Occurrences

Chāndogyopaniṣad

Chāndogyopaniṣad
ChU, 2, 24, 4.2 paśyema tvā vayaṃ rāhumājyāyoā iti //
ChU, 2, 24, 8.2 paśyema tvā vayaṃ vairāhumājyāyoā iti //
ChU, 2, 24, 12.3 paśyema tvā vayaṃ sāmrāhumājyāyoā iti //
ChU, 5, 1, 9.4 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti /
ChU, 5, 2, 7.8 sa yadi striyaṃ paśyet samṛddhaṃ karmeti vidyāt //
ChU, 5, 12, 2.1 atsy annaṃ paśyasi priyam /
ChU, 5, 13, 2.2 atsy annaṃ paśyasi priyam /
ChU, 5, 14, 2.1 atsy annaṃ paśyasi priyam /
ChU, 5, 15, 2.1 atsy annaṃ paśyasi priyam /
ChU, 5, 16, 2.1 atsy annaṃ paśyasi priyam /
ChU, 5, 17, 2.1 atsy annaṃ paśyasi priyam /
ChU, 8, 8, 1.3 tau ha prajāpatir uvāca kiṃ paśyatheti /
ChU, 8, 8, 1.4 tau hocatuḥ sarvam evedam āvāṃ bhagava ātmānaṃ paśyāva ā lomabhyaḥ ā nakhebhyaḥ pratirūpam iti //
ChU, 8, 8, 2.3 tau ha prajāpatir uvāca kiṃ paśyatheti //
ChU, 8, 9, 1.4 nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 9, 2.6 nāham atra bhogyaṃ paśyāmīti //