Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Acintyastava
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Nighaṇṭuśeṣa
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasārṇava
Skandapurāṇa
Smaradīpikā
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Bhramarāṣṭaka
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 5, 15.0 upainaṃ yajño namati ya evaṃ vidvān paṅktī kurute //
AB, 2, 17, 3.0 upainaṃ yajño namati yasyaivaṃ vidvāṃs trīṇi ca śatāni ṣaṣṭiṃ cānvāha //
AB, 2, 20, 12.0 utem anannamur ity adhvaryuḥ pratyāha //
AB, 5, 14, 9.0 upainaṃ sahasraṃ namati pra ṣaṣṭhenāhnā svargaṃ lokaṃ jānāti ya evaṃ veda //
AB, 8, 26, 8.0 tasmai viśaḥ svayam evā namanta iti rāṣṭrāṇi vai viśo rāṣṭrāṇy evainaṃ tat svayam upanamanti //
Atharvaveda (Paippalāda)
AVP, 1, 3, 2.1 jyāke pari ṇo namāśmā bhavatu nas tanūḥ /
AVP, 1, 53, 2.2 stomāś chandāṃsi nivido ma āhus te asmai rāṣṭram upa saṃ namantu //
AVP, 1, 53, 3.2 tato rāṣṭraṃ balam ojaś ca jātaṃ tad asmai devā upa saṃ namantu //
AVP, 1, 86, 7.1 ṛjīte pari ṇo namāgreṇa pari ṇo nama /
AVP, 1, 86, 7.1 ṛjīte pari ṇo namāgreṇa pari ṇo nama /
AVP, 1, 92, 3.2 somo rājā varuṇo mitradharmā mayi śremāṇam upa saṃ namantu //
AVP, 4, 31, 6.1 sam adhvarāyoṣaso namanta dadhikrāveva śucaye padāya /
AVP, 5, 4, 1.2 mahyaṃ namantāṃ pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema //
AVP, 10, 4, 1.2 asmai ṣaḍ urvīr upa saṃ namantu saptahotrā hata śatrūn sacittāḥ //
AVP, 12, 15, 4.1 dyāvā cid asmai pṛthivī namete śuṣmāc cid asya parvatā bhayante /
Atharvaveda (Śaunaka)
AVŚ, 1, 2, 2.1 jyāke pari ṇo namāśmānaṃ tanvaṃ kṛdhi /
AVŚ, 3, 8, 5.1 saṃ vo manāṃsi saṃ vratā sam ākūtīr namāmasi /
AVŚ, 3, 16, 6.1 sam adhvarāyoṣaso namanta dadhikrāveva śucaye padāya /
AVŚ, 4, 3, 1.2 hirugghi yanti sindhavo hirug devo vanaspatir hiruṅ namantu śatravaḥ //
AVŚ, 4, 39, 1.1 pṛthivyām agnaye sam anamant sa ārdhnot /
AVŚ, 4, 39, 1.2 yathā pṛthivyām agnaye samanamann evā mahyaṃ saṃnamaḥ saṃ namantu //
AVŚ, 4, 39, 3.1 antarikṣe vāyave sam anamant sa ārdhnot /
AVŚ, 4, 39, 3.2 yathāntarikṣe vāyave samanamann evā mahyaṃ saṃnamaḥ saṃ namantu //
AVŚ, 4, 39, 5.1 divyādityāya sam anamant sa ārdhnot /
AVŚ, 4, 39, 5.2 yathā divyādityāya samanamann evā mahyaṃ saṃnamaḥ saṃ namantu //
AVŚ, 4, 39, 7.1 dikṣu candrāya sam anamant sa ārdhnot /
AVŚ, 4, 39, 7.2 yathā dikṣu candrāya samanamann evā mahyaṃ saṃnamaḥ saṃ namantu //
AVŚ, 5, 3, 1.2 mahyaṃ namantāṃ pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema //
AVŚ, 5, 8, 2.2 ima aindrā atisarā ākūtiṃ saṃ namantu me /
AVŚ, 6, 94, 1.1 saṃ vo manāṃsi saṃ vratā sam ākūtīr namāmasi /
AVŚ, 6, 131, 2.1 anumate 'nv idaṃ manyasvākūte sam idaṃ namaḥ /
AVŚ, 7, 56, 4.2 tāni tvaṃ brahmaṇaspate iṣīkām iva saṃ namaḥ //
AVŚ, 9, 2, 11.2 mahyaṃ namantāṃ pradiśaś catasro mahyaṃ ṣaḍ urvīr ghṛtam ā vahantu //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 3.0 kṛtavanmantrān namati //
Bhāradvājaśrautasūtra
BhārŚS, 7, 7, 1.0 sruvasvadhitī ca srucaś ca saṃmṛḍḍhi patnīṃ saṃnahyājyena dadhnā codehīti saṃpraiṣāntaṃ namati //
Chāndogyopaniṣad
ChU, 2, 1, 4.1 sa ya etad evaṃ vidvān sādhu sāmety upāste 'bhyāśo ha yad enaṃ sādhavo dharmā ā ca gaccheyur upa ca nameyuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 92, 15.0 ā janyā gā haraty upainaṃ janyā gāvo namanti ya evaṃ veda //
JB, 1, 250, 12.0 upa hainam eṣa yajño namati ya evaṃ veda //
JB, 1, 257, 24.0 sa ya evam etāv ātman yajñau tāyamānau vedopa hainaṃ yajñau namataḥ //
Kauṣītakibrāhmaṇa
KauṣB, 12, 2, 13.0 utem anannamur iti pratyāha //
KauṣB, 12, 2, 14.0 avidāma tad yad āpsv apsv aiṣiṣmānaṃsata tasmā ity evainaṃ tad āha //
Kāṭhakasaṃhitā
KS, 8, 7, 43.0 upainaṃ yajño namati ya evaṃ veda //
KS, 9, 14, 32.0 yaś caturhotṝn anusavanaṃ tarpayitavyān veda tṛpyati prajayā paśubhir upainaṃ somapītho namati //
KS, 10, 9, 24.0 upainaṃ yajño namati //
KS, 10, 11, 8.0 upa vai tvaite paśavaḥ punar naṃsyantīti //
KS, 10, 11, 25.0 upa vai tvaite paśavaḥ punar naṃsyantīti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 1, 1.2 mahyaṃ namantāṃ pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema //
MS, 1, 5, 12, 4.0 upa hainaṃ tan namati //
MS, 2, 2, 6, 5.1 saṃ vo manāṃsi saṃ vratā sam ākūtīr anaṃsata /
MS, 2, 7, 10, 5.2 tasmai namantāṃ janayaḥ sanīḍā māteva putraṃ bibhṛtā sv enat //
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
PB, 8, 9, 18.0 upainam uttaro yajño namati ya evaṃ veda //
PB, 12, 4, 4.0 taraṇir it siṣāsati vājaṃ purandhyā yujā ā va indraṃ puruhūtaṃ name girety āvad akṣaram uddhatam iva vai tṛtīyam ahar yad etad āvadakṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati //
Taittirīyabrāhmaṇa
TB, 1, 1, 8, 4.1 upainam uttaro yajño namati /
TB, 2, 1, 5, 8.2 upainam upasado namanti /
TB, 2, 1, 5, 9.2 upainam upasado namanti /
TB, 2, 2, 7, 4.8 upainaṃ yajño namati /
TB, 2, 2, 8, 3.4 upainaṃ somapītho namati /
TB, 2, 2, 8, 4.2 upainaṃ somapītho namati /
TB, 2, 2, 11, 6.6 upainaṃ yajño namati /
Taittirīyasaṃhitā
TS, 2, 1, 3, 4.5 upainaṃ rājyaṃ namati /
TS, 2, 1, 3, 5.9 upainaṃ rājyaṃ namati /
TS, 2, 1, 5, 6.4 upainaṃ somapītho namati /
TS, 2, 1, 8, 3.7 upainaṃ yajño namati /
TS, 2, 1, 10, 1.6 tāv evāsmai somapītham prayacchata upainaṃ somapītho namati /
TS, 2, 2, 3, 1.4 upainaṃ kāmo namati /
TS, 2, 2, 7, 5.9 upainaṃ mahāyajño namati //
TS, 2, 2, 9, 3.1 agniḥ sarvā devatā viṣṇur yajño 'gniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati tāv evāsmai yajñam prayacchata upainaṃ yajño namati /
TS, 5, 4, 10, 18.0 upainam uttaro yajño namati //
TS, 6, 2, 6, 2.0 upainam uttaro yajño namet //
TS, 6, 2, 6, 5.0 upainam uttaro yajño namati //
TS, 6, 3, 3, 5.4 pañcāratniṃ tasmai vṛśced yaṃ kāmayetopainam uttaro yajño named iti pañcākṣarā paṅktiḥ pāṅkto yajña upainam uttaro yajñaḥ //
TS, 6, 3, 3, 6.1 namati /
TS, 6, 4, 3, 39.0 utem anaṃnamur utemāḥ paśyeti vāvaitad āha //
Taittirīyopaniṣad
TU, 3, 10, 4.2 namyante 'smai kāmāḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 35.2 tasmai namantāṃ janayaḥ supatnīr māteva putraṃ bibhṛtāpsv enat //
Āpastambaśrautasūtra
ĀpŚS, 6, 19, 3.2 upainaṃ tan namatīti vijñāyate //
ĀpŚS, 7, 8, 5.3 ājyena dadhnodehīti saṃpraiṣāntaṃ namati //
ĀpŚS, 13, 23, 9.0 evam avadāneṣu haviṣa ityantau namati //
ĀpŚS, 18, 7, 6.1 virāṭchandasa iti bhakṣamantraṃ namati //
ĀpŚS, 20, 21, 5.1 haviṣa ity antau namati //
Śatapathabrāhmaṇa
ŚBM, 6, 8, 2, 3.4 tasmai namantāṃ janaya ity āpo vai janayaḥ /
Ṛgveda
ṚV, 1, 48, 8.1 viśvam asyā nānāma cakṣase jagaj jyotiṣ kṛṇoti sūnarī /
ṚV, 1, 57, 5.2 anu te dyaur bṛhatī vīryam mama iyaṃ ca te pṛthivī nema ojase //
ṚV, 1, 129, 5.1 ni ṣū namātimatiṃ kayasya cit tejiṣṭhābhir araṇibhir notibhir ugrābhir ugrotibhiḥ /
ṚV, 1, 139, 9.3 teṣām padena mahy ā name girendrāgnī ā name girā //
ṚV, 1, 139, 9.3 teṣām padena mahy ā name girendrāgnī ā name girā //
ṚV, 1, 165, 6.2 ahaṃ hy ugras taviṣas tuviṣmān viśvasya śatror anamaṃ vadhasnaiḥ //
ṚV, 1, 174, 8.2 bhinat puro na bhido adevīr nanamo vadhar adevasya pīyoḥ //
ṚV, 2, 12, 13.1 dyāvā cid asmai pṛthivī namete śuṣmāc cid asya parvatā bhayante /
ṚV, 2, 19, 7.2 aśyāma tat sāptam āśuṣāṇā nanamo vadhar adevasya pīyoḥ //
ṚV, 2, 24, 2.1 yo nantvāny anaman ny ojasotādardar manyunā śambarāṇi vi /
ṚV, 2, 33, 12.1 kumāraś cit pitaraṃ vandamānam prati nānāma rudropayantam /
ṚV, 3, 33, 9.2 ni ṣū namadhvam bhavatā supārā adhoakṣāḥ sindhavaḥ srotyābhiḥ //
ṚV, 3, 33, 10.2 ni te naṃsai pīpyāneva yoṣā maryāyeva kanyā śaśvacai te //
ṚV, 4, 25, 2.1 ko nānāma vacasā somyāya manāyur vā bhavati vasta usrāḥ /
ṚV, 4, 50, 8.2 tasmai viśaḥ svayam evā namante yasmin brahmā rājani pūrva eti //
ṚV, 5, 32, 10.2 saṃ yad ojo yuvate viśvam ābhir anu svadhāvne kṣitayo namanta //
ṚV, 5, 36, 6.2 yūne sam asmai kṣitayo namantāṃ śrutarathāya maruto duvoyā //
ṚV, 6, 17, 9.1 adha dyauś cit te apa sā nu vajrād dvitānamad bhiyasā svasya manyoḥ /
ṚV, 6, 24, 8.1 na vīᄆave namate na sthirāya na śardhate dasyujūtāya stavān /
ṚV, 6, 50, 4.1 ā no rudrasya sūnavo namantām adyā hūtāso vasavo 'dhṛṣṭāḥ /
ṚV, 6, 51, 9.2 tāṁ ā namobhir urucakṣaso nṝn viśvān va ā name maho yajatrāḥ //
ṚV, 7, 31, 9.2 saṃ te namanta kṛṣṭayaḥ //
ṚV, 7, 32, 20.2 ā va indram puruhūtaṃ name girā nemiṃ taṣṭeva sudrvam //
ṚV, 7, 41, 6.1 sam adhvarāyoṣaso namanta dadhikrāveva śucaye padāya /
ṚV, 7, 56, 17.2 āre gohā nṛhā vadho vo astu sumnebhir asme vasavo namadhvam //
ṚV, 7, 56, 19.1 ime turam maruto rāmayantīme sahaḥ sahasa ā namanti /
ṚV, 7, 58, 5.1 tāṁ ā rudrasya mīᄆhuṣo vivāse kuvin naṃsante marutaḥ punar naḥ /
ṚV, 8, 6, 4.1 sam asya manyave viśo viśvā namanta kṛṣṭayaḥ /
ṚV, 8, 24, 27.2 vadhar dāsasya tuvinṛmṇa nīnamaḥ //
ṚV, 8, 75, 5.1 taṃ nemim ṛbhavo yathā namasva sahūtibhiḥ /
ṚV, 8, 97, 12.1 nemiṃ namanti cakṣasā meṣaṃ viprā abhisvarā /
ṚV, 10, 30, 6.1 eved yūne yuvatayo namanta yad īm uśann uśatīr ety accha /
ṚV, 10, 34, 8.2 ugrasya cin manyave nā namante rājā cid ebhyo nama it kṛṇoti //
ṚV, 10, 42, 6.2 ārāc cit san bhayatām asya śatrur ny asmai dyumnā janyā namantām //
ṚV, 10, 51, 9.2 tavāgne yajño 'yam astu sarvas tubhyaṃ namantām pradiśaś catasraḥ //
ṚV, 10, 128, 1.2 mahyaṃ namantām pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema //
ṚV, 10, 142, 6.2 ucchvañcasva ni nama vardhamāna ā tvādya viśve vasavaḥ sadantu //
Lalitavistara
LalVis, 7, 1.31 sarvaśālavanadevatāśca patreṣvardhakāyānabhinirmāya namyamānāḥ sthitāḥ saṃdṛśyante sma /
Mahābhārata
MBh, 1, 1, 1.6 nārāyaṇasyāṃśajam ekaputraṃ dvaipāyanaṃ vedanidhiṃ namāmi /
MBh, 1, 1, 1.14 .. tvā kṛtakṛtyāḥ syus taṃ namāmi gajānanam /
MBh, 1, 1, 63.12 parivṛtyāsanābhyāśe vāsaveyaḥ sthito nataḥ /
MBh, 1, 3, 62.2 tāvat suvṛttāv anamanta māyayā sattamā gā aruṇā udāvahan //
MBh, 1, 36, 11.1 sa kadācinmṛgaṃ viddhvā bāṇena nataparvaṇā /
MBh, 1, 57, 66.2 lajjānatamukhī bhūtvā muner abhyāśam āgatā /
MBh, 1, 68, 11.15 evam ukto nataśirā munir novāca kiṃcana /
MBh, 1, 68, 14.5 śakuntalā nataśirāḥ paraṃ harṣam avāpya ca //
MBh, 1, 68, 15.4 evam uktvā sutaṃ tatra lajjānatamukhī sthitā /
MBh, 1, 181, 25.7 etasminnantare 'vidhyad bāṇena nataparvaṇā /
MBh, 1, 198, 11.3 pāṇḍavā vinayopetā natvāliṅgya viśāṃ pate /
MBh, 3, 21, 21.1 tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām /
MBh, 3, 22, 4.1 tataḥ śatasahasreṇa śarāṇāṃ nataparvaṇām /
MBh, 3, 27, 14.2 samudranemir namate tu tasmai yaṃ brāhmaṇaḥ śāsti nayair vinītaḥ //
MBh, 3, 29, 8.1 sarvabhūtāni cāpyasya na namante kadācana /
MBh, 3, 32, 39.2 śikṣasvainaṃ namasvainaṃ mā te bhūd buddhir īdṛśī //
MBh, 3, 77, 10.2 kaitavenākṣavatyāṃ vā yuddhe vā namyatāṃ dhanuḥ //
MBh, 3, 133, 2.3 na pāvako vidyate vai laghīyān indro 'pi nityaṃ namate brāhmaṇānām //
MBh, 3, 252, 1.2 saroṣarāgopahatena valgunā sarāganetreṇa natonnatabhruvā /
MBh, 4, 43, 3.1 mama cāpapramuktānāṃ śarāṇāṃ nataparvaṇām /
MBh, 4, 52, 16.1 sa tad apyasya kaunteyaścicheda nataparvaṇā /
MBh, 4, 53, 36.1 tataḥ kanakapuṅkhānāṃ śarāṇāṃ nataparvaṇām /
MBh, 4, 53, 62.1 tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām /
MBh, 4, 55, 18.2 cicheda niśitāgreṇa śareṇa nataparvaṇā //
MBh, 5, 34, 34.2 yacca svayaṃ nataṃ dāru na tat saṃnāmayantyapi //
MBh, 5, 34, 35.2 indrāya sa praṇamate namate yo balīyase //
MBh, 5, 37, 2.1 tān evendrasya hi dhanur anāmyaṃ namato 'bravīt /
MBh, 5, 37, 2.2 atho marīcinaḥ pādān anāmyānnamatastathā //
MBh, 5, 119, 23.1 dṛṣṭvā mūrdhnā natān putrāṃstāpasī vākyam abravīt /
MBh, 5, 125, 19.1 udyacched eva na named udyamo hyeva pauruṣam /
MBh, 5, 125, 19.2 apyaparvaṇi bhajyeta na named iha kasyacit //
MBh, 5, 132, 37.2 bhayād vṛttisamīkṣo vā na named iha kasyacit //
MBh, 5, 132, 38.1 udyacched eva na named udyamo hyeva pauruṣam /
MBh, 5, 132, 38.2 apyaparvaṇi bhajyeta na named iha kasyacit //
MBh, 5, 132, 39.2 brāhmaṇebhyo namennityaṃ dharmāyaiva ca saṃjaya //
MBh, 5, 180, 28.1 nava cāpi pṛṣatkānāṃ śatāni nataparvaṇām /
MBh, 6, BhaGī 11, 37.1 kasmācca te na nameranmahātmangarīyase brahmaṇo 'pyādikartre /
MBh, 6, 45, 28.2 avākirad ameyātmā śarāṇāṃ nataparvaṇām //
MBh, 6, 60, 45.2 ājaghāna naravyāghra śareṇa nataparvaṇā //
MBh, 6, 66, 17.1 gadābhir asibhiḥ prāsair bāṇaiśca nataparvabhiḥ /
MBh, 6, 80, 2.2 vinighnan sāyakaistīkṣṇair navabhir nataparvabhiḥ //
MBh, 6, 84, 20.2 śiraścicheda samare śareṇa nataparvaṇā //
MBh, 6, 84, 28.1 bahvāśinaṃ tato bhīmaḥ śareṇa nataparvaṇā /
MBh, 6, 97, 14.1 abhimanyustataḥ kruddho navatiṃ nataparvaṇām /
MBh, 6, 98, 12.2 phalabhāranataṃ yadvat svāduvṛkṣaṃ vihaṃgamāḥ //
MBh, 6, 104, 48.1 evam uktvā tato bhīṣmaṃ pañcabhir nataparvabhiḥ /
MBh, 6, 112, 2.1 duryodhano raṇe kārṣṇiṃ navabhir nataparvabhiḥ /
MBh, 6, 112, 29.1 citrasenaśca taṃ rājaṃstriṃśatā nataparvaṇām /
MBh, 6, 112, 119.2 ājaghāna bhṛśaṃ caiva pañcabhir nataparvabhiḥ //
MBh, 6, 115, 41.2 pragṛhyāmantrya gāṇḍīvaṃ śarāṃśca nataparvaṇaḥ //
MBh, 7, 25, 45.1 tato ruciraparvāṇaṃ śareṇa nataparvaṇā /
MBh, 7, 26, 18.1 tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām /
MBh, 7, 28, 40.1 tataścandrārdhabimbena śareṇa nataparvaṇā /
MBh, 7, 67, 37.1 tam arjuno navatyā tu śarāṇāṃ nataparvaṇām /
MBh, 7, 67, 39.2 ājaghānorasi kruddhaḥ saptabhir nataparvabhiḥ //
MBh, 7, 68, 10.1 tāvarjunaṃ sahasreṇa patriṇāṃ nataparvaṇām /
MBh, 7, 68, 21.2 tasmād āsan sahasrāṇi śarāṇāṃ nataparvaṇām //
MBh, 7, 71, 8.2 ājaghāna bhṛśaṃ kruddho navabhir nataparvabhiḥ //
MBh, 7, 71, 14.2 ājaghne sāyakaistīkṣṇair navabhir nataparvabhiḥ //
MBh, 7, 74, 19.1 tāvarjuno mahārāja navabhir nataparvabhiḥ /
MBh, 7, 78, 24.1 tato duryodhanaḥ kṛṣṇau navabhir nataparvabhiḥ /
MBh, 7, 81, 18.1 tato yudhiṣṭhiro droṇaṃ navatyā nataparvaṇām /
MBh, 7, 81, 35.1 vivyādha ca raṇe droṇaṃ pañcabhir nataparvabhiḥ /
MBh, 7, 82, 2.1 bṛhatkṣatrastu taṃ rājā navatyā nataparvaṇām /
MBh, 7, 82, 4.1 athainaṃ chinnadhanvānaṃ śareṇa nataparvaṇā /
MBh, 7, 84, 19.1 te śarā nataparvāṇo viviśū rākṣasaṃ tadā /
MBh, 7, 85, 9.2 sātvataṃ pīḍayāmāsa śatena nataparvaṇā //
MBh, 7, 88, 41.1 tataḥ punaḥ ṣoḍaśabhir nataparvabhir āśugaiḥ /
MBh, 7, 93, 12.1 sātyakistu tato droṇaṃ navabhir nataparvabhiḥ /
MBh, 7, 95, 33.1 teṣām iṣūn athāstrāṇi vegavannataparvabhiḥ /
MBh, 7, 98, 46.2 ājaghānorasi kruddho navatyā nataparvaṇām //
MBh, 7, 104, 18.2 asaṃprāptāṃstu tān bhīmaḥ sāyakair nataparvabhiḥ /
MBh, 7, 104, 20.2 vivyādha cainaṃ bahubhiḥ sāyakair nataparvabhiḥ //
MBh, 7, 104, 22.1 tasya bhīmo bhṛśaṃ kruddhastrīñ śarānnataparvaṇaḥ /
MBh, 7, 108, 27.1 tān pāṇḍuputraścicheda navabhir nataparvabhiḥ /
MBh, 7, 109, 4.2 punar vivyādha viṃśatyā śarāṇāṃ nataparvaṇām //
MBh, 7, 109, 20.1 tasmin kṣaṇe mahārāja navabhir nataparvabhiḥ /
MBh, 7, 111, 4.2 tato vivyādha rādheyaṃ śatena nataparvaṇām //
MBh, 7, 111, 14.1 tato bhīmo mahārāja navabhir nataparvaṇām /
MBh, 7, 114, 25.1 tataḥ kanakapuṅkhānāṃ śarāṇāṃ nataparvaṇām /
MBh, 7, 114, 35.1 suvarṇapuṅkhair bhīmena sāyakair nataparvabhiḥ /
MBh, 7, 121, 9.3 vivyādha ca catuḥṣaṣṭyā śarāṇāṃ nataparvaṇām //
MBh, 7, 134, 58.1 jeṣyāmyadya raṇe pārthaṃ sāyakair nataparvabhiḥ /
MBh, 7, 137, 21.1 athainaṃ rukmapuṅkhānāṃ śatena nataparvaṇām /
MBh, 7, 137, 30.1 sāratheśca śiraḥ kāyād bhallena nataparvaṇā /
MBh, 7, 141, 44.2 vivyādha kauravaśreṣṭhaṃ navatyā nataparvaṇām //
MBh, 7, 142, 2.2 punar vivyādha daśabhir niśitair nataparvabhiḥ //
MBh, 7, 142, 3.1 taṃ karṇaḥ prativivyādha śatena nataparvaṇām /
MBh, 7, 142, 22.2 ājaghne tvaritaṃ tīkṣṇaiḥ śatena nataparvaṇām //
MBh, 7, 142, 30.1 tato madrādhipaḥ kruddhaḥ śatena nataparvaṇām /
MBh, 7, 146, 32.1 sa viddhvā śakuniṃ bhūyaḥ pañcabhir nataparvabhiḥ /
MBh, 7, 154, 4.2 dṛḍhaiḥ pūrṇāyatotsṛṣṭair bibheda nataparvabhiḥ //
MBh, 7, 171, 53.1 athānyena supuṅkhena śareṇa nataparvaṇā /
MBh, 8, 14, 29.1 jātarūpamayaiḥ puṅkhaiḥ śarāṃś ca nataparvaṇaḥ /
MBh, 8, 24, 106.1 iti te śirasā natvā trilokeśaṃ pitāmaham /
MBh, 8, 33, 28.1 tataḥ saṃdhāya navatiṃ nimeṣān nataparvaṇām /
MBh, 8, 34, 32.2 vivyādha niśitaiḥ karṇa navabhir nataparvabhiḥ //
MBh, 8, 42, 7.1 dhṛṣṭadyumnas tu rādheyaṃ śareṇa nataparvaṇā /
MBh, 8, 44, 26.2 śitena rukmapuṅkhena bhallena nataparvaṇā //
MBh, 8, 56, 18.1 bhīmasenas tu rādheyaṃ navatyā nataparvaṇām /
MBh, 9, 11, 50.1 atha bhūyo mahārāja śareṇa nataparvaṇā /
MBh, 9, 14, 15.2 nakulaṃ pīḍayāmāsa patribhir nataparvabhiḥ //
MBh, 9, 14, 23.2 vivyādha bhūyaḥ saptatyā śarāṇāṃ nataparvaṇām //
MBh, 9, 15, 63.1 athāsya nijaghānāśvāṃścaturo nataparvabhiḥ /
MBh, 9, 16, 72.2 cāpam ekena cicheda hārdikyo nataparvaṇā //
MBh, 9, 23, 54.1 prādurāsīnmahāñ śabdaḥ śarāṇāṃ nataparvaṇām /
MBh, 9, 25, 10.2 śatena gṛdhravājānāṃ śarāṇāṃ nataparvaṇām //
MBh, 10, 9, 16.1 bhayānnamanti rājāno yasya sma śatasaṃghaśaḥ /
MBh, 12, 59, 130.2 devavannaradevānāṃ namate yajjagannṛpa //
MBh, 12, 67, 10.2 yacca svayaṃ nataṃ dāru na tat saṃnāmayantyapi //
MBh, 12, 67, 11.2 indrāya sa praṇamate namate yo balīyase //
MBh, 12, 114, 9.1 vetaso vegam āyāntaṃ dṛṣṭvā namati netaraḥ /
MBh, 12, 114, 11.1 mārutodakavegena ye namantyunnamanti ca /
MBh, 12, 125, 9.2 sasāra sa mṛgaṃ viddhvā bāṇena nataparvaṇā //
MBh, 12, 131, 9.2 apyaparvaṇi bhajyeta na nameteha kasyacit //
MBh, 12, 258, 61.1 buddhiścāsīt sutaṃ dṛṣṭvā pituścaraṇayor natam /
MBh, 12, 326, 10.3 tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ //
MBh, 12, 327, 90.1 tasmai namadhvaṃ devāya nirguṇāya guṇātmane /
MBh, 12, 328, 29.1 namasva havyadaṃ viṣṇuṃ tathā śaraṇadaṃ nama /
MBh, 12, 328, 29.1 namasva havyadaṃ viṣṇuṃ tathā śaraṇadaṃ nama /
MBh, 12, 328, 29.2 varadaṃ namasva kaunteya havyakavyabhujaṃ nama //
MBh, 12, 328, 29.2 varadaṃ namasva kaunteya havyakavyabhujaṃ nama //
MBh, 12, 330, 71.2 namasva devaṃ prayato viśveśaṃ haram avyayam //
MBh, 12, 337, 39.1 tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ /
MBh, 13, 18, 55.1 vicinvantaṃ manasā toṣṭuvīmi kiṃcit tattvaṃ prāṇahetor nato 'smi /
MBh, 13, 20, 29.2 pradakṣiṇaṃ tataścakre prayataḥ śirasā naman /
MBh, 13, 72, 27.2 ā jātito yaśca gavāṃ nameta idaṃ phalaṃ śakra nibodha tasya //
MBh, 14, 66, 9.1 sāhaṃ prasādaye kṛṣṇa tvām adya śirasā natā /
MBh, 14, 73, 11.1 sūryavarmā tataḥ pārthe śarāṇāṃ nataparvaṇām /
MBh, 14, 77, 13.1 tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām /
MBh, 14, 78, 21.1 kirīṭinaṃ tu vivyādha śareṇa nataparvaṇā /
MBh, 15, 8, 22.1 idaṃ tu yāce nṛpate tvām ahaṃ śirasā nataḥ /
Rāmāyaṇa
Rām, Yu, 27, 11.1 dvidhā bhajyeyam apyevaṃ na nameyaṃ tu kasyacit /
Rām, Utt, 61, 10.2 tribhiścaturbhir ekaikaṃ cicheda nataparvabhiḥ //
Rām, Utt, 61, 18.2 nataṃ parvasu sarveṣu saṃyugeṣvaparājitam //
Rām, Utt, 67, 6.2 sa gatvā vinayenaiva taṃ natvā mumude sukhī //
Saundarānanda
SaundĀ, 3, 25.2 prītimagamadatulāṃ nṛpatirjanatā natāśca bahumānamabhyayuḥ //
SaundĀ, 3, 27.2 dharmamatulamadhigamya munermunaye nanāma sa yato gurāviva //
SaundĀ, 4, 7.1 tāṃ sundarīṃ cenna labheta nandaḥ sā vā niṣeveta na taṃ natabhrūḥ /
SaundĀ, 4, 17.2 padbhyāṃ priyāyā nalinopamābhyāṃ mūrdhnā bhayānnāma nanāma nandaḥ //
SaundĀ, 5, 6.2 gatvāgrataścāgryatamāya tasmai nāndīvimuktāya nanāma nandaḥ //
SaundĀ, 5, 52.1 atho nataṃ tasya mukhaṃ sabāṣpaṃ pravāsyamāneṣu śiroruheṣu /
SaundĀ, 6, 2.2 dvāronmukhī harmyatalāllalambe mukhena tiryaṅnatakuṇḍalena //
SaundĀ, 6, 11.2 chāyāmayasyāmbhasi paṅkajasya babhau nataṃ padmamivopariṣṭāt //
SaundĀ, 14, 5.1 yathā bhāreṇa namate laghunonnamate tulā /
SaundĀ, 18, 53.2 ato 'sti bhūyastvayi me vivakṣitaṃ nato hi bhaktaśca niyogamarhasi //
Agnipurāṇa
AgniPur, 1, 1.2 brahmāṇaṃ vahnimindrādīn vāsudevaṃ namāmyaham //
AgniPur, 1, 6.2 vyāsaṃ natvā pṛṣṭavantaḥ so 'smān sāramathābravīt //
AgniPur, 6, 28.1 kṛtvā natvā ca kauśalyāṃ samāśvasya salakṣmaṇaḥ /
AgniPur, 7, 2.1 agastyabhrātaraṃ natvā agastyaṃ tatprasādataḥ /
AgniPur, 8, 8.1 ityuktvā sa gato rāmaṃ natvovāca harīśvaraḥ /
AgniPur, 10, 31.2 bharatena nataścāgād ayodhyāṃ tatra saṃsthitaḥ //
AgniPur, 12, 13.1 bhadrā kṣemyā kṣemakarī naikabāhur namāmi tām /
Amaruśataka
AmaruŚ, 1, 44.1 dūrādutsukamāgate vivalitaṃ sambhāṣiṇi sphāritaṃ saṃśliṣyatyaruṇaṃ gṛhītavasane kiṃcin natabhrūlatam /
AmaruŚ, 1, 46.1 purastanvyā gotraskhalanacakito'haṃ natamukhaḥ pravṛtto vailakṣyātkimapi likhituṃ daivahatakaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 6.2 vidyāt svastikayantrāṇi mūle 'ṅkuśanatāni ca //
AHS, Sū., 25, 32.1 nato 'gre śaṅkunā tulyo garbhaśaṅkur iti smṛtaḥ /
AHS, Sū., 26, 7.1 natāgraṃ pṛṣṭhato dīrghahrasvavaktraṃ yathāśrayam /
AHS, Utt., 3, 6.2 hataikapakṣaḥ stabdhāṅgaḥ sasvedo natakandharaḥ //
AHS, Utt., 15, 11.2 adhimanthe nataṃ kṛṣṇam unnataṃ śuklamaṇḍalam //
AHS, Utt., 37, 62.2 vyaktavarṇo nato madhye kaṇḍūmān granthisaṃnibhaḥ //
AHS, Utt., 38, 10.1 srastapucchahanuskandhaḥ śiroduḥkhī natānanaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 87.2 siṃhāsanād avaplutya pariṣvaktas trapānataḥ //
BKŚS, 9, 36.2 tathā hi caraṇākrāntinatam adyāpi śādvalam //
BKŚS, 11, 80.2 iti tasmin nate mahyaṃ gomukhena niveditam //
BKŚS, 15, 87.1 athāṃsayoḥ samāsajya natayor asicarmaṇī /
BKŚS, 15, 158.1 tāvat sarojajalajadhvajavajralakṣmyā tvatpādapaṅkajayugaṃ na namāmi yāvat /
BKŚS, 19, 94.2 rājaputro 'pi rājānaṃ natvā vāṇijam anvagāt //
BKŚS, 19, 169.2 apaśyan natamūrdhānaṃ sa tam eva sumaṅgalam //
BKŚS, 20, 400.1 lajjamāne nate tasmin sthite 'sādhāvadhomukhe /
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 1, 5, 17.3 kiṃkartavyatāmūḍhāṃ viṣaṇṇāṃ bālacandrikāmīṣadunmīlitena kaṭākṣavīkṣitena bāṣpakaṇākulena virahānaloṣṇaniḥśvāsaglapitādharayā natāṅgyā śanaiḥ śanaiḥ sagadgadaṃ vyalāpi priyasakhi kāmaḥ kusumāyudhaḥ pañcabāṇa iti nūnam asatyamucyate /
DKCar, 1, 5, 21.4 natāṅgyā manmanaḥkāṭhinyam ākhyātam /
DKCar, 1, 5, 21.8 tadanurūpamupāyamupapādya śvaḥ paraśvo vā natāṅgīṃ saṃgamiṣyāmi /
DKCar, 2, 7, 15.0 ādiśa alaṃ kālaharaṇena ityanaṃsīt //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 95.0 adya sakalanāstikānāṃ jāyeta lajjānataṃ śiraḥ //
Harṣacarita
Harṣacarita, 1, 2.1 harakaṇṭhagrahānandamīlitākṣīṃ namāmyumām /
Kirātārjunīya
Kir, 1, 24.2 tavābhidhānād vyathate natānanaḥ sa duḥsahān mantrapadād ivoragaḥ //
Kir, 3, 42.1 vrīḍānatair āptajanopanītaḥ saṃśayya kṛcchreṇa nṛpaiḥ prapannaḥ /
Kir, 4, 26.2 vikāsi vaprāmbhasi gandhasūcitaṃ namanti nighrātum ivāsitotpalam //
Kir, 4, 34.1 asāv anāsthāparayāvadhīritaḥ saroruhiṇyā śirasā namann api /
Kir, 8, 35.2 śiroruhāḥ svin natapakṣmasantater dvirephavṛndaṃ nu niśabdaniścalam //
Kir, 8, 50.2 mukhaṃ nimīlannayanaṃ natabhruvaḥ śriyaṃ sapatnīvadanād ivādade //
Kir, 8, 52.2 natabhruvo maṇḍayati sma vigrahe balikriyā cātilakaṃ tadāspadam //
Kir, 9, 10.1 prāñjalāv api jane natamūrdhni prema tatpravaṇacetasi hitvā /
Kir, 16, 21.1 aṃsāv avaṣṭabdhanatau samādhiḥ śirodharāyā rahitaprayāsaḥ /
Kir, 18, 10.1 pracalite calitaṃ sthitam āsthite vinamite natam unnatam unnatau /
Kir, 18, 15.2 svavapur atimanoharaṃ haraṃ dadhatam udīkṣya nanāma pāṇḍavaḥ //
Kir, 18, 23.2 na namanti caikapuruṣaṃ puruṣās tava yāvad īśa na natiḥ kriyate //
Kir, 18, 48.2 nijagṛham atha gatvā sādaraṃ pāṇḍuputro dhṛtagurujayalakṣmīr dharmasūnuṃ nanāma //
Kumārasaṃbhava
KumSaṃ, 1, 38.1 tasyāḥ praviṣṭā natanābhirandhraṃ rarāja tanvī navalomarājiḥ /
KumSaṃ, 3, 70.1 sa dakṣiṇāpāṅganiviṣṭamuṣṭiṃ natāṃsam ākuñcitasavyapādam /
KumSaṃ, 6, 89.2 iyaṃ namati vaḥ sarvāṃs trilocanavadhūr iti //
Kātyāyanasmṛti
KātySmṛ, 1, 964.2 aśāsanāt tu pāpānāṃ natānāṃ daṇḍadhāraṇāt //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 201.1 anañjitāsitā dṛṣṭir bhrūr anāvarjitā natā /
Kūrmapurāṇa
KūPur, 1, 9, 73.2 prasīda tava pādābjaṃ namāmi śaraṇaṃ gataḥ //
KūPur, 1, 11, 237.2 anādimadhyāntam anantam ādyaṃ namāmi satyaṃ tamasaḥ parastāt //
KūPur, 1, 11, 240.2 kūṭasthamavyaktavapustavaiva namāmi rūpaṃ puruṣābhidhānam //
KūPur, 1, 11, 241.2 sūkṣmaṃ vicitraṃ triguṇaṃ pradhānaṃ nato 'smi te rūpamaluptabhedam //
KūPur, 1, 11, 242.2 aiśvaryavijñānavirāgadharmaiḥ samanvitaṃ devi nato 'smi rūpam //
KūPur, 1, 11, 243.2 anantabhūtairadhivāsitaṃ te nato 'smi rūpaṃ jagadaṇḍasaṃjñam //
KūPur, 1, 11, 244.2 trikālahetuṃ parameṣṭhisaṃjñaṃ namāmi rūpaṃ ravimaṇḍalastham //
KūPur, 1, 11, 246.2 aśeṣabhūtāṇḍavināśahetuṃ namāmi rūpaṃ tava kālasaṃjñam //
KūPur, 1, 11, 247.2 janārdanārūḍhatanuṃ prasuptaṃ nato 'smi rūpaṃ tava śeṣasaṃjñam //
KūPur, 1, 11, 248.2 yugāntaśeṣaṃ divi nṛtyamānaṃ nato 'smi rūpaṃ tava rudrasaṃjñam //
KūPur, 1, 11, 249.2 sukomalaṃ devi viśālaśubhraṃ namāmi te rūpamidaṃ namāmi //
KūPur, 1, 11, 249.2 sukomalaṃ devi viśālaśubhraṃ namāmi te rūpamidaṃ namāmi //
KūPur, 1, 11, 254.2 namāmi tava pādābjaṃ vrajāmi śaraṇaṃ śivām //
KūPur, 1, 15, 58.2 nanāma śirasā devaṃ yogināṃ hṛdayeśayam //
KūPur, 1, 15, 142.2 nanāma śirasā tasya pādayorīśvarasya sā //
KūPur, 1, 15, 165.2 nemurnārāyaṇaṃ devaṃ devīṃ ca himaśailajām //
KūPur, 1, 15, 188.2 namāmi mūrdhnā bhagavantamekaṃ samāhitā yaṃ vidurīśatattvam /
KūPur, 1, 15, 212.2 papāta daṇḍavatkṣitau nanāma pādapadmayoḥ //
KūPur, 1, 15, 213.1 namāmi devavallabhāmanādimadrijāmimām /
KūPur, 1, 15, 214.2 hiraṇmaye 'tinirmale namāmi tāmimāmajām //
KūPur, 1, 15, 215.2 namāmi yatra tāmumām aśeṣabhedavarjitām //
KūPur, 1, 15, 216.2 namāmi yā guṇātigā girīśaputrikāmimām //
KūPur, 1, 15, 217.2 surāsurairyadarcitaṃ namāmi te padāmbujam //
KūPur, 1, 16, 4.2 nanāmotthāya śirasā prāñjalirvākyamabravīt //
KūPur, 1, 16, 58.2 nanāma nārāyaṇamekamavyayaṃ svacetasā yaṃ praṇamanti devāḥ //
KūPur, 1, 19, 51.2 nanāma śirasā tasya pādayornāma kīrtayan //
KūPur, 1, 19, 64.2 nanāma śirasā rudraṃ sāvitryānena caiva hi //
KūPur, 1, 24, 26.2 jaṭācīradharaṃ śāntaṃ nanāma śirasā munim //
KūPur, 1, 25, 44.2 nanāmotthāya śirasā svāsanaṃ ca dadau hariḥ //
KūPur, 1, 28, 38.1 ye namanti virūpākṣamīśānaṃ kṛttivāsasam /
KūPur, 1, 31, 44.2 namāmi taṃ jyotiṣi saṃniviṣṭaṃ kālaṃ bṛhantaṃ bhavataḥ svarūpam //
KūPur, 1, 32, 14.2 nemuravyagramanasaḥ procuḥ satyavatīsutam //
KūPur, 2, 5, 22.3 namāma sarve hṛdi saṃniviṣṭaṃ pracetasaṃ brahmamayaṃ pavitram //
KūPur, 2, 5, 27.2 namāmastvāṃ śaraṇaṃ samprapannā yogātmānaṃ citpatiṃ divyanṛtyam //
KūPur, 2, 5, 30.1 stuvanti tvāṃ satataṃ sarvavedā namanti tvāmṛṣayaḥ kṣīṇadoṣāḥ /
KūPur, 2, 5, 33.2 tvāmevānte nilayaṃ vindatīdaṃ namāmastvāṃ śaraṇaṃ samprapannāḥ //
KūPur, 2, 5, 39.2 namāma sarve śaraṇārthinastvāṃ prasīda bhūtādhipate maheśa //
KūPur, 2, 33, 133.2 nanāma vahniṃ śirasā toṣayāmāsa rāghavaḥ //
KūPur, 2, 34, 55.3 nanāma śirasā rudraṃ rudrādhyāyaṃ japan vaśī //
KūPur, 2, 35, 16.2 nanāma śirasā rudraṃ jajāpa śatarudriyam //
KūPur, 2, 35, 17.1 japantamāha rājānaṃ namantamasakṛd bhavam /
KūPur, 2, 35, 28.2 nanāma sāmbamavyayaṃ sa rājapuṅgavastadā //
KūPur, 2, 37, 34.2 vasiṣṭhasya priyā bhāryā pratyudgamya nanāma tam //
Liṅgapurāṇa
LiPur, 1, 16, 16.1 iti stavena deveśaṃ nanāma vṛṣabhadhvajam /
LiPur, 1, 42, 30.1 tasmānnandaya māṃ nandinnamāmi jagadīśvaram /
LiPur, 1, 64, 13.2 utthāpya śvaśuraṃ natvā netre saṃmṛjya vāriṇā //
LiPur, 1, 64, 93.2 bhrātṛbhiḥ sahitaṃ dṛṣṭvā nanāma ca jaharṣa ca //
LiPur, 1, 72, 94.1 atha mahendraviriñcivibhāvasuprabhṛtibhir natapādasaroruhaḥ /
LiPur, 1, 92, 23.1 tuṅgāgrair nīlapuṣpastabakabharanataprāṃśuśākhair aśokair dolāprāntāntanīlaśrutisukhajanakair bhāsitāntaṃ manojñaiḥ /
LiPur, 1, 92, 31.1 punnāgeṣu dvijaśatavirutaṃ raktāśokastabakabharanatam /
LiPur, 1, 92, 119.2 stuvatī caraṇau natvā ka ime bhagavanniti //
LiPur, 1, 98, 3.1 te devāḥ śaktimuśalaiḥ sāyakairnataparvabhiḥ /
LiPur, 1, 102, 10.2 pratibhādyaiḥ prabhuṃ jñātvā nanāma vṛṣabhadhvajam //
LiPur, 1, 102, 57.2 brahmādyā nemire tūrṇaṃ bhavānī ca girīśvaraḥ //
LiPur, 1, 103, 63.1 nanāma bhagavānbrahmā devadevamumāpatim /
LiPur, 1, 106, 6.2 brahmā prāpya ca deveśaṃ praṇamya bahudhā nataḥ //
LiPur, 1, 107, 6.1 gavyaṃ kṣīram atisvādu nālpamuṣṇaṃ namāmyaham /
LiPur, 2, 4, 18.2 utthāya prāñjalirbhūtvā nanāma bhṛgunandanam //
LiPur, 2, 5, 29.2 mama nārāyaṇo nāthastaṃ namāmi jagatpatim //
LiPur, 2, 27, 6.1 natvā sampūjya vidhinā kṛtāñjalipuṭaḥ sthitaḥ /
LiPur, 2, 27, 6.2 harṣagadgadayā vācā provāca ca nanāma ca //
Matsyapurāṇa
MPur, 25, 37.1 āhūtaḥ prādurabhavatkacaḥ śukraṃ nanāma sa /
MPur, 54, 3.2 vinayanamanaṅgārim anaṅgāṅgaharaṃ haram //
MPur, 70, 40.2 sarvaśāntyai namaḥ prītyai namo ratyai nama śriyai //
MPur, 80, 3.2 namāmi sūryasambhūtām aśeṣabhuvanālayām /
MPur, 132, 4.2 nemurūcuśca sahitāḥ pañcāsyaṃ caturānanam //
MPur, 153, 169.1 athābhimukham āyāntaṃ navabhirnataparvabhiḥ /
MPur, 153, 181.1 punaśca daityo devānāṃ tilaśo nataparvabhiḥ /
MPur, 154, 191.2 surāsurāṇāṃ namatāṃ kirīṭamaṇikāntibhiḥ //
MPur, 154, 306.2 nataṃ sūryasya rucibhirbhinnasaṃhṛtapallavam //
MPur, 154, 475.2 nāmabhir indujaṭaṃ nijasevāprāptaphalāya natāstu ghaṭante //
MPur, 158, 11.2 natasurāsuramaulimilanmaṇipracayakāntikarālanakhāṅkite /
MPur, 158, 11.3 nagasute śaraṇāgatavatsale tava nato'smi natārtivināśini //
MPur, 158, 11.3 nagasute śaraṇāgatavatsale tava nato'smi natārtivināśini //
MPur, 158, 20.1 tvayi mamāstu matiḥ satataṃ śive śaraṇago'smi nato'smi namo'stu te /
Narasiṃhapurāṇa
NarasiṃPur, 1, 9.1 natvā tu mādhavaṃ devaṃ kṛtvā ca pitṛtarpaṇam /
NarasiṃPur, 1, 26.2 śaśvacchāntaṃ śamitaviṣayaṃ śuddhatejoviśālam vedavyāsaṃ vigataśamalaṃ sarvadāhaṃ namāmi //
Nāṭyaśāstra
NāṭŚ, 4, 112.2 ādyaḥ pādo nataḥ kāryaḥ savyahastaśca kuñcitaḥ //
NāṭŚ, 4, 131.2 sūcīpādo nataṃ pārśvameko vakṣaḥsthitaḥ karaḥ //
NāṭŚ, 4, 164.1 nataṃ ca pārśvaṃ kartavyaṃ budhairudghaṭṭite sadā /
Suśrutasaṃhitā
Su, Nid., 1, 54.1 dhanustulyaṃ namedyastu sa dhanuḥstambhasaṃjñakaḥ /
Su, Nid., 1, 56.1 abhyantaraṃ dhanur iva yadā namati mānavaḥ /
Su, Nid., 15, 16.2 taruṇāsthīni namyante bhajyante nalakāni tu //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Viṣṇupurāṇa
ViPur, 1, 9, 39.2 namāmi sarvaṃ sarveśam anantam ajam avyayam /
ViPur, 1, 9, 58.2 taṃ natāḥ smo jagaddhāma tava sarvagatācyuta //
ViPur, 1, 9, 60.2 taṃ natāḥ smo jagatsraṣṭuḥ sraṣṭāram aviśeṣaṇam //
ViPur, 1, 12, 9.1 vāmapādasthite tasmin nanāmārdhena medinī /
ViPur, 1, 12, 9.2 dvitīyaṃ ca nanāmārdhaṃ kṣiter dakṣiṇataḥ sthite //
ViPur, 1, 12, 53.3 bhūtādir ādiprakṛtir yasya rūpaṃ nato 'smi tam //
ViPur, 1, 14, 23.2 natāḥ sma sarvavacasāṃ pratiṣṭhā yatra śāśvatī /
ViPur, 1, 14, 29.2 tat toyarūpam īśasya namāmo harimedhasaḥ //
ViPur, 1, 14, 34.2 yas tasmai jñānamūlāya natāḥ sma harimedhase //
ViPur, 1, 14, 37.2 tam ātmarūpiṇaṃ devaṃ natāḥ sma puruṣottamam //
ViPur, 1, 14, 38.2 natāḥ sma tat paraṃ brahma viṣṇor yat paramaṃ padam //
ViPur, 1, 14, 43.2 natāḥ sma tat padaṃ viṣṇor jihvādṛggocaraṃ na yat //
ViPur, 3, 5, 25.2 vahanti bhuvanālokacakṣuṣas taṃ namāmyaham //
ViPur, 3, 12, 1.3 dvikālaṃ ca nametsaṃdhyām agnīnupacarettathā //
ViPur, 3, 14, 30.1 na me 'sti vittaṃ na dhanaṃ ca nānyacchrāddhopayogyaṃ svapitṝn nato 'smi /
ViPur, 3, 17, 32.2 śuddhātiśuddhaṃ paramarṣidṛśyaṃ rūpāya tasmai bhagavannatāḥ smaḥ //
ViPur, 3, 17, 33.2 yasmācca nānyadvyatiriktamasti brahmasvarūpāya natāḥ sma tasmai //
ViPur, 5, 7, 45.2 yatronnatiṃ ca kurute nanāmāsya tataḥ śiraḥ //
ViPur, 5, 7, 51.2 paramārtham aṇoralpaṃ sthūlātsthūlaṃ natāḥ sma tam //
ViPur, 5, 17, 15.2 vedāntavedibhirviṣṇuḥ procyate yo nato 'smi tam //
ViPur, 5, 18, 1.3 akrūro 'smīti caraṇau nanāma śirasā hareḥ //
ViPur, 5, 18, 52.2 anākhyeyābhidhānaṃ tvāṃ nato 'smi parameśvara //
ViPur, 5, 23, 28.3 vākyaṃ namati caivorvī yuṣmatpādaprapīḍitā //
ViPur, 6, 5, 29.1 prakaṭībhūtasarvāsthir natapṛṣṭhāsthisaṃhatiḥ /
ViPur, 6, 8, 59.2 nāpakṣayaṃ ca samupaity avikalpavastu yas taṃ nato 'smi puruṣottamam īśam īḍyam //
ViPur, 6, 8, 60.2 jñānānvitaḥ sakalatattvavibhūtikartā tasmai nato 'smi puruṣāya sadāvyayāya //
ViPur, 6, 8, 62.2 puṃsaḥ samastakaraṇair upakārakāya vyaktāya sūkṣmavimalāya sadā nato 'smi //
Viṣṇusmṛti
ViSmṛ, 1, 23.1 subhrūṃ susūkṣmadaśanāṃ cārunāsāṃ natabhruvam /
Śatakatraya
ŚTr, 3, 62.2 nṛbhiḥ prāṇatrāṇapravaṇamatibhiḥ kaiścid adhunā namadbhiḥ kaḥ puṃsām ayam atuladarpajvarabharaḥ //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 27.1 navajalakaṇasaṅgāc chītatām ādadhānaḥ kusumabharanatānāṃ lāsakaḥ pādapānām /
ṚtuS, Tṛtīyaḥ sargaḥ, 2.2 saptacchadaiḥ kusumabhāranatairvanāntāḥ śuklīkṛtānyupavanāni ca mālatībhiḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 18.1 śyāmā latāḥ kusumabhāranatapravālāḥ strīṇāṃ haranti dhṛtabhūṣaṇabāhukāntim /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 32.2 madajanitavilāsair dṛṣṭipātair munīndrān stanabharanatanāryaḥ kāmayanti praśāntān //
Acintyastava
Acintyastava, 1, 1.2 taṃ namāmy asamajñānam acintyam anidarśanam //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 9.1 natāśeṣanṛpaśreṇiḥ śreṇikaḥ śreyasāṃ nidhiḥ /
Bhadrabāhucarita, 1, 12.2 nutvā natvā samabhyarcya tasthivān narasaṃsidi //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 11.1 namanti yatpādaniketam ātmanaḥ śivāya hānīya dhanāni śatravaḥ /
BhāgPur, 1, 7, 42.2 nirīkṣya kṛṣṇāpakṛtaṃ guroḥ sutaṃ vāmasvabhāvā kṛpayā nanāma ca //
BhāgPur, 1, 11, 6.1 natāḥ sma te nātha sadāṅghripaṅkajaṃ viriñcavairiñcyasurendravanditam /
BhāgPur, 1, 19, 31.2 praṇamya mūrdhnāvahitaḥ kṛtāñjalir natvā girā sūnṛtayānvapṛcchat //
BhāgPur, 2, 3, 21.1 bhāraḥ paraṃ paṭṭakirīṭajuṣṭam apyuttamāṅgaṃ na namen mukundam /
BhāgPur, 2, 6, 35.1 nato 'smyahaṃ taccaraṇaṃ samīyuṣāṃ bhavacchidaṃ svastyayanaṃ sumaṅgalam /
BhāgPur, 2, 9, 17.2 nanāma pādāmbujam asya viśvasṛg yat pāramahaṃsyena pathādhigamyate //
BhāgPur, 3, 5, 38.2 namāma te deva padāravindaṃ prapannatāpopaśamātapatram /
BhāgPur, 3, 14, 31.2 natvā diṣṭāya rahasi tayāthopaviveśa hi //
BhāgPur, 3, 15, 42.2 mahyaṃ bhavasya bhavatāṃ ca bhajantam aṅgaṃ nemur nirīkṣya na vitṛptadṛśo mudā kaiḥ //
BhāgPur, 3, 21, 21.2 namāmy abhīkṣṇaṃ namanīyapādasarojam alpīyasi kāmavarṣam //
BhāgPur, 3, 21, 21.2 namāmy abhīkṣṇaṃ namanīyapādasarojam alpīyasi kāmavarṣam //
BhāgPur, 3, 25, 11.2 jijñāsayāhaṃ prakṛteḥ pūruṣasya namāmi saddharmavidāṃ variṣṭham //
BhāgPur, 3, 31, 13.2 āste viśuddham avikāram akhaṇḍabodham ātapyamānahṛdaye 'vasitaṃ namāmi //
BhāgPur, 4, 2, 7.2 ajaṃ lokaguruṃ natvā niṣasāda tadājñayā //
BhāgPur, 4, 8, 79.2 nanāma tatrārdham ibhendradhiṣṭhitā tarīva savyetarataḥ pade pade //
BhāgPur, 4, 9, 45.2 nanāma mātarau śīrṣṇā satkṛtaḥ sajjanāgraṇīḥ //
BhāgPur, 4, 9, 47.2 tasmai namanti bhūtāni nimnam āpa iva svayam //
BhāgPur, 4, 12, 21.2 nanāma nāmāni gṛṇanmadhudviṣaḥ pārṣatpradhānāviti saṃhatāñjaliḥ //
BhāgPur, 4, 23, 22.2 natvā divisthāṃstridaśāṃstriḥ parītya viveśa vahniṃ dhyāyatī bhartṛpādau //
BhāgPur, 10, 3, 12.1 athainamastaudavadhārya pūruṣaṃ paraṃ natāṅgaḥ kṛtadhīḥ kṛtāñjaliḥ /
BhāgPur, 11, 3, 53.2 sāṅgam sampūjya vidhivat stavaiḥ stutvā nameddharim //
BhāgPur, 11, 4, 15.1 oṃ ity ādeśam ādāya natvā taṃ suravandinaḥ /
BhāgPur, 11, 6, 7.2 natāḥ sma te nātha padāravindaṃ buddhīndriyaprāṇamanovacobhiḥ /
BhāgPur, 11, 16, 5.2 tā mahyam ākhyāhy anubhāvitās te namāmi te tīrthapadāṅghripadmam //
BhāgPur, 11, 21, 25.1 natān aviduṣaḥ svārthaṃ bhrāmyato vṛjinādhvani /
Bhāratamañjarī
BhāMañj, 1, 235.2 tamahaṃ nantumāyāto vandyaṃ nandanavāsinām //
BhāMañj, 1, 251.2 dṛṣṭirnanāma trivalīlekhāparyantapātinī //
BhāMañj, 1, 263.2 lajjānatamukhāmbhojā sametya nṛpamabravīt //
BhāMañj, 1, 449.2 niśamya tatpratijñāṃ sa lajjānatamukho 'bhavat //
BhāMañj, 1, 545.1 ityākarṇya vaco bhartuḥ prāha kuntī natānanā /
BhāMañj, 1, 928.1 tacchrutvā lajjitā bālā sā namadvadanāmbujā /
BhāMañj, 1, 1204.2 āśībhirvidadhe dhanyāṃ draupadīṃ nantumāgatām //
BhāMañj, 5, 25.1 mṛdavaḥ suhṛdāmagre māninīpraṇaye natāḥ /
BhāMañj, 5, 430.2 āyātaḥ sasmito 'vādīnnūnaṃ lajjānatānanam /
BhāMañj, 6, 281.1 siddhasindhusuteneti bhāṣite natamaulinā /
BhāMañj, 6, 450.2 nanāma bhīṣmaviśikhāḥ patantyanujane jane //
BhāMañj, 7, 758.1 lajjānate dharmasute mūkībhūteṣu rājasu /
BhāMañj, 9, 71.1 yasyā vaśādbata natonnatabhāñji bhāvacakrāṇi hanta viśarārudaśāṃ viśanti /
BhāMañj, 13, 257.1 abhyetya bhīṣmacaraṇau vavande hrīnatānanaḥ /
BhāMañj, 13, 691.2 hemabhāranataḥ suptaṃ jaghāna saralāśayam //
BhāMañj, 13, 1743.2 manasā puṇḍarīkākṣaṃ natvā viṣṇumanāmayam //
BhāMañj, 14, 21.2 pratyākhyātaḥ sa guruṇā rājā lajjānatānanaḥ //
BhāMañj, 19, 24.1 iti kṣitibhujādiṣṭā jagāda jagatī natā /
Garuḍapurāṇa
GarPur, 1, 12, 11.2 upaviśya punarmudrāṃ darśayitvā nametpunaḥ //
GarPur, 1, 26, 3.2 hraṃ hrīṃ hrauṃ ṅa ña ṇa name aghorāmukhi hrāṃ hrīṃ kilikili vicce sthaulyakrośī hrīṃ hrīṃ śrīṃ aiṃ namo bhagavate ūrdhvavaktrāya namaḥ /
GarPur, 1, 26, 3.4 hrīṃ śrīṃ hrīṃ ṅa ā ña ṇa name dakṣiṇavaktrāya namaḥ /
GarPur, 1, 26, 3.8 hrīṃ krīṃ hrīṃ āṃ ṅa ña ṇa name śikhāyai vaṣaṭ /
GarPur, 1, 45, 19.2 sa vartulāvartaḥ pātu vo natapṛṣṭhakaḥ //
GarPur, 1, 61, 4.1 hāsyāvasthaṃ natāvasthaṃ pramodāvasthameva ca /
GarPur, 1, 65, 11.1 meḍhre vāmanate caiva sutārtharahito bhavet /
GarPur, 1, 65, 40.1 sthūlāṅgulībhirniḥsvāḥ syurnatāḥ syuḥ sukṛśaistadā /
GarPur, 1, 70, 13.2 nirarciṣo 'ntarbahulā bhavanti prabhāvavanto 'pi nataiḥ samastaiḥ //
GarPur, 1, 83, 75.2 kumāramabhigamyātha natvā muktimavāpnuyāt //
GarPur, 1, 83, 78.2 natvā devānvasiṣṭheśaprabhṛtīnṛṇasaṃkṣayam //
GarPur, 1, 84, 11.2 sūryaṃ natvā tvidaṃ kuryātkṛtapiṇḍādisatkriyaḥ //
GarPur, 1, 86, 21.1 natvā kapardivighneśaṃ sarvavighnaiḥ pramucyate /
GarPur, 1, 86, 29.1 spṛṣṭvā natvā nārasiṃhaṃ saṃgrāme vijayī bhavet /
GarPur, 1, 86, 32.1 rāmeśvaraṃ naro natvā rāmavatsupriyo bhavet /
GarPur, 1, 114, 51.1 namanti phalino vṛkṣā namanti guṇino janāḥ /
GarPur, 1, 114, 51.1 namanti phalino vṛkṣā namanti guṇino janāḥ /
GarPur, 1, 114, 51.2 śuṣkavṛkṣāśca mūrkhāśca bhidyante na namanti ca //
GarPur, 1, 115, 14.1 vane 'pi siṃhā na namanti kaṃ ca bubhukṣitā māṃsanirīkṣaṇaṃ ca /
GarPur, 1, 132, 16.2 vīraṃ ca duḥkhitaṃ natvā rātrau supto yathāsukham //
GarPur, 1, 143, 15.2 natvā sutīkṣṇaṃ cāgastyaṃ daṇḍakāraṇyamāgataḥ //
GarPur, 1, 143, 51.1 agastyādīnmunīnnatvā śrutvotpattiṃ ca rakṣasām /
Gītagovinda
GītGov, 5, 27.2 pramuditahṛdayam harim atisadayam namata sukṛtakamanīyam //
Kathāsaritsāgara
KSS, 1, 1, 44.2 gaṅgāṃ vahannamansaṃdhyāṃ vijito 'si na kiṃ mama //
KSS, 2, 2, 31.1 taddṛṣṭvā mahadāścaryaṃ śrānto natvā vṛṣadhvajam /
KSS, 3, 5, 72.1 namatātha palāyadhvam ity ūce vidviṣām iva /
KSS, 3, 5, 113.2 naman vicchāyatāṃ bheje yat tadā na tad adbhutam //
KSS, 4, 2, 135.2 sa divyavastrābharaṇo naman mām evam abravīt //
KSS, 4, 2, 226.1 tāvat sa śaṅkhacūḍo 'tra natvā gokarṇam āgataḥ /
KSS, 5, 2, 82.1 upetya jñāninaṃ taṃ ca natvā snehena putrayoḥ /
KSS, 5, 3, 280.1 sa ca caraṇanatābhistābhirāveditārtho duhitṛbhirakhilābhir divyavākpreritaśca /
Kālikāpurāṇa
KālPur, 55, 67.2 tatra natvā raktacaṇḍāṃ hrīṃ śrīṃ mantreṇa sādhakaḥ //
Mukundamālā
MukMā, 1, 19.1 baddhenāñjalinā natena śirasā gātraiḥ saromodgamaiḥ kaṇṭhena savaragadgadena nayanenodgīrṇabāṣpāmbunā /
MukMā, 1, 26.2 kṛṣṇaṃ lokaya locanadvaya harergacchāṅghriyugmālayaṃ jighra ghrāṇa mukundapādatulasīṃ mūrdhannamādhokṣajam //
Mātṛkābhedatantra
MBhT, 7, 11.2 japaṃ samarpayitvā tu named añjalinā priye //
MBhT, 7, 47.1 aṣṭottaraśataṃ mūlamantraṃ japtvā namet sudhīḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 19.1 te tam ṛgbhir yajurbhiś ca sāmabhiś cāstuvan natāḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 1.2 nighaṇṭuśeṣaṃ vakṣye'haṃ natvārhatpādapaṅkajam //
Rasaratnasamuccaya
RRS, 4, 25.1 niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam /
RRS, 9, 47.1 kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /
RRS, 15, 14.2 nato bhāṇḍatṛtīyāṃśe sikatāparipūrite //
Rasaratnākara
RRĀ, V.kh., 1, 3.1 natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim /
Rasendracintāmaṇi
RCint, 1, 1.3 namāmi devaṃ suravṛndapūjitaṃ gaṇādhipaṃ vighnavināśakārakam /
RCint, 8, 121.1 samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya /
Rasendracūḍāmaṇi
RCūM, 5, 24.1 kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /
RCūM, 12, 18.1 niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam /
RCūM, 14, 81.2 namate bhaṅguraṃ yattat kharaloham udāhṛtam //
Rasendrasārasaṃgraha
RSS, 1, 2.1 natvā gurupadadvandvaṃ dṛṣṭvā tantrāṇyanekaśaḥ /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 4.1 natvā mataṃgabharatapramukhān sugītasaṃgītaśastranipuṇāñjayadevavācām /
Rasādhyāya
RAdhy, 1, 1.2 natvā tānarhataḥ kurve kaṅkālādhyāyavārttikam //
Rasārṇava
RArṇ, 11, 104.1 bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ /
RArṇ, 18, 209.2 natāṅghriḥ pāṇiniḥsūto jarayā stobhitendriyaḥ //
RArṇ, 18, 216.2 tadā natvā guruṃ devaṃ candrārkādigrahānapi /
Skandapurāṇa
SkPur, 3, 12.2 sa tuṣṭāva nato bhūtvā kṛtvā śirasi cāñjalim //
SkPur, 13, 55.2 brahmādyā nemire tūrṇaṃ sarva eva sureśvarāḥ //
SkPur, 21, 17.2 sa evamukto devena śirasā pādayornataḥ /
SkPur, 22, 1.3 aśrupūrṇekṣaṇaṃ dīnaṃ pādayoḥ śirasā natam //
SkPur, 22, 17.1 strīrūpadhāriṇī caiva prāñjaliḥ śirasā natā /
SkPur, 23, 6.1 tāṃs tathāvādinaḥ sarvānnamato bhaktavatsalaḥ /
Smaradīpikā
Smaradīpikā, 1, 22.1 vṛṣo yathā udarakaṭikṛśāsyaḥ śīghragāmī natāṃsaḥ kanakaruciradehaḥ kaṣṭavādī vṛṣo 'sau //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 59.1 āsanaṃ ca samabhyarcya gurudevaṃ namet sudhīḥ /
ToḍalT, Caturthaḥ paṭalaḥ, 2.3 mantreṇācamanaṃ kṛtvā gurudevaṃ namettataḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 14.1 tatrādau parameśāni gurudevaṃ namet sudhīḥ /
Ānandakanda
ĀK, 1, 3, 3.2 pūrvoktalakṣaṇopetaḥ śiṣyo bhaktinataḥ śuciḥ //
ĀK, 1, 3, 78.1 utthāya ca guruṃ natvā bahuśaḥ stotramuccaret /
ĀK, 1, 5, 13.1 bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ /
ĀK, 1, 12, 155.1 mallināthasya vāyavye natvā devahradaḥ paraḥ /
ĀK, 1, 20, 6.1 namatsurāsurādhīśamakuṭotpalaraśmibhiḥ /
ĀK, 1, 21, 91.2 iṣṭadevāngurūnvṛddhān natvārcitagaṇeśvaraḥ //
ĀK, 1, 26, 24.1 kṣipedrasaṃ ghaṭe dīrghe natādhonālasaṃyute /
Āryāsaptaśatī
Āsapt, 1, 4.1 jayati lalāṭakaṭākṣaḥ śaśimauleḥ pakṣmalaḥ priyāgraṇatau /
Āsapt, 2, 30.1 ayi cūtavalli phalabharanatāṅgi viṣvagvikāsisaurabhye /
Āsapt, 2, 89.2 sutanoḥ śvasitakramanamadudarasphuṭanābhi śayanam idam //
Āsapt, 2, 302.1 na hasanti jaraṭha iti yadvallavavanitā namanti nandam api /
Āsapt, 2, 475.1 ruddhasvarasaprasarasyālibhir agre nataṃ priyaṃ prati me /
Āsapt, 2, 594.2 samadanadahanavikārā manoharā vrīḍitā namati //
Śukasaptati
Śusa, 11, 23.3 uttaram evaṃ ca sa brāhmaṇaḥ sabhayaḥ sannataḥ pādayoḥ patito jagāda svāmini prāṇān rakṣa /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 17.2 natvā guruṃ bhairavakanyakābaṭuṃ dvīpānanaṃ siddhamamuṣya rakṣitam /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 6.2 nāsmin gandho na ca madhukaṇā nāsti tatsaukumāryaṃ ghūrṇanmūrdhnā bata nataśirā vrīḍayā nirjagāma //
Dhanurveda
DhanV, 1, 1.3 vighnaghnaṃ pārvvatīputraṃ namāmi gaṇanāyakam //
DhanV, 1, 73.1 savyaṃ jānu nataṃ bhūmau dakṣiṇaṃ na ca kuñcitam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 1.3 sarvābhīṣṭaprasiddhyarthaṃ taṃ namāmi gajānanam /
GokPurS, 2, 55.2 labhante 'bhīpsitān kāmān namante ca yathāsukham //
GokPurS, 3, 38.2 nṛpabhāryā puṇyaśīlā natvā yoginam āgatam //
GokPurS, 5, 63.1 nanāma daṇḍavad bhūmau trāhi trāhīti ca bruvan /
GokPurS, 12, 44.2 ity uktvā lubdhako rājan nanāma dvijapādayoḥ //
Haribhaktivilāsa
HBhVil, 1, 96.2 pādaśabdasametaṃ ca natamūrdhāñjalīyutaḥ //
HBhVil, 1, 196.1 prabhuṃ śrīkṛṣṇacaitanyaṃ taṃ nato 'smi gurūttamam /
HBhVil, 2, 105.1 atha natvāmbupānārthaṃ pradāyācamanāni ca /
HBhVil, 2, 130.2 gatvā bhaktyā guruṃ natvā guror āsīta dakṣiṇe //
HBhVil, 2, 185.2 dattvābhyarcya guruṃ natvā viprān sampūjya bhojayet //
HBhVil, 3, 29.1 prātar namāmi manasā vacasā ca mūrdhnā pādāravindayugalaṃ paramasya puṃsaḥ /
HBhVil, 3, 59.3 na rogo na ca duḥkhāni tam anantaṃ namāmy aham //
HBhVil, 3, 87.1 athādau śrīguruṃ natvā śrīkṛṣṇasya padābjayoḥ /
HBhVil, 3, 87.2 kiṃcid vijñāpayan sarvasvakṛtyāny arpayen namet //
HBhVil, 3, 95.3 nikhilahṛdi niviṣṭo vetti yaḥ sarvasākṣī tam ajam amṛtam īśaṃ vāsudevaṃ nato 'smi //
HBhVil, 3, 96.3 vedāntavedibhir viṣṇuḥ procyate yo nato 'smi tam //
HBhVil, 3, 262.2 jagatsraṣṭar jaganmardin namāmi tvāṃ sureśvara //
HBhVil, 3, 264.1 natvātha tīrthaṃ snānārtham anujñāṃ prārthayed imām /
HBhVil, 4, 2.1 atha svagṛham āgacched ādau natveṣṭadevatām /
HBhVil, 4, 361.3 guravaḥ pūjanīyās te gṛhaṃ natvā nayeta tān //
HBhVil, 5, 59.2 parameṣṭhiguruṃ ceti named guruparamparām //
HBhVil, 5, 60.2 kṣetrapālaṃ named bhaktyā madhye cātmeṣṭadaivatam //
HBhVil, 5, 76.3 hastodyacchaṅkhacakrāmbujagadam amalaṃ pītakauśeyavāsaṃ vidyotadbhāsam udyaddinakarasadṛśaṃ padmasaṃsthaṃ namāmi //
HBhVil, 5, 393.1 madbhaktibaladarpiṣṭhā matprabhuṃ na namanti ye /
Haṃsadūta
Haṃsadūta, 1, 82.1 janān siddhādeśānnamati bhajate māntrikagaṇān vidhatte śuśrūṣām adhikavinaye nauṣadhividām /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 34.1 natāṃso bhrāmayed eṣā nauliḥ siddhaiḥ praśasyate /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 81.0 tṛpyati prajayā paśubhiḥ upainaṃ somapītho namati ya evaṃ veda //
Kokilasaṃdeśa
KokSam, 1, 83.1 pūrvo bhāgaḥ stanabharanataḥ prekṣyate ceccalākṣaḥ paścādbhāgo lalitacikuro dṛśyate no nitambī /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 1.2 bhavabhayarakṣaṇadakṣaṃ natvā mugdhāvabodhinīṃ tanute /
MuA zu RHT, 1, 6.2, 11.2 mṛtyorjarāviṣadharasya ca vainateya tubhyaṃ namāmi suravanditasūtarāja /
Rasakāmadhenu
RKDh, 1, 1, 101.1 etadeva hi yantraṃ tu natahastakasaṃyutam /
RKDh, 1, 1, 131.1 natanāle ghaṭe dīrghe rasarājaṃ vinikṣipet /
RKDh, 1, 1, 134.1 kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 49.2, 2.0 dīrghanatādhonālasaṃyute dīrghākāraṃ nataṃ nimnābhimukhaṃ ca yat adhonālaṃ tena saṃyute //
RRSBoṬ zu RRS, 9, 49.2, 2.0 dīrghanatādhonālasaṃyute dīrghākāraṃ nataṃ nimnābhimukhaṃ ca yat adhonālaṃ tena saṃyute //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 49.2, 2.0 natādhonāleti natopakaṇṭhacchidrasaṃlagnādhonālasaṃyute //
RRSṬīkā zu RRS, 9, 49.2, 2.0 natādhonāleti natopakaṇṭhacchidrasaṃlagnādhonālasaṃyute //
Rasasaṃketakalikā
RSK, 1, 1.1 śivaṃ natvā raseśaṃ cāmuṇḍaḥ kāyasthavaṃśabhūḥ /
Rasataraṅgiṇī
RTar, 4, 13.1 natanāle ghaṭe dīrghe rasarājaṃ vinikṣipet /
RTar, 4, 40.1 etadeva hi yantraṃ tu natahastakasaṃyutam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 52.3 nato'haṃ manasā devamapūjayaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 9, 53.2 narmadāyāṃ nṛpaśreṣṭha ye namanti trilocanam //
SkPur (Rkh), Revākhaṇḍa, 11, 54.2 śivaṃ nama varāka tvaṃ jñānaṃ mokṣaṃ yadīcchasi //
SkPur (Rkh), Revākhaṇḍa, 12, 6.2 natāḥ sma sarve varade sukhaprade vimocayāsmānpaśupāśabandhāt //
SkPur (Rkh), Revākhaṇḍa, 18, 12.2 namāmi devaṃ śaraṇaṃ prapadye dhyānaṃ ca tasyeti kṛtaṃ mayā ca //
SkPur (Rkh), Revākhaṇḍa, 28, 142.2 tāvabhyarcya tathā natvā samyag yātrāphalaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 35, 24.2 namitvā rāvaṇistasya devasya parameṣṭhinaḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 22.1 svayānaistu hariṃ natvā hṛdi tuṣṭā divaṃ yayuḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 21.2 prajāpaterjagaddhātus teṣām api namāmyaham //
SkPur (Rkh), Revākhaṇḍa, 48, 22.2 praṇāmaṃ ye prakurvanti teṣāmapi namāmyaham //
SkPur (Rkh), Revākhaṇḍa, 48, 23.2 praṇāmaṃ ye prakurvanti teṣāmapi namāmyaham //
SkPur (Rkh), Revākhaṇḍa, 60, 26.2 namāmi te śītajale sukhaprade saridvare pāpahare vicitrite //
SkPur (Rkh), Revākhaṇḍa, 60, 28.1 namāmi te sarvavare sukhaprade vimocayāsmānaghapāśabaddhān //
SkPur (Rkh), Revākhaṇḍa, 60, 62.1 natvā tu bhāskaraṃ devaṃ hṛdi dhyātvā janārdanam /
SkPur (Rkh), Revākhaṇḍa, 84, 50.2 śrutveti śambhuvacasā sa ṣaḍānano 'tha natvā pituḥ padayugāmbujamādareṇa /
SkPur (Rkh), Revākhaṇḍa, 97, 62.2 natvoce mātaraṃ bhaktyā sāṣṭāṅgaṃ vinayānataḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 105.2 jaya devi pitāmaharāmanate jaya bhāskaraśakraśiro'vanate //
SkPur (Rkh), Revākhaṇḍa, 103, 170.1 snātvā tatra jale ramye natvā devaṃ tu bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 104, 4.1 natvā tu bhāskaraṃ devaṃ hotavyaṃ ca hutāśane /
SkPur (Rkh), Revākhaṇḍa, 129, 6.1 snātvādau pātakī brahmannatvā tu kīrtayed agham /
SkPur (Rkh), Revākhaṇḍa, 142, 83.2 ye namanti jagannāthaṃ devaṃ nārāyaṇaṃ harim //
SkPur (Rkh), Revākhaṇḍa, 143, 13.2 ye namanti jagatpūjyaṃ devaṃ nārāyaṇaṃ harim //
SkPur (Rkh), Revākhaṇḍa, 172, 33.2 māṇḍavyenāpyanujñātā yayau natvā svamāśramam //
SkPur (Rkh), Revākhaṇḍa, 172, 56.1 nityaṃ namati yo rāja śivanārāyaṇāvubhau /
SkPur (Rkh), Revākhaṇḍa, 181, 49.2 cihnaṃ hi tava natānāṃ dṛśyata iha janmani prakaṭam //
SkPur (Rkh), Revākhaṇḍa, 192, 57.2 namo narāya namyāya namo nārāyaṇāya ca //
SkPur (Rkh), Revākhaṇḍa, 193, 16.3 parāyaṇaṃ tvāṃ jagatām anantaṃ natāḥ sma nārāyaṇamātmabhūtam //
SkPur (Rkh), Revākhaṇḍa, 209, 39.1 upādhyāyamathovāca natvā devaḥ kṛtāñjaliḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 25.1 tataḥ prabhātāṃ rajanīṃ dṛṣṭvā natvā mahodadhim /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 8.1 natvā somaṃ maheśānaṃ natvā brahmācyutāvubhau /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 8.1 natvā somaṃ maheśānaṃ natvā brahmācyutāvubhau /
Sātvatatantra
SātT, 2, 41.2 dīneṣu daityalavaṇāntaka āryasevī svānyeṣu sāmyam atirājanatābhirāmaḥ //
SātT, 4, 6.1 tadā cāhaṃ tasya pādapaṅkaje śirasā nataḥ /
SātT, 7, 45.1 pradakṣiṇaṃ sakṛt kṛtvā yo na jānuśiraṃ namet /
SātT, 7, 45.2 niṣphalaṃ tad bhavet tasya tasmāt pratyekaśo namet //
Uḍḍāmareśvaratantra
UḍḍT, 12, 1.2 hrīṃ namāmy ahaṃ mahādevaṃ nṛsiṃhaṃ bhīmarūpiṇam oṃ namas tasmai /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 3.0 āpo hi ṣṭhā sanā ca somety udakaṃ spṛśanti sūktābhyām anaman nimajjanto 'saṃdhāvamānāḥ //