Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.6 nārāyaṇasyāṃśajam ekaputraṃ dvaipāyanaṃ vedanidhiṃ namāmi /
MBh, 1, 1, 1.14 .. tvā kṛtakṛtyāḥ syus taṃ namāmi gajānanam /
MBh, 1, 1, 63.12 parivṛtyāsanābhyāśe vāsaveyaḥ sthito nataḥ /
MBh, 1, 3, 62.2 tāvat suvṛttāv anamanta māyayā sattamā gā aruṇā udāvahan //
MBh, 1, 36, 11.1 sa kadācinmṛgaṃ viddhvā bāṇena nataparvaṇā /
MBh, 1, 57, 66.2 lajjānatamukhī bhūtvā muner abhyāśam āgatā /
MBh, 1, 68, 11.15 evam ukto nataśirā munir novāca kiṃcana /
MBh, 1, 68, 14.5 śakuntalā nataśirāḥ paraṃ harṣam avāpya ca //
MBh, 1, 68, 15.4 evam uktvā sutaṃ tatra lajjānatamukhī sthitā /
MBh, 1, 181, 25.7 etasminnantare 'vidhyad bāṇena nataparvaṇā /
MBh, 1, 198, 11.3 pāṇḍavā vinayopetā natvāliṅgya viśāṃ pate /
MBh, 3, 21, 21.1 tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām /
MBh, 3, 22, 4.1 tataḥ śatasahasreṇa śarāṇāṃ nataparvaṇām /
MBh, 3, 27, 14.2 samudranemir namate tu tasmai yaṃ brāhmaṇaḥ śāsti nayair vinītaḥ //
MBh, 3, 29, 8.1 sarvabhūtāni cāpyasya na namante kadācana /
MBh, 3, 32, 39.2 śikṣasvainaṃ namasvainaṃ mā te bhūd buddhir īdṛśī //
MBh, 3, 77, 10.2 kaitavenākṣavatyāṃ vā yuddhe vā namyatāṃ dhanuḥ //
MBh, 3, 133, 2.3 na pāvako vidyate vai laghīyān indro 'pi nityaṃ namate brāhmaṇānām //
MBh, 3, 252, 1.2 saroṣarāgopahatena valgunā sarāganetreṇa natonnatabhruvā /
MBh, 4, 43, 3.1 mama cāpapramuktānāṃ śarāṇāṃ nataparvaṇām /
MBh, 4, 52, 16.1 sa tad apyasya kaunteyaścicheda nataparvaṇā /
MBh, 4, 53, 36.1 tataḥ kanakapuṅkhānāṃ śarāṇāṃ nataparvaṇām /
MBh, 4, 53, 62.1 tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām /
MBh, 4, 55, 18.2 cicheda niśitāgreṇa śareṇa nataparvaṇā //
MBh, 5, 34, 34.2 yacca svayaṃ nataṃ dāru na tat saṃnāmayantyapi //
MBh, 5, 34, 35.2 indrāya sa praṇamate namate yo balīyase //
MBh, 5, 37, 2.1 tān evendrasya hi dhanur anāmyaṃ namato 'bravīt /
MBh, 5, 37, 2.2 atho marīcinaḥ pādān anāmyānnamatastathā //
MBh, 5, 119, 23.1 dṛṣṭvā mūrdhnā natān putrāṃstāpasī vākyam abravīt /
MBh, 5, 125, 19.1 udyacched eva na named udyamo hyeva pauruṣam /
MBh, 5, 125, 19.2 apyaparvaṇi bhajyeta na named iha kasyacit //
MBh, 5, 132, 37.2 bhayād vṛttisamīkṣo vā na named iha kasyacit //
MBh, 5, 132, 38.1 udyacched eva na named udyamo hyeva pauruṣam /
MBh, 5, 132, 38.2 apyaparvaṇi bhajyeta na named iha kasyacit //
MBh, 5, 132, 39.2 brāhmaṇebhyo namennityaṃ dharmāyaiva ca saṃjaya //
MBh, 5, 180, 28.1 nava cāpi pṛṣatkānāṃ śatāni nataparvaṇām /
MBh, 6, BhaGī 11, 37.1 kasmācca te na nameranmahātmangarīyase brahmaṇo 'pyādikartre /
MBh, 6, 45, 28.2 avākirad ameyātmā śarāṇāṃ nataparvaṇām //
MBh, 6, 60, 45.2 ājaghāna naravyāghra śareṇa nataparvaṇā //
MBh, 6, 66, 17.1 gadābhir asibhiḥ prāsair bāṇaiśca nataparvabhiḥ /
MBh, 6, 80, 2.2 vinighnan sāyakaistīkṣṇair navabhir nataparvabhiḥ //
MBh, 6, 84, 20.2 śiraścicheda samare śareṇa nataparvaṇā //
MBh, 6, 84, 28.1 bahvāśinaṃ tato bhīmaḥ śareṇa nataparvaṇā /
MBh, 6, 97, 14.1 abhimanyustataḥ kruddho navatiṃ nataparvaṇām /
MBh, 6, 98, 12.2 phalabhāranataṃ yadvat svāduvṛkṣaṃ vihaṃgamāḥ //
MBh, 6, 104, 48.1 evam uktvā tato bhīṣmaṃ pañcabhir nataparvabhiḥ /
MBh, 6, 112, 2.1 duryodhano raṇe kārṣṇiṃ navabhir nataparvabhiḥ /
MBh, 6, 112, 29.1 citrasenaśca taṃ rājaṃstriṃśatā nataparvaṇām /
MBh, 6, 112, 119.2 ājaghāna bhṛśaṃ caiva pañcabhir nataparvabhiḥ //
MBh, 6, 115, 41.2 pragṛhyāmantrya gāṇḍīvaṃ śarāṃśca nataparvaṇaḥ //
MBh, 7, 25, 45.1 tato ruciraparvāṇaṃ śareṇa nataparvaṇā /
MBh, 7, 26, 18.1 tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām /
MBh, 7, 28, 40.1 tataścandrārdhabimbena śareṇa nataparvaṇā /
MBh, 7, 67, 37.1 tam arjuno navatyā tu śarāṇāṃ nataparvaṇām /
MBh, 7, 67, 39.2 ājaghānorasi kruddhaḥ saptabhir nataparvabhiḥ //
MBh, 7, 68, 10.1 tāvarjunaṃ sahasreṇa patriṇāṃ nataparvaṇām /
MBh, 7, 68, 21.2 tasmād āsan sahasrāṇi śarāṇāṃ nataparvaṇām //
MBh, 7, 71, 8.2 ājaghāna bhṛśaṃ kruddho navabhir nataparvabhiḥ //
MBh, 7, 71, 14.2 ājaghne sāyakaistīkṣṇair navabhir nataparvabhiḥ //
MBh, 7, 74, 19.1 tāvarjuno mahārāja navabhir nataparvabhiḥ /
MBh, 7, 78, 24.1 tato duryodhanaḥ kṛṣṇau navabhir nataparvabhiḥ /
MBh, 7, 81, 18.1 tato yudhiṣṭhiro droṇaṃ navatyā nataparvaṇām /
MBh, 7, 81, 35.1 vivyādha ca raṇe droṇaṃ pañcabhir nataparvabhiḥ /
MBh, 7, 82, 2.1 bṛhatkṣatrastu taṃ rājā navatyā nataparvaṇām /
MBh, 7, 82, 4.1 athainaṃ chinnadhanvānaṃ śareṇa nataparvaṇā /
MBh, 7, 84, 19.1 te śarā nataparvāṇo viviśū rākṣasaṃ tadā /
MBh, 7, 85, 9.2 sātvataṃ pīḍayāmāsa śatena nataparvaṇā //
MBh, 7, 88, 41.1 tataḥ punaḥ ṣoḍaśabhir nataparvabhir āśugaiḥ /
MBh, 7, 93, 12.1 sātyakistu tato droṇaṃ navabhir nataparvabhiḥ /
MBh, 7, 95, 33.1 teṣām iṣūn athāstrāṇi vegavannataparvabhiḥ /
MBh, 7, 98, 46.2 ājaghānorasi kruddho navatyā nataparvaṇām //
MBh, 7, 104, 18.2 asaṃprāptāṃstu tān bhīmaḥ sāyakair nataparvabhiḥ /
MBh, 7, 104, 20.2 vivyādha cainaṃ bahubhiḥ sāyakair nataparvabhiḥ //
MBh, 7, 104, 22.1 tasya bhīmo bhṛśaṃ kruddhastrīñ śarānnataparvaṇaḥ /
MBh, 7, 108, 27.1 tān pāṇḍuputraścicheda navabhir nataparvabhiḥ /
MBh, 7, 109, 4.2 punar vivyādha viṃśatyā śarāṇāṃ nataparvaṇām //
MBh, 7, 109, 20.1 tasmin kṣaṇe mahārāja navabhir nataparvabhiḥ /
MBh, 7, 111, 4.2 tato vivyādha rādheyaṃ śatena nataparvaṇām //
MBh, 7, 111, 14.1 tato bhīmo mahārāja navabhir nataparvaṇām /
MBh, 7, 114, 25.1 tataḥ kanakapuṅkhānāṃ śarāṇāṃ nataparvaṇām /
MBh, 7, 114, 35.1 suvarṇapuṅkhair bhīmena sāyakair nataparvabhiḥ /
MBh, 7, 121, 9.3 vivyādha ca catuḥṣaṣṭyā śarāṇāṃ nataparvaṇām //
MBh, 7, 134, 58.1 jeṣyāmyadya raṇe pārthaṃ sāyakair nataparvabhiḥ /
MBh, 7, 137, 21.1 athainaṃ rukmapuṅkhānāṃ śatena nataparvaṇām /
MBh, 7, 137, 30.1 sāratheśca śiraḥ kāyād bhallena nataparvaṇā /
MBh, 7, 141, 44.2 vivyādha kauravaśreṣṭhaṃ navatyā nataparvaṇām //
MBh, 7, 142, 2.2 punar vivyādha daśabhir niśitair nataparvabhiḥ //
MBh, 7, 142, 3.1 taṃ karṇaḥ prativivyādha śatena nataparvaṇām /
MBh, 7, 142, 22.2 ājaghne tvaritaṃ tīkṣṇaiḥ śatena nataparvaṇām //
MBh, 7, 142, 30.1 tato madrādhipaḥ kruddhaḥ śatena nataparvaṇām /
MBh, 7, 146, 32.1 sa viddhvā śakuniṃ bhūyaḥ pañcabhir nataparvabhiḥ /
MBh, 7, 154, 4.2 dṛḍhaiḥ pūrṇāyatotsṛṣṭair bibheda nataparvabhiḥ //
MBh, 7, 171, 53.1 athānyena supuṅkhena śareṇa nataparvaṇā /
MBh, 8, 14, 29.1 jātarūpamayaiḥ puṅkhaiḥ śarāṃś ca nataparvaṇaḥ /
MBh, 8, 24, 106.1 iti te śirasā natvā trilokeśaṃ pitāmaham /
MBh, 8, 33, 28.1 tataḥ saṃdhāya navatiṃ nimeṣān nataparvaṇām /
MBh, 8, 34, 32.2 vivyādha niśitaiḥ karṇa navabhir nataparvabhiḥ //
MBh, 8, 42, 7.1 dhṛṣṭadyumnas tu rādheyaṃ śareṇa nataparvaṇā /
MBh, 8, 44, 26.2 śitena rukmapuṅkhena bhallena nataparvaṇā //
MBh, 8, 56, 18.1 bhīmasenas tu rādheyaṃ navatyā nataparvaṇām /
MBh, 9, 11, 50.1 atha bhūyo mahārāja śareṇa nataparvaṇā /
MBh, 9, 14, 15.2 nakulaṃ pīḍayāmāsa patribhir nataparvabhiḥ //
MBh, 9, 14, 23.2 vivyādha bhūyaḥ saptatyā śarāṇāṃ nataparvaṇām //
MBh, 9, 15, 63.1 athāsya nijaghānāśvāṃścaturo nataparvabhiḥ /
MBh, 9, 16, 72.2 cāpam ekena cicheda hārdikyo nataparvaṇā //
MBh, 9, 23, 54.1 prādurāsīnmahāñ śabdaḥ śarāṇāṃ nataparvaṇām /
MBh, 9, 25, 10.2 śatena gṛdhravājānāṃ śarāṇāṃ nataparvaṇām //
MBh, 10, 9, 16.1 bhayānnamanti rājāno yasya sma śatasaṃghaśaḥ /
MBh, 12, 59, 130.2 devavannaradevānāṃ namate yajjagannṛpa //
MBh, 12, 67, 10.2 yacca svayaṃ nataṃ dāru na tat saṃnāmayantyapi //
MBh, 12, 67, 11.2 indrāya sa praṇamate namate yo balīyase //
MBh, 12, 114, 9.1 vetaso vegam āyāntaṃ dṛṣṭvā namati netaraḥ /
MBh, 12, 114, 11.1 mārutodakavegena ye namantyunnamanti ca /
MBh, 12, 125, 9.2 sasāra sa mṛgaṃ viddhvā bāṇena nataparvaṇā //
MBh, 12, 131, 9.2 apyaparvaṇi bhajyeta na nameteha kasyacit //
MBh, 12, 258, 61.1 buddhiścāsīt sutaṃ dṛṣṭvā pituścaraṇayor natam /
MBh, 12, 326, 10.3 tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ //
MBh, 12, 327, 90.1 tasmai namadhvaṃ devāya nirguṇāya guṇātmane /
MBh, 12, 328, 29.1 namasva havyadaṃ viṣṇuṃ tathā śaraṇadaṃ nama /
MBh, 12, 328, 29.1 namasva havyadaṃ viṣṇuṃ tathā śaraṇadaṃ nama /
MBh, 12, 328, 29.2 varadaṃ namasva kaunteya havyakavyabhujaṃ nama //
MBh, 12, 328, 29.2 varadaṃ namasva kaunteya havyakavyabhujaṃ nama //
MBh, 12, 330, 71.2 namasva devaṃ prayato viśveśaṃ haram avyayam //
MBh, 12, 337, 39.1 tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ /
MBh, 13, 18, 55.1 vicinvantaṃ manasā toṣṭuvīmi kiṃcit tattvaṃ prāṇahetor nato 'smi /
MBh, 13, 20, 29.2 pradakṣiṇaṃ tataścakre prayataḥ śirasā naman /
MBh, 13, 72, 27.2 ā jātito yaśca gavāṃ nameta idaṃ phalaṃ śakra nibodha tasya //
MBh, 14, 66, 9.1 sāhaṃ prasādaye kṛṣṇa tvām adya śirasā natā /
MBh, 14, 73, 11.1 sūryavarmā tataḥ pārthe śarāṇāṃ nataparvaṇām /
MBh, 14, 77, 13.1 tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām /
MBh, 14, 78, 21.1 kirīṭinaṃ tu vivyādha śareṇa nataparvaṇā /
MBh, 15, 8, 22.1 idaṃ tu yāce nṛpate tvām ahaṃ śirasā nataḥ /