Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 2, 99.2 dhyāyedathārcayedetān brahmavidyāparāyaṇaḥ //
KūPur, 1, 7, 3.1 pañcadhāvasthitaḥ sargo dhyāyataḥ so 'bhimāninaḥ /
KūPur, 1, 10, 27.1 sthāneṣveteṣu ye rudraṃ dhyāyanti praṇamanti ca /
KūPur, 1, 11, 18.2 pratyuvāca mahāyogī dhyātvā svaṃ paramaṃ padam //
KūPur, 1, 11, 262.1 tadeva manasā paśya tad dhyāyasva japasva ca /
KūPur, 1, 11, 292.1 aśakto yadi me dhyātumaiśvaraṃ rūpamavyayam /
KūPur, 1, 13, 29.1 dhyātvārkasaṃstham īśānaṃ śirasyādhāya cāñjalim /
KūPur, 1, 13, 40.2 samāsate mahādevaṃ dhyāyanto niṣkalaṃ śivam //
KūPur, 1, 13, 46.1 evamābhāṣya viprendro devaṃ dhyātvā pinākinam /
KūPur, 1, 15, 55.2 dhyātvā paśupaterastraṃ sasarja ca nanāda ca //
KūPur, 1, 15, 164.2 yathāvadiha vijñāya dhyeyaḥ sarvāpadi prabhuḥ //
KūPur, 1, 15, 225.2 dadhyau nārāyaṇaṃ devaṃ kṣaṇātprādurabhūddhariḥ //
KūPur, 1, 16, 31.1 niśamya tasya vacanaṃ ciraṃ dhyātvā mahāsuraḥ /
KūPur, 1, 16, 62.2 dhyāyasva māṃ satataṃ bhaktiyogāt pravekṣyase kalpadāhe punarmām //
KūPur, 1, 24, 35.2 dhyāyanto 'trāsate devaṃ jāpinastāpasāśca ye //
KūPur, 1, 25, 52.3 brūhi tvaṃ karmabhiḥ pūjyo yogināṃ dhyeya eva ca //
KūPur, 1, 25, 61.2 dhyeyaḥ pūjyaśca vandyaśca jñeyo liṅge maheśvaraḥ //
KūPur, 1, 25, 78.2 māyayā mohitau tasya dhyāyantau viśvamīśvaram //
KūPur, 1, 25, 108.1 namaḥ kuruṣva satataṃ dhyāyasva manasā haram /
KūPur, 1, 30, 25.2 dhyāyanti hṛdaye devaṃ sthāṇuṃ sarvāntaraṃ śivam //
KūPur, 1, 30, 27.2 dhyāne samādhāya japanti rudraṃ dhyāyanti citte yatayo maheśam //
KūPur, 1, 31, 15.1 dhyāyatāmatra niyataṃ yogināṃ śāntacetasām /
KūPur, 1, 32, 26.1 namasyo 'rcayitavyaśca dhyātavyo matparairjanaiḥ /
KūPur, 1, 45, 16.1 yogibhiśca samākīrṇaṃ dhyāyadbhiḥ puruṣaṃ harim /
KūPur, 1, 46, 23.2 dhyāyanti devamīśānaṃ yena sarvamidaṃ tatam //
KūPur, 1, 46, 30.2 dhyātvāste tat paraṃ jyotirātmānaṃ viṣṇumavyayam //
KūPur, 1, 47, 44.2 dhyāyanti tat paraṃ vyoma vāsudevaṃ paraṃ padam //
KūPur, 2, 4, 7.2 dhyāyanti yogino devaṃ bhūtādhipatimīśvaram //
KūPur, 2, 5, 20.2 dhyātvā hṛdisthaṃ praṇipatya mūrdhnā baddhvāñjaliṃ sveṣu śiraḥsu bhūyaḥ //
KūPur, 2, 5, 23.2 dhyātvātmasthamacalaṃ sve śarīre kaviṃ parebhyaḥ paramaṃ tatparaṃ ca //
KūPur, 2, 6, 34.2 yāpi dhyātā viśeṣeṇa sāpi madvacanānugā //
KūPur, 2, 10, 15.2 tamomiti praṇaveneśitāraṃ dhyāyanti vedārthaviniścitārthāḥ //
KūPur, 2, 11, 59.1 dhyāyītākāśamadhyastham īśaṃ paramakāraṇam /
KūPur, 2, 11, 64.1 dhyāyīta tanmayo nityamekarūpaṃ maheśvaram /
KūPur, 2, 18, 3.2 kāyakleśaṃ tadudbhūtaṃ dhyāyīta manaseśvaram //
KūPur, 2, 18, 25.2 prāṇāyāmatrayaṃ kṛtvā dhyāyet saṃdhyāmiti śrutiḥ //
KūPur, 2, 18, 27.1 dhyātvārkamaṇḍalagatāṃ sāvitrīṃ vai japan budhaḥ /
KūPur, 2, 18, 62.2 bhāvapūtastadavyaktaṃ dhyāyan vai viṣṇumavyayam //
KūPur, 2, 18, 92.1 dhyātvā praṇavapūrvaṃ vai daivatāni samāhitaḥ /
KūPur, 2, 18, 100.2 dhyāyīta devamīśānaṃ vyomamadhyagataṃ śivam //
KūPur, 2, 19, 8.2 dhyātvā tanmanasā devamātmānaṃ vai prajāpatim //
KūPur, 2, 22, 3.2 anyonyaṃ manasā dhyātvā saṃpatanti manojavāḥ //
KūPur, 2, 28, 29.1 dhyāyīta satataṃ devamekānte parameśvaram /
KūPur, 2, 29, 8.2 ācamya devaṃ brahmāṇaṃ dhyāyīta parameśvaram //
KūPur, 2, 29, 13.2 dhyāyed anādim advaitam ānandādiguṇālayam //
KūPur, 2, 29, 15.2 ākāśe devamīśānaṃ dhyāyītākāśamadhyagam //
KūPur, 2, 29, 16.2 purāṇaṃ puruṣaṃ śaṃbhuṃ dhyāyan mucyeta bandhanāt //
KūPur, 2, 29, 22.2 ānandamajaraṃ jñānaṃ dhyāyīta ca punaḥ param //
KūPur, 2, 31, 48.2 yogaṃ dhyāyanti devyāsau sa yogī dṛśyate kila //
KūPur, 2, 31, 95.2 ciraṃ dhyātvā jagadyoniḥ śaṅkaraṃ prāha sarvavit //
KūPur, 2, 32, 3.1 jalārdravāsāḥ prayato dhyātvā nārāyaṇaṃ harim /
KūPur, 2, 32, 22.2 jvalantaṃ vā viśedagniṃ dhyātvā devaṃ kapardinam //
KūPur, 2, 32, 26.2 dhyāyan devaṃ jagadyonimanādinidhanaṃ param //
KūPur, 2, 33, 125.2 dhyāyantī manasā tasthau rāmam unmīlitekṣaṇā //
KūPur, 2, 37, 58.2 dhyātvā devaṃ triśūlāṅkaṃ kṛtāñjalirabhāṣata //
KūPur, 2, 37, 138.2 ye hi māṃ bhasmaniratā dhyāyanti satataṃ hṛdi //
KūPur, 2, 37, 142.2 vedābhyāsarato vidvān dhyāyet paśupatiṃ śivam //
KūPur, 2, 37, 149.2 dhyātamātro hi sānnidhyaṃ dāsyāmi munisattamāḥ //