Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 12, 11.2 upaviśya punarmudrāṃ darśayitvā nametpunaḥ //
GarPur, 1, 26, 3.2 hraṃ hrīṃ hrauṃ ṅa ña ṇa name aghorāmukhi hrāṃ hrīṃ kilikili vicce sthaulyakrośī hrīṃ hrīṃ śrīṃ aiṃ namo bhagavate ūrdhvavaktrāya namaḥ /
GarPur, 1, 26, 3.4 hrīṃ śrīṃ hrīṃ ṅa ā ña ṇa name dakṣiṇavaktrāya namaḥ /
GarPur, 1, 26, 3.8 hrīṃ krīṃ hrīṃ āṃ ṅa ña ṇa name śikhāyai vaṣaṭ /
GarPur, 1, 45, 19.2 sa vartulāvartaḥ pātu vo natapṛṣṭhakaḥ //
GarPur, 1, 61, 4.1 hāsyāvasthaṃ natāvasthaṃ pramodāvasthameva ca /
GarPur, 1, 65, 11.1 meḍhre vāmanate caiva sutārtharahito bhavet /
GarPur, 1, 65, 40.1 sthūlāṅgulībhirniḥsvāḥ syurnatāḥ syuḥ sukṛśaistadā /
GarPur, 1, 70, 13.2 nirarciṣo 'ntarbahulā bhavanti prabhāvavanto 'pi nataiḥ samastaiḥ //
GarPur, 1, 83, 75.2 kumāramabhigamyātha natvā muktimavāpnuyāt //
GarPur, 1, 83, 78.2 natvā devānvasiṣṭheśaprabhṛtīnṛṇasaṃkṣayam //
GarPur, 1, 84, 11.2 sūryaṃ natvā tvidaṃ kuryātkṛtapiṇḍādisatkriyaḥ //
GarPur, 1, 86, 21.1 natvā kapardivighneśaṃ sarvavighnaiḥ pramucyate /
GarPur, 1, 86, 29.1 spṛṣṭvā natvā nārasiṃhaṃ saṃgrāme vijayī bhavet /
GarPur, 1, 86, 32.1 rāmeśvaraṃ naro natvā rāmavatsupriyo bhavet /
GarPur, 1, 114, 51.1 namanti phalino vṛkṣā namanti guṇino janāḥ /
GarPur, 1, 114, 51.1 namanti phalino vṛkṣā namanti guṇino janāḥ /
GarPur, 1, 114, 51.2 śuṣkavṛkṣāśca mūrkhāśca bhidyante na namanti ca //
GarPur, 1, 115, 14.1 vane 'pi siṃhā na namanti kaṃ ca bubhukṣitā māṃsanirīkṣaṇaṃ ca /
GarPur, 1, 132, 16.2 vīraṃ ca duḥkhitaṃ natvā rātrau supto yathāsukham //
GarPur, 1, 143, 15.2 natvā sutīkṣṇaṃ cāgastyaṃ daṇḍakāraṇyamāgataḥ //
GarPur, 1, 143, 51.1 agastyādīnmunīnnatvā śrutvotpattiṃ ca rakṣasām /