Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 14, 4.1 athāpaśyanmahātejāḥ prādurbhūtaṃ kumārakam /
LiPur, 1, 17, 44.1 nāpaśyadalpamapyasya mūlaṃ liṅgasya sūkaraḥ /
LiPur, 1, 17, 50.2 liṅgasya dakṣiṇe bhāge tadāpaśyatsanātanam //
LiPur, 1, 17, 53.2 tasyopari tadāpaśyacchuddhasphaṭikavat prabhum //
LiPur, 1, 17, 82.1 praṇamya bhagavān viṣṇuḥ punaścāpaśyadūrddhvataḥ /
LiPur, 1, 19, 1.3 paśyatāṃ māṃ mahādevaṃ bhayaṃ sarvaṃ vimucyatām //
LiPur, 1, 20, 27.1 praviśya lokān paśyaitānanaupamyānsurottama /
LiPur, 1, 20, 28.2 tāneva lokān garbhasthān apaśyat satyavikramaḥ //
LiPur, 1, 22, 27.1 praṇamya saṃsthito 'paśyadgāyatryā viśvamīśvaram /
LiPur, 1, 36, 58.2 tasya dehe hareḥ sākṣādapaśyaddvijasattamaḥ //
LiPur, 1, 36, 63.1 mayi paśya jagat sarvaṃ tvayā sārdham anindita /
LiPur, 1, 37, 38.2 apaśyatāṃ bhavaṃ devaṃ kālāgnisadṛśaṃ prabhum //
LiPur, 1, 42, 36.2 paśyadhvaṃ munayaḥ sarve mahābhāgyaṃ mamāvyayaḥ //
LiPur, 1, 64, 57.1 hā vasiṣṭhasuta kutracidgataḥ paśya putramanaghaṃ tavātmajam /
LiPur, 1, 64, 58.1 śakte svaṃ ca sutaṃ paśya bhrātṛbhiḥ saha ṣaṇmukham /
LiPur, 1, 64, 58.2 yathā maheśvaro'paśyat sagaṇo hṛṣitānanaḥ //
LiPur, 1, 64, 82.1 paśya bālaṃ mahābhāge bāṣpaparyākulekṣaṇam /
LiPur, 1, 64, 95.2 śakte paśya sutaṃ bālamānandāsrāvilekṣaṇam /
LiPur, 1, 71, 121.3 krīḍamānaṃ vibho paśya ṣaṇmukhaṃ ravisannibham //
LiPur, 1, 71, 125.2 tilakaiś ca mahādeva paśya putraṃ suśobhanam //
LiPur, 1, 71, 126.2 vaktravṛndaṃ ca paśyeśa vṛndaṃ kāmalakaṃ yathā //
LiPur, 1, 71, 127.1 netrāṇi ca vibho paśya śubhāni tvaṃ śubhāni ca /
LiPur, 1, 77, 60.2 paśyetsa yāti sarvasmādadhikāṃ gatimeva ca //
LiPur, 1, 79, 31.2 sampūjyamānaṃ vā paśyedvidhinā parameśvaram //
LiPur, 1, 80, 10.1 apaśyaṃstatpuraṃ devāḥ sendropendrāḥ samāhitāḥ /
LiPur, 1, 81, 54.2 dravyārthī ca nidhiṃ paśyed āyuḥkāmaś cirāyuṣam //
LiPur, 1, 86, 65.1 prāṇādyaiścaiva saṃyuktaḥ paśyate bahudhā kramāt /
LiPur, 1, 87, 11.3 evamuktvā tadāpaśyadbhavānīṃ parameśvaraḥ //
LiPur, 1, 88, 39.1 yogena paśyenna ca cakṣuṣā punarnirindriyaṃ puruṣaṃ rukmavarṇam /
LiPur, 1, 91, 2.2 yo na paśyenna jīvetsa naraḥ saṃvatsarātparam //
LiPur, 1, 91, 5.1 rukmavarṇaṃ drumaṃ paśyedgandharvanagarāṇi ca /
LiPur, 1, 91, 5.2 paśyet pretapiśācāṃś ca navamāsān sa jīvati //
LiPur, 1, 91, 9.2 svacchāyāṃ vikṛtāṃ paśyeccatuḥpañca sa jīvati //
LiPur, 1, 91, 10.1 anabhre vidyutaṃ paśyeddakṣiṇāṃ diśamāsthitām /
LiPur, 1, 91, 11.2 aśiraskaṃ tathā paśyen māsād ūrdhvaṃ na jīvati //
LiPur, 1, 91, 13.2 dhūmaṃ vā mastakātpaśyeddaśāhānna sa jīvati //
LiPur, 1, 91, 19.2 paśyedyo daśarātraṃ tu na sa jīvati tādṛśaḥ //
LiPur, 1, 91, 24.1 rātrau cendradhanuḥ paśyeddivā nakṣatramaṇḍalam /
LiPur, 1, 91, 24.2 paranetreṣu cātmānaṃ na paśyenna sa jīvati //
LiPur, 1, 91, 33.2 hantāraṃ na ca paśyecca sa gatāyurna jīvati //
LiPur, 1, 92, 67.2 kailāsabhavanaṃ cātra paśya divyaṃ varānane //
LiPur, 1, 92, 71.1 bhadratoyaṃ ca paśyeha brahmaṇā ca kṛtaṃ hradam /
LiPur, 1, 92, 98.1 paśya puṇyāni liṅgāni sarvakāmapradāni tu /
LiPur, 1, 92, 157.2 sevitaṃ devi paśyādya sarvasmādadhikaṃ śubham //
LiPur, 1, 92, 159.2 paścime parvate paśya brahmeśvaramaleśvaram //
LiPur, 1, 92, 161.1 tatrāpi tīrthaṃ tīrthajñe vyomaliṅgaṃ ca paśya me /
LiPur, 1, 92, 163.1 śrīmaddevahradaprānte sthānānīmāni paśya me /
LiPur, 1, 96, 39.1 doṣaṃ tvaṃ paśya etattvamavasthāmīdṛśīṃ gataḥ /
LiPur, 1, 99, 10.1 hiraṇyagarbhaṃ taṃ devo jāyamānamapaśyata /
LiPur, 1, 99, 10.2 so'pi rudraṃ mahādevaṃ brahmāpaśyata śaṅkaram //
LiPur, 1, 102, 57.1 sabrahmakaḥ saśakrāś ca tamapaśyanmaheśvaram /
LiPur, 1, 107, 54.1 bhuṅkṣva bhogānyathākāmaṃ bāndhavaiḥ paśya vatsa me /
LiPur, 2, 3, 7.1 ulūkaṃ paśya gatvā tvaṃ yadi gāne ratā matiḥ /
LiPur, 2, 3, 8.1 gaccha śīghraṃ ca paśyainaṃ gānavittvaṃ bhaviṣyasi /
LiPur, 2, 3, 54.1 jihvā prasāditā spaṣṭā tato gānamaśikṣayam /
LiPur, 2, 6, 14.1 tatrāyāntaṃ mahātmānaṃ mārkaṇḍeyamapaśyata /
LiPur, 2, 9, 55.2 vāgjālaiḥ kasya hetor vibhaṭasi tu bhayaṃ dṛśyate naiva kiṃcid dehasthaṃ paśya śaṃbhuṃ bhramasi kimu pare śāstrajāle 'ndhakāre //
LiPur, 2, 12, 29.2 vṛṣṭyā bhāvayati spaṣṭaṃ sarvameva parāparam //
LiPur, 2, 17, 23.1 nāpaśyanta tato devaṃ rudraṃ paramakāraṇam /
LiPur, 2, 19, 14.2 ravimuttarato 'paśyanpūrvavaccaturānanam //
LiPur, 2, 27, 5.2 divyaṃ darśanamīśānas tenāpaśyat tam avyayam //
LiPur, 2, 28, 5.1 sanatkumāraṃ varadamapaśyadbrahmaṇaḥ sutam /