Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 4, 10.0 tā abruvan hantāsmāccharīrād utkrāmāma tad yasminn utkrānta idaṃ śarīraṃ patsyati tad ukthaṃ bhaviṣyatīti //
AĀ, 2, 1, 4, 15.0 prāṇa udakrāmat tat prāṇa utkrānte 'padyata //
AĀ, 2, 2, 2, 9.0 eṣa vai padam eṣa hīmāni sarvāṇi bhūtāni pādi sa yad imāni sarvāṇi bhūtāni pādi tasmāt padaṃ tasmāt padam ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 9.0 eṣa vai padam eṣa hīmāni sarvāṇi bhūtāni pādi sa yad imāni sarvāṇi bhūtāni pādi tasmāt padaṃ tasmāt padam ity ācakṣata etam eva santam //
Aitareyabrāhmaṇa
AB, 7, 14, 5.0 tasya ha dantā jajñire taṃ hovācājñata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ padyante 'tha sa medhyo bhavati dantā nv asya padyantām atha tvā yajā iti tatheti //
AB, 7, 14, 5.0 tasya ha dantā jajñire taṃ hovācājñata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ padyante 'tha sa medhyo bhavati dantā nv asya padyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
Atharvaveda (Paippalāda)
AVP, 1, 5, 5.2 ava jarāyu padyatām //
AVP, 1, 56, 4.2 jayāmitrān pra padyasva māmīṣāṃ kaṃ canoc chiṣaḥ //
AVP, 5, 15, 7.1 ni te padāṃ pṛthivī yantu sindhava ud oṣadhayo jihatāṃ preratām irāḥ /
AVP, 5, 24, 2.2 vatso dhārur iva mātaraṃ taṃ pratyag upa padyatām //
AVP, 10, 12, 12.2 etaṃ mṛtyo 'bhi padyasva mā te moci mahodara //
Atharvaveda (Śaunaka)
AVŚ, 1, 11, 4.2 avaitu pṛśni śevalaṃ śune jarāyv attave 'va jarāyu padyatām //
AVŚ, 1, 11, 5.2 vi mātaraṃ ca putraṃ ca vi kumāraṃ jarāyuṇāva jarāyu padyatām //
AVŚ, 1, 11, 6.2 evā tvaṃ daśamāsya sākaṃ jarāyuṇā patāva jarāyu padyatām //
AVŚ, 3, 19, 3.1 nīcaiḥ padyantām adhare bhavantu ye naḥ sūriṃ maghavānaṃ pṛtanyān /
AVŚ, 3, 19, 8.2 jaya amitrān pra padyasva jahy eṣāṃ varaṃ varaṃ māmīṣāṃ moci kaścana //
AVŚ, 4, 18, 2.2 vatso dhārur iva mātaraṃ taṃ pratyag upa padyatām //
AVŚ, 5, 6, 11.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 12.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 13.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 14.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 6, 26, 2.2 pathām anu vyāvartane 'nyaṃ pāpmānu padyatām //
AVŚ, 6, 120, 2.2 dyaur naḥ pitā pitryācchaṃ bhavāti jāmim ṛtvā māva patsi lokāt //
AVŚ, 7, 31, 1.2 yo no dveṣṭy adharaḥ sas padīṣṭa yam u dviṣmas tam u prāṇo jahātu //
AVŚ, 7, 70, 2.2 indreṣitā devā ājyam asya mathnantu mā tat saṃ pādi yad asau juhoti //
AVŚ, 8, 1, 4.1 ut krāmātaḥ puruṣa māva patthā mṛtyoḥ paḍvīśam avamuñcamānaḥ /
AVŚ, 8, 1, 10.2 tama etat puruṣa mā pra patthā bhayaṃ parastād abhayaṃ te arvāk //
AVŚ, 8, 4, 16.2 indras taṃ hantu mahatā vadhena viśvasya jantor adhamas padīṣṭa //
AVŚ, 8, 4, 17.2 vavram anantam ava sā padīṣṭa grāvāṇo ghnantu rakṣasa upabdaiḥ //
AVŚ, 9, 2, 9.2 teṣāṃ pannānām adhamā tamāṃsy agne vāstūny anu nirdaha tvam //
AVŚ, 13, 1, 31.2 indrāgnī mitrāvaruṇāv adhare padyantām apratimanyūyamānāḥ //
AVŚ, 18, 3, 1.1 iyaṃ nārī patilokaṃ vṛṇānā ni padyata upa tvā martya pretam /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 6, 14.1 prāśyāpa ācamyoraḥ pratyātmānaṃ pratyabhimṛśate prativeśo 'si pra mā pāhi pra mā padyasva iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 38.0 atha pradakṣiṇam āvṛtya pratyaṅṅ ādrutya dhuri srucau vimuñcaty agner vām apannagṛhasya sadasi sādayāmi sumnāya sumninī sumne mā dhattam dhuri dhuryau pātam iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 26, 4.4 tat satyaṃ yad ahaṃ vadāmy adharo mat padyasvāsāv iti //
BhārGS, 2, 27, 4.1 yaṃ kāmayeta nāyaṃ mat padyeteti dakṣiṇe pāṇāv abhipadyeta /
BhārGS, 2, 27, 5.1 na haivāsmāt padyate yaṃ kāmayeta nāyaṃ macchidyeteti //
BhārGS, 2, 27, 7.1 na haivāsmāt padyate //
Bhāradvājaśrautasūtra
BhārŚS, 7, 9, 7.0 athainaṃ paśuṃ snāpayanty anaṅgahīnam apannadantam ajaṃ lohaṃ tūparaṃ dvirūpaṃ pīvānam //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 14, 7.4 na hi padyase /
BĀU, 6, 1, 4.1 yo ha vai saṃpadaṃ veda saṃ hāsmai padyate yaṃ kāmaṃ kāmayate /
BĀU, 6, 1, 4.4 saṃ hāsmai padyate yaṃ kāmaṃ kāmayate ya evaṃ veda //
Chāndogyopaniṣad
ChU, 5, 1, 4.1 yo ha vai saṃpadaṃ veda saṃ hāsmai kāmāḥ padyante daivāś ca mānuṣāś ca /
Gopathabrāhmaṇa
GB, 1, 3, 7, 12.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād idaṃ śiśnam uccaśa eti nīcī padyate //
GB, 1, 3, 9, 21.0 yad uttame 'nuyāje sakṛd apāniti tasmād idaṃ śiśnam uccaśa eti nīcī padyate //
GB, 1, 3, 9, 23.0 yan muhur apānet sakṛtpannaṃ syāt //
GB, 1, 3, 9, 24.0 tasmāt sakṛd apāniti net sakṛcchūnaṃ syāt sakṛtpannaṃ veti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 6.7 tatsatyaṃ yad ahaṃ bravīmy adharo matpadyasvāsāv iti //
HirGS, 2, 3, 3.2 tiladeva padyasva na māṃsamasi no dalam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 13, 9.1 ya u ha vā apakṣo vṛkṣāgraṃ gacchaty ava vai sa tataḥ padyate /
JUB, 3, 20, 2.1 mahināsi bahulāsi bṛhaty asi rohiṇy asy apannāsi //
Jaiminīyabrāhmaṇa
JB, 1, 361, 14.0 sa etāṃ devatām upatiṣṭheta śivo 'si pra tvā padye namas te 'stu mā mā hiṃsīr yo māṃ dveṣṭi sa ārtim ārcchatv iti //
Kāṭhakasaṃhitā
KS, 12, 10, 8.0 tena yugaśaram apadyata //
KS, 12, 13, 29.0 apannadatī bhavati //
KS, 13, 2, 5.0 tā jihmāḥ pannā aśerata varuṇagṛhītāḥ //
KS, 19, 5, 41.0 mā pādy āyuṣaḥ pureti āyur evāsmin dadhāti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 15, 8.2 yo no dveṣṭy adharaḥ sa padyatāṃ tasmin pāśān pratimuñcāma etān //
MS, 1, 3, 1, 2.1 agner vo 'pannagṛhasya sadasi sādayāmi /
MS, 1, 5, 11, 10.0 yo vai brahmaṇi pratiṣṭhitena spardhate pūrvo 'smāt padyate //
MS, 1, 10, 7, 25.0 yat prāṅ padyeta yajamānaḥ pramīyeta //
MS, 2, 5, 3, 18.0 sa prāṅ apadyata //
MS, 2, 5, 3, 19.0 sa padyamāna indraṃ saptabhir bhogaiḥ paryagṛhṇāt //
MS, 2, 7, 4, 9.2 bharann agniṃ purīṣyaṃ mā pādy āyuṣaḥ purā //
Pañcaviṃśabrāhmaṇa
PB, 4, 3, 6.0 yat sāmāvasṛjeyur ava svargāllokāt padyeran yad ṛcam anusṛjeyur naśyeyur asmāllokāt //
PB, 4, 6, 23.0 tat triṣṭubjagatīṣu bhavati traiṣṭubhjāgato vā ādityo yad ato 'nyāsu syād ava svargāl lokāt padyeran //
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
PB, 7, 7, 14.0 yo vai devaratham ananvālabhyātiṣṭhaty avāsmāt padyata iyaṃ vai devaratha imām ālabhyodgāyen nāsmād avapadyate //
PB, 12, 12, 8.0 pannam iva vai caturtham ahas tad etena bṛhatas tejasottabhnoti saubhareṇa //
PB, 14, 1, 12.0 dṛta aindrota iti hovācābhipratārī kākṣasenir ye mahāvṛkṣasyāgraṃ gacchanti kva te tato bhavanti pra rājan pakṣiṇaḥ patanty avāpakṣāḥ padyante //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 2.3 naiva māṃsena pīvarīṃ na kasmiṃścanāyatanam ava jarāyu padyatāmiti //
Taittirīyabrāhmaṇa
TB, 2, 3, 10, 2.1 pra tvā padye /
TB, 2, 3, 11, 1.3 sam ātmanā padyeyeti /
Taittirīyasaṃhitā
TS, 1, 3, 12, 1.2 agner vo 'pannagṛhasya sadasi sādayāmi sumnāya sumninīḥ sumne mā dhatta /
TS, 2, 1, 2, 7.2 apannadatī bhavati /
TS, 5, 1, 5, 68.1 mā pādy āyuṣaḥ pureti āha //
TS, 5, 1, 7, 39.1 apadyamānā pṛthivy āśā diśa āpṛṇeti āha //
Taittirīyopaniṣad
TU, 1, 4, 3.9 prativeśo 'si pra mā bhāhi pra mā padyasva //
Taittirīyāraṇyaka
TĀ, 5, 3, 6.10 apadyamānaḥ pṛthivyām āśā diśa āpṛṇety āha //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
Vasiṣṭhadharmasūtra
VasDhS, 14, 44.1 dhenvanaḍuhāv apannadantāṃśca //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 29.1 prati panthām apadmahi svastigām anehasam /
VSM, 6, 24.1 agner vo 'pannagṛhasya sadasi sādayāmi /
VSM, 11, 46.2 bharann agniṃ purīṣyaṃ mā pādy āyuṣaḥ purā /
Vārāhaśrautasūtra
VārŚS, 1, 3, 6, 22.1 agner vo 'pannagṛhasya sadasi sādayāmīti havirdhānaṃ ca kastambhadeśe srucau sādayati //
VārŚS, 1, 6, 3, 26.1 kūṭākarṇakāṇakhaṇḍabaṇḍāpannadanta iti pratiṣiddhāḥ //
VārŚS, 1, 6, 5, 9.1 yo no dveṣṭy adharaḥ sa padyatām iti yady abhicaret //
Āpastambaśrautasūtra
ĀpŚS, 7, 12, 4.0 yo 'pannadan malaṃ tat paśūnām iti vijñāyate //
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti mitrāya paridadāti //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
Ṛgveda
ṚV, 1, 38, 6.2 padīṣṭa tṛṣṇayā saha //
ṚV, 1, 79, 11.1 yo no agne 'bhidāsaty anti dūre padīṣṭa saḥ /
ṚV, 1, 105, 3.1 mo ṣu devā adaḥ svar ava pādi divas pari /
ṚV, 3, 53, 21.2 yo no dveṣṭy adharaḥ sas padīṣṭa yam u dviṣmas tam u prāṇo jahātu //
ṚV, 4, 13, 5.1 anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na /
ṚV, 4, 14, 5.1 anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na /
ṚV, 6, 20, 4.1 śatair apadran paṇaya indrātra daśoṇaye kavaye 'rkasātau /
ṚV, 6, 20, 5.1 maho druho apa viśvāyu dhāyi vajrasya yat patane pādi śuṣṇaḥ /
ṚV, 6, 54, 3.1 pūṣṇaś cakraṃ na riṣyati na kośo 'va padyate /
ṚV, 6, 75, 16.2 gacchāmitrān pra padyasva māmīṣāṃ kaṃ canoc chiṣaḥ //
ṚV, 7, 104, 16.2 indras taṃ hantu mahatā vadhena viśvasya jantor adhamas padīṣṭa //
ṚV, 7, 104, 17.2 vavrāṁ anantāṁ ava sā padīṣṭa grāvāṇo ghnantu rakṣasa upabdaiḥ //
ṚV, 9, 73, 9.2 dhīrāś cit tat saminakṣanta āśatātrā kartam ava padāty aprabhuḥ //
ṚV, 10, 34, 11.2 pūrvāhṇe aśvān yuyuje hi babhrūn so agner ante vṛṣalaḥ papāda //
ṚV, 10, 114, 9.1 kaś chandasāṃ yogam ā veda dhīraḥ ko dhiṣṇyām prati vācam papāda /
ṚV, 10, 146, 5.2 svādoḥ phalasya jagdhvāya yathākāmaṃ ni padyate //
Ṛgvedakhilāni
ṚVKh, 2, 4, 2.2 prayatapāṇiḥ śaraṇaṃ pra padye svasti sambādheṣv abhayaṃ no astu /
ṚVKh, 2, 6, 5.2 tām padmanemiṃ śaraṇaṃ pra padye alakṣmīr me naśyatāṃ tvāṃ vṛṇomi //
ṚVKh, 4, 2, 3.1 rātriṃ pra padye jananīṃ sarvabhūtaniveśanīm /
ṚVKh, 4, 2, 12.2 durgāṃ devīṃ śaraṇam ahaṃ pra padye sutarasi tarase namaḥ sutarasi tarase namaḥ //
Mahābhārata
MBh, 1, 100, 15.1 tatastenaiva vidhinā maharṣistām apadyata /
MBh, 7, 134, 37.2 karṇo vaikartanaḥ sūta kim uttaram apadyata //
MBh, 8, 42, 24.2 adya tvā patsyate tad vai yathā hy akuśalaṃ tathā //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 62.2 yuvābhyāṃ nītipannābhyāṃ sa bālaḥ pālyatām iti //
Kūrmapurāṇa
KūPur, 1, 50, 14.1 jaiminiṃ sāmavedasya śrāvakaṃ so nvapadyata /
Liṅgapurāṇa
LiPur, 1, 70, 206.2 devānsṛṣṭvātha deveśastanumanyāmapadyata //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 199, 3.2 nāsatyau sattvaṃ pannau sarvaduḥkhaghnasattamau //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 18, 1.1 yā tiraścī ni padyate 'haṃ vidharaṇīti /