Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Nirukta
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Aṣṭasāhasrikā
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 2, 4.0 manasi vai sarve kāmāḥ śritā manasā hi sarvān kāmān dhyāyati //
Aitareyabrāhmaṇa
AB, 1, 30, 28.0 yāvadbhyo hābhayam icchati yāvadbhyo hābhayaṃ dhyāyati tāvadbhyo hābhayam bhavati yatraivaṃ vidvān etayā paridadhāti tasmād evaṃ vidvān etayaiva paridadhyāt //
AB, 3, 2, 7.0 āśvinaṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadanta upa vai śuśrūṣate ni vai dhyāyatīti yad āśvinaṃ śaṃsati śrotram evāsya tat saṃskaroti //
AB, 3, 6, 1.0 vajro vā eṣa yad vaṣaṭkāro yaṃ dviṣyāt taṃ dhyāyed vaṣaṭkariṣyaṃs tasminn eva taṃ vajram āsthāpayati //
AB, 3, 8, 1.0 yasyai devatāyai havir gṛhītaṃ syāt tāṃ dhyāyed vaṣaṭkariṣyan sākṣād eva tad devatām prīṇāti pratyakṣād devatāṃ yajati //
AB, 3, 31, 7.0 sarvadevatyo vā eṣa hotā yo vaiśvadevaṃ śaṃsati sarvā diśo dhyāyecchaṃsiṣyan sarvāsv eva tad dikṣu rasaṃ dadhāti //
AB, 3, 31, 8.0 yasyām asya diśi dveṣyaḥ syān na tāṃ dhyāyed anuhāyaivāsya tad vīryam ādatte //
Aitareyopaniṣad
AU, 1, 3, 8.3 sa yaddhainan manasāgrahaiṣyad dhyātvā haivānnam atrapsyat //
AU, 1, 3, 11.3 sa īkṣata yadi vācābhivyāhṛtaṃ yadi prāṇenābhiprāṇitaṃ yadi cakṣuṣā dṛṣṭaṃ yadi śrotreṇa śrutaṃ yadi tvacā spṛṣṭaṃ yadi manasā dhyātaṃ yady apānenābhyapānitaṃ yadi śiśnena visṛṣṭam atha ko 'ham iti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 8.1 varuṇam āśritya etat te varuṇa punar eva mām om iti akṣaraṃ dhyāyet //
BaudhDhS, 2, 12, 4.1 pañcānnena prāṇāhutīr hutvā tūṣṇīṃ bhūyo vratayet prajāpatiṃ manasā dhyāyan /
BaudhDhS, 2, 18, 26.1 praṇavaṃ dhyāyan sapraṇavo brahmabhūyāya kalpata iti hovāca prajāpatiḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 18, 15.0 atha yatra hotur abhijānāty upahūto 'yaṃ yajamāna iti tarhi yajamāno hotāram īkṣamāṇo vāyuṃ manasā dhyāyed iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
BhārGS, 1, 4, 5.0 uttaraṃ paridhisaṃdhimanvavahṛtya darvīṃ dakṣiṇāprāñcam āsīnaḥ saṃtatam ṛjum āghāram āghārayati prajāpatiṃ manasā dhyāyan //
Bhāradvājaśrautasūtra
BhārŚS, 1, 18, 2.1 apo gṛhṇann imāṃ manasā dhyāyati //
BhārŚS, 7, 3, 10.0 yaṃ dviṣyāt taṃ dhyāyet //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 7.1 katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdy antarjyotiḥ puruṣaḥ sa samānaḥ sann ubhau lokāv anusaṃcarati dhyāyatīva lelāyatīva /
Chāndogyopaniṣad
ChU, 1, 3, 12.1 ātmānam antata upasṛtya stuvīta kāmaṃ dhyāyann apramattaḥ /
ChU, 2, 22, 2.2 svadhāṃ pitṛbhya āśāṃ manuṣyebhyas tṛṇodakaṃ paśubhyaḥ svargaṃ lokaṃ yajamānāyānnam ātmana āgāyānīty etāni manasā dhyāyann apramattaḥ stuvīta //
ChU, 5, 1, 8.4 yathā kalā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti /
ChU, 5, 1, 9.4 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti /
ChU, 5, 1, 10.3 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā dhyāyanto manasaivam iti /
ChU, 7, 6, 1.2 dhyāyatīva pṛthivī /
ChU, 7, 6, 1.3 dhyāyatīvāntarikṣam /
ChU, 7, 6, 1.4 dhyāyatīva dyauḥ /
ChU, 7, 6, 1.5 dhyāyantīvāpaḥ /
ChU, 7, 6, 1.6 dhyāyantīva parvatāḥ /
ChU, 7, 6, 1.7 dhyāyantīva devamanuṣyāḥ /
Gautamadharmasūtra
GautDhS, 1, 9, 18.1 sambhāṣya puṇyakṛto manasā dhyāyet //
Gobhilagṛhyasūtra
GobhGS, 2, 9, 10.0 atha japaty āyam agāt savitā kṣureṇeti savitāraṃ manasā dhyāyan nāpitaṃ prekṣamāṇaḥ //
GobhGS, 2, 9, 11.0 uṣṇena vāya udakenaidhīti vāyuṃ manasā dhyāyann uṣṇodakakaṃsaṃ prekṣamāṇaḥ //
GobhGS, 3, 10, 19.0 tāṃ sandhivelāsamīpaṃ purastād agner avasthāpyopasthitāyāṃ juhuyād yat paśavaḥ pra dhyāyateti //
Gopathabrāhmaṇa
GB, 1, 1, 9, 4.0 tad vrataṃ sa manasā dhyāyed yad vā ahaṃ kiṃ ca manasā dhyāsyāmi tathaiva tad bhaviṣyati //
GB, 1, 1, 9, 4.0 tad vrataṃ sa manasā dhyāyed yad vā ahaṃ kiṃ ca manasā dhyāsyāmi tathaiva tad bhaviṣyati //
GB, 1, 1, 25, 16.0 yas tāṃ dhyāyate nityaṃ sa gacched brāhmaṃ padam //
GB, 1, 1, 25, 18.0 yas tāṃ dhyāyate nityaṃ sa gacched vaiṣṇavaṃ padam //
GB, 1, 1, 25, 20.0 yas tāṃ dhyāyate nityaṃ sa gacched aiśānaṃ padam //
GB, 1, 1, 25, 22.0 yas tāṃ dhyāyate nityaṃ sa gacchet padam anāmakam //
GB, 1, 3, 19, 25.0 kasya sviddhetor daive na dhyāyet saṃsthite nādhīyīteti //
GB, 1, 3, 19, 30.0 sa daive na dhyāyet saṃsthite nādhīyīteti brāhmaṇam //
GB, 1, 3, 20, 10.0 te tūṣṇīṃ dhyāyanta āsāṃcakrire //
GB, 2, 3, 2, 2.0 sa yaṃ dviṣyāt taṃ manasā dhyāyan vaṣaṭkuryāt //
GB, 2, 3, 4, 1.0 yasyai devatāyai havir gṛhītaṃ syāt tāṃ manasā dhyāyan vaṣaṭkuryāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 13.0 uttaraṃ paridhisaṃdhim anvavahṛtya darvīṃ prajāpataye manave svāheti manasā dhyāyan dakṣiṇāprāñcamṛjuṃ dīrghaṃ saṃtataṃ juhoti //
Jaiminigṛhyasūtra
JaimGS, 1, 13, 2.0 śucau deśe darbheṣvāsīno darbhān dhārayamāṇaḥ pratyaṅmukho vāgyataḥ saṃdhyāṃ manasā dhyāyed ā nakṣatrāṇām udayāt //
JaimGS, 1, 13, 9.0 sa yadi sūryābhyuditaḥ sūryābhinimrukto vā taccheṣaṃ sāvitrīṃ manasā dhyāyet //
JaimGS, 1, 15, 2.0 vedeṣu yathāsvaṃ viśramantāṃ chandāṃsi caturuttarāṇi śivena no dhyāyantvity utsṛjyādhyāyānadhyāyau vratāni cānupālayanto yathāsvaṃ vedam adhīyīran //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 40, 5.1 tad yad vai manasā dhyāyati tad vācā vadati /
JUB, 1, 60, 1.4 tasmād bahu kiṃ ca kiṃ ca manasā dhyāyati /
JUB, 1, 60, 1.5 puṇyaṃ cainena dhyāyati pāpaṃ ca //
JUB, 2, 1, 6.2 sa yad eva manasā dhyāyati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 7.2 sa yad eva manasā pāpaṃ dhyāyati sa eva sa pāpmā //
JUB, 2, 1, 19.2 na hy etena prāṇena pāpaṃ vadati na pāpaṃ dhyāyati na pāpam paśyati na pāpaṃ śṛṇoti na pāpaṃ gandham apāniti //
JUB, 2, 3, 6.5 puṇyaṃ ca hy enena dhyāyati pāpaṃ ca //
JUB, 2, 6, 1.1 sa yadi brūyād ekam ma āgāyeti prāṇa udgītha iti vidvān ekam manasā dhyāyet /
JUB, 2, 6, 2.1 sa yadi brūyād dvau ma āgāyeti prāṇa udgītha ity eva vidvān dvau manasā dhyāyet /
JUB, 2, 6, 3.1 sa yadi brūyāt trīn ma āgāyeti prāṇa udgītha ity eva vidvāṃs trīn manasā dhyāyet /
JUB, 2, 6, 4.1 sa yadi brūyāc caturo ma āgāyeti prāṇa udgītha ity eva vidvāṃś caturo manasā dhyāyet /
JUB, 2, 6, 5.1 sa yadi brūyāt pañca ma āgāyeti prāṇa udgītha ity eva vidvān pañca manasā dhyāyet /
JUB, 2, 6, 6.1 sa yadi brūyāt ṣaṇ ma āgāyeti prāṇa udgītha ity eva vidvān ṣaṇ manasā dhyāyet /
JUB, 2, 6, 7.1 sa yadi brūyāt sapta ma āgāyeti prāṇa udgītha ity eva vidvān sapta manasā dhyāyet /
JUB, 2, 6, 8.1 sa yadi brūyān nava ma āgāyeti prāṇa udgītha ity eva vidvān nava manasā dhyāyet /
JUB, 2, 6, 9.1 sa yadi brūyād daśa ma āgāyeti prāṇa udgītha ity eva vidvān daśa manasā dhyāyet /
JUB, 2, 6, 10.1 sa yadi brūyāt sahasram ma āgāyeti prāṇa udgītha ity eva vidvān sahasram manasā dhyāyet /
JUB, 2, 10, 7.2 tebhya idam mana āgāyad yad idam manasā dhyāyati yad idam manasā bhuñjate //
JUB, 2, 10, 8.2 sa yad eva manasā pāpaṃ dhyāyati sa eva sa pāpmā //
JUB, 2, 10, 21.1 na hy etena prāṇena pāpaṃ vadati na pāpaṃ dhyāyati na pāpam paśyati na pāpaṃ śṛṇoti na pāpaṃ gandham apāniti //
JUB, 3, 1, 15.1 na manasā dhyāyati /
JUB, 3, 3, 15.1 sa brūyād yad vācā vadati tad vācaḥ śarīraṃ yan manasā dhyāyati tan manasaḥ śarīraṃ yaccakṣuṣā paśyati taccakṣuṣaḥ śarīraṃ yacchrotreṇa śṛṇoti tacchrotrasya śarīram /
Jaiminīyabrāhmaṇa
JB, 1, 101, 7.0 hiṃkārasyaiva kāle hiṃkāraṃ manasā dhyāyet //
JB, 1, 141, 20.0 tad āhur na puruṣa iti brūyāt parokṣam eva dhyāyen manasaiva niyacched iti //
JB, 1, 141, 21.0 tad u vā āhur naiva parokṣaṃ dhyāyen na manasā niyacched yad vāva veda tenaivāptam iti //
JB, 1, 190, 9.0 yaṃ dviṣyāt taṃ manasā dhyāyet //
JB, 1, 270, 1.0 tasya manasā mano dhyāyet //
JB, 1, 270, 2.0 gāyatryāṃ prastutāyāṃ yasya kāmayeta tasya prāṇena prāṇaṃ dhyāyet //
JB, 1, 270, 3.0 triṣṭubhi prastutāyāṃ yasya kāmayeta tasya cakṣuṣā cakṣur dhyāyet //
JB, 1, 270, 4.0 jagatyāṃ prastutāyāṃ yasya kāmayeta tasya śrotreṇa śrotraṃ dhyāyet //
JB, 1, 270, 5.0 anuṣṭubhi prastutāyāṃ yasya kāmayeta tasya vācā vācaṃ dhyāyet //
JB, 1, 302, 6.0 sa yadi svāre saha kuryāt prāṇaḥ svaraḥ prāṇa evaitat prāṇaṃ bhūyāṃsam akṛṣi jyog jīviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 7.0 yan nidhane saha kuryāt prajā vai tat prajāyām evaitat prajāṃ pratyatiṣṭhipaṃ prajāvān etena bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 10.0 yad aiḍe saha kuryāt paśavo vā iḍā paśuṣv evaitat paśūn bhūyaso 'kṛṣi bahupaśur bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 11.0 yad ṛksame saha kuryāt prajananaṃ vā ṛksamaṃ prajanana evaitat prajananaṃ bhūyo 'kṛṣi jāyāṃ jāyāyām abhyāvakṣye bahur bhaviṣyāmi prajaniṣya ity eva tatra dhyāyet //
JB, 1, 323, 4.0 nidhanam eva svaram upayan brahmavarcasaṃ dhyāyet //
Kauṣītakibrāhmaṇa
KauṣB, 4, 4, 9.0 somaṃ rājānaṃ candramasaṃ bhakṣayānīti manasā dhyāyann aśnīyāt //
KauṣB, 8, 7, 6.0 tad vīrakāmāyai vīraṃ dhyāyāt //
KauṣB, 9, 4, 19.0 tad garbhakāmāyai garbhaṃ dhyāyāt //
Khādiragṛhyasūtra
KhādGS, 1, 2, 22.0 prapadaṃ japitvopatāmya kalyāṇaṃ dhyāyan vairūpākṣam ārabhyocchvaset //
KhādGS, 2, 3, 20.0 hutvāyamāgāditi nāpitaṃ prekṣet savitāraṃ dhyāyan //
KhādGS, 2, 3, 21.0 uṣṇenetyuṣṇodakaṃ prekṣedvāyuṃ dhyāyan //
KhādGS, 3, 5, 19.0 upatāmya kalyāṇaṃ dhyāyannabhiparyāvartamāno japet amīmadanta pitaro yathābhāgamāvṛṣāyiṣateti //
Kāṭhakasaṃhitā
KS, 6, 4, 33.0 anu vā eṣa etad dhyāyati yat paścādhiśritya puro juhoti //
KS, 6, 8, 52.0 anu vā eṣa etad dhyāyati //
KS, 12, 10, 66.0 siṃhā adhvaryur manasā dhyāyet //
KS, 19, 5, 47.0 pracyuto vā eṣa etarhy āyatanād agataḥ pratiṣṭhāṃ sa yajamānaṃ caivādhvaryuṃ ca dhyāyati //
KS, 19, 10, 75.0 yarhi daṃṣṭrābhyām iti brūyād yaṃ dviṣyāt taṃ manasā dhyāyet //
KS, 19, 11, 61.0 yaṃ kāmayeta rāṣṭraṃ syād iti taṃ manasā dhyāyet //
KS, 20, 3, 36.0 yasya na vapet tan manasā dhyāyet //
KS, 21, 6, 43.0 sa yajamānaṃ caivādhvaryuṃ ca dhyāyati //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 10, 44.0 yarhy apo gṛhṇīyād imāṃ tarhi manasā dhyāyet //
MS, 1, 4, 13, 40.0 yaṃ dviṣyāt taṃ tarhi manasā dhyāyet //
MS, 1, 6, 3, 60.0 yaṃ dviṣyāt tam tarhi manasā dhyāyet //
MS, 2, 3, 9, 9.0 siṃhā adhvaryur dhyāyati //
MS, 2, 5, 8, 31.0 yaṃ dviṣyāt taṃ tarhi manasā dhyāyet //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 6.2 om ityevaṃ dhyāyatha ātmānaṃ svasti vaḥ pārāya tamasaḥ parastāt //
MuṇḍU, 3, 1, 8.2 jñānaprasādena viśuddhasattvas tatastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ //
Nirukta
N, 1, 6, 11.0 utādhītaṃ vinaśyati ity apy adhyātaṃ vinaśyaty adhyātam abhipretam //
N, 1, 6, 11.0 utādhītaṃ vinaśyati ity apy adhyātaṃ vinaśyaty adhyātam abhipretam //
Pañcaviṃśabrāhmaṇa
PB, 6, 7, 8.0 yaṃ dviṣyāt tasyaitām āhutiṃ juhuyād vācaṃ manasā dhyāyed vācam evāsya vṛṅkte //
PB, 7, 1, 5.0 sa manasā dhyeyaḥ pratihṛtena gāyatreṇodgāyati pratitiṣṭhati //
PB, 7, 6, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa tūṣṇīṃ manasādhyāyat tasya yan manasy āsīt tad bṛhat samabhavat //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 4.1 sa tūṣṇīṃ manasādhyāyat /
SVidhB, 2, 4, 2.1 tena nagaraṃ vā nigamaṃ vā grāmaṃ vā goṣṭhaṃ vāgāraṃ vā manasā dhyāyan parilikhen nātrāniṣṭāḥ praviśanti //
SVidhB, 2, 4, 4.1 udyataśastrān śatrūn dṛṣṭvā devavratāni manasā dhyāyan nainaṃ hiṃsanti //
SVidhB, 3, 6, 13.1 āmagarbhasya vā kṣureṇāṅgāny avadāyāgnau juhuyāt kakṣavargādyaiś caturbhiḥ sapatnaṃ manasā dhyāyant sadyo na bhavati sadyo na bhavati //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 3.4 ūṣān nivapann ado dhyāyet /
TB, 1, 1, 4, 1.10 anṛtaṃ manasā dhyāyati //
TB, 2, 2, 6, 4.7 ahnā rātriṃ dhyāyet /
Taittirīyasaṃhitā
TS, 1, 7, 1, 16.1 yarhi hoteḍām upahvayeta tarhi yajamāno hotāram īkṣamāṇo vāyum manasā dhyāyet //
TS, 5, 1, 2, 66.1 yaṃ dviṣyāt tam adhaspadaṃ dhyāyet //
TS, 5, 1, 5, 81.1 sa etarhy adhvaryuṃ ca yajamānaṃ ca dhyāyati //
TS, 5, 2, 1, 4.11 rāṣṭraṃ syād iti tam manasā dhyāyet /
TS, 5, 2, 3, 24.1 ūṣān nivapann ado dhyāyet //
TS, 5, 3, 7, 13.0 yaṃ dviṣyāt tam upadadhad dhyāyet //
TS, 5, 4, 2, 21.0 yaṃ dviṣyāt tam upadadhad dhyāyet //
TS, 5, 4, 3, 4.0 tasmai yad āhutiṃ na juhuyād adhvaryuṃ ca yajamānaṃ ca dhyāyet //
TS, 5, 4, 7, 55.0 juhvan manasā diśo dhyāyet //
TS, 6, 1, 7, 37.0 yaddhi manasā dhyāyati tad vācā vadati //
TS, 6, 2, 7, 44.0 yaṃ dviṣyāt taṃ dhyāyet //
TS, 6, 4, 1, 44.0 yaṃ dviṣyāt taṃ dhyāyet //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 14, 4.0 yasyai devatāyai havirnirupyate tāṃ devatāṃ manasā ha vai dhyāyannirvapedyathā ha vāsya suṣumnā jyotiṣmatī prāṇavatī retodhā ityetā hutaṃ gṛhītvā raśmayaś catasraḥ pṛśnau saṃdadhīran sa ha vā śuddhāmṛtavahā cinuhī divyā lokapāvanīty etābhiś candramasam āpyāyayati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 5, 5.0 hutvā bhūmānaṃ viṣṇuṃ dhyāyet //
VaikhŚS, 3, 1, 11.0 adhvaryuḥ prātaragnihotraṃ hutvānugamayitvāpoddhṛtya vodita āditye dhyāyan nārāyaṇaṃ viṣṇor nu kam iti japitvā gārhapatyād āhavanīyam uddhṛtyāhavanīyāyatane 'gniṃ pratiṣṭhāpya devā gātuvida iti japitvā mamāgne varca iti samidham anvādadhāti //
VaikhŚS, 3, 2, 18.0 samudraṃ manasā dhyāyann agne vratapate vrataṃ cariṣyāmīti pañcabhir yathāliṅgaṃ devatā upatiṣṭhamāno vratam upaiti //
VaikhŚS, 10, 22, 3.0 asaṃspṛśan hṛdayaśūlam antareṇa cātvālotkarāv udaṅ gatvā śug asi tam abhiśoceti dveṣyaṃ manasā dhyāyan śukrasya cārdrasya ca sandhāv udvāsayati //
Vasiṣṭhadharmasūtra
VasDhS, 23, 23.1 athāpy ācamed agniś ca mā manyuś ceti prātarmanasā pāpaṃ dhyātvoṃpūrvāḥ satyāntā vyāhṛtīr japed aghamarṣaṇaṃ vā paṭhet //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 53.1 mukhenāsekaṃ haviṣo vyṛṣan yaṃ dviṣyāt tam āhutiṣu hūyamānāsu manasā dhyāyet //
VārŚS, 1, 2, 4, 8.1 paścād gārhapatyasya pavitrāntarāpo gṛhṇīte pṛthivīṃ manasā dhyāyan /
VārŚS, 1, 4, 2, 3.1 valmīkavapāṃ nyupyoṣān nivapsyan dhyāyati yad adaś candramasi kṛṣṇaṃ tad ihāstv iti //
VārŚS, 1, 4, 2, 6.1 śarkarā nivapsyan dveṣyaṃ manasā dhyāyet //
VārŚS, 1, 4, 4, 6.1 kṣuc ca sediś ca snihitiś ca sadānvā cānāmatiś cānāhutiś ca nirṛtir etās te agne tanvo vartimatīs tās taṃ gacchantu yaṃ dviṣma iti dveṣyaṃ manasā dhyāyan yajamāno japati //
VārŚS, 2, 1, 5, 9.1 yasya na vapet tan manasā dhyāyet //
VārŚS, 2, 1, 5, 12.1 śiṣṭān manasā dhyāyet //
VārŚS, 3, 2, 7, 16.1 siṃhāv adhvaryur dhyāyati //
VārŚS, 3, 2, 7, 19.1 vyāghrau pratiprasthātā dhyāyati //
VārŚS, 3, 2, 7, 22.1 vṛkau yajamāno dhyāyati //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 8.0 atho yat kiṃca manasā vācā cakṣuṣā vā saṃkalpaṃ dhyāyaty āhābhivipaśyati vā tathaiva tad bhavatīty upadiśanti //
Āpastambaśrautasūtra
ĀpŚS, 6, 10, 1.1 samidham ādhāya prāṇyāpānya nimīlya vīkṣya hutvā dhyāyed yat kāmaḥ syāt //
ĀpŚS, 7, 5, 3.0 prokṣaṇīśeṣaṃ dakṣiṇata uttaravedyai ninayec chucā tvārpayāmīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 7, 27, 15.0 yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi hutvānupaspṛśan hṛdayaśūlam udaṅ paretyāsaṃcare 'pa upaninīya śuṣkārdrayoḥ saṃdhāv udvāsayati śug asīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 7, 28, 8.2 te yajamānam eva dhyāyanti /
ĀpŚS, 16, 2, 10.0 abhi tiṣṭha pṛtanyato 'dhare santu śatravaḥ indra iva vṛtrahā tiṣṭhāpaḥ kṣetrāṇi saṃjayan abhiṣṭhito 'sīti yaṃ dveṣṭi tam adhaspadam aśvasya manasā dhyāyati //
ĀpŚS, 16, 10, 15.1 yaṃ kāmayeta rāṣṭraṃ syād iti taṃ manasā dhyāyet //
ĀpŚS, 16, 14, 3.1 tān nivapan yad adaś candramasi kṛṣṇaṃ tad ihāstv iti manasā dhyāyati //
ĀpŚS, 16, 20, 2.1 uptā me 'sīti vā manasā dhyāyet //
ĀpŚS, 19, 2, 11.1 tadabhāve siṃhāv adhvaryur manasā dhyāyet /
ĀpŚS, 19, 11, 8.1 tān nivapan yad adaś candramasi kṛṣṇaṃ tad ihāstv iti manasā dhyāyati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 3, 6.1 śivo naḥ sumanā bhaveti hemantaṃ manasā dhyāyāt //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 4, 6, 7, 5.5 no hi manasā dhyāyataḥ kaścanājānāti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 13, 13.0 etad vai brahma dīpyate yanmanasā dhyāyati //
ŚāṅkhĀ, 4, 13, 14.0 athaitan mriyate yan na dhyāyati //
ŚāṅkhĀ, 4, 14, 11.0 tad vācā vadaccakṣuṣā paśyacchrotreṇa śṛṇvan manasā dhyāyacchiśya eva //
ŚāṅkhĀ, 5, 2, 10.0 na hi kaścana śaknuyāt sakṛd vācā nāma prajñāpayituṃ cakṣuṣā rūpaṃ śrotreṇa śabdaṃ manasā dhyātum //
ŚāṅkhĀ, 5, 2, 15.0 mano dhyāyat sarve prāṇā anudhyāyanti //
ŚāṅkhĀ, 5, 3, 37.0 na dhyāyati //
ŚāṅkhĀ, 5, 4, 9.0 mana evāsmin sarvāṇi dhyātānyabhivisṛjyante //
ŚāṅkhĀ, 5, 4, 10.0 manasā sarvāṇi dhyātānyāpnoti //
ŚāṅkhĀ, 5, 6, 10.0 prajñayā manaḥ samāruhya manasā sarvāṇi dhyātānyāpnoti //
ŚāṅkhĀ, 6, 20, 5.0 manaḥ sarvair dhyātaiḥ sahāpyeti //
ŚāṅkhĀ, 9, 3, 2.0 yathā mūkā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 4, 2.0 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 5, 2.0 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā dhyāyanto manasaivam iti //
Ṛgvedakhilāni
ṚVKh, 3, 10, 22.1 pāvamānīṃ pitṝn devān dhyāyed yaś ca sarasvatīṃ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 6.3 sarvam etayā dhyāyan gāyet /
ṢB, 2, 1, 10.3 pṛthivīm etayā dhyāyan gāyet //
ṢB, 2, 1, 15.3 antarikṣam etayā dhyāyan gāyet //
ṢB, 2, 1, 21.3 divam etayā dhyāyan gāyet //
ṢB, 2, 1, 27.3 sarvam etayā dhyāyan gāyet /
ṢB, 2, 1, 31.3 diśa etayā dhyāyan gāyet //
ṢB, 2, 2, 4.1 yā prathamā tām annādyaṃ dhyāyan gāyet //
Aṣṭasāhasrikā
ASāh, 3, 7.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sa ādeyavacanaś ca bhaviṣyati mṛduvacanaś ca bhaviṣyati mitavacanaś ca bhaviṣyati aprakīrṇavacanaś ca bhaviṣyati na ca krodhābhibhūto bhaviṣyati na ca mānābhibhūto bhaviṣyati /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 16.2 tad vidvān akṣaraṃ dhyāyed yadīcchecchāntim ātmanaḥ //
Buddhacarita
BCar, 1, 30.1 nirīkṣamāṇā bhayahetumeva dhyātuṃ na śekuḥ vanitāḥ pravṛddhāḥ /
BCar, 8, 70.1 itīha devī patiśokamūrchitā ruroda dadhyau vilalāpa cāsakṛt /
BCar, 9, 30.2 dhyātvā muhūrtaṃ guṇavadguṇajñaḥ pratyuttaraṃ praśritamityuvāca //
BCar, 14, 1.2 paramārthaṃ vijijñāsuḥ sa dadhyau dhyānakovidaḥ //
Carakasaṃhitā
Ca, Sū., 17, 73.1 bibheti durbalo 'bhīkṣṇaṃ dhyāyati vyathitendriyaḥ /
Ca, Śār., 1, 20.1 cintyaṃ vicāryam ūhyaṃ ca dhyeyaṃ saṃkalpyam eva ca /
Ca, Cik., 1, 3, 9.2 sāvitrīṃ manasā dhyāyan brahmacārī yatendriyaḥ //
Garbhopaniṣat
GarbhOp, 1, 10.2 yadi yonyāḥ pramuñcāmi dhyāye brahma sanātanam //
Lalitavistara
LalVis, 11, 10.2 te paśyanti sma bodhisattvaṃ dhyāyantam āniñjyamānena kāyena tejorāśimiva jvalantam /
LalVis, 11, 20.5 tato 'nyatamo 'mātyo bodhisattvaṃ paśyati sma jambucchāyāyāṃ paryaṅkaniṣaṇṇaṃ dhyāyantam /
LalVis, 11, 21.1 paśya deva kumāro 'yaṃ jambucchāyāhi dhyāyati /
LalVis, 11, 22.2 sainaṃ na jahate chāyā dhyāyantaṃ puruṣottamam //
LalVis, 11, 24.2 vepanti gātrāṇi mi paśyato imaṃ dhyāyantu tejo nu pradīpakalpam //
LalVis, 11, 26.1 yadā cāsi mune jāto yadā dhyāyasi cārciman /
LalVis, 11, 28.2 dhyāyantaṃ girinicalaṃ narendraputraṃ siddhārthaṃ na jahati saiva vṛkṣachāyā //
Mahābhārata
MBh, 1, 1, 1.20 prasannavadanaṃ dhyāyet sarvavighnopaśāntaye /
MBh, 1, 1, 96.3 dhṛtarāṣṭraściraṃ dhyātvā saṃjayaṃ vākyam abravīt //
MBh, 1, 16, 15.13 evam uktastadā brahmā dadhyau lokeśvaraṃ haram /
MBh, 1, 46, 34.5 muhūrtam iva ca dhyātvā niścitya manasā nṛpaḥ /
MBh, 1, 68, 23.1 sā muhūrtam iva dhyātvā duḥkhāmarṣasamanvitā /
MBh, 1, 73, 17.2 dīrghaṃ dhyāyasi cātyarthaṃ kasmācchvasiṣi cāturā //
MBh, 1, 78, 1.10 ityevaṃ manasā dhyātvā devayānīm avarjayat /
MBh, 1, 94, 55.4 dhyāyann iva ca kiṃ rājan nābhibhāṣasi kiṃcana /
MBh, 1, 100, 13.6 ko nveṣyatīti dhyāyantī niyatā sampratīkṣate /
MBh, 1, 113, 40.5 bhūyaṃ sa bhagavān dhyātvā ciraṃ śūladharaḥ prabhuḥ /
MBh, 1, 128, 6.2 sa vairaṃ manasā dhyātvā droṇo drupadam abravīt //
MBh, 1, 143, 12.1 ahaṃ hi manasā dhyātā sarvān neṣyāmi vaḥ sadā /
MBh, 1, 183, 1.3 tam evārthaṃ dhyāyamānā manobhir āsāṃcakrur atha tatrāmitaujāḥ //
MBh, 1, 199, 9.1 na tad dhyāyati kaunteyo dharmaputro yudhiṣṭhiraḥ /
MBh, 1, 199, 9.2 yad eṣāṃ puruṣavyāghraḥ śreyo dhyāyati keśavaḥ /
MBh, 2, 1, 3.6 dhyātvā muhūrtaṃ kaunteyaḥ prahasan vākyam abravīt //
MBh, 2, 58, 40.2 āste dhyāyann adhovaktro niḥśvasan pannago yathā //
MBh, 3, 3, 4.1 muhūrtam iva sa dhyātvā dharmeṇānviṣya tāṃ gatim /
MBh, 3, 28, 19.2 dhyāyantaṃ kiṃ na manyus te prāpte kāle vivardhate //
MBh, 3, 28, 25.2 dhyāyantam arjunaṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 32, 17.2 dhyāyan sa kṛpaṇaḥ pāpo na lokān pratipadyate //
MBh, 3, 37, 2.1 sa muhūrtam iva dhyātvā viniścityetikṛtyatām /
MBh, 3, 38, 3.1 sa muhūrtam iva dhyātvā vanavāsam ariṃdamaḥ /
MBh, 3, 61, 95.1 dhyātvā ciraṃ bhīmasutā damayantī śucismitā /
MBh, 3, 111, 20.1 so 'paśyad āsīnam upetya putraṃ dhyāyantam ekaṃ viparītacittam /
MBh, 3, 126, 30.2 upatasthur mahārāja dhyātamātrāṇi sarvaśaḥ //
MBh, 3, 191, 7.1 sa muhūrtaṃ dhyātvābravīd enam /
MBh, 3, 191, 12.1 sa evam ukto 'bravīnmuhūrtaṃ dhyātvā /
MBh, 3, 191, 18.1 sa muhūrtaṃ dhyātvā bāṣpapūrṇanayana udvignahṛdayo vepamāno visaṃjñakalpaḥ prāñjalir abravīt /
MBh, 3, 210, 3.1 mahāvyāhṛtibhir dhyātaḥ pañcabhis tais tadā tvatha /
MBh, 3, 213, 6.1 sa śailaṃ mānasaṃ gatvā dhyāyann artham imaṃ bhṛśam /
MBh, 3, 225, 18.1 na pāpakaṃ dhyāsyati dharmaputro dhanaṃjayaś cāpyanuvartate tam /
MBh, 3, 266, 64.1 muhūrtam iva ca dhyātvā sītā māṃ pratyuvāca ha /
MBh, 3, 291, 2.2 bhītā śāpāt tato rājan dadhyau dīrgham athāntaram //
MBh, 5, 93, 50.1 ye dharmam anupaśyantastūṣṇīṃ dhyāyanta āsate /
MBh, 5, 111, 7.1 kiṃ nu te manasā dhyātam aśubhaṃ dharmadūṣaṇam /
MBh, 5, 119, 4.1 kiṃ mayā manasā dhyātam aśubhaṃ dharmadūṣaṇam /
MBh, 5, 119, 17.3 pateyaṃ satsviti dhyāyan bhavatsu patitastataḥ //
MBh, 5, 145, 4.1 saṃdhyām upāsya dhyāyantastam eva gatamānasāḥ /
MBh, 5, 172, 14.1 yathā śālvapate nānyaṃ naraṃ dhyāmi kathaṃcana /
MBh, 5, 176, 29.2 iti dadhyau ciraṃ rāmaḥ kṛpayābhipariplutaḥ //
MBh, 5, 193, 66.3 muhūrtam iva sa dhyātvā bhīṣme yuktam amanyata //
MBh, 6, 2, 3.2 śocantam ārtaṃ dhyāyantaṃ putrāṇām anayaṃ tadā //
MBh, 6, 3, 42.1 dhyāyantaḥ prakirantaśca vālān vepathusaṃyutāḥ /
MBh, 6, 5, 2.1 sa muhūrtam iva dhyātvā viniḥśvasya muhur muhuḥ /
MBh, 6, 14, 2.1 dhyāyate dhṛtarāṣṭrāya sahasopetya duḥkhitaḥ /
MBh, 6, BhaGī 2, 62.1 dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate /
MBh, 6, BhaGī 12, 6.2 ananyenaiva yogena māṃ dhyāyanta upāsate //
MBh, 6, 46, 25.1 evam uktvā tataḥ pārtho dhyāyann āste mahāmanāḥ /
MBh, 6, 86, 68.1 chādyamānastu nāgaiḥ sa dhyātvā rākṣasapuṃgavaḥ /
MBh, 6, 94, 2.1 sa dhyātvā suciraṃ kālaṃ duḥkharoṣasamanvitaḥ /
MBh, 6, 95, 3.2 dīrghaṃ dadhyau śāṃtanavo yoddhukāmo 'rjunaṃ raṇe //
MBh, 6, 99, 7.2 strīmayaṃ manasā dhyātvā nāsmai prāharad acyutaḥ //
MBh, 6, 103, 4.2 cintayitvā ciraṃ dhyātvā avahāram arocayat //
MBh, 6, 114, 104.1 dadhyuścaiva mahārāja na yuddhe dadhire manaḥ /
MBh, 6, 115, 59.2 vīrāḥ svaśibirāṇyeva dhyāyantaḥ paramāturāḥ /
MBh, 7, 38, 25.2 śivena dhyāhi mā rājann eṣa hanmi ripuṃ tava //
MBh, 7, 49, 2.2 tad eva duḥkhaṃ dhyāyantaḥ saubhadragatamānasāḥ //
MBh, 7, 57, 2.2 āsasāda mahātejā dhyāyantaṃ garuḍadhvajaḥ //
MBh, 7, 57, 18.1 taṃ devaṃ manasā dhyāyañ joṣam āssva dhanaṃjaya /
MBh, 7, 66, 3.1 śivena dhyāhi māṃ brahman svasti caiva vadasva me /
MBh, 7, 103, 32.1 hṛdgataṃ manasā prāha dhyātvā dharmabhṛtāṃ varaḥ /
MBh, 7, 118, 18.2 dhyāyanmahopaniṣadaṃ yogayukto 'bhavanmuniḥ //
MBh, 7, 121, 21.1 etacchrutvā sindhurājo dhyātvā ciram ariṃdama /
MBh, 7, 126, 5.2 muhūrtam iva tu dhyātvā bhṛśam ārto 'bhyabhāṣata //
MBh, 8, 3, 9.1 tato dhyātvā ciraṃ kālaṃ niḥśvasaṃś ca punaḥ punaḥ /
MBh, 8, 3, 10.2 dhyātvā ca suciraṃ kālaṃ vepamāno muhur muhuḥ //
MBh, 8, 24, 22.1 yo hi yaṃ manasā kāmaṃ dadhyau tripurasaṃśrayaḥ /
MBh, 8, 46, 43.1 yat tan mayā bāṇasamarpitena dhyāto 'si karṇasya vadhāya vīra /
MBh, 8, 46, 43.2 tan me tvayā kaccid amogham adya dhyātaṃ kṛtaṃ karṇanipātanena //
MBh, 9, 1, 23.2 tam eva cārthaṃ dhyāyantaṃ karṇasya nidhanaṃ prati //
MBh, 9, 1, 45.2 tūṣṇīṃ dadhyau mahīpālaḥ putravyasanakarśitaḥ /
MBh, 9, 3, 4.1 dhyāyamāneṣu sainyeṣu duḥkhaṃ prāpteṣu bhārata /
MBh, 9, 4, 2.1 tato muhūrtaṃ sa dhyātvā dhārtarāṣṭro mahāmanāḥ /
MBh, 9, 28, 44.1 muhūrtam iva ca dhyātvā pratilabhya ca cetanām /
MBh, 9, 37, 17.1 sā tu dhyātā mahārāja ṛṣibhiḥ satrayājibhiḥ /
MBh, 9, 37, 22.2 auddālakena yajatā pūrvaṃ dhyātā sarasvatī //
MBh, 9, 41, 13.1 sā dhyātā muninā tena vyākulatvaṃ jagāma ha /
MBh, 9, 43, 48.1 tato muhūrtaṃ sa dhyātvā devānāṃ śreyasi sthitaḥ /
MBh, 9, 62, 50.2 śivena pāṇḍavān dhyāhi namaste bharatarṣabha //
MBh, 9, 63, 43.2 dhyātvā ca suciraṃ kālaṃ jagmur ārtā yathāgatam //
MBh, 10, 1, 55.2 sa muhūrtam iva dhyātvā bāṣpavihvalam abravīt //
MBh, 10, 7, 1.3 avatīrya rathopasthād dadhyau samprayataḥ sthitaḥ //
MBh, 10, 14, 6.2 utsasarja śivaṃ dhyāyann astram astreṇa śāmyatām //
MBh, 11, 8, 10.3 abhūcca tūṣṇīṃ rājāsau dhyāyamāno mahīpate //
MBh, 11, 9, 2.2 etacchrutvā naraśreṣṭha ciraṃ dhyātvā tvacetanaḥ /
MBh, 11, 16, 44.1 ruditoparatā hyetā dhyāyantyaḥ sampariplutāḥ /
MBh, 12, 6, 1.3 yudhiṣṭhirastu rājarṣir dadhyau śokapariplutaḥ //
MBh, 12, 21, 8.3 kecit sarvaṃ parityajya tūṣṇīṃ dhyāyanta āsate //
MBh, 12, 26, 17.2 aho kaṣṭam iti dhyāyañ śokasyāpacitiṃ caret //
MBh, 12, 29, 137.1 kiṃ vai tūṣṇīṃ dhyāyasi sṛñjaya tvaṃ na me rājan vācam imāṃ śṛṇoṣi /
MBh, 12, 46, 1.2 kim idaṃ paramāścaryaṃ dhyāyasyamitavikrama /
MBh, 12, 46, 11.2 māṃ dhyāti puruṣavyāghrastato me tadgataṃ manaḥ //
MBh, 12, 47, 62.2 yacchreyaḥ puṇḍarīkākṣa tad dhyāyasva surottama //
MBh, 12, 51, 9.2 yacchreyaḥ puṇḍarīkākṣa tad dhyāyasva surottama //
MBh, 12, 53, 2.2 avalokya tataḥ paścād dadhyau brahma sanātanam //
MBh, 12, 54, 7.1 muhūrtam iva ca dhyātvā nārado devadarśanaḥ /
MBh, 12, 59, 27.1 atra niḥśreyasaṃ yannastad dhyāyasva pitāmaha /
MBh, 12, 122, 24.1 tataḥ sa bhagavān dhyātvā ciraṃ śūlajaṭādharaḥ /
MBh, 12, 122, 26.1 bhūyaḥ sa bhagavān dhyātvā ciraṃ śūlavarāyudhaḥ /
MBh, 12, 136, 166.2 śivaṃ dhyāyasva me 'trasthaḥ sukṛtaṃ smaryate yadi //
MBh, 12, 168, 7.3 aho duḥkham iti dhyāyañ śokasyāpacitiṃ caret //
MBh, 12, 173, 42.2 kathaṃ te jātu śoceyur dhyāyeyur vāpyaśobhanam //
MBh, 12, 180, 18.2 icchati dhyāyati dveṣṭi vācam īrayate ca kaḥ //
MBh, 12, 189, 14.1 tad dhiyā dhyāyati brahma japan vai saṃhitāṃ hitām /
MBh, 12, 219, 6.2 dhyātavyaṃ manasā hṛdyaṃ kalyāṇaṃ saṃvijānatā //
MBh, 12, 250, 32.2 adharmaste na bhavitā tathā dhyāsyāmyahaṃ śubhe //
MBh, 12, 273, 27.1 tataḥ svayaṃbhuvā dhyātastatra vahnir mahātmanā /
MBh, 12, 273, 30.2 mama mokṣasya ko 'nto vai brahman dhyāyasva vai prabho /
MBh, 12, 273, 46.2 apaḥ saṃcintayāmāsa dhyātāstāścāpyathāgaman //
MBh, 12, 304, 16.1 evaṃ hi parisaṃkhyāya tato dhyāyeta kevalam /
MBh, 12, 349, 1.3 tam eva manasā dhyāyan kāryavattāṃ vicārayan //
MBh, 13, 2, 91.1 atithiḥ pūjito yasya dhyāyate manasā śubham /
MBh, 13, 4, 16.1 dhyātamātre ṛcīkena hayānāṃ candravarcasām /
MBh, 13, 14, 181.1 evaṃ dhyāyanti vidvāṃsaḥ paraṃ tattvaṃ sanātanam /
MBh, 13, 17, 18.1 idaṃ dhyānam idaṃ yogam idaṃ dhyeyam anuttamam /
MBh, 13, 31, 52.1 anujānīhi māṃ brahman dhyāyasva ca śivena mām /
MBh, 13, 42, 24.2 avāṅmukho nyastaśirā dadhyau duṣkṛtam ātmanaḥ //
MBh, 13, 91, 18.2 dhyātamātrastathā cātrir ājagāma tapodhanaḥ //
MBh, 13, 105, 58.3 pādau ca te nāsikayopajighrate śreyo mama dhyāhi namaśca te 'stu //
MBh, 13, 105, 59.2 śivaṃ sadaiveha surendra tubhyaṃ dhyāyāmi pūjāṃ ca sadā prayuñje /
MBh, 13, 120, 3.3 kṣātraṃ caiva vrataṃ dhyāyaṃstato vipratvam eṣyasi //
MBh, 13, 125, 15.2 manye nu dhyāyasi janāṃstenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 135, 5.2 dhyāyan stuvannamasyaṃśca yajamānastam eva ca //
MBh, 13, 145, 33.1 tato dhyātvātha bhagavān brahmā tam amitaujasam /
MBh, 13, 152, 1.3 muhūrtam iva ca dhyātvā vyāsaḥ satyavatīsutaḥ /
MBh, 14, 32, 6.1 tam āsīnaṃ dhyāyamānaṃ rājānam amitaujasam /
MBh, 14, 46, 40.1 anāgataṃ ca na dhyāyennātītam anucintayet /
MBh, 14, 46, 54.2 dhyāyed ekāntam āsthāya mucyate 'tha nirāśrayaḥ //
MBh, 14, 89, 6.1 ityuktaḥ sa hṛṣīkeśo dhyātvā sumahad antaram /
MBh, 15, 22, 18.1 sa muhūrtam iva dhyātvā dharmaputro yudhiṣṭhiraḥ /
Manusmṛti
ManuS, 3, 224.2 viprāntike pitṝn dhyāyan śanakair upanikṣipet //
ManuS, 5, 47.1 yad dhyāyati yat kurute ratiṃ badhnāti yatra ca /
ManuS, 9, 21.1 dhyāyaty aniṣṭaṃ yat kiṃcit pāṇigrāhasya cetasā /
Rāmāyaṇa
Rām, Bā, 1, 58.2 dadarśa sītāṃ dhyāyantīm aśokavanikāṃ gatām //
Rām, Bā, 14, 1.1 medhāvī tu tato dhyātvā sa kiṃcid idam uttamam /
Rām, Ay, 4, 33.2 prāṇāyāmena puruṣaṃ dhyāyamānā janārdanam //
Rām, Ay, 6, 3.2 dhyāyan nārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare //
Rām, Ay, 52, 2.2 viniḥśvasantaṃ dhyāyantam asvastham iva kuñjaram //
Rām, Ay, 85, 20.1 manasā dhyāyatas tasya prāṅmukhasya kṛtāñjaleḥ /
Rām, Ār, 12, 12.2 dhyātvā muhūrtaṃ dharmātmā dhīro dhīrataraṃ vacaḥ //
Rām, Ār, 45, 2.2 iti dhyātvā muhūrtaṃ tu sītā vacanam abravīt //
Rām, Ār, 59, 5.2 ete hīnās tvayā saumye dhyāyanty asrāvilekṣaṇāḥ //
Rām, Ār, 60, 9.2 dhyātvā bhayāt tu vaidehīṃ sā nadī na śaśaṃsa tām //
Rām, Ki, 27, 24.1 vahanti varṣanti nadanti bhānti dhyāyanti nṛtyanti samāśvasanti /
Rām, Ki, 61, 1.2 atha dhyātvā muhūrtaṃ tu bhagavān idam abravīt //
Rām, Su, 11, 13.2 rāmasya dhyāyatī vaktraṃ pañcatvaṃ kṛpaṇā gatā //
Rām, Su, 11, 58.1 sa muhūrtam iva dhyātvā cintāvigrathitendriyaḥ /
Rām, Su, 12, 1.1 sa muhūrtam iva dhyātvā manasā cādhigamya tām /
Rām, Su, 14, 2.1 sa muhūrtam iva dhyātvā bāṣpaparyākulekṣaṇaḥ /
Rām, Yu, 22, 11.1 bhartāram eva dhyāyantīm aśokavanikāṃ gatām /
Rām, Yu, 45, 2.1 sa tu dhyātvā muhūrtaṃ tu mantribhiḥ saṃvicārya ca /
Rām, Utt, 24, 7.1 kācid dadhyau suduḥkhārtā hanyād api hi mām ayam /
Rām, Utt, 66, 5.2 manasā puṣpakaṃ dadhyāvāgaccheti mahāyaśāḥ //
Saundarānanda
SaundĀ, 6, 34.1 ruroda mamlau virurāva jaglau babhrāma tasthau vilalāpa dadhyau /
SaundĀ, 7, 3.2 bhṛśaṃ jajṛmbhe yugadīrghabāhurdhyātvā priyāṃ cāpamivācakarṣa //
SaundĀ, 7, 20.1 buddhvāsanaṃ parvatanirjharasthaḥ svastho yathā dhyāyati bhikṣureṣaḥ /
SaundĀ, 11, 21.2 dhyātvā dīrghaṃ niśaśvāsa kiṃciccāvāṅmukho 'bhavat //
SaundĀ, 15, 19.1 tasmādakuśalaṃ tyaktvā kuśalaṃ dhyātumarhasi /
SaundĀ, 17, 47.2 samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānaṃ tadādhyātmaśivaṃ sa dadhyau //
SaundĀ, 17, 54.2 dadhyāvupekṣāsmṛtimad viśuddhaṃ dhyānaṃ tathāduḥkhasukhaṃ caturtham //
Śira'upaniṣad
ŚiraUpan, 1, 36.9 tad etenātmann etenārdhacaturthena mātreṇa śāntiṃ saṃsṛjati paśupāśavimokṣaṇam yā sā prathamā mātrā brahmadevatyā raktā varṇena yas tāṃ dhyāyate nityaṃ sa gacched brahmapadam /
ŚiraUpan, 1, 36.10 yā sā dvitīyā mātrā viṣṇudevatyā kṛṣṇā varṇena yas tāṃ dhyāyate nityaṃ sa gacched vaiṣṇavaṃ padam /
ŚiraUpan, 1, 36.11 yā sā tṛtīyā mātrā īśānadevatyā kapilā varṇena yas tāṃ dhyāyate nityaṃ sa gacched aiśānaṃ padam /
ŚiraUpan, 1, 36.12 yā sārdhacaturthī mātrā sarvadevatyā vyaktībhūtā khaṃ vicarati śuddhā sphaṭikasaṃnibhā varṇena yas tāṃ dhyāyate nityaṃ sa gacchet padam anāmayam /
Agnipurāṇa
AgniPur, 14, 10.2 uttarāyaṇamīkṣaṃś ca dhyāyan viṣṇuṃ stavan sthitaḥ //
AgniPur, 15, 6.1 avināśī harirdevo dhyānibhir dhyeya eva saḥ /
Amaruśataka
AmaruŚ, 1, 11.1 dhīraṃ vāridharasya vāri kirataḥ śrutvā niśīthe dhvaniṃ dīrghocchvāsamudaśruṇā virahiṇīṃ bālāṃ ciraṃ dhyāyatā /
AmaruŚ, 1, 93.2 udgrīvaś caraṇārdharuddhavasudhaḥ kṛtvāśrupūrṇāṃ dṛśaṃ tāmāśāṃ pathikastathāpi kimapi dhyāyaṃściraṃ vīkṣate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 40.1 bibheti durbalo 'bhīkṣṇaṃ dhyāyati vyathitendriyaḥ /
AHS, Nidānasthāna, 7, 26.1 kṣāmabhinnasvaro dhyāyan muhuḥ ṣṭhīvan arocakī /
AHS, Utt., 3, 40.1 śaṅkitaṃ vīkṣate rauti dhyāyatyāyāti dīnatām /
AHS, Utt., 6, 16.2 śokakliṣṭamanā dhyāyañjāgarūko viceṣṭate //
Bhallaṭaśataka
BhallŚ, 1, 41.1 sādhūtpātaghanaugha sādhu sudhiyā dhyeyaṃ dharāyām idaṃ ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram /
Bodhicaryāvatāra
BoCA, 5, 32.1 iti dhyātvā tathā tiṣṭhettrapādarabhayānvitaḥ /
BoCA, 10, 43.2 karmaṇyacittā dhyāyantu sarvavikṣepavarjitāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 45.2 sukhasya mahato dadhyau sa rājendro gajendravat //
BKŚS, 3, 26.1 iti śrutvā praviśyāntar dhyāyan surasamañjarīm /
BKŚS, 5, 311.1 dhyāyantyā hastinaṃ yasmāc cāmareṇāham āhataḥ /
BKŚS, 10, 173.2 tadaṅkanyastacaraṇā dhyāyantī puruṣottamam //
BKŚS, 12, 48.2 apṛcchad amṛtāgatya kiṃ dhyāyati bhavān iti //
BKŚS, 14, 110.1 atha kṣaṇam iva dhyātvā tayoktaṃ smayamānayā /
BKŚS, 15, 94.1 atha vegavatī dhyātvā kulavidyām abhāṣata /
BKŚS, 18, 545.1 śacyāliṅganakāle 'pi dhyātvā kaṃcit tapasvinam /
BKŚS, 18, 628.2 tām eva dhyātavān asmi sindhubhaṅgāgratāraṇīm //
BKŚS, 19, 157.1 dhyāyantas tatra tāḥ kāntāḥ paśyantaś cāntarāntarā /
BKŚS, 23, 30.2 viṣādamuṣitālāpā dhyāyanti śivam arthinaḥ //
Daśakumāracarita
DKCar, 2, 3, 72.1 tayā tu kiṃcid iva dhyātvā punarabhihitam amba tava naitadidānīṃ gopyatamam //
DKCar, 2, 6, 196.1 athāsau kathañcitkṣaṇamadhomukhī dhyātvā dīrghoṣṇaśvāsapūrvamavocat bhagavati patirekadaivataṃ vanitānāṃ viśeṣataḥ kulajānām //
Divyāvadāna
Divyāv, 17, 191.1 tatra pañca ṛṣiśatāni pañcābhijñāni dhyāyanti //
Harivaṃśa
HV, 13, 34.2 dhyātvā prasādaṃ te cakrus tasyāḥ sarve 'nukampayā //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 98.1 pulinapṛṣṭhapratiṣṭhitaśivaliṅgā ca bhaktyā paramayā parabrahmapuraḥsarāṃ samyaṅmudrābandhavihitaparikarāṃ dhruvāgītigarbhām avanipavanavanagaganadahanatapanatuhinakiraṇayajamānamayīr mūrtīr aṣṭāvapi dhyāyantī suciramaṣṭapuṣpikām adāt //
Kumārasaṃbhava
KumSaṃ, 2, 15.2 vedyaṃ ca veditā cāsi dhyātā dhyeyaṃ ca yat param //
Kūrmapurāṇa
KūPur, 1, 2, 99.2 dhyāyedathārcayedetān brahmavidyāparāyaṇaḥ //
KūPur, 1, 7, 3.1 pañcadhāvasthitaḥ sargo dhyāyataḥ so 'bhimāninaḥ /
KūPur, 1, 10, 27.1 sthāneṣveteṣu ye rudraṃ dhyāyanti praṇamanti ca /
KūPur, 1, 11, 18.2 pratyuvāca mahāyogī dhyātvā svaṃ paramaṃ padam //
KūPur, 1, 11, 262.1 tadeva manasā paśya tad dhyāyasva japasva ca /
KūPur, 1, 11, 292.1 aśakto yadi me dhyātumaiśvaraṃ rūpamavyayam /
KūPur, 1, 13, 29.1 dhyātvārkasaṃstham īśānaṃ śirasyādhāya cāñjalim /
KūPur, 1, 13, 40.2 samāsate mahādevaṃ dhyāyanto niṣkalaṃ śivam //
KūPur, 1, 13, 46.1 evamābhāṣya viprendro devaṃ dhyātvā pinākinam /
KūPur, 1, 15, 55.2 dhyātvā paśupaterastraṃ sasarja ca nanāda ca //
KūPur, 1, 15, 164.2 yathāvadiha vijñāya dhyeyaḥ sarvāpadi prabhuḥ //
KūPur, 1, 15, 225.2 dadhyau nārāyaṇaṃ devaṃ kṣaṇātprādurabhūddhariḥ //
KūPur, 1, 16, 31.1 niśamya tasya vacanaṃ ciraṃ dhyātvā mahāsuraḥ /
KūPur, 1, 16, 62.2 dhyāyasva māṃ satataṃ bhaktiyogāt pravekṣyase kalpadāhe punarmām //
KūPur, 1, 24, 35.2 dhyāyanto 'trāsate devaṃ jāpinastāpasāśca ye //
KūPur, 1, 25, 52.3 brūhi tvaṃ karmabhiḥ pūjyo yogināṃ dhyeya eva ca //
KūPur, 1, 25, 61.2 dhyeyaḥ pūjyaśca vandyaśca jñeyo liṅge maheśvaraḥ //
KūPur, 1, 25, 78.2 māyayā mohitau tasya dhyāyantau viśvamīśvaram //
KūPur, 1, 25, 108.1 namaḥ kuruṣva satataṃ dhyāyasva manasā haram /
KūPur, 1, 30, 25.2 dhyāyanti hṛdaye devaṃ sthāṇuṃ sarvāntaraṃ śivam //
KūPur, 1, 30, 27.2 dhyāne samādhāya japanti rudraṃ dhyāyanti citte yatayo maheśam //
KūPur, 1, 31, 15.1 dhyāyatāmatra niyataṃ yogināṃ śāntacetasām /
KūPur, 1, 32, 26.1 namasyo 'rcayitavyaśca dhyātavyo matparairjanaiḥ /
KūPur, 1, 45, 16.1 yogibhiśca samākīrṇaṃ dhyāyadbhiḥ puruṣaṃ harim /
KūPur, 1, 46, 23.2 dhyāyanti devamīśānaṃ yena sarvamidaṃ tatam //
KūPur, 1, 46, 30.2 dhyātvāste tat paraṃ jyotirātmānaṃ viṣṇumavyayam //
KūPur, 1, 47, 44.2 dhyāyanti tat paraṃ vyoma vāsudevaṃ paraṃ padam //
KūPur, 2, 4, 7.2 dhyāyanti yogino devaṃ bhūtādhipatimīśvaram //
KūPur, 2, 5, 20.2 dhyātvā hṛdisthaṃ praṇipatya mūrdhnā baddhvāñjaliṃ sveṣu śiraḥsu bhūyaḥ //
KūPur, 2, 5, 23.2 dhyātvātmasthamacalaṃ sve śarīre kaviṃ parebhyaḥ paramaṃ tatparaṃ ca //
KūPur, 2, 6, 34.2 yāpi dhyātā viśeṣeṇa sāpi madvacanānugā //
KūPur, 2, 10, 15.2 tamomiti praṇaveneśitāraṃ dhyāyanti vedārthaviniścitārthāḥ //
KūPur, 2, 11, 59.1 dhyāyītākāśamadhyastham īśaṃ paramakāraṇam /
KūPur, 2, 11, 64.1 dhyāyīta tanmayo nityamekarūpaṃ maheśvaram /
KūPur, 2, 18, 3.2 kāyakleśaṃ tadudbhūtaṃ dhyāyīta manaseśvaram //
KūPur, 2, 18, 25.2 prāṇāyāmatrayaṃ kṛtvā dhyāyet saṃdhyāmiti śrutiḥ //
KūPur, 2, 18, 27.1 dhyātvārkamaṇḍalagatāṃ sāvitrīṃ vai japan budhaḥ /
KūPur, 2, 18, 62.2 bhāvapūtastadavyaktaṃ dhyāyan vai viṣṇumavyayam //
KūPur, 2, 18, 92.1 dhyātvā praṇavapūrvaṃ vai daivatāni samāhitaḥ /
KūPur, 2, 18, 100.2 dhyāyīta devamīśānaṃ vyomamadhyagataṃ śivam //
KūPur, 2, 19, 8.2 dhyātvā tanmanasā devamātmānaṃ vai prajāpatim //
KūPur, 2, 22, 3.2 anyonyaṃ manasā dhyātvā saṃpatanti manojavāḥ //
KūPur, 2, 28, 29.1 dhyāyīta satataṃ devamekānte parameśvaram /
KūPur, 2, 29, 8.2 ācamya devaṃ brahmāṇaṃ dhyāyīta parameśvaram //
KūPur, 2, 29, 13.2 dhyāyed anādim advaitam ānandādiguṇālayam //
KūPur, 2, 29, 15.2 ākāśe devamīśānaṃ dhyāyītākāśamadhyagam //
KūPur, 2, 29, 16.2 purāṇaṃ puruṣaṃ śaṃbhuṃ dhyāyan mucyeta bandhanāt //
KūPur, 2, 29, 22.2 ānandamajaraṃ jñānaṃ dhyāyīta ca punaḥ param //
KūPur, 2, 31, 48.2 yogaṃ dhyāyanti devyāsau sa yogī dṛśyate kila //
KūPur, 2, 31, 95.2 ciraṃ dhyātvā jagadyoniḥ śaṅkaraṃ prāha sarvavit //
KūPur, 2, 32, 3.1 jalārdravāsāḥ prayato dhyātvā nārāyaṇaṃ harim /
KūPur, 2, 32, 22.2 jvalantaṃ vā viśedagniṃ dhyātvā devaṃ kapardinam //
KūPur, 2, 32, 26.2 dhyāyan devaṃ jagadyonimanādinidhanaṃ param //
KūPur, 2, 33, 125.2 dhyāyantī manasā tasthau rāmam unmīlitekṣaṇā //
KūPur, 2, 37, 58.2 dhyātvā devaṃ triśūlāṅkaṃ kṛtāñjalirabhāṣata //
KūPur, 2, 37, 138.2 ye hi māṃ bhasmaniratā dhyāyanti satataṃ hṛdi //
KūPur, 2, 37, 142.2 vedābhyāsarato vidvān dhyāyet paśupatiṃ śivam //
KūPur, 2, 37, 149.2 dhyātamātro hi sānnidhyaṃ dāsyāmi munisattamāḥ //
Liṅgapurāṇa
LiPur, 1, 5, 4.2 tridhā kaṇṭho munestasya dhyāyato vai hyavartata //
LiPur, 1, 6, 11.2 tāṃ dhyātvā vyasṛjadrudrānanekānnīlalohitaḥ //
LiPur, 1, 8, 76.2 viṣayānviṣavaddhyātvā dhyānenānīśvarān guṇān //
LiPur, 1, 8, 91.2 dhyāyedvai puṇḍarīkasya karṇikāyāṃ samāhitaḥ //
LiPur, 1, 8, 92.1 nābheradhastādvā vidvān dhyātvā kamalamuttamam /
LiPur, 1, 8, 101.1 maheśvaraṃ hṛdi dhyāyennābhipadme sadāśivam /
LiPur, 1, 10, 47.4 kena vaśyo mahādeva dhyeyaḥ kutra ghṛṇānidhe //
LiPur, 1, 10, 49.1 dhyeyo liṅge tvayā dṛṣṭe viṣṇunā payasāṃ nidhau /
LiPur, 1, 11, 3.1 tasmiṃstatparamaṃ dhyānaṃ dhyāyato brahmaṇastadā /
LiPur, 1, 12, 2.1 dhyāyataḥ putrakāmasya brahmaṇaḥ parameṣṭhinaḥ /
LiPur, 1, 12, 6.2 dhyāyatā putrakāmena yasmātte'haṃ pitāmaha //
LiPur, 1, 13, 2.1 dhyāyataḥ putrakāmasya brahmaṇaḥ parameṣṭhinaḥ /
LiPur, 1, 13, 11.1 tathaināṃ putrakāmasya dhyāyataḥ parameṣṭhinaḥ /
LiPur, 1, 13, 13.1 gāyatrīṃ tu tato raudrīṃ dhyātvā brahmānuyantritaḥ /
LiPur, 1, 14, 3.2 kṛṣṇaḥ samabhavadvarṇo dhyāyataḥ parameṣṭhinaḥ //
LiPur, 1, 14, 8.2 tathā vai dhyāyamānasya brahmaṇaḥ parameṣṭhinaḥ //
LiPur, 1, 16, 2.2 brahmaṇaḥ putrakāmasya dhyāyataḥ parameṣṭhinaḥ //
LiPur, 1, 16, 5.2 atha taṃ manasā dhyātvā yuktātmā vai pitāmahaḥ //
LiPur, 1, 16, 30.1 dhyānaṃ dhyeyaṃ damaḥ śāntirvidyāvidyā matirdhṛtiḥ /
LiPur, 1, 20, 40.2 ityevaṃ manasā dhyātvā pratyuvācedamuttaram //
LiPur, 1, 20, 83.2 ko'hamityapi ca dhyāte kumārāste 'bhavaṃstadā //
LiPur, 1, 21, 68.1 dhyāyate jṛmbhate caiva rudate dravate namaḥ /
LiPur, 1, 25, 25.2 dhyāyecca tryambakaṃ devaṃ hṛdi pañcāsyam īśvaram //
LiPur, 1, 26, 10.2 dhyātvā svarūpaṃ tattattvam abhivandya yathākramam //
LiPur, 1, 27, 2.2 prāṇāyāmatrayaṃ kṛtvā dhyāyeddevaṃ triyaṃbakam //
LiPur, 1, 28, 4.1 tasmāddhyeyaṃ tathā dhyānaṃ yajamānaḥ prayojanam /
LiPur, 1, 28, 6.1 dhyeyo maheśvaro dhyānaṃ cintanaṃ nirvṛtiḥ phalam /
LiPur, 1, 28, 7.1 iha ṣaḍviṃśako dhyeyo dhyātā vai pañcaviṃśakaḥ /
LiPur, 1, 28, 27.2 evaṃ brahmamayaṃ dhyāyet pūrvaṃ vipra carācaram //
LiPur, 1, 34, 16.1 bhasmasnānena digdhāṅgo dhyāyate manasā bhavam /
LiPur, 1, 34, 19.1 dhyāyanti ye mahādevaṃ līlāsadbhāvabhāvitāḥ /
LiPur, 1, 34, 24.1 imaṃ pāśupataṃ dhyāyan sarvapāpapraṇāśanam /
LiPur, 1, 35, 26.2 liṅgasya saṃnidhau dhyātvā nāsti mṛtyubhayaṃ dvija //
LiPur, 1, 37, 17.1 sasarja sakalaṃ dhyātvā brahmāṇaṃ parameśvaraḥ /
LiPur, 1, 39, 26.1 api dhyāyanti tāṃ siddhiṃ satyābhidhyāyinastadā /
LiPur, 1, 43, 17.2 hṛtpuṇḍarīke suṣire dhyātvā devaṃ triyaṃbakam //
LiPur, 1, 46, 10.1 ye cāniruddhaṃ puruṣaṃ dhyāyantyātmavidāṃ varāḥ /
LiPur, 1, 62, 21.1 dhyāyansanātanaṃ viṣṇuṃ japahomaparāyaṇaḥ /
LiPur, 1, 63, 50.1 tasyaivaṃ dhyāyamānasya kaśyapasya mahātmanaḥ /
LiPur, 1, 70, 141.2 pañcadhāvasthitaḥ sargo dhyāyataḥ so'bhimāninaḥ //
LiPur, 1, 70, 208.2 pitṛvanmanyamānasya putrāṃstāndhyāyataḥ prabhoḥ //
LiPur, 1, 72, 150.1 dhyeyāya dhyeyagamyāya dhyeyadhyānāya te namaḥ /
LiPur, 1, 72, 150.1 dhyeyāya dhyeyagamyāya dhyeyadhyānāya te namaḥ /
LiPur, 1, 72, 150.1 dhyeyāya dhyeyagamyāya dhyeyadhyānāya te namaḥ /
LiPur, 1, 72, 150.2 dhyeyānāmapi dhyeyāya namo dhyeyatamāya te //
LiPur, 1, 72, 150.2 dhyeyānāmapi dhyeyāya namo dhyeyatamāya te //
LiPur, 1, 72, 163.4 ekaṃ dṛṣṭaṃ vāṅmayaṃ caikamīśaṃ dhyeyaṃ caikaṃ tattvamatrādbhutaṃ te //
LiPur, 1, 85, 127.1 sadācārī japannityaṃ dhyāyan bhadraṃ samaśnute /
LiPur, 1, 85, 213.2 vidyālakṣmīviśuddhyarthaṃ māṃ dhyātvāñjalinā śubhe //
LiPur, 1, 88, 80.2 dhyātvā yathāvaddeveśaṃ rudraṃ bhuvananāyakam //
LiPur, 1, 91, 60.1 indriyāṇi mano buddhiṃ dhyāyannātmani yaḥ sadā /
LiPur, 1, 92, 54.1 dhyāyantastatra māṃ nityaṃ yogāgnirdīpyate bhṛśam /
LiPur, 1, 98, 84.2 dūraśravā viśvasaho dhyeyo duḥsvapnanāśanaḥ //
LiPur, 1, 107, 47.1 dagdhuṃ svadeham āgneyīṃ dhyātvā vai dhāraṇāṃ tadā /
LiPur, 2, 1, 81.1 dhyāyanviṣṇumathādhyāste tuṃbaroḥ satkriyāṃ smaran /
LiPur, 2, 3, 74.1 manasā dhyāyitaṃ me syāddakṣiṇā munisattama /
LiPur, 2, 7, 12.1 idam ekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā /
LiPur, 2, 17, 23.2 te devāḥ paramātmānaṃ rudraṃ dhyāyanti śaṅkaram //
LiPur, 2, 18, 42.2 dhyātvāgninā ca śodhyāṅgaṃ viśodhya ca pṛthakpṛthak //
LiPur, 2, 21, 42.2 dhyātvā tu devadeveśamīśāne saṃkṣipetsvayam //
LiPur, 2, 22, 57.1 itthaṃrūpadharaṃ dhyāyedbhāskaraṃ bhuvaneśvaram /
LiPur, 2, 23, 8.2 ūrdhvaṃ vaktraṃ sitaṃ dhyāyetpūrvaṃ kuṅkumasannibham //
LiPur, 2, 23, 29.2 śivaṃ vaktragataṃ dhyāyettejomātraṃ ca śāṅkaram //
LiPur, 2, 24, 12.1 evaṃ kṣāntātītādinivṛttiparyantaṃ pūrvavatkṛtvā praṇavena tattvatrayakam anudhyāya ātmānaṃ dīpaśikhākāraṃ puryaṣṭakasahitaṃ trayātītaṃ śaktikṣobheṇāmṛtadhārāṃ suṣumṇāyāṃ dhyātvā //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 26, 12.1 nyāsas trinetrasahito hṛdi dhyātvā varāsane /
LiPur, 2, 27, 25.1 nādopari śivaṃ dhyāyed oṃkārākhyaṃ jagadgurum /
LiPur, 2, 29, 5.1 ātmānaṃ puruṣaṃ dhyāyet pañcaviṃśakam agrajam /
LiPur, 2, 47, 21.2 utthāpya svastikaṃ dhyāyenmaṇḍape lakṣaṇānvite //
LiPur, 2, 50, 19.1 sarvanāśakaraṃ dhyātvā sarvakarmāṇi kārayet /
LiPur, 2, 50, 26.1 dhyāyedevamaghoreśaṃ ghoraghorataraṃ śivam /
LiPur, 2, 50, 30.2 dhyātvā ghoramaghoreśaṃ dvātriṃśākṣarasaṃyutam //
LiPur, 2, 55, 1.3 dhyeyaḥ sarvārthasiddhyarthaṃ yogamārgeṇa suvrata //
LiPur, 2, 55, 31.1 dhyeyā yathākrameṇaiva vaiṣṇavī ca tataḥ parā /
LiPur, 2, 55, 31.2 māheśvarī parā paścātsaiva dhyeyā yathākramam //
Matsyapurāṇa
MPur, 27, 17.2 dīrghaṃ dhyāyasi cātyarthaṃ kasmācchvasiṣi cāturā //
MPur, 93, 151.3 hotavyā muktakeśaistu dhyāyadbhiraśivaṃ ripau //
MPur, 136, 2.2 dadhyau lokakṣaye prāpte kālaṃ kāla ivāparaḥ //
MPur, 150, 96.1 dhyātvāstraṃ gāruḍaṃ divyaṃ bāṇaṃ saṃdhāya kārmuke /
Meghadūta
Megh, Pūrvameghaḥ, 3.1 tasya sthitvā kathamapi puraḥ kautukādhānahetorantarbāṣpaściram anucaro rājarājasya dadhyau /
Nāradasmṛti
NāSmṛ, 1, 2, 10.1 manasāham api dhyātas tvanmitreṇeha śatruvat /
NāSmṛ, 1, 3, 10.1 ye tu sabhyāḥ sabhāṃ gatvā tūṣṇīṃ dhyāyanta āsate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 3, 5.2 doṣān parasya na dhyāyet tasya pāpaṃ sadā muniḥ //
PABh zu PāśupSūtra, 4, 23, 4.0 dhyāyemahi līyāmahe jñānakriyāśaktibhyāṃ saṃyujyāmaha ityarthaḥ //
PABh zu PāśupSūtra, 5, 24, 5.0 ityata oṃkāra evāvadhāryate dhyeyatvena na tu gāyatryādayaḥ //
PABh zu PāśupSūtra, 5, 24, 12.0 dhyeyaṃ cintayamānastu pāpaṃ kṣapayate naraḥ //
PABh zu PāśupSūtra, 5, 24, 14.1 oṃkāra eva dhyeyo nānya ityarthaḥ /
PABh zu PāśupSūtra, 5, 24, 14.2 āha oṃkāro dhyeyaḥ //
PABh zu PāśupSūtra, 5, 24, 17.0 dhyāyamānena vā kiṃ kartavyam //
PABh zu PāśupSūtra, 5, 26, 18.0 kīdṛśo vā oṃkāro dhyeyaḥ //
PABh zu PāśupSūtra, 5, 27, 3.0 sa yathā hy atho hitvā vāṇīṃ manasā saha rūparasagandhavidyāpuruṣādiparo niṣkalo dhyeyaḥ //
PABh zu PāśupSūtra, 5, 28, 6.0 evamoṃkāramiti dhyeyamuktam //
PABh zu PāśupSūtra, 5, 28, 7.0 dhyeyaguṇīkaraṇamuktam ṛṣir vipro mahāneṣa iti //
PABh zu PāśupSūtra, 5, 28, 8.0 dhyeyāvadhāraṇamuktaṃ vāgviśuddho niṣkala iti //
PABh zu PāśupSūtra, 5, 28, 9.0 dhyeyaśaktipraśaṃsā coktā maheśvara iti //
PABh zu PāśupSūtra, 5, 33, 5.1 pūrvokto dhyeyo'rthaḥ satatam anusmartavyaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 69.1 vicārya kāraṇanirmālyaṃ niṣparigrahaṃ paraṃ kṛtaṃ gṛhītvā saṃyatātmanā kāraṇaṃ praṇamyānujñāṃ prārthayet tataḥ prasannamukhaṃ bhagavantaṃ svanirmālyaṃ nirmalīkaraṇāya prayacchantaṃ dhyātvā mahāprasāda ity abhisaṃdhāya bhaktyaiva śirasi dhārayet //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 155.0 tatra yena vidhiyogasādhanāni samyag vivecayati dhyeyatattve brahmaṇi ca svaṃ cittaṃ samāhitaṃ cyutaṃ ca cyavamānaṃ ca lakṣayati so 'paraḥ prakāśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 31.0 kartṛkārakādidoṣarahitaṃ śuklādiguṇayuktaṃ ca bhasmārjitaṃ śivadakṣiṇamūrtau mantraiḥ saṃskṛtya pradakṣiṇaṃ ca dattvā sūryarūpiṇaṃ bhagavantaṃ locanatrayeṇa prasannadṛṣṭyā bhasma paśyantaṃ dhyāyet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 43.0 tadanu pūrvoktavidhinopaviśya śivaṃ dhyāyanneva huḍukkāraṃ kṛtvā namaskāraṃ kuryāttadanu japamiti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 47.0 tadevaṃ nirvartyopahāraṃ dhyāyannīśaṃ hasitagītanṛtyahuḍukkāranamaskārajapyaiḥ ṣaḍaṅgopahāraṃ bhagavanmahādeva yuṣmadanujñayā nirvartitavān aham avabhṛthasnānaṃ ca kariṣyāmītyevaṃ nivedayet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 72.0 sa hy anekajanmopārjitaṃ karma lakṣaṇamātreṇa dagdhvā dhyeyatattve cittaṃ stambhanikṣiptāyaḥkīlakavan niścalīkaroti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 82.1 itthaṃ samyagvidhiṃ jñātvā yastu dhyāyati śaṃkaram /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 89.1 sadbhaktyutsāhavairāgyair nityaṃ dhyāyati śaṃkaram /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 90.2 dhyāyanneva tamīśānaṃ yadi prāṇān vimuñcati //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 95.2 iṣṭaṃ dravyaṃ yathā naṣṭaṃ kaściddhyāyatyaharniśam /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 95.3 tadvadvāgādyasaṃsṛṣṭaṃ śivaṃ dhyāyed anālasaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 97.2 paścāttaṃ kevalaṃ dhyāyedbuddhyā kṛtvā pṛthaktataḥ //
Suśrutasaṃhitā
Su, Sū., 3, 1.1 athāto 'dhyayanasaṃpradānīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 29, 73.1 dṛṣṭvā tu prathame yāme svapyād dhyātvā punaḥ śubham /
Su, Ka., 4, 42.1 śūnāṅgaḥ prathame vege paśurdhyāyati duḥkhitaḥ /
Su, Ka., 4, 44.2 dhyāyati prathame vege pakṣī muhyatyataḥ param //
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.8 phenapa uddaṇḍaka unmattako nirodhakaḥ śīrṇapatitapattrāhārī cāndrāyaṇavrataṃ caran pṛthivīśāyī nārāyaṇaṃ dhyāyan mokṣam eva prārthayate //
VaikhDhS, 1, 10.6 teṣv anirodhakā ahaṃ viṣṇur iti dhyātvā ye caranti teṣāṃ prāṇāyāmādayo na santi /
VaikhDhS, 1, 10.9 ye vimārgās teṣāṃ yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayaś cety aṣṭāṅgān kalpayanto dhyeyam apy anyathā kurvanti //
VaikhDhS, 1, 11.6 kṣetrajñaparamātmanor yogaṃ kṣetrajñadvāreṇa kārayitvā tatraiva samastavināśaṃ dhyātvākāśavat sattāmātro 'ham iti dhyāyanti /
VaikhDhS, 1, 11.6 kṣetrajñaparamātmanor yogaṃ kṣetrajñadvāreṇa kārayitvā tatraiva samastavināśaṃ dhyātvākāśavat sattāmātro 'ham iti dhyāyanti /
VaikhDhS, 1, 11.20 kecid visaragāḥ kāyakleśāt kecin mantrajapāt kecid yena kenacid dhyānena kecid yena kenacid akṣareṇa kecid vāyujayād anye paramātmanā kṣetrajñaṃ saṃyojya dhyāyanti /
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Varāhapurāṇa
VarPur, 27, 14.1 rudro'pi vāsukiṃ dhyātvā takṣakaṃ ca dhanaṃjayam /
Viṣṇupurāṇa
ViPur, 1, 5, 6.1 pañcadhāvasthitaḥ sargo dhyāyato 'pratibodhavān /
ViPur, 1, 5, 12.1 tam apy asādhakaṃ matvā dhyāyato 'nyas tato 'bhavat /
ViPur, 1, 5, 15.1 tato 'nyaṃ sa tadā dadhyau sādhakaṃ sargam uttamam /
ViPur, 1, 5, 46.1 dhyāyato 'ṅgāt samudbhūtā gandharvās tasya tatkṣaṇāt /
ViPur, 1, 12, 7.1 ananyacetasas tasya dhyāyato bhagavān hariḥ /
ViPur, 1, 17, 22.2 na śabdagocaraṃ yasya yogidhyeyaṃ paraṃ padam /
ViPur, 1, 19, 82.2 dhyeyaḥ sa jagatām ādyaḥ sa prasīdatu me 'vyayaḥ //
ViPur, 2, 13, 5.1 puṇyadeśaprabhāvena dhyāyataśca sadā harim /
ViPur, 2, 14, 15.1 ātmā dhyeyaḥ sadā bhūpa yogayuktaistathā param /
ViPur, 3, 5, 18.2 dhyeyāya viṣṇurūpāya paramākṣararūpiṇe //
ViPur, 3, 15, 31.2 kṛtvā dhyeyāḥ svapitarasta eva dvijasattamāḥ //
ViPur, 3, 18, 71.3 dadhyau ciramathāvāpa nirvedamatidurlabham //
ViPur, 4, 2, 47.2 iti ṛṣivacanam ākarṇya sa rājā jarājarjaritadeham tam ṛṣim ālokya pratyākhyānakātarastasmācca bhagavataḥ śāpato bibhyatkiṃcidadhomukhaś ciraṃ dadhyau //
ViPur, 5, 6, 28.2 śubhena manasā dhyātaṃ gavāṃ vṛddhimabhīpsatā //
ViPur, 5, 13, 20.2 tanmayatvena govindaṃ dadhyau mīlitalocanā //
ViPur, 5, 13, 45.2 tasyaiva rūpaṃ dhyāyantī yogārūḍheva cābabhau //
ViPur, 5, 18, 35.2 dadhyau brahma paraṃ vipra praviśya yamunājale //
ViPur, 6, 2, 17.1 dhyāyan kṛte yajan yajñais tretāyāṃ dvāpare 'rcayan /
ViPur, 6, 5, 68.1 tad brahma tat paraṃ dhāma tad dhyeyaṃ mokṣakāṅkṣiṇām /
ViPur, 6, 7, 69.1 dvitīyaṃ viṣṇusaṃjñasya yogidhyeyaṃ mahāmate /
ViPur, 6, 8, 57.1 yajñair yajñavido yajanti satataṃ yajñeśvaraṃ karmiṇo yaṃ yaṃ brahmamayaṃ parāparaparaṃ dhyāyanti ca jñāninaḥ /
Viṣṇusmṛti
ViSmṛ, 51, 70.1 yad dhyāyati yat kurute ratiṃ badhnāti yatra ca /
ViSmṛ, 97, 5.1 evaṃ dhyāyet //
ViSmṛ, 97, 7.1 atha nirākāre lakṣabandhaṃ kartuṃ na śaknoti tadā pṛthivyaptejovāyvākāśamanobuddhyātmāvyaktapuruṣāṇāṃ pūrvaṃ pūrvaṃ dhyātvā tatra labdhalakṣaḥ tatparityajyāparam aparaṃ dhyāyet //
ViSmṛ, 97, 7.1 atha nirākāre lakṣabandhaṃ kartuṃ na śaknoti tadā pṛthivyaptejovāyvākāśamanobuddhyātmāvyaktapuruṣāṇāṃ pūrvaṃ pūrvaṃ dhyātvā tatra labdhalakṣaḥ tatparityajyāparam aparaṃ dhyāyet //
ViSmṛ, 97, 9.1 tatrāpyasamarthaḥ svahṛdayapadmasya avāṅmukhasya madhye dīpavat puruṣaṃ dhyāyet //
ViSmṛ, 97, 10.1 tatrāpyasamartho bhagavantaṃ vāsudevaṃ kirīṭinaṃ kuṇḍalinam aṅgadinaṃ śrīvatsāṅkaṃ vanamālāvibhūṣitoraskaṃ saumyarūpaṃ caturbhujaṃ śaṅkhacakragadāpadmadharaṃ caraṇamadhyagatabhuvaṃ dhyāyet //
ViSmṛ, 97, 11.1 yad dhyāyati tad āpnotīti dhyānaguhyam //
ViSmṛ, 97, 12.1 tasmāt sarvam eva kṣaraṃ tyaktvā akṣaram eva dhyāyet //
ViSmṛ, 97, 16.2 dhyāyeta puruṣaṃ viṣṇuṃ nirguṇaṃ pañcaviṃśakam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 39.1, 1.1 yad evābhimataṃ tad eva dhyāyet /
Yājñavalkyasmṛti
YāSmṛ, 1, 2.1 mithilāsthaḥ sa yogīndraḥ kṣaṇaṃ dhyātvābravīn munīn /
YāSmṛ, 3, 111.2 dhyeya ātmā sthito yo 'sau hṛdaye dīpavat prabhuḥ //
YāSmṛ, 3, 201.1 tato dhyeyaḥ sthito yo 'sau hṛdaye dīpavat prabhuḥ /
Śatakatraya
ŚTr, 2, 7.2 kiṃ svādyeṣu tadoṣṭhapallavarasaḥ spṛśyeṣu kiṃ tadvapurdhyeyaṃ kiṃ navayauvane sahṛdayaiḥ sarvatra tadvibhramāḥ //
ŚTr, 3, 6.2 dhyātaṃ vittam aharniśaṃ nityamitaprāṇair na śambhoḥ padaṃ tattatkarma kṛtaṃ yad eva munibhis tais taiḥ phalair vañcitāḥ //
ŚTr, 3, 15.1 dhanyānāṃ girikandareṣu vasatāṃ jyotiḥ paraṃ dhyāyatāmānandāśru jalaṃ pibanti śakunā niḥśaṅkam aṅkeśayāḥ /
ŚTr, 3, 94.1 snātvā gāṅgaiḥ payobhiḥ śucikusumaphalair arcayitvā vibho tvā dhyeye dhyānaṃ niveśya kṣitidharakuharagrāvaparyaṅkamūle /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 2.2 dhyāyan digīśam avilambitaṃ vrajed bhūpatiḥ sumanāḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 84.1 dhāraṇā tu kvaciddhyeye cittasya sthirabandhanam /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 14.2 śrotavyaḥ kīrtitavyaś ca dhyeyaḥ pūjyaśca nityadā //
BhāgPur, 1, 4, 18.2 sarvavarṇāśramāṇāṃ yad dadhyau hitam amoghadṛk //
BhāgPur, 1, 6, 17.1 dhyāyataścaraṇāmbhojaṃ bhāvanirjitacetasā /
BhāgPur, 1, 12, 33.2 rājā labdhadhano dadhyau nānyatra karadaṇḍayoḥ //
BhāgPur, 1, 15, 44.3 hṛdi brahma paraṃ dhyāyan nāvarteta yato gataḥ //
BhāgPur, 2, 1, 19.1 tatraikāvayavaṃ dhyāyedavyucchinnena cetasā /
BhāgPur, 2, 2, 2.1 śābdasya hi brahmaṇa eṣa panthā yan nāmabhirdhyāyati dhīrapārthaiḥ /
BhāgPur, 2, 9, 44.2 dhyāyate brahma paramaṃ vyāsāyāmitatejase //
BhāgPur, 3, 4, 35.2 dhyāyan gate bhāgavate ruroda premavihvalaḥ /
BhāgPur, 3, 12, 34.1 kadācid dhyāyataḥ sraṣṭur vedā āsaṃś caturmukhāt /
BhāgPur, 3, 13, 16.3 katham enāṃ samunneṣya iti dadhyau dhiyā ciram //
BhāgPur, 3, 14, 32.2 dhyāyañ jajāpa virajaṃ brahma jyotiḥ sanātanam //
BhāgPur, 3, 19, 28.1 yaṃ yogino yogasamādhinā raho dhyāyanti liṅgād asato mumukṣayā /
BhāgPur, 3, 19, 35.1 yo gajendraṃ jhaṣagrastaṃ dhyāyantaṃ caraṇāmbujam /
BhāgPur, 3, 22, 35.2 śṛṇvato dhyāyato viṣṇoḥ kurvato bruvataḥ kathāḥ //
BhāgPur, 3, 27, 4.2 dhyāyato viṣayān asya svapne 'narthāgamo yathā //
BhāgPur, 3, 28, 12.2 kāṣṭhāṃ bhagavato dhyāyet svanāsāgrāvalokanaḥ //
BhāgPur, 3, 28, 18.2 dhyāyed devaṃ samagrāṅgaṃ yāvan na cyavate manaḥ //
BhāgPur, 3, 28, 19.2 prekṣaṇīyehitaṃ dhyāyec chuddhabhāvena cetasā //
BhāgPur, 3, 28, 22.2 dhyātur manaḥśamalaśailanisṛṣṭavajraṃ dhyāyec ciraṃ bhagavataś caraṇāravindam //
BhāgPur, 3, 28, 25.2 vyūḍhaṃ harinmaṇivṛṣastanayor amuṣya dhyāyed dvayaṃ viśadahāramayūkhagauram //
BhāgPur, 3, 28, 30.2 mīnadvayāśrayam adhikṣipad abjanetraṃ dhyāyen manomayam atandrita ullasadbhru //
BhāgPur, 3, 28, 31.2 snigdhasmitānuguṇitaṃ vipulaprasādaṃ dhyāyec ciraṃ vipulabhāvanayā guhāyām //
BhāgPur, 3, 28, 33.2 dhyāyet svadehakuhare 'vasitasya viṣṇor bhaktyārdrayārpitamanā na pṛthag didṛkṣet //
BhāgPur, 3, 30, 12.2 śriyā vihīnaḥ kṛpaṇo dhyāyan śvasiti mūḍhadhīḥ //
BhāgPur, 3, 33, 2.3 guṇapravāhaṃ sadaśeṣabījaṃ dadhyau svayaṃ yaj jaṭharābjajātaḥ //
BhāgPur, 3, 33, 22.1 tam eva dhyāyatī devam apatyaṃ kapilaṃ harim /
BhāgPur, 3, 33, 23.1 dhyāyatī bhagavadrūpaṃ yad āha dhyānagocaram /
BhāgPur, 4, 1, 30.3 satsaṅkalpasya te brahman yad vai dhyāyati te vayam //
BhāgPur, 4, 5, 7.2 tamaḥ kimetatkuta etadrajo 'bhūditi dvijā dvijapatnyaśca dadhyuḥ //
BhāgPur, 4, 5, 23.2 vismayaṃ param āpanno dadhyau paśupatiś ciram //
BhāgPur, 4, 7, 18.2 dhiyā viśuddhayā dadhyau tathā prādurabhūddhariḥ //
BhāgPur, 4, 8, 52.1 evaṃ bhagavato rūpaṃ subhadraṃ dhyāyato manaḥ /
BhāgPur, 4, 8, 57.2 kariṣyatyuttamaślokastaddhyāyeddhṛdayaṅgamam //
BhāgPur, 4, 8, 64.2 rājan kiṃ dhyāyase dīrghaṃ mukhena pariśuṣyatā /
BhāgPur, 4, 8, 75.2 vāyubhakṣo jitaśvāso dhyāyan devam adhārayat //
BhāgPur, 4, 8, 76.2 dhyāyan brahma padaikena tasthau sthāṇur ivācalaḥ //
BhāgPur, 4, 8, 77.2 dhyāyan bhagavato rūpaṃ nādrākṣīt kiṃcanāparam //
BhāgPur, 4, 12, 17.2 sthūle dadhāra bhagavatpratirūpa etaddhyāyaṃstadavyavahito vyasṛjatsamādhau //
BhāgPur, 4, 17, 12.3 dīrghaṃ dadhyau kuruśreṣṭha nimittaṃ so 'nvapadyata //
BhāgPur, 4, 19, 34.2 yaddhyāyato daivahataṃ nu kartuṃ mano 'tiruṣṭaṃ viśate tamo 'ndham //
BhāgPur, 4, 22, 30.1 indriyairviṣayākṛṣṭairākṣiptaṃ dhyāyatāṃ manaḥ /
BhāgPur, 4, 23, 22.2 natvā divisthāṃstridaśāṃstriḥ parītya viveśa vahniṃ dhyāyatī bhartṛpādau //
BhāgPur, 4, 24, 15.2 taddhyāyanto japantaśca pūjayantaśca saṃyatāḥ //
BhāgPur, 4, 24, 17.2 durlabho munayo dadhyurasaṅgādyamabhīpsitam //
BhāgPur, 4, 24, 70.2 pūjayadhvaṃ gṛṇantaśca dhyāyantaścāsakṛddharim //
BhāgPur, 11, 2, 12.1 śruto 'nupaṭhito dhyāta ādṛto vānumoditaḥ /
BhāgPur, 11, 3, 54.1 ātmānam tanmayam dhyāyan mūrtiṃ sampūjayeddhareḥ /
BhāgPur, 11, 5, 33.1 dhyeyaṃ sadā paribhavaghnam abhīṣṭadohaṃ tīrthāspadaṃ śivaviriñcinutaṃ śaraṇyam /
BhāgPur, 11, 5, 48.2 dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim //
BhāgPur, 11, 9, 23.1 kīṭaḥ peśaskṛtaṃ dhyāyan kuḍyāṃ tena praveśitaḥ /
BhāgPur, 11, 10, 3.1 suptasya viṣayāloko dhyāyato vā manorathaḥ /
BhāgPur, 11, 11, 16.1 na kuryān na vadet kiṃcin na dhyāyet sādhv asādhu vā /
BhāgPur, 11, 11, 45.2 yuktaṃ caturbhujaṃ śāntaṃ dhyāyann arcet samāhitaḥ //
BhāgPur, 11, 13, 18.3 dhyāyamānaḥ praśnabījaṃ nābhyapadyata karmadhīḥ //
BhāgPur, 11, 14, 27.1 viṣayān dhyāyataś cittaṃ viṣayeṣu viṣajjate /
BhāgPur, 11, 14, 31.3 dhyāyen mumukṣur etan me dhyānaṃ tvaṃ vaktum arhasi //
BhāgPur, 11, 14, 36.2 dhyātvordhvamukham unnidram aṣṭapattraṃ sakarṇikam //
BhāgPur, 11, 15, 20.2 māṃ tatra manasā dhyāyan viśvaṃ paśyati dūrataḥ //
Bhāratamañjarī
BhāMañj, 1, 293.1 tataḥ śukraḥ kṣaṇaṃ dhyātvā devayānyā girā kacam /
BhāMañj, 1, 436.1 tacchrutvā śaṃtanurdhyātvā dhuryaṃ devavrataṃ sutam /
BhāMañj, 1, 437.2 dhyāyanna nidrāmabhajadgāthāmardhasmṛtāmiva //
BhāMañj, 1, 471.1 sa dhyātamātro bhagavānāyayāvañjanadyutiḥ /
BhāMañj, 1, 492.1 iti pṛṣṭo munīndreṇa dhyātvā dharmastamabravīt /
BhāMañj, 1, 505.1 sa dhyātamātro bhagavānsākṣāttāmetya sundarīm /
BhāMañj, 1, 507.1 munimantraparīkṣāyai dhyāto 'si bhagavanmayā /
BhāMañj, 1, 550.1 tacchrutvā rājamahiṣī dhyātvā mantraṃ yatavratā /
BhāMañj, 1, 558.1 tataḥ pāṇḍuḥ kṣaṇaṃ dhyātvā smṛtvā śakraṃ divaukasām /
BhāMañj, 1, 713.2 dhṛtarāṣṭraḥ kṣaṇaṃ dhyātvā dhīmānvaktuṃ pracakrame //
BhāMañj, 1, 940.2 nijaṃ purohitaṃ dhyātvā bhāskarārādhanaṃ vyadhāt //
BhāMañj, 1, 1170.2 evametaditi dhyātvā saṃdehākulito 'bhavat //
BhāMañj, 1, 1228.2 iti dhyātvā vivigno 'bhūtsaṃdehāt satyadharmayoḥ //
BhāMañj, 1, 1240.2 dhyātvā muhūrtaṃ provāca pārthaḥ pṛthulocanaḥ //
BhāMañj, 1, 1342.2 sasmāra varuṇaṃ devaṃ sa ca dhyātaḥ samāyayau //
BhāMañj, 5, 178.2 dhyātamātraśca so 'bhyetya pṛṣṭaḥ provāca bhūbhujam //
BhāMañj, 5, 196.1 dhṛtarāṣṭraḥ kṣaṇaṃ dhyātvā vivakṣumatha saṃjayam /
BhāMañj, 5, 229.1 dhṛtarāṣṭrastato dhyātvā punaḥ saṃjayamabravīt /
BhāMañj, 5, 304.2 vidure ca kṣaṇaṃ dhyātvā hasanduryodhano 'bravīt //
BhāMañj, 5, 426.3 viṣṇoḥ śakrasya vā dhāmni dhyātveti virarāma saḥ //
BhāMañj, 5, 431.2 uvāca garuḍo dhyātvā tasya kāryasya niścayam //
BhāMañj, 6, 402.2 duryodhanaḥ kṣaṇaṃ dhyātvā pitāmahamabhāṣata //
BhāMañj, 8, 126.1 tato bhīmagirā dhyātvā dharmarājaṃ dhanaṃjayaḥ /
BhāMañj, 11, 6.1 dhyāyanduryodhanavadhaṃ manyuhālāhalākulaḥ /
BhāMañj, 11, 93.2 pāñcālakadanaṃ ghoraṃ dhyāyanto na yayurvṛtim //
BhāMañj, 13, 44.1 dhyātvāsmābhiḥ kulācāraṃ vikrītā tridive gatiḥ /
BhāMañj, 13, 211.1 dhyāyantaṃ kimapi prahvo jagāda jagatīpatiḥ /
BhāMañj, 13, 214.1 aho na sarvabhūtātmandhyeyastvaṃ tattvadarśinām /
BhāMañj, 13, 222.2 tuṣṭāva prayato dhyātvā viṣṇuṃ jiṣṇuṃ jagaddviṣām //
BhāMañj, 13, 238.2 dadhyau śāntanavaḥ sāsraiḥ stūyamāno maharṣibhiḥ //
BhāMañj, 13, 542.1 etaddhyātvā dhiyaivākhurlubdhakāgamanāvadhi /
BhāMañj, 13, 674.2 svayaṃbhūr bhagavān khaḍgo dhātrā dhyātaḥ samāyayau //
BhāMañj, 13, 705.2 anāgataṃ ciraṃ dhyātvā svayamekābravīnniśi //
BhāMañj, 13, 729.2 etatpṛṣṭaḥ kṣitibhujā dhyātvā śāntanavo 'vadat /
BhāMañj, 13, 744.1 iti dhyātvā ciraṃ maṅkirnirvedācchāntamānasaḥ /
BhāMañj, 13, 783.2 ūce śāntanavastattvaṃ dhyātvā hṛdi sanātanam //
BhāMañj, 13, 1168.2 dhyāyansaṃsārasaraṇiṃ nirvedānna dhṛtiṃ yayau //
BhāMañj, 13, 1191.2 pṛṣṭo 'bravīcchāntanavo dhyātvā nārāyaṇaṃ hṛdi //
BhāMañj, 13, 1346.2 dhyātvā muhūrtaṃ putrārthī prayātamupasevanam //
BhāMañj, 13, 1583.2 pṛṣṭaḥ surasaritsūnurdhyātvā punarabhāṣata //
BhāMañj, 14, 167.2 sa ca dhyātastayā satyā nāgalokātsamāyayau //
BhāMañj, 15, 68.2 saṃsārāsāratāṃ dhyāyanvivekaśaraṇo 'bhavat //
Devīkālottarāgama
DevīĀgama, 1, 16.2 rūpamityādikaṃ kiṃcid dhyeyaṃ naiva kadācana //
DevīĀgama, 1, 36.2 tattadrūpaṃ svakaṃ dhyāyed vyāptaṃ caiva tu nirmalam //
DevīĀgama, 1, 42.1 ye dhyāyanti paraṃ śūnyaṃ niṣkalaṃ niravasthitam /
DevīĀgama, 1, 47.2 tacchivo 'hamiti dhyātvā sarvāsaktiṃ visarjayet //
DevīĀgama, 1, 55.2 dhyānaṃ samāsthāya padaṃ caturthaṃ dhyāyanti māmeva vimuktikāmāḥ //
Garuḍapurāṇa
GarPur, 1, 1, 4.2 dhyāyantaṃ viṣṇumanaghaṃ tamabhyarcyāstuvankavim //
GarPur, 1, 1, 7.1 ko dhyeyaḥ ko jagatsraṣṭā jagat pāti ca hanti kaḥ /
GarPur, 1, 2, 2.3 tatra dṛṣṭo mayā vyāso dhyāyamānaḥ pareśvaram //
GarPur, 1, 2, 4.1 manye dhyāyasi taṃ yasmāttasmājjānāsi taṃ vibhum /
GarPur, 1, 2, 10.3 tatra dṛṣṭo mayā rudro dhyāyamānaḥ paraṃ padam //
GarPur, 1, 2, 11.1 pṛṣṭo namaskṛtaḥ kiṃ tvaṃ devaṃ dhyāyasi śaṅkara /
GarPur, 1, 2, 12.3 ahaṃ dhyāyāmi taṃ viṣṇuṃ paramātmānamīśvaram //
GarPur, 1, 2, 29.2 yaṃ dhyāyāmyaham etasmādūjāmaḥ sāramīkṣitum //
GarPur, 1, 2, 33.3 ko dhyeyaḥ kaśca vai pūjyaḥ kairvratais tuṣyate paraḥ //
GarPur, 1, 2, 39.2 ahaṃ dhyeyaśca pūjyaśca stutyo 'haṃ stutibhiḥ suraiḥ //
GarPur, 1, 2, 57.2 māṃ dhyātvā pakṣimukhyedaṃ purāṇaṃ gada gāruḍam //
GarPur, 1, 8, 14.2 ahaṃ viṣṇuriti dhyātvā karṇikāyāṃ nyaseddharim //
GarPur, 1, 9, 9.2 tatrārcayeddhariṃ dhyātvā sūryaṃ dvagnayantareva ca //
GarPur, 1, 11, 18.1 dhyātvā vedādinā paścāt sūryasomānalātmanām /
GarPur, 1, 11, 20.1 evaṃ dhyātvā samabhyarcya yogapīṭhamanantaram /
GarPur, 1, 11, 27.1 sarvaṃ dhyātveti sampūjya mudrāḥ saṃdarśayettataḥ /
GarPur, 1, 12, 8.2 pūrvaṃ tatsakalaṃ dhyātvā maṇḍale manasā nyaset //
GarPur, 1, 14, 1.3 dhyāyibhiḥ procyate dhyeyo dhyānena harirīśvaraḥ //
GarPur, 1, 14, 11.1 evaṃ ye mānavā vijñā dhyāyantīśaṃ paraṃ padam /
GarPur, 1, 15, 15.2 sarvadhyeyaḥ sarvamitraḥ sarvadesvavarūpadhṛk //
GarPur, 1, 15, 69.2 yatirūpī ca yogī ca yogidhyeyo hariḥ śitiḥ //
GarPur, 1, 18, 5.1 dhyāyecca sitapadmasthaṃ varadaṃ cābhayaṃkare /
GarPur, 1, 19, 25.2 haṃso viṣādi ca harejjapto dhyāto 'tha pūjitaḥ //
GarPur, 1, 19, 26.1 garuḍo 'hamiti dhyātvā kuryādviṣaharāṃ kriyām /
GarPur, 1, 19, 33.1 hṛllalāṭavisargāntaṃ dhyātaṃ vaśyādikṛd bhavet /
GarPur, 1, 20, 6.1 dhūmārakte karaṃ madhye dhyātvā khe cintayennaraḥ /
GarPur, 1, 20, 15.2 indravajraṃ kare dhyātvā duṣṭameghādivāraṇam /
GarPur, 1, 20, 17.1 dhyātvā kṛtāntaṃ ca dahecchedakāstreṇa vai jagat /
GarPur, 1, 20, 17.3 dhyātvā tu bhairavaṃ kuryāndrahabhūtaviṣāpaham //
GarPur, 1, 23, 53.2 vāmādyā ātmavidyā ca sadā dhyāyecchivākhyakam //
GarPur, 1, 30, 3.2 dhyātvātmānaṃ śrīdharākhyaṃ śaṅkhacakragadādharam //
GarPur, 1, 30, 12.1 tato muhūrtamekaṃ tu dhyāyeddevaṃ hṛdi sthitam /
GarPur, 1, 31, 9.1 tato dhyāyetparaṃ viṣṇuhṛtkoṭarasamāśritam /
GarPur, 1, 31, 11.1 ahaṃ viṣṇuriti dhyātvā kṛtvā vai śodhanādikam /
GarPur, 1, 31, 30.1 stutvā dhyāyetsvahṛdaye brahmarūpiṇamavyayam /
GarPur, 1, 32, 14.1 ātmano hṛdi padme tu dhyāyettu parameśvaram /
GarPur, 1, 32, 20.3 ātmānaṃ vāsudevaṃ ca dhyātvā caiva pareśvaram //
GarPur, 1, 32, 40.1 pañcatattvasamāyuktaṃ dhyāyed viṣṇuṃ naro hṛdi /
GarPur, 1, 33, 4.2 dhyāyet sudarśanaṃ devaṃ hṛdi padme 'male śubhe //
GarPur, 1, 34, 14.2 dhyāyeddhyātvārcayedviṣṇuṃ mūlamantreṇa śaṅkara //
GarPur, 1, 34, 14.2 dhyāyeddhyātvārcayedviṣṇuṃ mūlamantreṇa śaṅkara //
GarPur, 1, 34, 31.2 dhyātvā pradarśayenmudrāḥ śaṅkhacakrādikāḥ śubhāḥ //
GarPur, 1, 34, 34.1 tataśca maṇḍale rudra dhyāyeddevaṃ pareśvaram /
GarPur, 1, 34, 34.2 dhyātvā pādyādikaṃ bhūyo dadyāddevāya śaṅkara //
GarPur, 1, 38, 11.1 aṣṭāviṃśabhujā dhyeyā aṣṭādaśabhujāthavā /
GarPur, 1, 38, 11.2 dvādaśāṣṭabhujā vāpi dhyeyā vāpi caturbhujā //
GarPur, 1, 39, 7.1 evaṃ dhyāyetsadā sūryaṃ mūlamantraṃ śṛṇuṣva ca /
GarPur, 1, 42, 18.1 lalāṭasthaṃ viśvarūpaṃ dhyātvātmānaṃ prapūjayet /
GarPur, 1, 44, 1.2 pūjayitvā pavitrādyairbrahma dhyātvā harirbhavet /
GarPur, 1, 44, 14.2 dvārakādiśilāsaṃstho dhyeyaḥ pūjyo 'pyahaṃ ca saḥ //
GarPur, 1, 49, 40.3 iti dhyāyanvimucyet brāhmaṇo bhavabandhanāt //
GarPur, 1, 50, 19.1 prāṇāyāmaṃ tataḥ kṛtvā dhyāyetsandhyāmiti śrutiḥ /
GarPur, 1, 50, 20.2 dhyātvā raktāṃ sitāṃ kṛṣṇāṃ gāyattrīṃ vai japedbudhaḥ //
GarPur, 1, 50, 65.2 dhyātvā praṇavapūrvaṃ vai devaṃ vārisamāhitaḥ //
GarPur, 1, 91, 1.2 svāyambhuvādyā munayo hariṃ dhyāyanti karmaṇā /
GarPur, 1, 92, 4.1 kundagokṣīradhavalo harirdhyeyo mumukṣubhiḥ /
GarPur, 1, 92, 10.1 munidhyeyo 'suradhyeyo devadhyeyo 'tisundaraḥ /
GarPur, 1, 92, 10.1 munidhyeyo 'suradhyeyo devadhyeyo 'tisundaraḥ /
GarPur, 1, 92, 10.1 munidhyeyo 'suradhyeyo devadhyeyo 'tisundaraḥ /
GarPur, 1, 92, 16.1 vāsudevo jagaddhātā dhyeyo viṣṇurmumukṣubhiḥ /
GarPur, 1, 92, 16.2 vāsudevo 'hamasmīti ātmā dhyeyo harihariḥ //
GarPur, 1, 92, 17.1 dhyāyantyevaṃ ca ye viṣṇuṃ te yānti paramāṃ gatim /
GarPur, 1, 92, 17.2 yājñavalkyaḥ purā hyevaṃ dhyātvā viṣṇuṃ sureśvaram //
GarPur, 1, 93, 2.4 tebhyaḥ sa kathayāmāsa viṣṇuṃ dhyātvā jitendriyaḥ //
GarPur, 1, 117, 15.2 etadudyāpanaṃ sarvaṃ vrateṣu dhyeyam īdṛśam /
GarPur, 1, 145, 26.2 uttarāyaṇam āvīkṣya dhyātvā devaṃ gadādharam //
GarPur, 1, 156, 26.2 kṣāmo bhinnasvaro dhyāyanmuhuḥ ṣṭhīvannarocakī //
Gītagovinda
GītGov, 1, 47.2 dhyāyati mugdhavadhūḥ adhikam madhusūdanavadanasarojam /
GītGov, 4, 35.1 sā romāñcati sītkaroti vilapati utkampate tāmyati dhyāyati udbhramati pramīlati patati udyāti mūrchati api /
GītGov, 4, 37.2 kiṃtu klāntivaśena śītalatanum tvām ekam eva priyam dhyāyantī rahasi sthitā kathamapi kṣīṇā kṣaṇam prāṇiti //
GītGov, 5, 12.2 dhyāyan tvām aniśam japan api tava eva ālāpamantrāvalīm bhūyaḥ tvatkucakumbhanirbharaparīrambhāmṛtam vāñchati //
GītGov, 6, 19.1 aṅgeṣu ābharaṇam karoti bahuśaḥ patre api saṃcāriṇi prāptam tvām pariśaṅkate vitanute śayyām ciram dhyāyati /
Hitopadeśa
Hitop, 4, 49.2 iti daivaparo dhyāyann ātmanā na viceṣṭate //
Kathāsaritsāgara
KSS, 1, 2, 62.2 tadā prabhṛtyavirataṃ japandhyāyaṃśca tiṣṭhati //
KSS, 1, 3, 14.1 tatra tasthur nijān bhartṝn dhyāyantyaḥ kliṣṭavṛttayaḥ /
KSS, 1, 5, 45.2 dhyātamātrāgato viśvaṃ grasate sa madicchayā //
KSS, 1, 5, 47.1 tato dhyātāgataṃ tasmai tadrakṣo 'hamadarśayam /
KSS, 2, 1, 33.1 tad aśrutvaiva hi yayau sa tāṃ dhyāyanmṛgāvatīm /
KSS, 2, 5, 130.2 kimetaccitramiti sā dadhyau devasmitā kṣaṇam //
KSS, 2, 6, 48.1 sāpi dadhyau vinā doṣaṃ kasmānme kupitaḥ patiḥ /
KSS, 3, 4, 110.2 prāpa khaḍgottamaṃ tasmāddhyātamātropagāminam //
KSS, 3, 4, 111.2 pracchannaḥ ko'pi devo 'yamiti dadhyau vidūṣakaḥ //
KSS, 3, 4, 278.2 dhyātopanatamāgneyaṃ khaḍgaṃ bibhratkareṇa saḥ //
KSS, 3, 4, 302.1 dhyātopasthitamāgneyaṃ khaḍgaṃ kṛtvā ca taṃ kare /
KSS, 3, 6, 135.1 iti sundarakas tatra dhyāyan dasyubhayān niśi /
KSS, 4, 2, 147.2 dhyāyan dhyāyann udāraṃ tacchabarādhipaceṣṭitam //
KSS, 4, 2, 147.2 dhyāyan dhyāyann udāraṃ tacchabarādhipaceṣṭitam //
KSS, 5, 3, 52.1 tad buddhvā kim api dhyātvā dīrghaṃ niḥśvasya sā tataḥ /
KSS, 5, 3, 110.2 kleśaiḥ prāpyāpi na prāpte dhyāyaṃste dve api priye //
KSS, 5, 3, 213.2 yāvad dhyāyati tāvat sā kṛtātithyā varāṅganā //
KSS, 6, 2, 63.1 iti dhyāyan sa nṛpatiḥ kṛtasaṃbhāṣaṇastayā /
Kālikāpurāṇa
KālPur, 53, 24.1 tatrasthitāṃ mahāmāyāṃ dhyāyedekāgramānasaḥ /
KālPur, 53, 35.1 īdṛśīmambikāṃ dhyātvā namaḥ phaḍiti mastake /
KālPur, 54, 10.1 dhyāyecca pūrvavad devīmāsādyāsanam uttamam /
KālPur, 55, 14.1 aiṃ hrīṃ śrīṃ iti mantreṇa dhyātvā khaḍgaṃ prapūjayet /
KālPur, 55, 24.1 mantraṃ ca kaṇṭhato dhyātvā sitavarṇaṃ hiraṇmayam /
KālPur, 55, 25.2 devyāścāpyekatāṃ dhyātvā suṣumnāvartmanā tataḥ //
KālPur, 55, 26.2 ṣaṭcakre'pi mahāmāyāṃ kṣaṇaṃ dhyātvā prayatnataḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 1.1 arcitaḥ saṃsmṛto dhyātaḥ kīrtitaḥ kathitaḥ śrutaḥ /
KAM, 1, 49.2 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
KAM, 1, 52.2 idam ekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā //
KAM, 1, 190.2 smṛte saṃkīrtite dhyāte saṃkṣayaṃ yāti pātakam //
KAM, 1, 204.2 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
Mukundamālā
MukMā, 1, 9.2 ālasyaṃ vyapanīya bhaktisulabhaṃ dhyāyasva nārāyaṇaṃ lokasya vyasanāpanodanakaro dāsasya kiṃ na kṣamaḥ //
MukMā, 1, 28.2 śrīkāntāmaṇirukmiṇīghanakucadvandvaikabhūṣāmaṇiḥ śreyo dhyeyaśikhām nirdiśatu no gopālacūḍāmaṇiḥ //
Mātṛkābhedatantra
MBhT, 6, 56.1 dhyānam asyāḥ pravakṣyāmi yathā dhyātvā paṭhen naraḥ //
MBhT, 7, 49.2 dhyāyec ca sundarīṃ devīṃ trividhāṃ bījarūpiṇīm /
MBhT, 7, 53.1 evaṃ dhyātvā maheśāni saṃdhyāṃ kuryād vicakṣaṇaḥ /
MBhT, 14, 15.1 tathaiva vāruṇīṃ dhyāyet kalāṅge sveṣṭadevatām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 9.2 avinirbhinnaśabdārthaṃ dhyāyed oṃkāram īśvaram /
Narmamālā
KṣNarm, 2, 38.1 labdhapraveśastāmeva dhyāyandhūrtaḥ papāṭha saḥ /
KṣNarm, 3, 66.2 vṛddhaḥ prāpnoti no nidrāmṛṇaṃ dhyāyannivādhanaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 166.2, 16.0 rakṣāyāṃ dhyātāyāṃ cīrṇatāmṛdi dhātavo labhyante //
Rasārṇava
RArṇ, 2, 92.2 samāhitamanā dhyāyet tadālīnaṃ samācaret //
RArṇ, 2, 116.2 evaṃrūpaṃ sadā dhyāyet svadehe rasabhairavam //
RArṇ, 2, 117.1 yadā ca niścalaṃ dhyāyet yadā ca niścalaṃ manaḥ /
RArṇ, 11, 160.1 tatra mayā kṣaṇaṃ dhyātvā dṛṣṭvā tanmāyayā kṛtam /
Ratnadīpikā
Ratnadīpikā, 1, 1.2 saṃsārabhramabhīruṇā ca manasā dhyāyanti yaṃ yoginaḥ taṃ vande śaśikhaṇḍamaṇḍitajaṭājūṭaṃ bhavaṃ dhūrjaṭim //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 29, 34.0 iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyām aṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne dravyādivijñānīyādhyāyo navamaḥ samāptaḥ //
Skandapurāṇa
SkPur, 5, 2.2 dhyāyanto nityamīśeśaṃ sadāratanayāgnayaḥ //
SkPur, 13, 41.2 pradhānapuruṣastattvaṃ brahma dhyeyaṃ tadakṣayam //
SkPur, 21, 28.2 dhyānine dhyāyamānāya dhyānibhiḥ saṃstutāya ca //
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 6.1 ayamevodayastasya dhyeyasya dhyāyicetasi /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 7.0 ānandam udgataṃ dhyātvā tallayas tanmanā bhavet //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 6.1 pīnāṃ ca durbalāṃ śaktiṃ dhyātvā dvādaśagocare /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 6.2 praviśya hṛdaye dhyāyan svapnasvātantryam āpnuyāt //
Tantrasāra
TantraS, 4, 13.0 pratyāhāro 'pi karaṇabhūmim eva sātiśayāṃ kuryāt dhyānadhāraṇāsamādhayo 'pi yathottaram abhyāsakrameṇa nirvartyamānā dhyeyavastutādātmyaṃ dhyātuḥ vitareyuḥ //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 6.0 tato vāsanāśeṣān api bhāvān tena cakreṇa itthaṃ kṛtān dhyāyet //
TantraS, 5, 9.2 antaḥkṛtya sthitaṃ dhyāyeddhṛdayānandadhāmani //
TantraS, 5, 10.2 vyomabhir niḥsarad bāhye dhyāyet sṛṣṭyādibhāvakam //
TantraS, Trayodaśam āhnikam, 1.0 atha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam //
TantraS, Trayodaśam āhnikam, 16.0 tato 'pi phaṭ phaṭ phaṭ iti astrajaptapuṣpaṃ prakṣipya vighnān apasāritān dhyātvā antaḥ praviśya parameśvarakiraṇeddhayā dṛṣṭyā abhito yāgagṛhaṃ paśyet //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Caturdaśam āhnikam, 14.0 parokṣadīkṣāyāṃ jīvanmṛtarūpāyām agre taṃ dhyāyet tadīyāṃ vā pratikṛtiṃ darbhagomayādimayīm agre sthāpayet //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, Viṃśam āhnikam, 9.0 tatra hṛdye sthaṇḍile vimalamakuravad dhyāte svam eva rūpaṃ yājyadevatācakrābhinnaṃ mūrtibimbitam iva dṛṣṭvā hṛdyapuṣpagandhāsavatarpaṇanaivedyadhūpadīpopahārastutigītavādyanṛttādinā pūjayet japet stuvīta tanmayībhāvam aśaṅkitaṃ labdhum //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
Tantrāloka
TĀ, 1, 89.2 dhyāyate paramaṃ dhyeyaṃ gamāgamapade sthitam //
TĀ, 1, 89.2 dhyāyate paramaṃ dhyeyaṃ gamāgamapade sthitam //
TĀ, 2, 25.1 naiṣa dhyeyo dhyātrabhāvānna dhyātā dhyeyavarjanāt /
TĀ, 2, 25.1 naiṣa dhyeyo dhyātrabhāvānna dhyātā dhyeyavarjanāt /
TĀ, 2, 42.2 paṭāddhyānaṃ tato dhyeyaṃ tataḥ syāddhāraṇottarā //
TĀ, 4, 196.2 phalārthināṃ kācideva dhyeyatvenākṛtiḥ sthitā //
TĀ, 4, 263.2 parakīyamidaṃ rūpaṃ dhyeyametattu me nijam //
TĀ, 5, 22.1 somasūryāgnisaṃghaṭṭaṃ tatra dhyāyed ananyadhīḥ /
TĀ, 5, 38.2 asaṃkhyārasahasraṃ vā cakraṃ dhyāyed ananyadhīḥ //
TĀ, 5, 69.2 arcayejjuhuyāddhyāyeditthaṃ saṃjīvanīṃ kalām //
TĀ, 8, 17.1 adhvānaṃ ṣaḍvidhaṃ dhyāyansadyaḥ śivamayo bhavet /
TĀ, 8, 22.1 sa devaṃ bhairavaṃ dhyāyan nāgaiśca parivāritaḥ /
TĀ, 8, 207.1 dhyātvā tyaktvātha vā prāṇān kṛtvā tatraiva dhāraṇām /
TĀ, 8, 227.2 avatīryātmajanmānaṃ dhyāyantaḥ sambhavanti te //
TĀ, 8, 343.2 ananta eva dhyeyaśca pūjyaś cāpy uttarottaraḥ //
TĀ, 8, 351.2 taṃ bhagavantamanantaṃ dhyāyantaḥ svahṛdi kāraṇaṃ śāntam //
TĀ, 12, 7.2 dhyeyaḥ pūjyaśca tarpyaśca tadāviṣṭo vimucyate //
TĀ, 17, 18.1 dhyeyodreko bhaved dhyātṛprahvībhāvavaśād yataḥ /
TĀ, 17, 20.2 tasya hyetat prapūjyatvadhyeyatvādi yadullaset //
TĀ, 17, 82.1 dhyāyan prāgvatprayogeṇa śivaṃ sakalaniṣkalam /
TĀ, 17, 90.1 tatra kumbhakamāsthāya dhyāyansakalaniṣkalam /
TĀ, 17, 99.1 śaktyā tatra kṣipāmyenamiti dhyāyaṃstu dīkṣayet /
TĀ, 17, 101.2 pūrṇāṃ kṣipaṃstattvajālaṃ dhyāyedbhārūpakaṃ sṛtam //
TĀ, 18, 2.1 adhvānaṃ manasā dhyātvā dīkṣayettattvapāragaḥ /
TĀ, 20, 15.1 bhāvilāghavamantreṇa śiṣyaṃ dhyātvā samutplutam /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 54.2 iṣṭadevīṃ maheśāni dhyātvā tu parimaṇḍale //
ToḍalT, Caturthaḥ paṭalaḥ, 12.2 tasyopari punardhyāyet huṃkāraṃ nīlasaṃnibham //
ToḍalT, Caturthaḥ paṭalaḥ, 13.1 tasyopari punar dhyāyed bījabhūṣitakartṛkām /
ToḍalT, Caturthaḥ paṭalaḥ, 17.2 madhye kalpadrumaṃ dhyāyedātmānaṃ tāriṇīmayam //
ToḍalT, Caturthaḥ paṭalaḥ, 20.1 tanmadhye vedikāṃ dhyāyennānāratnopaśobhitām /
ToḍalT, Caturthaḥ paṭalaḥ, 32.2 tato brahmamayaṃ dhyātvā pūjādhyānaṃ samācaret //
ToḍalT, Pañcamaḥ paṭalaḥ, 17.2 oṃ dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ ratnākalpojjvalāṅgaṃ paraśumṛgavarābhītihastaṃ prasannam /
ToḍalT, Pañcamaḥ paṭalaḥ, 18.2 punardhyātvā maheśāni śive puṣpaṃ nidhāya ca //
Ānandakanda
ĀK, 1, 2, 43.2 dhyāyedvaradagāyatrīṃ trivāraṃ prajapetpriye //
ĀK, 1, 2, 53.2 dhyāyedrasāṅkuśīṃ devīṃ devasyābhimukhīṃ śivām //
ĀK, 1, 2, 97.1 dhyeyā jānvādikaṭyantam uparyasyārdhacandrakā /
ĀK, 1, 2, 98.1 kaṭyādi hṛdayāntaṃ ca bahirdhyeyastrikoṇagaḥ /
ĀK, 1, 2, 106.2 dhyāyettaṃ nirgataṃ devi khaḍgacarmadharaṃ param //
ĀK, 1, 2, 186.1 rasendrabhairavaṃ devaṃ dhyātvā devīṃ rasāṃkuśām /
ĀK, 1, 2, 202.1 sarvaiśvaryapradaṃ dhyāyet śūlapātravarābhayam /
ĀK, 1, 2, 204.2 hṛdambhojasthitaṃ dhyāyennaśyantyenāṃsi bhairavi //
ĀK, 1, 2, 255.2 japetstotramidaṃ devi dhyātvā śrīrasabhairavam //
ĀK, 1, 2, 258.1 tato nyāsaṃ ca mūlena kuryāddhyātvā ca pūrvavat /
ĀK, 1, 2, 265.2 dhyātvā tasyārghyapādyādi kuryātsarvopacārakam //
ĀK, 1, 3, 35.2 tundilaṃ gaṇanāthaṃ ca dhyātvā lakṣaṃ japenmanum //
ĀK, 1, 3, 39.1 trinetraṃ vakradaṃṣṭraṃ ca dhyātvā lakṣaṃ japenmanum /
ĀK, 1, 3, 55.1 dhyātvārcayedraktapuṣpaistato vighneśabhairavau /
ĀK, 1, 3, 55.2 dhyātvā pūrvoktavattau dvau raktapuṣpaiḥ samarcayet //
ĀK, 1, 3, 108.2 dhyāyeddhṛdambuje devi koṭisūryendusannibham //
ĀK, 1, 3, 109.2 evaṃ niṣkalarūpaṃ taṃ dhyātvā tanmayatāṃ vrajet //
ĀK, 1, 10, 129.2 yogīndrair dhyāyate dhīro mahātejā mahābalaḥ //
ĀK, 1, 10, 133.1 yogakrīḍānuṣaktātmā dhyāyate yogavittamaiḥ /
ĀK, 1, 15, 58.1 bibhrāṇāṃ mauktikaṃ pāśaṃ dhyāyedamṛtamālinīm /
ĀK, 1, 15, 271.1 abhīṣṭadevatāṃ dhyātvā tataścodaṅmukhaḥ priye /
ĀK, 1, 15, 349.1 udaṅmukhaḥ prāṅmukho vā dhyātvā ca gurupādukām /
ĀK, 1, 15, 358.2 dhyātvā kundendukarpūrasaṃkāśāṃ dhavalāṃbarām //
ĀK, 1, 20, 43.1 ākāśaṃ cetasā dhyāyan pracchindyād bhavabandhanam /
ĀK, 1, 20, 45.1 tejo dhyātvā svahṛdaye nāgninā sa tu bādhyate /
ĀK, 1, 20, 55.1 vinyasya cubukaṃ dhyāyennāsāgraṃ saṃyatendriyaḥ /
ĀK, 1, 20, 112.1 dhyāyejjapedabhyasecca sa mukto bhavabandhanāt /
ĀK, 1, 20, 122.2 dhyāyedamṛtavārīśamadhyasthaṃ kṣīrasannibham //
ĀK, 1, 20, 124.1 evaṃ bījadvayaṃ dhyātvā nāsārandhradvayena ca /
ĀK, 1, 20, 139.2 dhyātvāmṛtajharīmambām ardhābdena bhavetkaviḥ //
ĀK, 1, 20, 144.2 brahmaṇā sahitā bhūmirdhyātavyā pañca nāḍikāḥ //
ĀK, 1, 20, 147.2 prāṇaṃ cittena sahitaṃ dhyātavyaṃ pañcanāḍikāḥ //
ĀK, 1, 20, 149.2 tālusthānagataṃ dhyāyedvahnitattvaṃ jvalatprabham //
ĀK, 1, 20, 163.2 dhyātvātmānaṃ ca nāsāgre lakṣayeddhanti kilbiṣam //
ĀK, 1, 20, 168.2 ghrāṇāgradṛṣṭirātmānaṃ dhyātvānandamayo bhavet //
ĀK, 1, 20, 169.2 nāsāgradṛṣṭirātmānaṃ dhyātvānandamayo bhavet //
ĀK, 1, 20, 170.1 bhruvormadhye'ñjanākāre dhyāyedātmānamīśvari /
ĀK, 1, 20, 171.2 viśvataijasam ātmānaṃ dhyāyedbhrūmadhyalocanaḥ //
ĀK, 1, 20, 174.1 dhyātvātmānaṃ sarvagataṃ mokṣaṃ vrajati saṃyamī /
ĀK, 1, 21, 34.2 dadhānam indumakuṭaṃ dhyāyedardhāmbikeśvaram //
Āryāsaptaśatī
Āsapt, 2, 43.1 anyāsv api gṛhiṇīti dhyāyann abhilaṣitam āpnoti /
Āsapt, 2, 76.2 iti nidhuvanapāṇḍityaṃ dhyāyaṃs tasyā na tṛpyāmi //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 2, 5.0 rasavimānam adhikṛtya kṛto 'dhyāyo rasavimānam //
ĀVDīp zu Ca, Śār., 1, 21.2, 5.0 dhyeyaṃ bhāvanājñānaviṣayam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 4.1, 5.0 dāhādyāmarśayuktyā vā dhyātavya iti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 6.1, 14.0 dhyātvā dhyeyaṃ svasaṃvedyaṃ dhyānaṃ tac ca vidur budhāḥ //
ŚSūtraV zu ŚSūtra, 3, 6.1, 14.0 dhyātvā dhyeyaṃ svasaṃvedyaṃ dhyānaṃ tac ca vidur budhāḥ //
Dhanurveda
DhanV, 1, 128.1 manomuṣṭigataṃ dhyātvā tataḥ kāṇḍaṃ visarjayet /
Gheraṇḍasaṃhitā
GherS, 5, 39.1 vāyubījaṃ tato dhyātvā dhūmravarṇaṃ satejasam /
GherS, 5, 41.1 nābhimūlād vahnim utthāpya dhyāyet tejo 'vanīyutam /
GherS, 5, 43.1 nāsāgre śaśadhṛgbimbaṃ dhyātvā jyotsnāsamanvitam /
GherS, 5, 44.2 amṛtaplāvitaṃ dhyātvā prāṇāyāmaṃ samabhyaset //
GherS, 5, 49.2 dhyāyed vidhiṃ rajoguṇaṃ raktavarṇam avarṇakam //
GherS, 5, 51.1 sattvamayaṃ hariṃ dhyātvā ukāraiḥ śuklavarṇakaiḥ /
GherS, 5, 52.1 rudraṃ tamoguṇaṃ dhyātvā makāraiḥ kṛṣṇavarṇakaiḥ /
GherS, 6, 2.1 svakīyahṛdaye dhyāyet sudhāsāgaram uttamam /
GherS, 6, 6.2 dhyāyet tatra sthiro bhūtvā mahāmāṇikyamaṇḍapam //
GherS, 6, 7.2 tatreṣṭadevatāṃ dhyāyed yad dhyānaṃ gurubhāṣitam //
GherS, 6, 8.2 tad rūpaṃ dhyāyate nityaṃ sthūladhyānam idaṃ viduḥ //
GherS, 6, 12.1 nādabindumayaṃ pīṭhaṃ dhyāyet tatra manoharam /
GherS, 6, 13.1 dhyāyet tatra guruṃ devaṃ vibhujaṃ ca trilocanam /
GherS, 6, 16.2 dhyāyet tejomayaṃ brahma tejodhyānaṃ tad eva hi //
GherS, 6, 17.2 dhyāyet tejo mahad vyāptaṃ tejodhyānaṃ tad eva hi //
GherS, 6, 18.2 dhyāyej jvālāvalīyuktaṃ tejodhyānaṃ tad eva hi //
GherS, 7, 14.1 svakīyahṛdaye dhyāyed iṣṭadevasvarūpakam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 82.1 ity uktvā jagṛhe liṅgaṃ sandhyāṃ dadhyau ca rāvaṇaḥ /
GokPurS, 4, 12.1 athaivaṃ dhyāyatas tasya tūttāne dakṣiṇe kare /
GokPurS, 4, 16.1 dhyāyanty ekākinī rudraṃ girau tatra cacāra ha /
GokPurS, 6, 12.2 śivam eva paraṃ dhyāyann āste vītabhayo muniḥ //
GokPurS, 6, 66.3 dhyāyatas tasya devasya jihvāgrād agalad rasaḥ //
GokPurS, 12, 6.1 siddhas tapaś carann āsīd dhyāyan viśveśvaraṃ prabhum /
GokPurS, 12, 10.1 śataśṛṅgataṭe ramye dhyāyañchivapadāmbujam /
Gorakṣaśataka
GorŚ, 1, 51.1 kṛtvā saṃpuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi saṃnidhāya cibukaṃ dhyātvā ca tat prekṣitam /
GorŚ, 1, 96.2 dhyātvā candramaso bimbaṃ prāṇāyāmī sukhī bhavet //
GorŚ, 1, 98.2 dhyātvā nābhisthitaṃ yogī prāṇāyāme sukhī bhavet //
GorŚ, 1, 99.2 sūryacandramasor anena vidhinā bimbadvayaṃ dhyāyataḥ śuddhā nāḍigaṇā bhavanti yamino māsatrayād ūrdhvataḥ //
Haribhaktivilāsa
HBhVil, 1, 120.3 viṣṇumantraṃ sadā viprāḥ paṭhadhvaṃ dhyāta keśavam //
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 161.15 yo dhyāyati rasati bhajati so 'mṛto bhavati so 'mṛto bhavatīti /
HBhVil, 1, 170.2 tad u hovāca brāhmaṇo 'sāv anavarataṃ me dhyātaḥ stutaḥ parārdhānte so 'budhyata /
HBhVil, 1, 181.1 tasmāt kṛṣṇa eva paro devas taṃ dhyāyet taṃ raset taṃ yajed iti oṃ tat sad iti //
HBhVil, 2, 110.2 tam cāmṛtamayaṃ dhyātvā svasmiṃś cāgniṃ vilāpayet //
HBhVil, 2, 235.1 devā api tapaḥ kṛtvā dhyāyanti ca vadanti ca /
HBhVil, 3, 22.1 athecchan paramāṃ śuddhiṃ mūrdhni dhyātvā guroḥ padau /
HBhVil, 3, 84.3 saṃsārakūpapatitottaraṇāvalambaṃ dhyāyaṃś carāmy anugṛhāṇa yathā smṛtiḥ syāt //
HBhVil, 3, 97.1 evaṃ vijñāpayan dhyāyan kīrtayaṃś ca yathāvidhi /
HBhVil, 3, 100.2 prāṇāyāmāṃś ca vidhivat kṛṣṇaṃ dhyāyet yathoditam //
HBhVil, 3, 117.2 sarvapāpaprasakto 'pi dhyāyan nimiṣam acyutam /
HBhVil, 3, 118.2 dhyāyen nārāyaṇaṃ devaṃ snānādiṣu ca karmasu /
HBhVil, 3, 119.3 ghore kaliyuge prāpte viṣṇuṃ dhyāyan na sīdati //
HBhVil, 3, 120.3 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
HBhVil, 3, 122.2 muhūrtam api yo dhyāyen nārāyaṇam atandritaḥ /
HBhVil, 3, 123.2 dhyāyanti puruṣaṃ divyam acyutaṃ ye smaranti ca /
HBhVil, 3, 124.3 dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim //
HBhVil, 3, 126.3 idam eva suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā //
HBhVil, 3, 127.3 dhyāyanti paramātmānaṃ tebhyo 'pīha namo namaḥ //
HBhVil, 3, 153.3 svastikādyāsanaṃ baddhvā dhyātvā kṛṣṇapādāmbujam //
HBhVil, 3, 267.2 dhyātvā tannāma saṃkīrtya nimajjet puṇyavāriṇi //
HBhVil, 3, 268.2 kṛṣṇaṃ dhyāyan jale bhūyo nimajjya snānam ācaret //
HBhVil, 3, 306.3 prāṇāyāmatrayaṃ kṛtvā dhyāyet sandhyām iti śrutiḥ //
HBhVil, 3, 309.1 dhyātvārkamaṇḍalagatāṃ sāvitrīṃ tāṃ japed budhaḥ /
HBhVil, 3, 317.1 mūlamantram athoccārya dhyāyan kṛṣṇāṅghripaṅkaje /
HBhVil, 3, 320.1 athārkamaṇḍale kṛṣṇaṃ dhyātvaitāṃ daśadhā japet /
HBhVil, 3, 330.1 rāsakrīḍārataṃ kṛṣṇaṃ dhyātvā cādityamaṇḍale /
HBhVil, 3, 333.1 tajjalaṃ cāmṛtaṃ dhyātvā svamantreṇābhimantrya ca /
HBhVil, 4, 170.2 lalāṭe keśavaṃ dhyāyen nārāyaṇam athodare /
HBhVil, 4, 251.2 dhṛtordhvapuṇḍraḥ kutacakradhārī viṣṇuṃ paraṃ dhyāyati yo mahātmā /
HBhVil, 5, 77.2 rudras tu recake brahmā pūrake dhyeyadevatā /
HBhVil, 5, 112.2 dhyātvaivaṃ paramapumāṃsam akṣarair yo vinyased dinam anu keśavādiyuktaiḥ /
HBhVil, 5, 168.2 karakacchapikāṃ kṛtvā dhyāyecchrīnandanandanam //
HBhVil, 5, 217.2 anyair api ca saṃyuktaṃ kṛṣṇaṃ dhyāyed aharniśam //
HBhVil, 5, 219.3 dhyātvaivaṃ bhagavantaṃ taṃ saṃprārthya ca yathāsukham /
HBhVil, 5, 249.2 dhyātvā ṣoḍaśasaṃkhyātair upacāraiś ca mānasaiḥ /
HBhVil, 5, 257.2 yuktaṃ caturbhujaṃ śāntaṃ dhyāyann arcet samāhitaḥ //
HBhVil, 5, 386.2 smṛtaṃ saṃkīrtitaṃ dhyātaṃ pūjitaṃ ca namaskṛtam //
Haṃsadūta
Haṃsadūta, 1, 38.1 muhuḥ śūnyāṃ dṛṣṭiṃ vahasi rahasi dhyāyasi sadā śṛṇoṣi pratyakṣaṃ na parijanavijñāpanaśatam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 51.2 kṛtvā saṃpuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi saṃnidhāya cibukaṃ dhyāyaṃś ca tac cetasi //
Mugdhāvabodhinī
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 2.1 dhyātvā saṃprati gauraveṇa caraṇadvandvaṃ śubhaṃ gauravaṃ śrībrahmānvitaśaṅkareṇa sahasā vaidyapriyānāmikā /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 36.1 tasyāmūlam ā brahmabilaṃ prajvalantīṃ prakāśalaharīṃ jvaladanalanibhāṃ dhyātvā tadraśmibhis tasya pāpapāśān dagdhvā //
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Paraśurāmakalpasūtra, 3, 3.1 mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasā daśavāram āvartya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 38.1 dṛṣṭvā munivaraṃ śāntaṃ dhyāyamānaṃ paraṃ padam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 6.2 dhyāyamānastato devaṃ rājendra vimale jale //
SkPur (Rkh), Revākhaṇḍa, 8, 2.2 dhyātuṃ samārabhaṃ devaṃ mahadarṇavatāraṇam //
SkPur (Rkh), Revākhaṇḍa, 8, 3.1 dhyāyamānastataḥ kāle apaśyaṃ pakṣiṇaṃ param /
SkPur (Rkh), Revākhaṇḍa, 10, 60.2 idamekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 11, 54.1 śivaṃ bhaja śivaṃ dhyāya śivaṃ stuhi śivaṃ yaja /
SkPur (Rkh), Revākhaṇḍa, 13, 34.1 japtvā caikākṣaraṃ brahma hṛdi dhyātvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 18, 13.1 dhyātvā tato 'haṃ salilaṃ tatāra tasya prasādādavimūḍhacetāḥ /
SkPur (Rkh), Revākhaṇḍa, 25, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye nīlagaṅgāyāḥ saṅgamamāhātmyavarṇanaṃnāma pañcaviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 42.1 evaṃ saṃstabhya cātmānaṃ tato dhyātaḥ sa nāradaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 9.1 tato 'sau mandaraṃ dhyātvā cāpe kṛtvā guṇe mahīm /
SkPur (Rkh), Revākhaṇḍa, 28, 9.2 viṣṇuṃ sanātanaṃ devaṃ bāṇe dhyātvā trilocanaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 22.2 dhyātvā taṃ paramaṃ mantram ātmānaṃ ca nirudhya saḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 80.2 arcitaṃ me suraśreṣṭha dhyātaṃ bhaktyā mayā vibho //
SkPur (Rkh), Revākhaṇḍa, 29, 35.1 jitavākkāyacittāśca dhyeyadhyānaratās tathā /
SkPur (Rkh), Revākhaṇḍa, 30, 5.1 dhyāyanvai sa mahādevaṃ nirāhāro yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 39, 6.1 japahomaparo bhaktyā kṣaṇaṃ dhyātvā ca tiṣṭhati /
SkPur (Rkh), Revākhaṇḍa, 39, 36.2 tṛptā rohanti vai svarge dhyāyanto 'sya manorathān //
SkPur (Rkh), Revākhaṇḍa, 42, 19.1 tataḥ sa suciraṃ dhyātvā labdhavāgvai tataḥ kṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 42, 38.1 āgneyīṃ dhāraṇāṃ dhyātvā janayāmāsa pāvakam /
SkPur (Rkh), Revākhaṇḍa, 43, 8.1 akṣaraṃ vā japen mantraṃ dhyāyamāno divākaram /
SkPur (Rkh), Revākhaṇḍa, 45, 19.1 yogābhyāse sthito bhadre dhyāyaṃstatparamaṃ padam /
SkPur (Rkh), Revākhaṇḍa, 49, 38.1 puruṣāṇāṃ trayīṃ dhyātvā snānaṃ kuryād yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 54, 53.1 yogābhyāsaratāḥ kecit keciddhyāyanti tatpadam /
SkPur (Rkh), Revākhaṇḍa, 55, 3.1 sarvān devān hṛdi dhyātvā brahmaviṣṇumaheśvarān /
SkPur (Rkh), Revākhaṇḍa, 55, 33.2 dhyāyan nityaṃ mahādevaṃ sa gacchet paramaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 56, 56.2 devaśilāsthitā nityaṃ dadhyau sā cakrapāṇinam //
SkPur (Rkh), Revākhaṇḍa, 56, 109.1 cakraturjāgaraṃ rātrau dhyāyanto dharaṇīdharam /
SkPur (Rkh), Revākhaṇḍa, 57, 5.1 nṛtyagītaistathā stotrairdadhyau devaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 57, 23.2 nityamācara dharmaṃ tvaṃ dhyāyannityaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 57, 29.1 bhāryayā sahito vyādho hariṃ dhyātvā papāta ha /
SkPur (Rkh), Revākhaṇḍa, 59, 13.1 yastryakṣaraṃ japenmantraṃ dhyāyamāno divākaram /
SkPur (Rkh), Revākhaṇḍa, 60, 62.1 natvā tu bhāskaraṃ devaṃ hṛdi dhyātvā janārdanam /
SkPur (Rkh), Revākhaṇḍa, 72, 33.1 mātṛśāpabhayātpārtha dhyāyate kāmanāśanam /
SkPur (Rkh), Revākhaṇḍa, 73, 3.3 dhyāyate parayā bhaktyā devadevaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 83, 20.1 dadhyau sudakṣiṇe devaṃ virūpākṣaṃ triśūlinam /
SkPur (Rkh), Revākhaṇḍa, 83, 81.1 dhyāyantau tasthaturdevaṃ śatabāhudvijottamau /
SkPur (Rkh), Revākhaṇḍa, 85, 16.1 kāṣṭhāvasthaḥ sthitaḥ somo dadhyau tripuravairiṇam /
SkPur (Rkh), Revākhaṇḍa, 85, 25.1 ityūce devadeveśaḥ kṣaṇaṃ dhyātvendunā tataḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 59.1 praviṣṭaḥ kaṇvarājāsau hṛdi dhyātvā janārdanam /
SkPur (Rkh), Revākhaṇḍa, 85, 60.2 surārisūdanaṃ dadhyau sugatir me bhavatviti //
SkPur (Rkh), Revākhaṇḍa, 85, 62.1 mṛtaṃ taiḥ pāvake bhṛtyairhṛdi dhyātvā gadādharam /
SkPur (Rkh), Revākhaṇḍa, 85, 63.2 brāhmaṇe saṅgame tatra dhyāyamāne vṛṣadhvajam //
SkPur (Rkh), Revākhaṇḍa, 91, 3.1 dhyāyantau bhāskaraṃ devaṃ tamonāśaṃ jagattraye /
SkPur (Rkh), Revākhaṇḍa, 97, 17.1 evamuktastayā so 'tha kṣaṇaṃ dhyātvābravīd idam //
SkPur (Rkh), Revākhaṇḍa, 97, 53.1 tatastena kṣaṇaṃ dhyātvā saṃsmṛtā hṛdi tāmasī /
SkPur (Rkh), Revākhaṇḍa, 97, 81.1 sārdravāsāśca hemante tiṣṭhandadhyau maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 97, 81.2 svāntarhṛtkamale sthāpya dhyāyate parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 98, 10.1 umāvākyān maheśānadhyātastimiranāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 99, 10.1 nityaṃ dadhyau mahādevaṃ tryakṣaṃ ḍamarukodyatam /
SkPur (Rkh), Revākhaṇḍa, 103, 178.1 dhyāyamāno virūpākṣaṃ triśūlakarasaṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 103, 179.2 pitāmahaṃ tato dhyāyeddhaṃsasthaṃ caturānanam //
SkPur (Rkh), Revākhaṇḍa, 111, 27.2 dhyāyamāno mahādevaṃ śucirdhamanisaṃtataḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 9.1 paribhūtā hitā bhartrā dhyāyante 'nyaṃ patiṃ striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 132, 12.1 dhyāyamānā mahātmāno rūpaṃ nārāyaṇaṃ hareḥ /
SkPur (Rkh), Revākhaṇḍa, 139, 2.2 kṛtajāpyo raviṃ dhyāyet tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 155, 115.1 plavamāno 'śu dhyāyandevaṃ janārdanam /
SkPur (Rkh), Revākhaṇḍa, 156, 32.1 rāgadveṣavinirmukto hṛdi dhyātvā janārdanam /
SkPur (Rkh), Revākhaṇḍa, 159, 6.2 dhyātvā sanātanaṃ sarvaṃ devadevaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 169, 37.2 tapojapakṛśībhūto dadhyau devaṃ janārdanam //
SkPur (Rkh), Revākhaṇḍa, 171, 54.1 paraṃ viṣādamāpannā kṣaṇaṃ dhyātvābravīd vacaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 36.2 bhrātarau saṃyatātmānau dhyāyataḥ paramaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 176, 9.2 tapasyugre vyavasitaṃ dhyāyamānaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 177, 14.1 tatra sthāne tu ye nityaṃ dhyāyanti paramaṃ padam /
SkPur (Rkh), Revākhaṇḍa, 178, 3.1 dhyātvā devaṃ jagadyoniṃ nārāyaṇamakalmaṣam /
SkPur (Rkh), Revākhaṇḍa, 180, 75.2 dhyāyamāno mahādevaṃ vāruṇaṃ lokamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 181, 14.1 divyaṃ varṣasahasraṃ tu dhyāyamānasya śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 181, 18.2 evamuktvā tataḥ śambhurvṛṣaṃ dadhyau ca tatkṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 181, 20.1 kiṃ karomi suraśreṣṭha dhyātaḥ kenaiva hetunā /
SkPur (Rkh), Revākhaṇḍa, 186, 13.1 dhyātamātrā tu tenaiva pratyakṣā hyabhavat tadā /
SkPur (Rkh), Revākhaṇḍa, 188, 5.1 yogināmupakārāya yogidhyeyo janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 188, 13.2 dhyāyanto vai sāṃkhyavṛttyā turīyaṃ padaṃ murāreste 'pi tatraiva yānti //
SkPur (Rkh), Revākhaṇḍa, 190, 11.1 paribhūtā hi sā bhartrā dhyāyate 'nyaṃ patiṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 12.1 dhyāyamānāvanaupamyaṃ svaṃ kāraṇamakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 195, 2.3 sevitāni mahābāho tāni dhyātāni viṣṇunā //
SkPur (Rkh), Revākhaṇḍa, 198, 17.2 dhyāyandevaṃ trilokeśaṃ śaṅkaraṃ tamumāpatim //
SkPur (Rkh), Revākhaṇḍa, 198, 47.1 dhyātamātro hyahaṃ vipra pātāle vāpi saṃsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 4.2 dhyātavyā brāhmaṇairnityaṃ kṣatravaiśyair yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 200, 7.2 uṣaḥkāle tu dhyātavyā sandhyā sandhāna uttame //
SkPur (Rkh), Revākhaṇḍa, 200, 9.2 madhyāhnasandhyā dhyātavyā taruṇā bhuktimuktidā //
SkPur (Rkh), Revākhaṇḍa, 209, 21.2 dhyātvā vanaspatīḥ sarvā idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 209, 68.2 cikṣepa somaśarmāṇaṃ pāpadhyātena cetasā //
SkPur (Rkh), Revākhaṇḍa, 209, 143.1 śṛṇvatāṃ dharmamākhyānaṃ dhyāyatāṃ harakeśavau /
Sātvatatantra
SātT, 5, 19.2 puruṣaṃ caturbhujaṃ dhyāyec chuddhasphaṭikasaṃnibham //
Uḍḍāmareśvaratantra
UḍḍT, 9, 21.11 drīṃ bandhūkapuṣpasaṃkāśaṃ dhyātavyaṃ mantradīpake /
UḍḍT, 9, 22.1 dhyātvā tu māsam ekaṃ tu mahāstrīm ānayed dhruvam /
UḍḍT, 9, 23.3 anenaiva tu mantreṇa dhyātavyāḥ krodhayājakāḥ //
UḍḍT, 10, 8.4 anena mantreṇa sarvajanās tasmāt tu rañjakā bhavanti niśācaraṃ dhyātvā ātmapāṇinā japanād adṛśyakāriṇīṃ vidyām āpnoti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 3, 6.0 ācya savyaṃ jānu nīcā muṣṭinā vrīhīn gṛhṇāti pitṝn dhyāyan //
ŚāṅkhŚS, 5, 9, 19.0 bṛhad vadema vidathe suvīrā iti vīrakāmāyai vīraṃ dhyāyāt //
ŚāṅkhŚS, 5, 14, 12.0 bhūtānāṃ garbham ādadha iti garbhakāmāyai garbhaṃ dhyāyād uttareṇa sado 'nusaṃyan //