Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 2, 62.2 tadā prabhṛtyavirataṃ japandhyāyaṃśca tiṣṭhati //
KSS, 1, 3, 14.1 tatra tasthur nijān bhartṝn dhyāyantyaḥ kliṣṭavṛttayaḥ /
KSS, 1, 5, 45.2 dhyātamātrāgato viśvaṃ grasate sa madicchayā //
KSS, 1, 5, 47.1 tato dhyātāgataṃ tasmai tadrakṣo 'hamadarśayam /
KSS, 2, 1, 33.1 tad aśrutvaiva hi yayau sa tāṃ dhyāyanmṛgāvatīm /
KSS, 2, 5, 130.2 kimetaccitramiti sā dadhyau devasmitā kṣaṇam //
KSS, 2, 6, 48.1 sāpi dadhyau vinā doṣaṃ kasmānme kupitaḥ patiḥ /
KSS, 3, 4, 110.2 prāpa khaḍgottamaṃ tasmāddhyātamātropagāminam //
KSS, 3, 4, 111.2 pracchannaḥ ko'pi devo 'yamiti dadhyau vidūṣakaḥ //
KSS, 3, 4, 278.2 dhyātopanatamāgneyaṃ khaḍgaṃ bibhratkareṇa saḥ //
KSS, 3, 4, 302.1 dhyātopasthitamāgneyaṃ khaḍgaṃ kṛtvā ca taṃ kare /
KSS, 3, 6, 135.1 iti sundarakas tatra dhyāyan dasyubhayān niśi /
KSS, 4, 2, 147.2 dhyāyan dhyāyann udāraṃ tacchabarādhipaceṣṭitam //
KSS, 4, 2, 147.2 dhyāyan dhyāyann udāraṃ tacchabarādhipaceṣṭitam //
KSS, 5, 3, 52.1 tad buddhvā kim api dhyātvā dīrghaṃ niḥśvasya sā tataḥ /
KSS, 5, 3, 110.2 kleśaiḥ prāpyāpi na prāpte dhyāyaṃste dve api priye //
KSS, 5, 3, 213.2 yāvad dhyāyati tāvat sā kṛtātithyā varāṅganā //
KSS, 6, 2, 63.1 iti dhyāyan sa nṛpatiḥ kṛtasaṃbhāṣaṇastayā /