Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 9, 73.2 prasīda tava pādābjaṃ namāmi śaraṇaṃ gataḥ //
KūPur, 1, 11, 237.2 anādimadhyāntam anantam ādyaṃ namāmi satyaṃ tamasaḥ parastāt //
KūPur, 1, 11, 240.2 kūṭasthamavyaktavapustavaiva namāmi rūpaṃ puruṣābhidhānam //
KūPur, 1, 11, 241.2 sūkṣmaṃ vicitraṃ triguṇaṃ pradhānaṃ nato 'smi te rūpamaluptabhedam //
KūPur, 1, 11, 242.2 aiśvaryavijñānavirāgadharmaiḥ samanvitaṃ devi nato 'smi rūpam //
KūPur, 1, 11, 243.2 anantabhūtairadhivāsitaṃ te nato 'smi rūpaṃ jagadaṇḍasaṃjñam //
KūPur, 1, 11, 244.2 trikālahetuṃ parameṣṭhisaṃjñaṃ namāmi rūpaṃ ravimaṇḍalastham //
KūPur, 1, 11, 246.2 aśeṣabhūtāṇḍavināśahetuṃ namāmi rūpaṃ tava kālasaṃjñam //
KūPur, 1, 11, 247.2 janārdanārūḍhatanuṃ prasuptaṃ nato 'smi rūpaṃ tava śeṣasaṃjñam //
KūPur, 1, 11, 248.2 yugāntaśeṣaṃ divi nṛtyamānaṃ nato 'smi rūpaṃ tava rudrasaṃjñam //
KūPur, 1, 11, 249.2 sukomalaṃ devi viśālaśubhraṃ namāmi te rūpamidaṃ namāmi //
KūPur, 1, 11, 249.2 sukomalaṃ devi viśālaśubhraṃ namāmi te rūpamidaṃ namāmi //
KūPur, 1, 11, 254.2 namāmi tava pādābjaṃ vrajāmi śaraṇaṃ śivām //
KūPur, 1, 15, 58.2 nanāma śirasā devaṃ yogināṃ hṛdayeśayam //
KūPur, 1, 15, 142.2 nanāma śirasā tasya pādayorīśvarasya sā //
KūPur, 1, 15, 165.2 nemurnārāyaṇaṃ devaṃ devīṃ ca himaśailajām //
KūPur, 1, 15, 188.2 namāmi mūrdhnā bhagavantamekaṃ samāhitā yaṃ vidurīśatattvam /
KūPur, 1, 15, 212.2 papāta daṇḍavatkṣitau nanāma pādapadmayoḥ //
KūPur, 1, 15, 213.1 namāmi devavallabhāmanādimadrijāmimām /
KūPur, 1, 15, 214.2 hiraṇmaye 'tinirmale namāmi tāmimāmajām //
KūPur, 1, 15, 215.2 namāmi yatra tāmumām aśeṣabhedavarjitām //
KūPur, 1, 15, 216.2 namāmi yā guṇātigā girīśaputrikāmimām //
KūPur, 1, 15, 217.2 surāsurairyadarcitaṃ namāmi te padāmbujam //
KūPur, 1, 16, 4.2 nanāmotthāya śirasā prāñjalirvākyamabravīt //
KūPur, 1, 16, 58.2 nanāma nārāyaṇamekamavyayaṃ svacetasā yaṃ praṇamanti devāḥ //
KūPur, 1, 19, 51.2 nanāma śirasā tasya pādayornāma kīrtayan //
KūPur, 1, 19, 64.2 nanāma śirasā rudraṃ sāvitryānena caiva hi //
KūPur, 1, 24, 26.2 jaṭācīradharaṃ śāntaṃ nanāma śirasā munim //
KūPur, 1, 25, 44.2 nanāmotthāya śirasā svāsanaṃ ca dadau hariḥ //
KūPur, 1, 28, 38.1 ye namanti virūpākṣamīśānaṃ kṛttivāsasam /
KūPur, 1, 31, 44.2 namāmi taṃ jyotiṣi saṃniviṣṭaṃ kālaṃ bṛhantaṃ bhavataḥ svarūpam //
KūPur, 1, 32, 14.2 nemuravyagramanasaḥ procuḥ satyavatīsutam //
KūPur, 2, 5, 22.3 namāma sarve hṛdi saṃniviṣṭaṃ pracetasaṃ brahmamayaṃ pavitram //
KūPur, 2, 5, 27.2 namāmastvāṃ śaraṇaṃ samprapannā yogātmānaṃ citpatiṃ divyanṛtyam //
KūPur, 2, 5, 30.1 stuvanti tvāṃ satataṃ sarvavedā namanti tvāmṛṣayaḥ kṣīṇadoṣāḥ /
KūPur, 2, 5, 33.2 tvāmevānte nilayaṃ vindatīdaṃ namāmastvāṃ śaraṇaṃ samprapannāḥ //
KūPur, 2, 5, 39.2 namāma sarve śaraṇārthinastvāṃ prasīda bhūtādhipate maheśa //
KūPur, 2, 33, 133.2 nanāma vahniṃ śirasā toṣayāmāsa rāghavaḥ //
KūPur, 2, 34, 55.3 nanāma śirasā rudraṃ rudrādhyāyaṃ japan vaśī //
KūPur, 2, 35, 16.2 nanāma śirasā rudraṃ jajāpa śatarudriyam //
KūPur, 2, 35, 17.1 japantamāha rājānaṃ namantamasakṛd bhavam /
KūPur, 2, 35, 28.2 nanāma sāmbamavyayaṃ sa rājapuṅgavastadā //
KūPur, 2, 37, 34.2 vasiṣṭhasya priyā bhāryā pratyudgamya nanāma tam //