //
SkPur (Rkh), Revākhaṇḍa, 97, 128.2 tapaśca vipulaṃ kṛtvā dānaṃ dattvā mahāphalam /
SkPur (Rkh), Revākhaṇḍa, 97, 139.2 puṣpavṛṣṭiṃ dadurdevā āśīrvādāndvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 141.2 āśīrvādāṃstataḥ puṇyān dattvā viprā yayuḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 162.2 yo dadyādbrāhmaṇe bhaktyā so 'pi svarge mahīyate //
SkPur (Rkh), Revākhaṇḍa, 97, 173.2 sitaraktāni vastrāṇi yo dadyād agrajanmane //
SkPur (Rkh), Revākhaṇḍa, 97, 182.1 asmadgotre 'sti kaḥ putro yo no dadyāt tilodakam /
SkPur (Rkh), Revākhaṇḍa, 98, 19.2 snātvā paramayā bhaktyā dānaṃ dadyād dvijātaye //
SkPur (Rkh), Revākhaṇḍa, 98, 21.2 dadate ye nṛpaśreṣṭha na te yānti yamālayam //
SkPur (Rkh), Revākhaṇḍa, 98, 24.2 samānavayase deyā kulaśīladhanaistathā //
SkPur (Rkh), Revākhaṇḍa, 98, 25.1 ye dadante mahārāja hyapi pātakasaṃyutāḥ /
SkPur (Rkh), Revākhaṇḍa, 98, 32.1 mā dadasveti yatpāpaṃ govahnibrāhmaṇeṣu ca /
SkPur (Rkh), Revākhaṇḍa, 99, 12.2 yadi tuṣṭo 'si me deva varaṃ dāsyasi śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 103, 42.2 utthitā sā viśālākṣī arghaṃ dattvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 103, 65.2 varaṃ dadyuśca te bhadre yastvayā manasīpsitam //
SkPur (Rkh), Revākhaṇḍa, 103, 71.1 yathoktena vidhānena piṇḍaṃ dadyād yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 103, 71.2 pradakṣiṇāṃ tato dadyāddhiraṇyaṃ vastrameva ca //
SkPur (Rkh), Revākhaṇḍa, 103, 78.3 śubhe dadāmi putrāṃste devatulyaparākramān /
SkPur (Rkh), Revākhaṇḍa, 103, 79.2 īpsitaṃ tacca dātavyaṃ yanmayā prārthitaṃ hare /
SkPur (Rkh), Revākhaṇḍa, 103, 96.1 sarve te hyupajīvanti hutaṃ dattaṃ śaśisthitam /
SkPur (Rkh), Revākhaṇḍa, 103, 97.1 bhuñjan paragṛhe mūḍho dadedabdakṛtaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 103, 102.1 hiraṇyaṃ rajataṃ vastraṃ yo dadāti dvijātiṣu /
SkPur (Rkh), Revākhaṇḍa, 103, 184.2 dānāni tatra deyāni hyannamukhyāni sarvadā //
SkPur (Rkh), Revākhaṇḍa, 104, 5.2 dvijāya kāñcane datte yatphalaṃ tacchṛṇuṣva me //
SkPur (Rkh), Revākhaṇḍa, 105, 2.1 arcayitvā mahādevaṃ dattvā dānaṃ tu bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 106, 16.2 anyānyapi ca dānāni tasmiṃstīrthe dadāti yaḥ //
SkPur (Rkh), Revākhaṇḍa, 108, 5.2 kiṃ karomīti deveśa ājñā me dīyatāṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 108, 11.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
SkPur (Rkh), Revākhaṇḍa, 110, 4.1 snātvā dattvā dvijātibhyo dānāni vividhāni ca /
SkPur (Rkh), Revākhaṇḍa, 111, 6.2 senānīr dīyatāṃ kaścittriṣu lokeṣu viśrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 34.1 śikhī ca te vāhanaṃ divyarūpo datto mayā śaktidharasya saṃkhye /
SkPur (Rkh), Revākhaṇḍa, 115, 4.2 varaṃ dāsyāmyahaṃ vatsa brūhi yatte vivakṣitam //
SkPur (Rkh), Revākhaṇḍa, 115, 7.1 evamastviti deveśo dattvā varamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 118, 35.1 varaṃ dāsyāmi deveśa varaṃ vṛṇu yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 118, 36.2 yadi tuṣṭo 'si deveśa yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 119, 6.2 dattā caiva mahābāho pṛthivī nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 119, 7.2 naśyate kapilāṃ dattvā saptajanmārjitaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 120, 12.2 yadi prasanno deveśa yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 123, 3.1 tatra tīrthe hi yatkiṃcid dīyate nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 125, 34.1 prātaḥ snātvā vidhānena dadātyarghaṃ divākare /
SkPur (Rkh), Revākhaṇḍa, 126, 15.2 saṃskṛtya dadate bhikṣāṃ phalaṃ tasya tato 'dhikam //
SkPur (Rkh), Revākhaṇḍa, 126, 16.1 yatihaste jalaṃ dadyād bhikṣāṃ dattvā punarjalam /
SkPur (Rkh), Revākhaṇḍa, 126, 16.1 yatihaste jalaṃ dadyād bhikṣāṃ dattvā punarjalam /
SkPur (Rkh), Revākhaṇḍa, 127, 2.1 tatra tīrthe tu yaḥ kanyāṃ dadyāt svayamalaṃkṛtām /
SkPur (Rkh), Revākhaṇḍa, 127, 3.2 prāpnoti puruṣo dattvā yathāśaktyā hyalaṃkṛtām //
SkPur (Rkh), Revākhaṇḍa, 128, 3.1 varo datto mahābhāga devenāndhakaghātinā /
SkPur (Rkh), Revākhaṇḍa, 128, 5.2 tatra tīrthe tu yaḥ snātvā dadyād viprāya kāñcanam //
SkPur (Rkh), Revākhaṇḍa, 128, 7.2 dattā pṛthvī na sandehas tena sarvā nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 131, 28.2 yamicchatha dadāmyadya nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 131, 33.1 evaṃ dattvā varaṃ teṣāṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 9.2 yo yamicchati kāmaṃ vai taṃ taṃ tasya dadāmyaham //
SkPur (Rkh), Revākhaṇḍa, 133, 11.2 yadi tuṣṭo mahādeva yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 133, 15.2 sarveṣāṃ lokapālānaḥ dattvā cādarśanaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 21.1 cāturvidhyaṃ tu sarveṣāṃ dānaṃ dāsyāma gṛhṇata /
SkPur (Rkh), Revākhaṇḍa, 133, 22.1 tatra sthāne dadus teṣāṃ bhūmidānam anuttamam /
SkPur (Rkh), Revākhaṇḍa, 133, 24.1 dattaṃ lopayate mūḍhaḥ śrūyatāṃ tasya yo vidhiḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 29.1 svadattā paradattā vā pālanīyā vasuṃdharā /
SkPur (Rkh), Revākhaṇḍa, 133, 29.1 svadattā paradattā vā pālanīyā vasuṃdharā /
SkPur (Rkh), Revākhaṇḍa, 133, 31.1 svadattā paradattā vā yatnādrakṣyā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 133, 31.1 svadattā paradattā vā yatnādrakṣyā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 133, 36.1 śāpaṃ dattvā tadā krodhād brāhmaṇāya yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 136, 19.2 tatastuṣṭo mahādevo dattvā varamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 138, 6.2 tatheti kṛtvā śakrasya varaṃ dātuṃ pracakrame //
SkPur (Rkh), Revākhaṇḍa, 139, 5.2 yo datte vipramukhyāya tasya tatkoṭisaṃmitam //
SkPur (Rkh), Revākhaṇḍa, 140, 6.2 dadāti dānaṃ viprebhyaḥ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 141, 5.2 yadi tuṣṭo 'si deveśa yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 142, 3.1 yaḥ snātvā rukmiṇītīrthe dānaṃ dadyāttu kāṃcanam /
SkPur (Rkh), Revākhaṇḍa, 142, 10.1 caturbhujāya dātavyā kanyeyaṃ bhuvi bhīṣmaka /
SkPur (Rkh), Revākhaṇḍa, 142, 14.2 kasmai deyā mayā bālā bhavitā kaścaturbhujaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 17.1 āsanaṃ vipulaṃ dattvā sabhāṃ gatvā niveśitaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 19.1 caturbhujāya dātavyā vāguvācāśarīriṇī /
SkPur (Rkh), Revākhaṇḍa, 142, 20.2 tasyeyaṃ dīyatāṃ kanyā śiśupālasya bhīṣmaka //
SkPur (Rkh), Revākhaṇḍa, 142, 21.2 bhīṣmakena tato dattā śiśupālāya rukmiṇī //
SkPur (Rkh), Revākhaṇḍa, 142, 47.3 divyaṃ cakṣus tadā devo dadau rukmasya bhārata //
SkPur (Rkh), Revākhaṇḍa, 142, 49.1 pūrvaṃ dattā svayaṃ deva jānakī janakena vai /
SkPur (Rkh), Revākhaṇḍa, 142, 59.2 tāvaddānaṃ mayā dattaṃ paripanthī na kaścana //
SkPur (Rkh), Revākhaṇḍa, 142, 60.1 maddattaṃ pālayiṣyante ye nṛpā gatakalmaṣāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 60.2 tebhyaḥ svasti kariṣyāmi dāsyāmi paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 142, 61.2 tāvatte divi modante maddattaparipālakāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 62.1 yastu lopayate mūḍho dattaṃ vaḥ pṛthivītale /
SkPur (Rkh), Revākhaṇḍa, 142, 63.1 svadattā paradattā vā pālanīyā vasuṃdharā /
SkPur (Rkh), Revākhaṇḍa, 142, 63.1 svadattā paradattā vā pālanīyā vasuṃdharā /
SkPur (Rkh), Revākhaṇḍa, 142, 64.1 svadattāṃ paradattāṃ vā yo hareta vasuṃdharām /
SkPur (Rkh), Revākhaṇḍa, 142, 64.1 svadattāṃ paradattāṃ vā yo hareta vasuṃdharām /
SkPur (Rkh), Revākhaṇḍa, 142, 67.1 yānīha dattāni purā narendrair dānāni dharmārthayaśaskarāṇi /
SkPur (Rkh), Revākhaṇḍa, 142, 89.1 tatra tīrthe tu yo dadyāt kapilādānamuttamam /
SkPur (Rkh), Revākhaṇḍa, 142, 92.1 tatra tīrthe tu yo dadyād rūpyaṃ kāñcanameva vā /
SkPur (Rkh), Revākhaṇḍa, 142, 93.1 tasmiṃstīrthe tu yo dadyāt pāduke vastram eva ca /
SkPur (Rkh), Revākhaṇḍa, 143, 15.2 lokāstrayastena bhavanti dattā yaḥ kāñcanaṃ gāṃ ca bhuvaṃ ca dadyāt //
SkPur (Rkh), Revākhaṇḍa, 143, 15.2 lokāstrayastena bhavanti dattā yaḥ kāñcanaṃ gāṃ ca bhuvaṃ ca dadyāt //
SkPur (Rkh), Revākhaṇḍa, 146, 29.2 yeṣāṃ dattamupasthāyi sukṛtaṃ vāpi duṣkṛtam //
SkPur (Rkh), Revākhaṇḍa, 146, 50.1 tāni te sampravakṣyāmi yeṣu dattaṃ mahāphalam /
SkPur (Rkh), Revākhaṇḍa, 146, 65.1 dakṣiṇāgreṣu darbheṣu dadyātpiṇḍānvicakṣaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 66.2 dakṣiṇā vividhā deyā pitṝn uddiśya bhārata //
SkPur (Rkh), Revākhaṇḍa, 146, 67.1 yo dadāti dvijaśreṣṭha tasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 146, 102.3 śaktito dakṣiṇāṃ dadyātkṛtvā śrāddhaṃ yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 146, 111.2 tilodakaṃ kuśairmiśraṃ yo dadyāddakṣiṇāmukhaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 112.2 yo dadyāt pitṛmātṛbhyaḥ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 148, 6.1 evaṃ sampūjya vidhivaddadyādarghyaṃ vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 9.1 arghaṃ dattvā vidhānena raktacandanavāriṇā /
SkPur (Rkh), Revākhaṇḍa, 148, 11.1 mantrapūtaṃ mahābhāga dadyād arghyaṃ vicakṣaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 20.1 raktāṃ gāṃ ca tato dadyād raktenānaḍuhā saha /
SkPur (Rkh), Revākhaṇḍa, 149, 21.2 pānīyamapyatra tilairvimiśraṃ dadyāt pitṛbhyaḥ prayato manuṣyaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 3.2 sa kāmān dadāti sarvān pūjito mīnaketanaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 38.1 yadi tuṣṭo 'si deveśa yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 151, 15.1 kaśyapāya mahīṃ dattvā saparvatavanākarām /
SkPur (Rkh), Revākhaṇḍa, 151, 16.2 sagaṇaṃ samare hatvā rājyaṃ dattvā vibhīṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 153, 6.1 tatra tīrthe tu yaddānaṃ ravimuddiśya dīyate /
SkPur (Rkh), Revākhaṇḍa, 153, 9.1 yena yena yadā dattaṃ yena yena yadā hutam /
SkPur (Rkh), Revākhaṇḍa, 153, 10.1 sapta janmāni tānyeva dadātyarkaḥ punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 17.2 gacchedānīṃ varārohe dāsya ṛtvantare punaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 33.3 adeyamapi dāsyāmi brūhi māṃ tvaṃ ciraṃ kṛthāḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 35.2 yadi tuṣṭo 'si deveśa yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 153, 39.2 snātvā pradakṣiṇāḥ sapta dattvā paśyati bhāskaram //
SkPur (Rkh), Revākhaṇḍa, 155, 20.2 yo 'tra datte śucirbhūtvā ekaṃ revājalāñjalim //
SkPur (Rkh), Revākhaṇḍa, 155, 91.2 pitṛdevadvijebhyo 'nnam adattvā ye 'tra bhuñjate //
SkPur (Rkh), Revākhaṇḍa, 155, 98.1 adattvā daṃśamaśakairbhakṣyante janyasaptatim /
SkPur (Rkh), Revākhaṇḍa, 155, 109.2 annaṃ pānīyasahitaṃ dadate ye 'tra mānavāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 110.2 atra yaddīyate dānamapi vālāgramātrakam //
SkPur (Rkh), Revākhaṇḍa, 155, 113.2 tābhyāṃ gatābhyāṃ sarvasvaṃ dattvā vipreṣu bhārata //
SkPur (Rkh), Revākhaṇḍa, 156, 15.2 kalpakoṭisahasrāṇi dattvā syuḥ pitaraḥ śivāḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 19.1 snātvā prabhāte revāyāṃ dadyātsaghṛtakambalam /
SkPur (Rkh), Revākhaṇḍa, 156, 28.2 annaṃ pānīyasaṃhitaṃ tasmiṃstīrthe dadanti ye //
SkPur (Rkh), Revākhaṇḍa, 156, 31.1 api vālāgramātraṃ hi dattaṃ bhavati cākṣayam /
SkPur (Rkh), Revākhaṇḍa, 156, 35.2 śuklatīrthe tu yaḥ kanyāṃ śaktyā dadyād alaṃkṛtām //
SkPur (Rkh), Revākhaṇḍa, 156, 38.2 śuklatīrthe tu yad dattaṃ grahaṇe candrasūryayoḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 6.1 ghaṇṭāpatākāvitanaṃ yo dadetsaṅgameśvare /
SkPur (Rkh), Revākhaṇḍa, 158, 12.1 patraṃ puṣpaṃ phalaṃ toyaṃ yastu dadyānmaheśvare /
SkPur (Rkh), Revākhaṇḍa, 159, 16.2 annaṃ paryuṣitaṃ vipre dadānaḥ klībatāṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 159, 18.2 adattvā bhakṣayaṃstāni hyanapatyo bhavennaraḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 53.1 tatra tīrthe tu yo dadyād dhenuṃ vaitaraṇīṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 159, 72.1 kanyābhidūṣakaścaiva dānaṃ dattvā tu tāpakaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 74.2 anyeṣu puṇyakāleṣu dīyate dānamuttamam //
SkPur (Rkh), Revākhaṇḍa, 159, 80.2 tartukāmo dadāmyenāṃ tubhyaṃ vaitaraṇi namaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 82.2 sadakṣiṇā mayā dattā tubhyaṃ vaitaraṇi namaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 89.2 svahastena tato deyaṃ mṛte kaḥ kasya dāsyati /
SkPur (Rkh), Revākhaṇḍa, 159, 89.2 svahastena tato deyaṃ mṛte kaḥ kasya dāsyati /
SkPur (Rkh), Revākhaṇḍa, 159, 89.3 iti matvā mahārāja svadattaṃ syānmahāphalam //
SkPur (Rkh), Revākhaṇḍa, 159, 92.1 pitṛbhyo dīyate dānaṃ bhaktiśraddhāsamanvitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 94.1 sauvarṇe ghṛtasaṃyuktaṃ dīpaṃ dadyād dvijātaye /
SkPur (Rkh), Revākhaṇḍa, 160, 7.1 tatra dattaṃ hutaṃ japtaṃ tīrthasevārjitaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 165, 3.2 śrāddhaṃ tatraiva yo dadyāt pitṝn uddiśya bhārata //
SkPur (Rkh), Revākhaṇḍa, 166, 5.2 putraṃ dhanaṃ tathā devī dadāti paritoṣitā //
SkPur (Rkh), Revākhaṇḍa, 168, 8.2 viśrāntā brahmaṇā dattā nāma viśravaseti ca //
SkPur (Rkh), Revākhaṇḍa, 168, 12.2 sarvabhūtābhayaṃ dattvā cacāra paramaṃ vratam //
SkPur (Rkh), Revākhaṇḍa, 168, 13.2 sakhitvaṃ ceśvaro dattvā dhanadatvaṃ jagāma ha //
SkPur (Rkh), Revākhaṇḍa, 168, 22.2 varaṃ vṛṇīṣva bhadraṃ te tava dāsyāmi suvrata //
SkPur (Rkh), Revākhaṇḍa, 168, 38.2 tatra tīrthe tu yaddānaṃ devamuddiśya dīyate //
SkPur (Rkh), Revākhaṇḍa, 169, 15.2 ārādhitā tvayā bhaktyā tuṣṭā dāsyāmi te varam //
SkPur (Rkh), Revākhaṇḍa, 171, 50.1 bharaṇaṃ pānaṃ vastraṃ ca dadāmyetasya rogiṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 14.2 uvāca bhagavañchāpaṃ purā dattvorvaśī mama //
SkPur (Rkh), Revākhaṇḍa, 172, 17.1 mantrayitvā suraiḥ sarvair dattā māṇḍavyadhīmate /
SkPur (Rkh), Revākhaṇḍa, 172, 38.2 godānaśatasāhasre datte bhavati yatphalam //
SkPur (Rkh), Revākhaṇḍa, 172, 74.2 gosahasrapradānena dattaṃ bhavati bhārata //
SkPur (Rkh), Revākhaṇḍa, 172, 76.1 śivamuddiśya vai vastrayugme dadyāt surūpiṇe /
SkPur (Rkh), Revākhaṇḍa, 173, 13.1 dadyāt piṇḍaṃ pitṝṇāṃ tu bhāvitenāntarātmanā /
SkPur (Rkh), Revākhaṇḍa, 174, 10.2 tasmiṃstīrthe tu rājendra yatkiṃcid dīyate nṛpa //
SkPur (Rkh), Revākhaṇḍa, 175, 18.1 tatra tīrthe tu yo bhaktyā dadyāddīpaṃ suśobhanam /
SkPur (Rkh), Revākhaṇḍa, 176, 12.3 vacanācca viśeṣeṇa dadāmyabhimataṃ varam //
SkPur (Rkh), Revākhaṇḍa, 176, 13.2 yadi tuṣṭo 'si deveśa dīyate deva cepsitam /
SkPur (Rkh), Revākhaṇḍa, 176, 23.2 śrāddhaṃ kṛtvā pitṛbhyo vai dānaṃ dattvā svaśaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 28.2 sampūjya śaṅkaraṃ dadyāttilapātraṃ dvijātaye //
SkPur (Rkh), Revākhaṇḍa, 179, 9.1 tatra tīrthe tu yo dānaṃ bhaktyā dadyād dvijātaye /
SkPur (Rkh), Revākhaṇḍa, 179, 10.2 snātvā tatra vidhānena dīpakānāṃ śataṃ dadet //
SkPur (Rkh), Revākhaṇḍa, 180, 36.2 ṣaḍrasaṃ bhojanaṃ tena dattaṃ paścādyathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 180, 38.3 adeyamapi dāsyāmi ekacittasya te dhruvam //
SkPur (Rkh), Revākhaṇḍa, 180, 39.2 yadi prīto 'si me deva yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 180, 61.1 daśa pradakṣiṇā dattvā sūtreṇa pariveṣṭayet /
SkPur (Rkh), Revākhaṇḍa, 180, 61.2 kapilāṃ tu tato vipre dadyād vigatamatsaraḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 62.2 dattvā viprāya kapilāṃ na śocati kṛtākṛte //
SkPur (Rkh), Revākhaṇḍa, 180, 70.1 daśāśvamedhe yaddānaṃ dīyate śivayoginām /
SkPur (Rkh), Revākhaṇḍa, 181, 54.1 tṛṣṇāṃ harasva śīghraṃ lakṣmīṃ dada hṛdayavāsinīṃ nityam /
SkPur (Rkh), Revākhaṇḍa, 181, 57.2 prasanno devadeveśa yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 182, 37.2 uttarāduttaraṃ śakro dātuṃ na tu bhṛgūttama //
SkPur (Rkh), Revākhaṇḍa, 182, 45.1 dattvā śirasi yaḥ snāti bhṛgukṣetre dvijottama /
SkPur (Rkh), Revākhaṇḍa, 182, 50.2 dadyācca lavaṇaṃ vipre pūjya saubhāgyasundarīm //
SkPur (Rkh), Revākhaṇḍa, 182, 54.2 dattvā dvije sarvavratopapanne phalaṃ ca yatsyāttadihaiva nūnam //
SkPur (Rkh), Revākhaṇḍa, 183, 16.3 śrāddhaṃ dadāti vidhivat tasya prītāḥ pitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 4.2 durlabhaṃ triṣu lokeṣu dadāmi tava khecara //
SkPur (Rkh), Revākhaṇḍa, 186, 10.2 iti dattvā varaṃ tasmā antardhānaṃ gato haraḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 22.2 smartṝṇāṃ yā sukhaṃ datte pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 186, 32.3 dadāmi te dvijaśreṣṭha yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 189, 21.1 dhenuṃ dadyāddvije yogye sarvābharaṇabhūṣitām /
SkPur (Rkh), Revākhaṇḍa, 189, 21.2 nirmamo nirahaṅkāro dānaṃ dadyād dvijātaye //
SkPur (Rkh), Revākhaṇḍa, 189, 23.2 aśvaṃ dadyād dvijāgryāya jayapūrvābhinirgatam //
SkPur (Rkh), Revākhaṇḍa, 189, 24.1 liṅge caiva tilā deyāḥ śvete hiraṇyameva ca /
SkPur (Rkh), Revākhaṇḍa, 189, 24.2 udīrṇe ca bhuvaṃ dadyāt pūrvakaṃ vidhim ācaret //
SkPur (Rkh), Revākhaṇḍa, 191, 23.1 yastu pradakṣiṇaśataṃ dadyādbhaktyā dine dine /
SkPur (Rkh), Revākhaṇḍa, 192, 58.2 śaṃ karotu naro 'smākaṃ śaṃ nārāyaṇa dehi naḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 14.1 tāṃ tasmāt tatra gatvāhaṃ varaṃ dattvā tu vāñchitam /
SkPur (Rkh), Revākhaṇḍa, 194, 27.2 dānāni tatra yo dadyānmahādānāni ca priye //
SkPur (Rkh), Revākhaṇḍa, 194, 39.2 vavre jñātvā tu tatkanyāṃ dharmātmā sa dadau ca tām //
SkPur (Rkh), Revākhaṇḍa, 194, 41.3 ko vidhistatra kā dattā dakṣiṇā bhṛguṇāpi ca //
SkPur (Rkh), Revākhaṇḍa, 194, 47.1 daduḥ samudrā ratnāni brahmarṣibhyo nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 194, 47.2 dhanado 'pi dadau vittaṃ sarvabrāhmaṇavāñchitam //
SkPur (Rkh), Revākhaṇḍa, 195, 9.1 yaddadāti hiraṇyāni dānāni vidhivannṛpa /
SkPur (Rkh), Revākhaṇḍa, 195, 12.1 devatīrthe tu yaddānaṃ śraddhāyuktena dīyate /
SkPur (Rkh), Revākhaṇḍa, 195, 15.1 yairdattāni narairbhogabhāginaḥ pretya ceha te /
SkPur (Rkh), Revākhaṇḍa, 196, 2.1 haṃsatīrthe naraḥ snātvā dānaṃ dattvā ca kāñcanam /
SkPur (Rkh), Revākhaṇḍa, 197, 7.2 pitṝṃśca bharataśreṣṭha dattvā dānaṃ svaśaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 30.1 adeyamapi dāsyāmi tuṣṭo 'smyadyomayā saha /
SkPur (Rkh), Revākhaṇḍa, 198, 98.1 bhūtebhyas tu baliṃ dadyādṛtvigbhiḥ saha deśikaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 107.1 ṛtvigbhyo 'paramarddhaṃ ca dadyādudakapūrvakam /
SkPur (Rkh), Revākhaṇḍa, 198, 107.2 tebhyo labdhā tato 'nujñāṃ dadyād anyeṣu cārthiṣu //
SkPur (Rkh), Revākhaṇḍa, 198, 109.1 śuklāṃ gāṃ kṣīriṇīṃ dadyāllalitā prīyatāmiti /
SkPur (Rkh), Revākhaṇḍa, 200, 2.3 prasannā vā varaṃ kaṃ ca dadāti kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 202, 4.2 hiraṇyaṃ brāhmaṇe dadyāt saṃtarpya ca hutāśanam //
SkPur (Rkh), Revākhaṇḍa, 204, 8.1 evaṃ datte tataḥ śāpe brahmā khedāvṛtastadā /
SkPur (Rkh), Revākhaṇḍa, 205, 2.2 taṃ taṃ dadāti deveśī kurkurī tīrthadevatā //
SkPur (Rkh), Revākhaṇḍa, 206, 4.1 tatra tīrthe tu yaḥ kanyāṃ dadāti samalaṃkṛtām /
SkPur (Rkh), Revākhaṇḍa, 206, 4.2 prāpnoti puruṣo dattvā yathāśaktyā svalaṃkṛtām //
SkPur (Rkh), Revākhaṇḍa, 206, 9.1 naro dattvā suvarṇaṃ cāpi vālāgramātrakam /
SkPur (Rkh), Revākhaṇḍa, 207, 2.1 tatra tīrthe tu yaḥ snātvā datte viprāya kāñcanam /
SkPur (Rkh), Revākhaṇḍa, 207, 4.1 tenaiva dattā pṛthivī saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 207, 6.1 svarṇadānaṃ tu yo dattvā hyapi vālāgramātrakam /
SkPur (Rkh), Revākhaṇḍa, 208, 2.2 manuṣyaśca nṛpaśreṣṭha dānaṃ dattvānṛṇo bhavet //
SkPur (Rkh), Revākhaṇḍa, 208, 6.2 pratiśrutya dadettattadvyavahāraḥ kṛto yathā //
SkPur (Rkh), Revākhaṇḍa, 208, 9.1 tatra tīrthe hutaṃ dattaṃ guravastoṣitā yadi /
SkPur (Rkh), Revākhaṇḍa, 209, 15.3 dadāsi yadi me vidyāṃ tataḥ sthāsyāmi te gṛhe //
SkPur (Rkh), Revākhaṇḍa, 209, 16.3 dānānāṃ paramaṃ dānaṃ kathaṃ vidyā ca dīyate //
SkPur (Rkh), Revākhaṇḍa, 209, 67.2 utkarṣārddhaṃ tu me dadyāttatra gatveti vā na vā //
SkPur (Rkh), Revākhaṇḍa, 209, 73.2 annaṃ pānīyasahitaṃ yāvattaddīyate viṣam //
SkPur (Rkh), Revākhaṇḍa, 209, 114.1 sahitāstatra gacchāmaḥ snātuṃ dātuṃ ca śaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 130.1 vittānurūpato dattaṃ suvarṇaṃ mantrakalpitam /
SkPur (Rkh), Revākhaṇḍa, 209, 134.1 kṛtvā vidhānaṃ pūrvoktaṃ dattaṃ vastrayugaṃ sitam /
SkPur (Rkh), Revākhaṇḍa, 209, 135.1 prīto bhavati vai śambhurdattena śvetavāsasā /
SkPur (Rkh), Revākhaṇḍa, 209, 148.1 dānaṃ dadau tānuddiśya kiṃcicchaktyanurūpataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 156.1 dhenuṃ svalaṃkṛtāṃ dadyād anena vidhinā tataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 172.2 kā gatistava saṃbhāṣyā dehyanujñāṃ mama prabho //
SkPur (Rkh), Revākhaṇḍa, 209, 181.1 tatra yaddīyate dānamapi vālāgramātrakam /
SkPur (Rkh), Revākhaṇḍa, 214, 3.2 trailokyasyābhayaṃ dattvā cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 214, 7.2 balābhirbhara me liṅgaṃ dadāmi bahu te dhanam //
SkPur (Rkh), Revākhaṇḍa, 214, 11.2 dadāmi tatra vittaṃ te yadi liṅgaṃ prapūritam //
SkPur (Rkh), Revākhaṇḍa, 214, 13.2 asaṃkṣayaṃ dhanaṃ dattvā sthitas tatra maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 14.2 dakṣiṇāṃ dehi me vipra kalmaṣāṃ dhenumuttamām //
SkPur (Rkh), Revākhaṇḍa, 218, 15.2 bhūṣitānāṃ ca dhenūnāṃ dadāmi tava cārbudam //
SkPur (Rkh), Revākhaṇḍa, 218, 16.3 kāmadhenumimāṃ tāta na dadmi pratigamyatām //
SkPur (Rkh), Revākhaṇḍa, 218, 50.2 mantreṇānena rājendra dadyādarghaṃ mahodadheḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 57.2 snātvā dattvātra sahitāḥ śrutvā vai bhaktipūrvakam //
SkPur (Rkh), Revākhaṇḍa, 220, 40.2 snātvā tīrthavare tasmindānaṃ dadyād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 220, 46.1 dānaṃ dadāti viprebhyo gobhūtilahiraṇyakam /
SkPur (Rkh), Revākhaṇḍa, 220, 49.1 govṛṣaṃ ca mahīṃ dhānyaṃ tatra dattvākṣayaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 221, 17.3 śikṣā dattā tavaiveyaṃ mā viṣādaṃ kṛthāḥ khaga //
SkPur (Rkh), Revākhaṇḍa, 221, 26.3 dattvā śaktyā nṛpaśreṣṭha svargaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 221, 27.2 navaprasūtāṃ dhenuṃ ca dattvā pārtha dvijottame /
SkPur (Rkh), Revākhaṇḍa, 223, 6.3 yathālabdhopahāraiśca dīpaṃ dadyāt prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 223, 11.1 viprāṃśca bhojayedbhaktyā dadyād vāsāṃsi dakṣiṇām //
SkPur (Rkh), Revākhaṇḍa, 225, 12.3 nānāpāpāgnitaptāyā dehi śuddhiṃ parāṃ mama //
SkPur (Rkh), Revākhaṇḍa, 225, 16.1 dattvā dānaṃ ca viprebhyo lokamāpa mahotkaṭam /
SkPur (Rkh), Revākhaṇḍa, 225, 21.2 dīpaṃ dattvā ca devāgre na rogaiḥ paribhūyate //
SkPur (Rkh), Revākhaṇḍa, 225, 22.2 dattvā devāya rājendra śākraṃ lokamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 226, 21.3 brāhmaṇān bhojayecchaktyā tebhyo dadyācca dakṣiṇām //
SkPur (Rkh), Revākhaṇḍa, 226, 22.2 tattadguṇavate deyaṃ tatraivākṣayamicchatā /
SkPur (Rkh), Revākhaṇḍa, 227, 21.1 aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat /
SkPur (Rkh), Revākhaṇḍa, 227, 66.2 apyarvāgyojanātpārtha dadyātkṛcchraphalaṃ nṛṇām //
SkPur (Rkh), Revākhaṇḍa, 228, 8.1 na śūdrāya matiṃ dadyānnocchiṣṭaṃ na haviṣkṛtam /
SkPur (Rkh), Revākhaṇḍa, 229, 23.2 uttamaṃ sarvaśāstrebhyo yo dadāti dvijanmane //
SkPur (Rkh), Revākhaṇḍa, 232, 50.2 bhūṣaṇaṃ sarvaśāstrāṇāṃ yo dadāti dvijanmane //
Sātvatatantra
SātT, 2, 8.2 tasmā adād varamajātmajaputrarūpam ānandabindupayasā ca cakāra tīrtham //
SātT, 2, 19.2 dattvā svapādabhajanaṃ vasatāṃ gṛheṣu kanyāṃ ca vṛkṣajanitām adiśad dayāluḥ //
SātT, 2, 30.2 saṃyācya saṃmitapadatritayaṃ baleḥ svaṃ kṛtvā triviṣṭapam adād aditeḥ sutebhyaḥ //
SātT, 2, 32.2 kṣatraṃ nivārya kṣititalaṃ parihṛtya bhūyo dattvā dvijāya hy avasat sa mahendrapṛṣṭhe //
SātT, 2, 45.2 vismāpayan bahunṛpān bahuvājimedhān sākṣād iyāja bahu dānam adād ameyaḥ //
SātT, 2, 54.1 sāṃdīpanaṃ mṛtasutaṃ gurudakṣiṇārthī dattvā jarāsutabalaṃ yavanaṃ ca hatvā /
SātT, 2, 55.1 bhaumaṃ nihatya sagaṇaṃ divi devamātur dātuṃ tadīyamaṇikuṇḍalam ādidevaḥ /
SātT, 2, 58.2 dātā svarūpam amalaṃ pariśuddhabhāvaḥ sākṣāt svarūpaniratasya ca kiṃ nu vakṣye //
SātT, 2, 70.1 hatvāsurān surapatau vidhṛter apatye dātā tṛtīyabhavanaṃ bhagavān svayambhūḥ /
SātT, 3, 31.1 naranārāyaṇo dattaḥ kalau ca buddhakalkinau /
SātT, 3, 40.2 śrīkṛṣṇabrahmapuruṣaiḥ saṃjñābhir dīyate pṛthak //
SātT, 4, 26.1 jihvayā bhagavaddattanaivedyaharaṇaṃ mudā /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 143.2 sudāmadattamālāḍhyaḥ kubjācandanacarcitaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 171.1 maheśadattasaubhāgyapurabhit śatrughātakaḥ /
SātT, 7, 51.2 taddhanaṃ dviguṇaṃ dattvā kṛtvā pādābhivandanam //
Uḍḍāmareśvaratantra
UḍḍT, 1, 27.1 citāṅgāreṇa tannāmnā dhūpaṃ dadyān maheśvari /
UḍḍT, 1, 72.1 dātavyaṃ bhaktiyuktāya śāstrajñāyāmareśvari /
UḍḍT, 2, 43.2 etena dattamātreṇa naraḥ sampadyate sukham //
UḍḍT, 2, 56.2 dadāti daśamīnā ca mantraḥ kaścit pragṛhyate //
UḍḍT, 2, 58.1 dadhi madhu navanītaṃ pippalī śṛṅgaveraṃ maricam api tu dadyāt saptamaṃ saindhavena /
UḍḍT, 2, 62.2 uoṃ namo bhagavate rudrāya śivāya jyotiṣāṃ pataye dehi jyotīṃṣi mativīryakaraṇāya svāhā /
UḍḍT, 2, 64.2 uoṃ namo bhagavate uḍḍāmareśvarāya añjanamantrasiddhiṃ dehi me svāhā ityañjanādhikāraḥ /
UḍḍT, 3, 4.1 dattamātreṇa tenaiva piśācair gṛhyate tu saḥ /
UḍḍT, 3, 5.2 bhāvayet saptarātraṃ tu bhojanaiḥ saha dīyate //
UḍḍT, 4, 2.3 tataḥ sahasraṃ juhuyāt kaṅkālī varadā bhavati suvarṇamāṣacatuṣṭayaṃ pratyahaṃ dadāti /
UḍḍT, 5, 7.1 ajākṣīreṇa dātavyaṃ yā bhāryā durbhagā bhavet /
UḍḍT, 7, 6.1 balam āyuś ca me dehi pāpaṃ me naya dūrataḥ /
UḍḍT, 7, 7.9 tato raktabhaktapuṣparaktair vakṣyamāṇamantreṇa baliṃ dadyāt /
UḍḍT, 8, 12.8 atha mantraḥ uoṃ namaḥ ṣaṇmukhāya śaktihastāya mayūravāhanāya auṣadhīkena dehi me bhava svāhā /
UḍḍT, 8, 13.2 yasyai ekāpi dīyate sā vaśyā bhavati nānyathā /
UḍḍT, 8, 13.3 śuklapakṣe 'pi sarpāṇāṃ dīyate te sarpā api vaśyā bhavanti śrīmahābhairavasya vaco yathā kuṅkumena saha dīyate tadā vai gajo vaśībhavati /
UḍḍT, 8, 13.3 śuklapakṣe 'pi sarpāṇāṃ dīyate te sarpā api vaśyā bhavanti śrīmahābhairavasya vaco yathā kuṅkumena saha dīyate tadā vai gajo vaśībhavati /
UḍḍT, 8, 13.11 rātricūrṇaṃ śirīṣavalkalacūrṇaṃ ca gavyaghṛtena saha yasyai vanitāyai ṛtusnānadivase pānārthaṃ dīyate sā strī vandhyāpi garbhavatī bhavati nātra saṃśayaḥ /
UḍḍT, 8, 13.13 etac cūrṇaṃ śvetakaṅkolīmūlaṃ lakṣmaṇācūrṇaṃ ca samaṃ kṛtvā kuṅkumakvāthena sahartusamaye sadā bhakṣaṇārthaṃ dīyate tadā tasyāḥ śarīraśuddhir bhavati /
UḍḍT, 9, 3.4 putramaya vaśīkaraṇakārakaputraputraṃ kaṃsaṃ kātarāpi vaśaṃ paraṃ mahilājanasyaikaśo 'py asya dīyate sā patiṃ parityajya paśyatāṃ lokānāṃ nagnā bhūtvā bhramati /
UḍḍT, 9, 3.7 piṣṭvā samyakprakāreṇa strīpañcamalena ca kāmātureṇa kṛtvā tāmbūlena saha bhaginīkṛtvā dīyate sā vaśyā bhavati nānyathā /
UḍḍT, 9, 3.10 punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet /
UḍḍT, 9, 3.10 punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet /
UḍḍT, 9, 26.4 mantram imaṃ yantre likhitvā yasya īkṣitaṃ dīyate sa aikāhikadvyāhikatryāhikaviṣamajvareṇa gṛhyate tatkṣaṇād eva naśyati nātra saṃśayaḥ /
UḍḍT, 9, 32.4 tena anena mantreṇa saptavāraṃ jalaṃ prajapya kāminyai pānārthaṃ dātavyam /
UḍḍT, 9, 32.6 anena mantreṇa saptavārābhimantritaṃ yasya dīyate sa vaśyo bhavati /
UḍḍT, 9, 33.2 tāmbūlaṃ mantrayitvā yasya dīyate sa vaśyo bhavati /
UḍḍT, 9, 33.6 vajrapāṇigṛhaṃ gatvā gugguladhūpaṃ dattvā trisaṃdhyaṃ pūjayet sahasraṃ trisaṃdhyaṃ māsaparyantaṃ japet tato māsābhyantare pratyakṣā bhavati antimadine raktacandanenārghyaṃ dadyāt /
UḍḍT, 9, 33.6 vajrapāṇigṛhaṃ gatvā gugguladhūpaṃ dattvā trisaṃdhyaṃ pūjayet sahasraṃ trisaṃdhyaṃ māsaparyantaṃ japet tato māsābhyantare pratyakṣā bhavati antimadine raktacandanenārghyaṃ dadyāt /
UḍḍT, 9, 33.8 yadi mātā bhavati tadā siddhadravyāṇi rasāyanāni dadāti /
UḍḍT, 9, 33.9 yadi bhaginī bhavati tadā pūrvavad amūlyaṃ vastraṃ dadāti /
UḍḍT, 9, 34.2 iha nadīsaṃgame gatvā candanena maṇḍalaṃ kṛtvā agurudhūpaṃ dattvā sahasraikaṃ mantraṃ māsaparyantaṃ pratyahaṃ japet /
UḍḍT, 9, 34.3 tato māsānte candanodakenārghyaṃ dadyāt puṣpaphalenaikacittena tasyā arcanaṃ kartavyaṃ tato 'rdharātrasamaye niyatam āgacchati āgatā satī tadājñāṃ karoti suvarṇaśataṃ tasmai sādhakāya pratyahaṃ dadāti //
UḍḍT, 9, 34.3 tato māsānte candanodakenārghyaṃ dadyāt puṣpaphalenaikacittena tasyā arcanaṃ kartavyaṃ tato 'rdharātrasamaye niyatam āgacchati āgatā satī tadājñāṃ karoti suvarṇaśataṃ tasmai sādhakāya pratyahaṃ dadāti //
UḍḍT, 9, 35.2 vaṭavṛkṣasamīpe sthitvā madyamāṃsādinaivedyaṃ tasyai mūlamantreṇa dattvā śeṣaṃ svayam apy aṅgīkṛtya sahasram ekaṃ mūlamantraṃ japet /
UḍḍT, 9, 35.5 āgatā sā kāmayitavyā bhāryā vā bhavati dvādaśajanānāṃ vastrālaṃkārabhojanaṃ ca dadāti aṣṭau kalā nityaṃ sādhakāya prayacchati //
UḍḍT, 9, 37.1 atra paṭe citrarūpiṇī lekhyā vastrakanakālaṅkārabhūṣitā utpalahastā kumarī jātīpuṣpaiḥ prapūjanaṃ kuryāt guggulena dhūpaṃ dadyāt tato 'ṣṭasahasraṃ pratyahaṃ japet /
UḍḍT, 9, 37.3 dhūpadīpau prajvālanīyau tato 'rdharātrasamaye 'vaśyam āgacchati āgatā sā strībhāvena kāmayitavyā bhāryā bhavati sādhakasya parivāraṃ pālayati divyaṃ kāmikaṃ bhojanaṃ ca dadāti //
UḍḍT, 9, 38.2 svagṛhe candanena maṇḍalaṃ kṛtvā śiraḥsthaṃ kārayet guggulena dhūpaṃ dattvā sahasram ekaṃ pratyahaṃ japet tato māsānte paurṇamāsyāṃ rātrau vidhivat pūjāṃ kṛtvā japet /
UḍḍT, 9, 39.2 atrāśokatale gatvā matsyamāṃsādyāhāragandhapuṣpādidhūpadīpabaliṃ dattvā sahasraṃ pratyahaṃ japet tataḥ sā māsānte niyatam āgacchati āgatā sā mātā bhaginī bhāryā vā bhavati /
UḍḍT, 9, 39.3 yadi mātā bhavati tadā divyaṃ kāmikaṃ bhojanaṃ dadāti vastrasugandhisuvarṇaśataṃ dadāti ca /
UḍḍT, 9, 39.3 yadi mātā bhavati tadā divyaṃ kāmikaṃ bhojanaṃ dadāti vastrasugandhisuvarṇaśataṃ dadāti ca /
UḍḍT, 9, 39.4 yadi bhaginī bhavati tadā śatayojanād uttamāṃ striyam ānīya dadāti /
UḍḍT, 9, 39.5 yadi bhāryā bhavati tadā divyaṃ vastraṃ rasāyanam aṣṭadināntareṇa dadāti //
UḍḍT, 9, 40.2 iha kaśmīrakuṅkumena bhūrjapattre strīsadṛśīṃ pratimāṃ vilikhyāvāhanādikaṃ kṛtvā gandhapuṣpadhūpadīpādikaṃ dattvā tāmbūlāni nivedya sahasraṃ pratyahaṃ japet /
UḍḍT, 9, 40.4 tataḥ prabhātasamaye niyatam āgacchati āgatā sā sarvakāmapradā bhavati divyarasāyanāni dadāti pratyahaṃ ca dīnārāṇāṃ sahasraṃ dadāti /
UḍḍT, 9, 40.4 tataḥ prabhātasamaye niyatam āgacchati āgatā sā sarvakāmapradā bhavati divyarasāyanāni dadāti pratyahaṃ ca dīnārāṇāṃ sahasraṃ dadāti /
UḍḍT, 9, 50.2 dadāti bhojanaṃ dravyaṃ pratyahaṃ śaṃkaro 'bravīt //
UḍḍT, 9, 53.5 prajapen mekhalā tuṣṭā dadāty añjanam uttamam //
UḍḍT, 9, 60.1 dadāti pādukāṃ tasmai yathāruci nabhastale /
UḍḍT, 9, 61.1 uoṃ drīṃ klīṃ sulocane siddhiṃ me dehi dehi svāhā /
UḍḍT, 9, 61.1 uoṃ drīṃ klīṃ sulocane siddhiṃ me dehi dehi svāhā /
UḍḍT, 9, 65.3 kṛtvā cābhyarcayed devīṃ dhūpaṃ dattvā sahasrakam //
UḍḍT, 9, 67.2 dadāti mantriṇe mantraṃ divyayogaṃ ca siddhidam //
UḍḍT, 9, 73.1 dadāti pratyahaṃ tasmai vyayaṃ kuryād dine dine /
UḍḍT, 9, 73.2 tadvyayābhāvato bhūyo na dadāti prakupyati //
UḍḍT, 10, 6.2 oṃ namo bhagavate rudrāya dehi me vacanasiddhividhānaṃ pārvatīpate hrāṃ hrīṃ hūṃ hreṃ hrauṃ hraḥ /
UḍḍT, 10, 6.4 lakṣajāpe kṛte siddho datte sāgaraceṭakaḥ //
UḍḍT, 10, 8.2 oṃ namo bhagavate rudra dehi me nijarāśiṃ śrīṃ namo 'stu te svāhā /
UḍḍT, 12, 17.2 satpūruṣāya dātavyaṃ devagururatāya ca //
UḍḍT, 12, 31.1 yad yat prārthayate vastu tad dadāti dine dine /
UḍḍT, 13, 2.1 dakṣiṇāṃ sa pumān dadyāt śvetāṃ gāṃ vatsasaṃyutām /
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
UḍḍT, 14, 1.3 saptame divase strī vā puruṣo vā vaśībhavati svaṃ ca dadāti /
UḍḍT, 14, 1.7 imaṃ mantraṃ pūrvam ayutaṃ japtvā saṃdhyākāle sahasraikaṃ homayet tataḥ kaṅkālī varadā bhavati suvarṇacatuṣṭayaṃ pratyahaṃ dadāti //
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
UḍḍT, 14, 21.2 imaṃ mantraṃ śuklapratipadam ārabhya pūrṇimāparyantaṃ sahasraikaṃ trisaṃdhyaṃ japet pratyahaṃ pūtaṃ jalaṃ saghṛtaṃ bhaktapiṇḍaṃ harmyopari rātrau dadyāt trailokye yādṛśī tādṛśī vārttā sādhakasya karṇe bhūtabhaviṣyādikaṃ ca kathayati //
UḍḍT, 15, 6.2 bahuṣu madhyeṣu dattasaṃjñākṛtasaṃketaś cauraḥ svadṛṣṭim api saptasaptasvarādau jānāti /
UḍḍT, 15, 7.3 kṣīryarkādivṛkṣadugdhena saṃlikhitaṃ cauranāmākṣaraṃ karatale 'pi likhitam anantaraṃ bhūrjapattre kṛtam api mardane sparśayitvā bhakṣituṃ tato dadāti aparilikhitaṃ cauranāma pattrayuktaṃ ca arigṛhagarbhamṛttikākāṇḍakaṃ bhavati /
UḍḍT, 15, 8.6 evaṃ laghukāṣṭhanirmitāsamakaḥ pāpapurahāsārthaṃ dattamukhaveṣṭaṃ kiṃcit yas tena sitavastrādau kaṭyāṃ lagnam upatiṣṭhamānās tiṣṭhati //
Yogaratnākara
YRā, Dh., 11.1 golakena samaṃ gandhaṃ dattvā caivādharottaram /
YRā, Dh., 15.2 evaṃ navapuṭaṃ dadyāddaśamaṃ ca mahāpuṭam /
YRā, Dh., 15.3 triṃśadvanopalair deyaṃ jāyate hemabhasma tu //
YRā, Dh., 53.1 yatpātrasthe prasarati jale tailabindurna datto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
YRā, Dh., 70.2 deyaṃ vāritaraṃ sadyo jāyate nātra saṃśayaḥ //
YRā, Dh., 126.1 tato vaṭajaṭākvāthais tadvad deyaṃ puṭatrayam /
YRā, Dh., 129.2 mīnākṣībhṛṅgatoyaistriphalajalayutairmardayetsaptavāraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭātpañcatāṃ yāti meghaḥ //
YRā, Dh., 132.1 nāgavallīdalaiḥ sarpiḥkṣīrairdeyaṃ pṛthak pṛthak /
YRā, Dh., 133.1 dattvā puṭatrayaṃ paścāt tripuṭaṃ musalīdravaiḥ /
YRā, Dh., 135.2 ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet //
YRā, Dh., 163.1 mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet /
YRā, Dh., 164.2 dhānyasya tuṣamūrdhvādho dattvā śītaṃ samuddharet /
YRā, Dh., 172.2 ātape bhāvanā deyā śuddhaṃ syāt tāramākṣikam //
YRā, Dh., 189.2 daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacellaghupuṭe tataḥ /
YRā, Dh., 189.3 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaṃ viśudhyati //
YRā, Dh., 221.1 mūrcchārto gadahṛttathaiva khagatiṃ datte nibaddho 'rthadas tadbhasmāmayavārddhakādiharaṇaṃ dṛkpuṣṭikāntipradam /
YRā, Dh., 231.2 rasasyopari gandhasya rajo dadyātsamāṃśakam //
YRā, Dh., 232.1 dattvopari śarāvaṃ ca bhasmamudrāṃ pradāpayet /
YRā, Dh., 232.2 tasyopari puṭaṃ dadyāccaturbhirgomayotpalaiḥ //
YRā, Dh., 236.1 dinamekaṃ rasendrasya yo dadāti hutāśanam /
YRā, Dh., 244.2 etaccūrṇamadhaścordhvaṃ dattvā mudrāṃ pradāpayet //
YRā, Dh., 245.2 mudrāṃ dattvā śoṣayitvā tato gajapuṭe pacet /
YRā, Dh., 259.1 saṃrudhya mṛtkarpaṭakairvaṭīnāṃ mukhe sacūrṇāṃ guṭikāṃ ca dattvā /
YRā, Dh., 264.1 bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet /
YRā, Dh., 265.1 dadyāttadanu mandāgniṃ bhiṣagyāmacatuṣṭayam /
YRā, Dh., 299.2 tasminkarṣasamaṃ deyaṃ śakalaṃ daradasya ca //
YRā, Dh., 301.1 śarāvasaṃpuṭaṃ dattvā cullyāṃ madhyāgninā pacet /
YRā, Dh., 302.1 tāmbūle guñjamātraṃ tu deyaṃ puṣṭikaraṃ matam /
YRā, Dh., 325.2 catvāri pātrāṇyasitāyasāni nyasyātape dattamano'vadhānaḥ //
YRā, Dh., 326.2 uṣṇaṃ tadardhaṃ śṛtamatra dattvā viśodhayettanmṛditaṃ yathāvat //
YRā, Dh., 394.2 godugdhabhāvanāṃ dattvā śuṣkāṃ sarvatra yojayet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 13.2 vedo dadātu vājinam /
ŚāṅkhŚS, 2, 7, 7.0 unnīyābhyuditam ā tamanād āsitvā hutvā varaṃ dattvā bhūr ity anumantrayeta //
ŚāṅkhŚS, 2, 11, 3.1 āyurdā agne 'syāyur me dehi varcodā agne 'si varco me dehi tanūpā agne 'si tanvaṃ me pāhy agne yanma ūnaṃ tanvas tan ma āpṛṇa /
ŚāṅkhŚS, 2, 11, 3.1 āyurdā agne 'syāyur me dehi varcodā agne 'si varco me dehi tanūpā agne 'si tanvaṃ me pāhy agne yanma ūnaṃ tanvas tan ma āpṛṇa /
ŚāṅkhŚS, 4, 5, 1.10 gṛhān naḥ pitaro datteti //
ŚāṅkhŚS, 4, 5, 6.0 brāhmaṇāya vā dadyāt //
ŚāṅkhŚS, 4, 7, 15.1 ko 'dāt kasmā adāt kāmo 'dāt kāmāyādāt /
ŚāṅkhŚS, 4, 7, 15.1 ko 'dāt kasmā adāt kāmo 'dāt kāmāyādāt /
ŚāṅkhŚS, 4, 7, 15.1 ko 'dāt kasmā adāt kāmo 'dāt kāmāyādāt /
ŚāṅkhŚS, 4, 7, 15.1 ko 'dāt kasmā adāt kāmo 'dāt kāmāyādāt /
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //
ŚāṅkhŚS, 15, 3, 12.0 saptadaśa gavāṃ śatāni dadāti //
ŚāṅkhŚS, 15, 16, 17.0 na ha vā etasmād rāṣṭrān na tasyai viśo yuvate yo 'yutaṃ dadāti //
ŚāṅkhŚS, 16, 1, 10.0 taṃ prātarāhutau hutāyāṃ dadāti //
ŚāṅkhŚS, 16, 10, 7.0 agnir vai dātā sa evāsmai yajñaṃ dadāti //
ŚāṅkhŚS, 16, 14, 18.0 sahapuruṣaṃ ca dīyate //
ŚāṅkhŚS, 16, 15, 20.0 sahabhūmi ca dīyate //
ŚāṅkhŚS, 16, 16, 3.2 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana māṃ didāsitha /
ŚāṅkhŚS, 16, 18, 8.0 manasāsmai hiraṇmayau pravṛttau dadāti //
ŚāṅkhŚS, 16, 22, 15.0 trīṇi śatāni prathame 'han dadāti //