Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 4, 1, 4.0 prajāpatir vā idam eka āsīt so 'kāmayata bahu syāṃ prajāyeyeti sa etam atirātram apaśyat tam āharat tenāhorātre prājanayat //
PB, 4, 1, 7.0 sa etān stomān apaśyat jyotir gaur āyur itīme vai lokā ete stomā ayam eva jyotir ayaṃ madhyamo gaur asāvuttama āyuḥ //
PB, 4, 7, 3.0 vasiṣṭho vā etaṃ putrahato 'paśyat sa prajayā paśubhiḥ prājāyata yad eṣa pragātho bhavati prajātyai //
PB, 5, 7, 11.0 devā vai svargaṃ lokaṃ yanto 'jñānād abibhayus ta etat sujñānam apaśyaṃs tena jñātram agacchan yat sujñānam anvahaṃ bhavati jñātram eva gacchanti //
PB, 6, 1, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa etam agniṣṭomam apaśyat tam āharat tenemāḥ prajā asṛjata //
PB, 6, 3, 9.0 prajāpatiḥ prajā asṛjata tā asmai śraiṣṭhyāya nātiṣṭhanta sa etam agniṣṭomam apaśyat tam āharat tato 'smai prajāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 7, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa śocann amahīyamāno 'tiṣṭhat sa etad āmahīyavam apaśyat tenemāḥ prajā asṛjata tāḥ sṛṣṭā amahīyanta yad amahīyanta tasmād āmahīyavam //
PB, 7, 5, 11.0 asurā vai devān paryayatanta tata etāv agnī rūrau viṣvañcau stobhāv apaśyat tābhyām enān pratyauṣat te pratyuṣyamāṇā aravanta yad aravanta tasmād rauravam //
PB, 7, 8, 8.0 prajāpatir vā etāṃ gāyatrīṃ yonim apaśyat sa ādīdhītāsmād yoneḥ pṛṣṭhāni sṛjā iti //
PB, 8, 1, 4.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyatīty aham itīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham //
PB, 8, 1, 4.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyatīty aham itīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham //
PB, 8, 2, 2.0 kaṇvo vā etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vṛṣadaṃśasyāṣ iti kṣuvata upāśṛṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai //
PB, 8, 2, 2.0 kaṇvo vā etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vṛṣadaṃśasyāṣ iti kṣuvata upāśṛṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai //
PB, 8, 2, 4.0 vasiṣṭho vā etat putrahataḥ sāmāpaśyat sa prajayā paśubhiḥ prājāyata yad etat sāma bhavati prajātyai //
PB, 8, 2, 6.0 atharvāṇo vā etal lokakāmāḥ sāmāpaśyaṃs tenāmartyaṃ lokam apaśyan yad etat sāma bhavati svargasya lokasya prajātyai //
PB, 8, 2, 6.0 atharvāṇo vā etal lokakāmāḥ sāmāpaśyaṃs tenāmartyaṃ lokam apaśyan yad etat sāma bhavati svargasya lokasya prajātyai //
PB, 8, 5, 9.0 śyāvāśvam ārvanānasaṃ sattram āsīnaṃ dhanvodavahan sa etat sāmāpaśyat tena vṛṣṭim asṛjata tato vai sa pratyatiṣṭhat tato gātum avindata gātuvid vā etat sāma //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
PB, 8, 9, 4.0 harivarṇo vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 8, 9, 21.0 aṣṭādaṃṣṭro vairūpo 'putro 'prajā ajīryat sa imāṃ lokān vicichidivān amanyata sa ete jarasi sāmanī apaśyat tayor aprayogād abibhet so 'bravīd ṛdhnavad yobhe sāmabhyāṃ stavātā iti //
PB, 9, 1, 1.0 devā vā ukthāny abhijitya rātriṃ nāśaknuvann abhijetuṃ te 'surān rātriṃ tamaḥ praviṣṭān nānuvyapaśyaṃs ta etam anuṣṭupśirasaṃ pragātham apaśyan virājaṃ jyotiḥ tān virājā jyotiṣānupaśyanto 'nuṣṭubhā vajreṇa rātrer nirāghnan //
PB, 9, 1, 9.0 vītahavyaḥ śrāyaso jyog niruddha etat sāmāpaśyat so 'vagacchat pratyatiṣṭhad avagacchati pratitiṣṭhaty etena tuṣṭuvānaḥ //
PB, 9, 2, 22.0 kutsaś ca luśaś cendraṃ vyahvayetāṃ sa indraḥ kutsam upāvartata taṃ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tāḥ saṃchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata //
PB, 9, 4, 5.0 susamiddhe hotavyam agnir vai sarvā devatāḥ sarvā eva devatāḥ paśyañ juhoti //
PB, 9, 4, 10.0 turaśravasaś ca vai pārāvatānāṃ ca somau saṃsutāv āstāṃ tata ete turaśravāḥ sāmanī apaśyat tābhyām asmā indraḥ śalmalināṃ yamunāyā havyaṃ nirāvahat yat tauraśravase bhavato havyam evaiṣāṃ vṛṅkte //
PB, 9, 4, 14.0 jamadagneś ca vā ṛṣīṇāṃ ca somau saṃsutāv āstāṃ tata etajjamadagnir vihavyam apaśyat tam indra upāvartata yad vihavyaṃ hotā śaṃsatīndram evaiṣāṃ vṛṅkte //
PB, 9, 6, 7.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etacchrāyantīyam apaśyat tenātmānaṃ samaśrīṇāt prajayā paśubhir indriyeṇa //
PB, 10, 3, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa ātmann ṛtvam apaśyat tata ṛtvijo 'sṛjata yad ṛtvād asṛjata tad ṛtvijām ṛtviktvaṃ tair etaṃ dvādaśāham upāsīdat so 'rādhnot //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 11, 3, 9.0 yathā vā imā anyā oṣadhayaḥ evaṃ soma āsīt sa tapo 'tapyata sa etat somasāmāpaśyat tena rājyamādhipatyam agacchad yaśo 'bhavad rājyam ādhipatyaṃ gacchati yaśo bhavati somasāmnā tuṣṭuvānaḥ //
PB, 11, 5, 14.0 gaurīvitir vā etacchāktyo brāhmaṇo 'tiriktam apaśyat tad gaurīvitam abhavat //
PB, 11, 5, 20.0 tad yathādaḥ pūrvedyuḥ spaṣṭaṃ tṛṇodakam anvavasyanto yanty evam eva tābhyāṃ svargaṃ lokam anvavasyanto yanti //
PB, 11, 8, 8.0 yuktāśvo vā āṅgirasaḥ śiśū jātau viparyaharat tasmān mantro 'pākrāmat sa tapo 'tapyata sa etad yauktāśvam apaśyat taṃ mantra upāvartata tad vāva sa tarhy akāmayata kāmasani sāma yauktāśvaṃ kāmam evaitenāvarunddhe //
PB, 11, 8, 10.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annādyam āśnāt taṃ śug ārchat sa tapo 'tapyata sa ete āyāsye apaśyat tābhyāṃ śucam apāhatāpa śucaṃ hata āyāsyābhyāṃ tuṣṭuvānaḥ //
PB, 11, 8, 14.0 vasiṣṭho vā etena vaiḍavaḥ stutvāñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 12, 5, 16.0 śuktir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokānna cyavate tuṣṭuvānaḥ //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 11, 25.0 vatsaprīr bhālandanaḥ śraddhāṃ nāvindata sa tapo 'tapyata sa etad vātsapram apaśyat sa śraddhām avindata śraddhāṃ vindāmahā iti vai sattram āsate vindate śraddhām //
PB, 12, 12, 6.0 sindhukṣid vai rājanyarṣir jyog aparuddhaś caran sa etat saindhukṣitam apaśyat so 'vāgacchat pratyatiṣṭhad avagacchati pratitiṣṭhati saindhukṣitena tuṣṭuvānaḥ //
PB, 12, 13, 10.0 gaurīvitirvā etacchāktyo brahmaṇo 'tiriktam apaśyat tad gaurīvitam abhavad atiriktaṃ etad atiriktena stuvanti yad gaurīvitena ṣoḍaśinaṃ śvastanavān bhavaty api prajāyā upakᄆptaḥ //
PB, 13, 5, 22.0 indro vṛtrāya vajram udayacchat taṃ ṣoḍaśabhir bhogaiḥ paryabhujat sa etaṃ padastobham apaśyat tenāpāveṣṭayad apaveṣṭayann iva gāyet pāpmano 'pahatyai //
PB, 13, 5, 24.0 pador uttamam apaśyat tat padastobhasya padastobhatvam //
PB, 13, 6, 10.0 sumitraḥ san krūram akar ity enaṃ vāg abhyavadat taṃ śug ārchat sa tapo 'tapyata sa etat saumitram apaśyat tena śucam apāhatāpa śucaṃ hate saumitreṇa tuṣṭuvānaḥ //
PB, 13, 7, 10.0 yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 8, 1.0 imaṃ stomam arhate jātavedasa ity āgneyam ājyaṃ bhavati sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 8, 4.0 bhinddhi viśvā apa dviṣa ity aindraṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 8, 5.0 yajñasya hi stha ṛtvija ity aindrāgnaṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan stomaḥ //
PB, 13, 9, 19.0 ukṣṇorandhro vā etābhyāṃ kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 13, 11, 10.0 vidanvān vai bhārgava indrasya pratyahaṃs taṃ śug ārchat sa tapo 'tapyata sa etāni vaidanvatāny apaśyat taiḥ śucam apāhatāpa śucaṃ hate vaidanvatais tuṣṭuvānaḥ //
PB, 13, 11, 14.0 karṇaśravā vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 13, 11, 22.0 śnuṣṭir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāt lokānna cyavate tuṣṭuvānaḥ //
PB, 14, 3, 13.0 viśvāmitro bharatānām anasvatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyatemāṃ māṃ yūyaṃ vasnikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāvidaṃ rohitāvaśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udajayat //
PB, 14, 3, 19.0 agnir akāmayatānnādaḥ syām iti sa tapo 'tapyata sa etad gauṅgavam apaśyat tenānnādo 'bhavad yad annaṃ vitvā agardad yad agaṅgūyat tad gauṅgavasya gauṅgavatvam annādyasyāvaruddhyai gauṅgavaṃ kriyate //
PB, 14, 3, 22.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annam āśnāt sa vyabhraṃśata sa etāny āyāsyāny apaśyat tair ātmānaṃ samaśrīṇād vibhraṣṭam iva vai saptamam ahar yad etat sāma bhavaty ahar eva tena saṃśrīṇāti //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 14, 5, 25.0 suhavir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 14, 9, 16.0 iḍhan vā etena kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 14, 9, 29.0 puruhanmā vā etena vaikhānaso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 14, 9, 34.0 indras tejaskāmo haraskāmas tapo 'tapyata sa etaddhārāyaṇam apaśyat tena tejo haro 'vārunddha tejasvī harasvī bhavati hārāyaṇena tuṣṭuvānaḥ //
PB, 14, 10, 9.0 vyaśvo vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyā etat pṛṣṭhānām antataḥ kriyate stomaḥ //
PB, 14, 11, 19.0 asito vā etena daivalas trayāṇāṃ lokānāṃ dṛṣṭim apaśyat trayāṇāṃ kāmānām avaruddhyā āsitaṃ kriyate //
PB, 14, 11, 26.0 etena vai kutso 'ndhaso vipānam apaśyat sa ha sma vai surādṛtinopavasathaṃ dhāvayaty ubhayasyānnādyasyāvaruddhyai kautsaṃ kriyate //
PB, 14, 11, 28.0 indro yatīn sālāvṛkebhyaḥ prāyacchat tam aślīlā vāg abhyavadat so 'śuddho 'manyata sa etacchuddhāśuddhīyam apaśyat tenāśudhyacchudhyati śuddhāśuddhīyena tuṣṭuvānaḥ //
PB, 14, 11, 36.0 agnir akāmayata viśo viśo 'tithis syāṃ viśo viśa ātithyam aśnuvīyeti sa tapo 'tapyata sa etad viśoviśīyam apaśyat tena viśo viśo 'tithir abhavat viśo viśa ātithyam āśnuta viśo viśo 'tithir bhavati viśo viśa ātithyam aśnute viśoviśīyena tuṣṭuvānaḥ //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
PB, 15, 1, 6.0 saprabhṛtayo bhavantīndriyasya vīryasya rasasyānaticārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 15, 3, 13.0 babhrur vā etena kaumbhyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 15, 3, 21.0 kulmalabarhir vā etena svargaṃ lokam apaśyat prajātiṃ bhūmānam agacchat prajāyate bahur bhavati kaulmalabarhiṣeṇa tuṣṭuvānaḥ //
PB, 15, 3, 25.0 dīrghaśravā vai rājanya ṛṣir jyog aparuddho 'śanāyaṃś caran sa etad dairghaśravasam apaśyat tena sarvābhyo digbhyo 'nnādyam avārunddha sarvābhyo digbhyo 'nnādyam avarunddhe dairghaśravasena tuṣṭuvānaḥ //
PB, 15, 3, 30.0 varuṇāya devatā rājyāya nātiṣṭhanta sa etad devasthānam apaśyat tato vai tās tasmai rājyāyātiṣṭhanta tiṣṭhante 'smai samānāḥ śraiṣṭhyāya //
PB, 15, 5, 11.0 śammad vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 15, 5, 14.0 dāvasur vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjat yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 8, 2.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etāny āpriya ājyāny apaśyat tair ātmānam āprīṇāt dugdha iva vā eṣa riricāno yo daśabhir aharbhis tuṣṭuvāno yad etāny āpriya ājyāni bhavanty ātmānam evaitair āprīṇāti //
PB, 15, 9, 9.0 aṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abhīke 'bhyavarṣat tena śucam aśamayanta yad abhīke 'bhyavarṣat tasmād ābhīkaṃ yām eva pūrvair aharbhiḥ śucaṃ śocanti tām etenātra śamayitvottiṣṭhanti //