Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 12.0 dāśvāṃso dāśuṣaḥ sutam iti yad āha daduṣo daduṣaḥ sutam ity eva tad āha //
AĀ, 1, 1, 4, 12.0 dāśvāṃso dāśuṣaḥ sutam iti yad āha daduṣo daduṣaḥ sutam ity eva tad āha //
Aitareyabrāhmaṇa
AB, 2, 37, 12.0 agna indraś ca dāśuṣo duroṇa ity āgnendryā yajati //
AB, 5, 8, 7.0 ud u ṣya devaḥ savitā damūnā iti sāvitram ā dāśuṣe suvati bhūri vāmam iti vāmam paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 24, 1.2 yo dāśuṣaḥ sukṛto havam eti sa no muñcatv aṃhasaḥ //
AVŚ, 7, 17, 2.1 dhātā dadhātu dāśuṣe prācīṃ jīvātum akṣitām /
AVŚ, 7, 17, 3.1 dhātā viśvā vāryā dadhātu prajākāmāya dāśuṣe duroṇe /
AVŚ, 7, 20, 1.2 agniś ca havyavāhano bhavatāṃ dāśuṣe mama //
AVŚ, 7, 40, 2.1 ā pratyañcaṃ dāśuṣe dāśvāṃsaṃ sarasvantaṃ puṣṭapatiṃ rayiṣṭhām /
AVŚ, 7, 40, 2.1 ā pratyañcaṃ dāśuṣe dāśvāṃsaṃ sarasvantaṃ puṣṭapatiṃ rayiṣṭhām /
AVŚ, 7, 48, 2.1 yās te rāke sumatayaḥ supeśaso yābhir dadāsi dāśuṣe vasūni /
AVŚ, 7, 110, 1.1 agna indraś ca dāśuṣe hato vṛtrāṇy aprati /
AVŚ, 18, 1, 38.2 maghair maghono ati śūra dāśasi //
AVŚ, 18, 1, 41.2 sarasvatīṃ sukṛto havante sarasvatī dāśuṣe vāryaṃ dāt //
AVŚ, 18, 3, 43.1 āsīnāso aruṇīnām upasthe rayiṃ dhatta dāśuṣe martyāya /
AVŚ, 18, 4, 45.2 sarasvatīṃ sukṛto havante sarasvatī dāśuṣe vāryaṃ dāt //
Jaiminīyabrāhmaṇa
JB, 1, 177, 5.0 yad dāśemeti brūyād daṃśukā enaṃ syuḥ //
Kauśikasūtra
KauśS, 1, 5, 1.0 agnīṣomā savedasā sahūtī vanataṃ giraḥ sa devatrā babhūvathuḥ yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim sa prajayā suvīryaṃ viśvam āyur vyaśnavat //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 9, 5.2 dadhad ratnāni dāśuṣe //
MS, 1, 3, 18, 1.2 dāśvāṃso dāśuṣaḥ sutam //
MS, 1, 3, 18, 1.2 dāśvāṃso dāśuṣaḥ sutam //
MS, 1, 3, 26, 1.1 kadā cana starīr asi nendra saścasi dāśuṣe /
MS, 1, 5, 1, 17.2 prati sūktāni haryataṃ bhavataṃ dāśuṣe mayaḥ //
MS, 1, 5, 4, 3.2 pra dāśuṣe vāryāṇi //
MS, 1, 5, 4, 8.2 yena rakṣasi dāśuṣaḥ //
MS, 2, 4, 7, 5.1 āyan naraḥ sudānavo dadāśuṣe divaḥ kośam acucyavuḥ /
MS, 2, 7, 14, 6.2 bṛhadbhāno śavasā vājam ukthyaṃ dadhāsi dāśuṣe kave //
MS, 2, 13, 8, 6.7 agne dāśema /
MS, 2, 13, 9, 11.1 ūrjo napātaṃ sa hināyam asmayur dāśema havyadātaye /
MS, 2, 13, 11, 2.1 tvaṃ yaviṣṭha dāśuṣo nṝṃṣ pāhi śṛṇudhī giraḥ /
MS, 3, 11, 4, 5.1 savitā varuṇo dadhad yajamānāya dāśuṣe /
MS, 3, 16, 4, 13.2 agniś ca havyavāhano bhavataṃ dāśuṣe mayaḥ //
MS, 3, 16, 5, 3.2 yo dāśuṣaḥ sukṛto havam upa gantā sa no muñcatv aṃhasaḥ //
Mānavagṛhyasūtra
MānGS, 1, 21, 2.3 savitā varuṇo dadhad yajamānāya dāśuṣe /
Taittirīyasaṃhitā
TS, 1, 5, 6, 30.1 kadā cana starīr asi nendra saścasi dāśuṣe /
TS, 2, 2, 12, 19.1 agne dā dāśuṣe rayiṃ vīravantam parīṇasam /
TS, 2, 2, 12, 27.1 yāsi dāśvāṃsam acchā niyudbhir vāyav iṣṭaye duroṇe /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 34.1 kadācana starīr asi nendra saścasi dāśuṣe /
VSM, 3, 36.2 yena rakṣasi dāśuṣaḥ //
VSM, 7, 33.2 dāśvāṃso dāśuṣaḥ sutam /
VSM, 7, 33.2 dāśvāṃso dāśuṣaḥ sutam /
VSM, 8, 2.1 kadācana starīr asi nendra saścasi dāśuṣe /
VSM, 11, 25.2 dadhad ratnāni dāśuṣe //
VSM, 12, 106.2 bṛhadbhāno śavasā vājam ukthyaṃ dadhāsi dāśuṣe kave //
VSM, 13, 52.1 tvaṃ yaviṣṭha dāśuṣo nṝṁḥ pāhi śṛṇudhī giraḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 10.6 vi dāśuṣe vāryāṇīti prājāpatyena tṛcenopatiṣṭhate //
ĀpŚS, 6, 17, 12.6 yena rakṣasi dāśuṣaḥ //
ĀpŚS, 6, 23, 1.7 sa hi ratnāni dāśuṣe suvāti savitā bhagaḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 14, 3.1 athāgnim upasamādhāya paścād asyānaḍuhaṃ carma āstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām dhātā dadātu dāśuṣa iti dvābhyām rākām aham iti dvābhyām nejameṣa prajāpate na tvad etāny anya iti ca //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.30 agniś ca havyavāhano bhavataṃ dāśuṣe mayaḥ /
Śatapathabrāhmaṇa
ŚBM, 10, 1, 3, 11.9 tvaṃ yaviṣṭha dāśuṣa iti tasyokto bandhuḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 7.1 dhātā dadātu dāśuṣe prācīṃ jīvātum akṣitim /
Ṛgveda
ṚV, 1, 1, 6.1 yad aṅga dāśuṣe tvam agne bhadraṃ kariṣyasi /
ṚV, 1, 2, 3.1 vāyo tava prapṛñcatī dhenā jigāti dāśuṣe /
ṚV, 1, 3, 7.2 dāśvāṃso dāśuṣaḥ sutam //
ṚV, 1, 3, 7.2 dāśvāṃso dāśuṣaḥ sutam //
ṚV, 1, 8, 8.2 pakvā śākhā na dāśuṣe //
ṚV, 1, 8, 9.2 sadyaś cit santi dāśuṣe //
ṚV, 1, 25, 6.2 dhṛtavratāya dāśuṣe //
ṚV, 1, 27, 6.2 sadyo dāśuṣe kṣarasi //
ṚV, 1, 35, 8.2 hiraṇyākṣaḥ savitā deva āgād dadhad ratnā dāśuṣe vāryāṇi //
ṚV, 1, 36, 4.2 viśvaṃ so agne jayati tvayā dhanaṃ yas te dadāśa martyaḥ //
ṚV, 1, 40, 7.2 pra pra dāśvān pastyābhir asthitāntarvāvat kṣayaṃ dadhe //
ṚV, 1, 44, 1.2 ā dāśuṣe jātavedo vahā tvam adyā devāṁ uṣarbudhaḥ //
ṚV, 1, 44, 4.1 śreṣṭhaṃ yaviṣṭham atithiṃ svāhutaṃ juṣṭaṃ janāya dāśuṣe /
ṚV, 1, 45, 2.1 śruṣṭīvāno hi dāśuṣe devā agne vicetasaḥ /
ṚV, 1, 45, 8.2 bṛhad bhā bibhrato havir agne martāya dāśuṣe //
ṚV, 1, 47, 1.2 tam aśvinā pibataṃ tiroahnyaṃ dhattaṃ ratnāni dāśuṣe //
ṚV, 1, 47, 3.2 athādya dasrā vasu bibhratā rathe dāśvāṃsam upa gacchatam //
ṚV, 1, 47, 9.2 yena śaśvad ūhathur dāśuṣe vasu madhvaḥ somasya pītaye //
ṚV, 1, 61, 11.2 īśānakṛd dāśuṣe daśasyan turvītaye gādhaṃ turvaṇiḥ kaḥ //
ṚV, 1, 68, 6.1 yas tubhyaṃ dāśād yo vā te śikṣāt tasmai cikitvān rayiṃ dayasva //
ṚV, 1, 70, 5.1 sa hi kṣapāvāṁ agnī rayīṇāṃ dāśad yo asmā araṃ sūktaiḥ //
ṚV, 1, 71, 6.1 sva ā yas tubhyaṃ dama ā vibhāti namo vā dāśād uśato anu dyūn /
ṚV, 1, 74, 2.2 arakṣad dāśuṣe gayam //
ṚV, 1, 74, 8.2 pra dāśvāṁ agne asthāt //
ṚV, 1, 74, 9.2 devebhyo deva dāśuṣe //
ṚV, 1, 76, 1.2 ko vā yajñaiḥ pari dakṣaṃ ta āpa kena vā te manasā dāśema //
ṚV, 1, 77, 1.1 kathā dāśemāgnaye kāsmai devajuṣṭocyate bhāmine gīḥ /
ṚV, 1, 81, 6.1 yo aryo martabhojanam parādadāti dāśuṣe /
ṚV, 1, 81, 9.2 antar hi khyo janānām aryo vedo adāśuṣāṃ teṣāṃ no veda ā bhara //
ṚV, 1, 84, 7.1 ya eka id vidayate vasu martāya dāśuṣe /
ṚV, 1, 85, 12.1 yā vaḥ śarma śaśamānāya santi tridhātūni dāśuṣe yacchatādhi /
ṚV, 1, 86, 6.1 pūrvībhir hi dadāśima śaradbhir maruto vayam /
ṚV, 1, 91, 9.1 soma yās te mayobhuva ūtayaḥ santi dāśuṣe /
ṚV, 1, 91, 20.2 sādanyaṃ vidathyaṃ sabheyam pitṛśravaṇaṃ yo dadāśad asmai //
ṚV, 1, 93, 1.2 prati sūktāni haryatam bhavataṃ dāśuṣe mayaḥ //
ṚV, 1, 93, 3.1 agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim /
ṚV, 1, 93, 10.1 agnīṣomāv anena vāṃ yo vāṃ ghṛtena dāśati /
ṚV, 1, 94, 14.2 dadhāsi ratnaṃ draviṇaṃ ca dāśuṣe 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 15.1 yasmai tvaṃ sudraviṇo dadāśo 'nāgāstvam adite sarvatātā /
ṚV, 1, 110, 2.2 saudhanvanāsaś caritasya bhūmanāgacchata savitur dāśuṣo gṛham //
ṚV, 1, 112, 20.1 yābhiḥ śantātī bhavatho dadāśuṣe bhujyuṃ yābhir avatho yābhir adhrigum /
ṚV, 1, 113, 18.1 yā gomatīr uṣasaḥ sarvavīrā vyucchanti dāśuṣe martyāya /
ṚV, 1, 124, 12.2 amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya //
ṚV, 1, 127, 4.1 dṛᄆhā cid asmā anu dur yathā vide tejiṣṭhābhir araṇibhir dāṣṭy avase 'gnaye dāṣṭy avase /
ṚV, 1, 127, 4.1 dṛᄆhā cid asmā anu dur yathā vide tejiṣṭhābhir araṇibhir dāṣṭy avase 'gnaye dāṣṭy avase /
ṚV, 1, 130, 7.1 bhinat puro navatim indra pūrave divodāsāya mahi dāśuṣe nṛto vajreṇa dāśuṣe nṛto /
ṚV, 1, 130, 7.1 bhinat puro navatim indra pūrave divodāsāya mahi dāśuṣe nṛto vajreṇa dāśuṣe nṛto /
ṚV, 1, 136, 5.1 yo mitrāya varuṇāyāvidhaj jano 'narvāṇaṃ tam pari pāto aṃhaso dāśvāṃsam martam aṃhasaḥ /
ṚV, 1, 142, 1.2 tantuṃ tanuṣva pūrvyaṃ sutasomāya dāśuṣe //
ṚV, 1, 142, 2.2 yajñaṃ viprasya māvataḥ śaśamānasya dāśuṣaḥ //
ṚV, 1, 147, 1.1 kathā te agne śucayanta āyor dadāśur vājebhir āśuṣāṇāḥ /
ṚV, 1, 149, 5.2 marto yo asmai sutuko dadāśa //
ṚV, 1, 150, 1.1 puru tvā dāśvān voce 'rir agne tava svid ā /
ṚV, 1, 151, 7.1 yo vāṃ yajñaiḥ śaśamāno ha dāśati kavir hotā yajati manmasādhanaḥ /
ṚV, 1, 156, 2.1 yaḥ pūrvyāya vedhase navīyase sumajjānaye viṣṇave dadāśati /
ṚV, 1, 157, 6.2 atho ha kṣatram adhi dhattha ugrā yo vāṃ haviṣmān manasā dadāśa //
ṚV, 1, 158, 2.1 ko vāṃ dāśat sumataye cid asyai vasū yad dhethe namasā pade goḥ /
ṚV, 1, 163, 13.2 adyā devāñ juṣṭatamo hi gamyā athā śāste dāśuṣe vāryāṇi //
ṚV, 1, 166, 3.1 yasmā ūmāso amṛtā arāsata rāyas poṣaṃ ca haviṣā dadāśuṣe /
ṚV, 1, 178, 3.2 prabhartā rathaṃ dāśuṣa upāka udyantā giro yadi ca tmanā bhūt //
ṚV, 1, 182, 2.2 pūrṇaṃ rathaṃ vahethe madhva ācitaṃ tena dāśvāṃsam upa yātho aśvinā //
ṚV, 2, 1, 11.1 tvam agne aditir deva dāśuṣe tvaṃ hotrā bhāratī vardhase girā /
ṚV, 2, 8, 2.1 yaḥ sunītho dadāśuṣe 'juryo jarayann arim /
ṚV, 2, 19, 4.1 so apratīni manave purūṇīndro dāśad dāśuṣe hanti vṛtram /
ṚV, 2, 19, 4.1 so apratīni manave purūṇīndro dāśad dāśuṣe hanti vṛtram /
ṚV, 2, 20, 2.2 tvam ino dāśuṣo varūtetthādhīr abhi yo nakṣati tvā //
ṚV, 2, 23, 4.1 sunītibhir nayasi trāyase janaṃ yas tubhyaṃ dāśān na tam aṃho aśnavat /
ṚV, 2, 27, 12.1 yo rājabhya ṛtanibhyo dadāśa yaṃ vardhayanti puṣṭayaś ca nityāḥ /
ṚV, 2, 32, 5.1 yās te rāke sumatayaḥ supeśaso yābhir dadāsi dāśuṣe vasūni /
ṚV, 3, 2, 11.2 vaiśvānaraḥ pṛthupājā amartyo vasu ratnā dayamāno vi dāśuṣe //
ṚV, 3, 10, 3.1 sa ghā yas te dadāśati samidhā jātavedase /
ṚV, 3, 11, 7.1 abhi prayāṃsi vāhasā dāśvāṁ aśnoti martyaḥ /
ṚV, 3, 24, 5.1 agne dā dāśuṣe rayiṃ vīravantam parīṇasam /
ṚV, 3, 25, 4.1 agna indraś ca dāśuṣo duroṇe sutāvato yajñam ihopa yātam /
ṚV, 3, 51, 9.2 tebhiḥ sākam pibatu vṛtrakhādaḥ sutaṃ somaṃ dāśuṣaḥ sve sadhasthe //
ṚV, 3, 60, 5.2 dhiyeṣito maghavan dāśuṣo gṛhe saudhanvanebhiḥ saha matsvā nṛbhiḥ //
ṚV, 3, 62, 4.2 rāsva ratnāni dāśuṣe //
ṚV, 4, 2, 8.2 aśvo na sve dama ā hemyāvān tam aṃhasaḥ pīparo dāśvāṃsam //
ṚV, 4, 2, 9.1 yas tubhyam agne amṛtāya dāśad duvas tve kṛṇavate yatasruk /
ṚV, 4, 5, 1.1 vaiśvānarāya mīᄆhuṣe sajoṣāḥ kathā dāśemāgnaye bṛhad bhāḥ /
ṚV, 4, 8, 5.1 te syāma ye agnaye dadāśur havyadātibhiḥ /
ṚV, 4, 9, 8.2 yena rakṣasi dāśuṣaḥ //
ṚV, 4, 10, 4.1 ābhiṣ ṭe adya gīrbhir gṛṇanto 'gne dāśema /
ṚV, 4, 11, 3.2 tvad eti draviṇaṃ vīrapeśā itthādhiye dāśuṣe martyāya //
ṚV, 4, 15, 3.2 dadhad ratnāni dāśuṣe //
ṚV, 4, 20, 9.2 puru dāśuṣe vicayiṣṭho aṃho 'thā dadhāti draviṇaṃ jaritre //
ṚV, 4, 20, 10.1 mā no mardhīr ā bharā daddhi tan naḥ pra dāśuṣe dātave bhūri yat te /
ṚV, 4, 26, 2.1 aham bhūmim adadām āryāyāhaṃ vṛṣṭiṃ dāśuṣe martyāya /
ṚV, 4, 30, 20.2 divodāsāya dāśuṣe //
ṚV, 4, 34, 4.1 abhūd u vo vidhate ratnadheyam idā naro dāśuṣe martyāya /
ṚV, 4, 42, 9.1 purukutsānī hi vām adāśaddhavyebhir indrāvaruṇā namobhiḥ /
ṚV, 4, 46, 5.1 rathena pṛthupājasā dāśvāṃsam upa gacchatam /
ṚV, 4, 46, 6.2 pibataṃ dāśuṣo gṛhe //
ṚV, 4, 47, 4.1 yā vāṃ santi puruspṛho niyuto dāśuṣe narā /
ṚV, 4, 49, 6.1 somam indrābṛhaspatī pibataṃ dāśuṣo gṛhe /
ṚV, 4, 53, 1.2 chardir yena dāśuṣe yacchati tmanā tan no mahāṁ ud ayān devo aktubhiḥ //
ṚV, 5, 3, 1.2 tve viśve sahasas putra devās tvam indro dāśuṣe martyāya //
ṚV, 5, 25, 5.2 atūrtaṃ śrāvayatpatim putraṃ dadāti dāśuṣe //
ṚV, 5, 34, 7.1 sam īm paṇer ajati bhojanam muṣe vi dāśuṣe bhajati sūnaraṃ vasu /
ṚV, 5, 37, 5.2 priyaḥ sūrye priyo agnā bhavāti ya indrāya sutasomo dadāśat //
ṚV, 5, 41, 16.1 kathā dāśema namasā sudānūn evayā maruto acchoktau praśravaso maruto acchoktau /
ṚV, 5, 53, 6.1 ā yaṃ naraḥ sudānavo dadāśuṣe divaḥ kośam acucyavuḥ /
ṚV, 5, 57, 3.1 dhūnutha dyām parvatān dāśuṣe vasu ni vo vanā jihate yāmano bhiyā /
ṚV, 5, 71, 3.1 upa naḥ sutam ā gataṃ varuṇa mitra dāśuṣaḥ /
ṚV, 5, 76, 2.2 divābhipitve 'vasāgamiṣṭhā praty avartiṃ dāśuṣe śambhaviṣṭhā //
ṚV, 5, 80, 6.2 vyūrṇvatī dāśuṣe vāryāṇi punar jyotir yuvatiḥ pūrvathākaḥ //
ṚV, 5, 82, 3.1 sa hi ratnāni dāśuṣe suvāti savitā bhagaḥ /
ṚV, 6, 3, 2.1 īje yajñebhiḥ śaśame śamībhir ṛdhadvārāyāgnaye dadāśa /
ṚV, 6, 5, 5.1 yas te yajñena samidhā ya ukthair arkebhiḥ sūno sahaso dadāśat /
ṚV, 6, 10, 3.1 pīpāya sa śravasā martyeṣu yo agnaye dadāśa vipra ukthaiḥ /
ṚV, 6, 16, 5.2 bharadvājāya dāśuṣe //
ṚV, 6, 16, 20.1 sa hi viśvāti pārthivā rayiṃ dāśan mahitvanā /
ṚV, 6, 16, 31.1 yo no agne dureva ā marto vadhāya dāśati /
ṚV, 6, 20, 7.2 sudāman tad rekṇo apramṛṣyam ṛjiśvane dātraṃ dāśuṣe dāḥ //
ṚV, 6, 26, 3.1 tvaṃ kaviṃ codayo 'rkasātau tvaṃ kutsāya śuṣṇaṃ dāśuṣe vark /
ṚV, 6, 48, 2.1 ūrjo napātaṃ sa hināyam asmayur dāśema havyadātaye /
ṚV, 6, 50, 8.2 yo datravāṁ uṣaso na pratīkaṃ vyūrṇute dāśuṣe vāryāṇi //
ṚV, 6, 60, 8.1 yā vāṃ santi puruspṛho niyuto dāśuṣe narā /
ṚV, 6, 61, 1.1 iyam adadād rabhasam ṛṇacyutaṃ divodāsaṃ vadhryaśvāya dāśuṣe /
ṚV, 6, 62, 3.2 manojavebhir iṣiraiḥ śayadhyai pari vyathir dāśuṣo martyasya //
ṚV, 6, 64, 6.2 amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya //
ṚV, 6, 65, 3.1 śravo vājam iṣam ūrjaṃ vahantīr ni dāśuṣa uṣaso martyāya /
ṚV, 6, 65, 4.1 idā hi vo vidhate ratnam astīdā vīrāya dāśuṣa uṣāsaḥ /
ṚV, 6, 67, 8.2 tad vām mahitvaṃ ghṛtānnāv astu yuvaṃ dāśuṣe vi cayiṣṭam aṃhaḥ //
ṚV, 6, 68, 5.1 sa it sudānuḥ svavāṁ ṛtāvendrā yo vāṃ varuṇa dāśati tman /
ṚV, 6, 70, 3.1 yo vām ṛjave kramaṇāya rodasī marto dadāśa dhiṣaṇe sa sādhati /
ṚV, 6, 71, 4.2 ayohanur yajato mandrajihva ā dāśuṣe suvati bhūri vāmam //
ṚV, 7, 3, 7.1 yathā vaḥ svāhāgnaye dāśema parīᄆābhir ghṛtavadbhiś ca havyaiḥ /
ṚV, 7, 3, 8.1 yā vā te santi dāśuṣe adhṛṣṭā giro vā yābhir nṛvatīr uruṣyāḥ /
ṚV, 7, 5, 8.2 yayā rādhaḥ pinvasi viśvavāra pṛthu śravo dāśuṣe martyāya //
ṚV, 7, 11, 3.1 triś cid aktoḥ pra cikitur vasūni tve antar dāśuṣe martyāya /
ṚV, 7, 14, 1.2 havirbhiḥ śukraśociṣe namasvino vayaṃ dāśemāgnaye //
ṚV, 7, 14, 2.1 vayaṃ te agne samidhā vidhema vayaṃ dāśema suṣṭutī yajatra /
ṚV, 7, 14, 3.2 tubhyaṃ devāya dāśataḥ syāma yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 16, 12.2 dadhāti ratnaṃ vidhate suvīryam agnir janāya dāśuṣe //
ṚV, 7, 17, 7.1 te te devāya dāśataḥ syāma maho no ratnā vi dadha iyānaḥ //
ṚV, 7, 19, 1.2 yaḥ śaśvato adāśuṣo gayasya prayantāsi suṣvitarāya vedaḥ //
ṚV, 7, 19, 6.1 sanā tā ta indra bhojanāni rātahavyāya dāśuṣe sudāse /
ṚV, 7, 19, 9.2 ye te havebhir vi paṇīṃr adāśann asmān vṛṇīṣva yujyāya tasmai //
ṚV, 7, 20, 2.2 kartā sudāse aha vā u lokaṃ dātā vasu muhur ā dāśuṣe bhūt //
ṚV, 7, 20, 8.1 yas ta indra priyo jano dadāśad asan nireke adrivaḥ sakhā te /
ṚV, 7, 27, 3.2 tato dadāti dāśuṣe vasūni codad rādha upastutaś cid arvāk //
ṚV, 7, 29, 3.1 kā te asty araṅkṛtiḥ sūktaiḥ kadā nūnaṃ te maghavan dāśema /
ṚV, 7, 37, 4.2 vayaṃ nu te dāśvāṃsaḥ syāma brahma kṛṇvanto harivo vasiṣṭhāḥ //
ṚV, 7, 37, 5.1 sanitāsi pravato dāśuṣe cid yābhir viveṣo haryaśva dhībhiḥ /
ṚV, 7, 59, 2.2 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati //
ṚV, 7, 70, 3.2 ni parvatasya mūrdhani sadanteṣaṃ janāya dāśuṣe vahantā //
ṚV, 7, 71, 2.1 upāyātaṃ dāśuṣe martyāya rathena vāmam aśvinā vahantā /
ṚV, 7, 74, 4.1 aśvāso ye vām upa dāśuṣo gṛhaṃ yuvāṃ dīyanti bibhrataḥ /
ṚV, 7, 81, 3.2 yā vahasi puru spārhaṃ vananvati ratnaṃ na dāśuṣe mayaḥ //
ṚV, 7, 92, 3.1 pra yābhir yāsi dāśvāṃsam acchā niyudbhir vāyav iṣṭaye duroṇe /
ṚV, 7, 100, 1.1 nū marto dayate saniṣyan yo viṣṇava urugāyāya dāśat /
ṚV, 8, 1, 22.1 śevāre vāryā puru devo martāya dāśuṣe /
ṚV, 8, 4, 6.2 putram prāvargaṃ kṛṇute suvīrye dāśnoti namauktibhiḥ //
ṚV, 8, 5, 5.2 gantārā dāśuṣo gṛham //
ṚV, 8, 5, 6.1 tā sudevāya dāśuṣe sumedhām avitāriṇīm /
ṚV, 8, 12, 21.2 viśvā vasūni dāśuṣe vy ānaśuḥ //
ṚV, 8, 13, 10.2 gantārā dāśuṣo gṛhaṃ namasvinaḥ //
ṚV, 8, 19, 5.1 yaḥ samidhā ya āhutī yo vedena dadāśa marto agnaye /
ṚV, 8, 19, 14.1 samidhā yo niśitī dāśad aditiṃ dhāmabhir asya martyaḥ /
ṚV, 8, 21, 17.2 tvaṃ vā citra dāśuṣe //
ṚV, 8, 22, 3.2 arvācīnā sv avase karāmahe gantārā dāśuṣo gṛham //
ṚV, 8, 22, 8.2 ā yātaṃ somapītaye pibataṃ dāśuṣo gṛhe //
ṚV, 8, 23, 15.2 yo agnaye dadāśa havyadātibhiḥ //
ṚV, 8, 24, 2.2 maghair maghono ati śūra dāśasi //
ṚV, 8, 24, 9.2 amṛktā rātiḥ puruhūta dāśuṣe //
ṚV, 8, 24, 22.2 aryo gayam maṃhamānaṃ vi dāśuṣe //
ṚV, 8, 27, 16.1 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati /
ṚV, 8, 27, 20.1 yad vābhipitve asurā ṛtaṃ yate chardir yema vi dāśuṣe /
ṚV, 8, 35, 22.2 ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe //
ṚV, 8, 35, 23.2 ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe //
ṚV, 8, 35, 24.2 ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe //
ṚV, 8, 43, 15.1 sa tvaṃ viprāya dāśuṣe rayiṃ dehi sahasriṇam /
ṚV, 8, 47, 1.1 mahi vo mahatām avo varuṇa mitra dāśuṣe /
ṚV, 8, 49, 2.1 śatānīkeva pra jigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe /
ṚV, 8, 50, 3.2 āpo na dhāyi savanam ma ā vaso dughā ivopa dāśuṣe //
ṚV, 8, 50, 6.2 udrīva vajrinn avato vasutvanā sadā pīpetha dāśuṣe //
ṚV, 8, 51, 7.1 kadācana starīr asi nendra saścasi dāśuṣe /
ṚV, 8, 52, 8.1 yasmai tvam maghavann indra girvaṇaḥ śikṣo śikṣasi dāśuṣe /
ṚV, 8, 57, 4.2 pibataṃ somam madhumantam asme pra dāśvāṃsam avataṃ śacībhiḥ //
ṚV, 8, 59, 3.2 tābhir dāśvāṃsam avataṃ śubhas patī yo vām adabdho abhipāti cittibhiḥ //
ṚV, 8, 66, 4.1 nikhātaṃ cid yaḥ purusaṃbhṛtaṃ vasūd id vapati dāśuṣe /
ṚV, 8, 67, 3.1 teṣāṃ hi citram ukthyaṃ varūtham asti dāśuṣe /
ṚV, 8, 69, 13.1 yo vyatīṃr aphāṇayat suyuktāṁ upa dāśuṣe /
ṚV, 8, 71, 4.2 yaṃ trāyase dāśvāṃsam //
ṚV, 8, 71, 6.1 tvaṃ rayim puruvīram agne dāśuṣe martāya /
ṚV, 8, 84, 3.1 tvaṃ yaviṣṭha dāśuṣo nṝṁḥ pāhi śṛṇudhī giraḥ /
ṚV, 8, 84, 5.1 dāśema kasya manasā yajñasya sahaso yaho /
ṚV, 8, 85, 6.1 gacchataṃ dāśuṣo gṛham itthā stuvato aśvinā /
ṚV, 8, 88, 6.1 nakiḥ pariṣṭir maghavan maghasya te yad dāśuṣe daśasyasi /
ṚV, 8, 90, 4.2 sa tvaṃ śaviṣṭha vajrahasta dāśuṣe 'rvāñcaṃ rayim ā kṛdhi //
ṚV, 8, 93, 21.2 prayantā bodhi dāśuṣe //
ṚV, 8, 93, 26.1 ā te dakṣaṃ vi rocanā dadhad ratnā vi dāśuṣe /
ṚV, 8, 95, 9.1 indra śuddho hi no rayiṃ śuddho ratnāni dāśuṣe /
ṚV, 8, 102, 1.1 tvam agne bṛhad vayo dadhāsi deva dāśuṣe /
ṚV, 8, 103, 4.1 pra yaṃ rāye ninīṣasi marto yas te vaso dāśat /
ṚV, 9, 3, 6.2 dadhad ratnāni dāśuṣe //
ṚV, 9, 23, 3.1 ā pavamāna no bharāryo adāśuṣo gayam /
ṚV, 9, 36, 5.1 sa viśvā dāśuṣe vasu somo divyāni pārthivā /
ṚV, 9, 62, 11.2 karad vasūni dāśuṣe //
ṚV, 9, 64, 6.1 te viśvā dāśuṣe vasu somā divyāni pārthivā /
ṚV, 9, 98, 4.1 sa hi tvaṃ deva śaśvate vasu martāya dāśuṣe /
ṚV, 9, 100, 2.2 tvaṃ vasūni puṣyasi viśvāni dāśuṣo gṛhe //
ṚV, 9, 100, 8.2 śardhan tamāṃsi jighnase viśvāni dāśuṣo gṛhe //
ṚV, 10, 15, 7.1 āsīnāso aruṇīnām upasthe rayiṃ dhatta dāśuṣe martyāya /
ṚV, 10, 17, 7.2 sarasvatīṃ sukṛto ahvayanta sarasvatī dāśuṣe vāryaṃ dāt //
ṚV, 10, 21, 6.2 tvaṃ vasūni kāmyā vi vo made viśvā dadhāsi dāśuṣe vivakṣase //
ṚV, 10, 25, 11.1 ayaṃ viprāya dāśuṣe vājāṁ iyarti gomataḥ /
ṚV, 10, 28, 7.2 vadhīṃ vṛtraṃ vajreṇa mandasāno 'pa vrajam mahinā dāśuṣe vam //
ṚV, 10, 48, 1.2 māṃ havante pitaraṃ na jantavo 'haṃ dāśuṣe vi bhajāmi bhojanam //
ṚV, 10, 48, 4.2 purū sahasrā ni śiśāmi dāśuṣe yan mā somāsa ukthino amandiṣuḥ //
ṚV, 10, 61, 25.2 viśvatra yasminn ā giraḥ samīcīḥ pūrvīva gātur dāśat sūnṛtāyai //
ṚV, 10, 65, 5.1 mitrāya śikṣa varuṇāya dāśuṣe yā samrājā manasā na pra yucchataḥ /
ṚV, 10, 65, 6.2 sā prabruvāṇā varuṇāya dāśuṣe devebhyo dāśaddhaviṣā vivasvate //
ṚV, 10, 65, 6.2 sā prabruvāṇā varuṇāya dāśuṣe devebhyo dāśaddhaviṣā vivasvate //
ṚV, 10, 77, 7.1 ya udṛci yajñe adhvareṣṭhā marudbhyo na mānuṣo dadāśat /
ṚV, 10, 91, 11.1 yas tubhyam agne amṛtāya martyaḥ samidhā dāśad uta vā haviṣkṛti /
ṚV, 10, 104, 6.2 indra tvā yajñaḥ kṣamamāṇam ānaḍ dāśvāṁ asy adhvarasya praketaḥ //
ṚV, 10, 113, 5.2 avābharad dhṛṣito vajram āyasaṃ śevam mitrāya varuṇāya dāśuṣe //
ṚV, 10, 122, 3.1 sapta dhāmāni pariyann amartyo dāśad dāśuṣe sukṛte māmahasva /
ṚV, 10, 122, 3.1 sapta dhāmāni pariyann amartyo dāśad dāśuṣe sukṛte māmahasva /
ṚV, 10, 122, 5.2 tvām marjayan maruto dāśuṣo gṛhe tvāṃ stomebhir bhṛgavo vi rurucuḥ //
ṚV, 10, 138, 5.1 ayuddhaseno vibhvā vibhindatā dāśad vṛtrahā tujyāni tejate /
ṚV, 10, 140, 1.2 bṛhadbhāno śavasā vājam ukthyaṃ dadhāsi dāśuṣe kave //
Ṛgvedakhilāni
ṚVKh, 1, 4, 5.2 pibataṃ somaṃ madhumantam aśvinā pra dāśvāṃsam avataṃ śacībhiḥ //
ṚVKh, 1, 6, 3.2 tābhir dāśvāṃsam avataṃ śubhaspatī yo vām adabdho abhipāti cittibhiḥ //
ṚVKh, 3, 1, 2.1 śatānīkeva prajigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe /
ṚVKh, 3, 2, 3.2 āpo na dhāyi savanam ma ā vaso dughā ivopa dāśuṣe //
ṚVKh, 3, 2, 6.2 udrīva vajrinn avato vasutvanā sadā pīpetha dāśuṣe //
ṚVKh, 3, 3, 7.1 kadā cana starīr asi nendra saścasi dāśuṣe /
ṚVKh, 3, 4, 8.1 yasmai tvaṃ maghavann indra girvaṇaḥ śikṣo śikṣasi dāśuṣe /
ṚVKh, 4, 9, 7.4 saścato dāśuṣo gṛham evā tvām agne sahobhir gīrbhir vatso avīvṛdhat //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 12.0 dāśvān sāhvān mīḍhvāṃś ca //