Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 77.2 apaśyadekāmabhyetya pulomāṃ kāntibhūṣaṇām //
BhāMañj, 1, 232.2 apaśyadāśrame tasminkanyāmāyatalocanām //
BhāMañj, 1, 311.1 jalārthī tatra so 'paśyatkūpe tasmingatodake /
BhāMañj, 1, 844.1 tadannaṃ bhakṣayanneva tatrāpaśyanniśācaram /
BhāMañj, 1, 1039.2 samānaṃ paśya visrabdhā lakṣyaghnastu patistava //
BhāMañj, 1, 1054.2 pracchannānpāṇḍutanayānpaśya madhye dvijanmanām //
BhāMañj, 1, 1127.2 apaśyaddivyalalanāṃ viṣaṇṇavadanāmbujām //
BhāMañj, 1, 1144.1 etatsarvaṃ yathā vṛttaṃ paśya divyena cakṣuṣā /
BhāMañj, 5, 51.2 śayyopadhānalagnāṃsamapaśyacca suyodhanam //
BhāMañj, 5, 247.1 pāśabaddhau khagau pūrvaṃ paśyataḥ pāśajīvinaḥ /
BhāMañj, 5, 290.2 paśya mādhava nirvairāḥ saṃdhimicchanti pāṇḍavāḥ //
BhāMañj, 5, 392.3 paśyatveṣa surādhīśaṃ so 'sya śreyo vidhāsyati //
BhāMañj, 5, 669.2 babhūvurvigrahā rājñāṃ spaṣṭaromāñcakañcukāḥ //
BhāMañj, 6, 123.1 carācare 'sminpravaraṃ yadyatpaśyasi bhūtimat /
BhāMañj, 6, 255.1 dāritaṃ paśya me sainyaṃ labdhalakṣairarātibhiḥ /
BhāMañj, 6, 437.1 paśya kṛṣṇa prabuddhena gāṅgeyavaḍavāgninā /
BhāMañj, 7, 259.1 so 'paśyadvyomagaḥ svapne viṣṇunā saha saṃyutaḥ /
BhāMañj, 7, 305.2 ācārya paśya pārthena bhūbhujāṃ kadanaṃ kṛtam //
BhāMañj, 7, 371.1 sātyake paśya bandhūnāṃ gurūṇāṃ suhṛdāṃ tathā /
BhāMañj, 7, 430.1 pūjayatyarjuno mānyānbhīmo 'haṃ paśya māmiti /
BhāMañj, 7, 511.2 paśya śatruvaśaṃ yātaṃ śrāntaṃ sātyakimāhave //
BhāMañj, 7, 747.2 tenādya saṃhṛtāṃllokānmayā paśyantu khecarāḥ //
BhāMañj, 7, 774.2 drauṇimabhyudyato hantuṃ paśyantu kurupāṇḍavāḥ //
BhāMañj, 8, 83.2 paśyārjunaṃ mayā śalya samare vinipātitam //
BhāMañj, 8, 95.2 paśya gāṇḍīvadhanvānaṃ bhindānaṃ kuruvāhinīm //
BhāMañj, 8, 97.1 paśyārjunaśarotkṛttakaṇṭhānāṃ mauktikāvalī /
BhāMañj, 8, 122.2 paśya kaunteya karṇāstravahnidagdhāṃ varūthinīm //
BhāMañj, 8, 123.1 paśya kālakaṭākṣeṇa lakṣitaḥ sūtanandanaḥ /
BhāMañj, 8, 124.2 paśyāsya śarajālena nīrandhreṇāvṛtā diśaḥ //
BhāMañj, 9, 64.2 apaśyaṃ vajrahṛdayaṃ prayāntaṃ cakravartinam //
BhāMañj, 10, 25.1 tadābhyetya kurukṣetraṃ tāvapaśyadgadāyudhau /
BhāMañj, 10, 106.2 māmūce paśya sūdena māyayāhaṃ nipātitaḥ //
BhāMañj, 12, 21.1 paśyaitānkṛṣṇa matputrānsīmantinyo raṇe hatān /
BhāMañj, 12, 22.1 paśyāntaḥpuracārībhirapsarobhirivāvṛtaḥ /
BhāMañj, 12, 23.2 kṣmāṃ sapatnīmivālokya paśya mūrcchāmupāgatā //
BhāMañj, 12, 35.2 samākṛṣya viveṣṭante patitāḥ paśya bhūtale //
BhāMañj, 12, 50.1 kravyādaluptāvayavaṃ paśya karṇaṃ vadhūjanaḥ /
BhāMañj, 12, 55.1 paśya jāmātaraṃ kṛṣṇa hataṃ mama jayadratham /
BhāMañj, 12, 56.2 śalyatāmadhunā yātaḥ paśyāntaḥpurayoṣitām //
BhāMañj, 12, 57.1 paśyāsya kṛṣyate jihvā madrarājasya vāyasaiḥ /
BhāMañj, 12, 58.1 paśya droṇasya samare vahneḥ śāntārciṣo yathā /
BhāMañj, 12, 66.1 hitopadeśavidveṣī śakuniḥ paśya bhakṣyate /
BhāMañj, 13, 82.1 anutsāhena te paśya likhantyete mṛṣā bhuvam /
BhāMañj, 13, 178.2 nihatārātiputrāṇāṃ putravatpaśya kanyakāḥ //
BhāMañj, 13, 277.1 ko hi paśyedimaṃ lokaṃ gāḍhena tamasā vṛtam /
BhāMañj, 13, 287.2 apaśyanvainyamuditaṃ sāyudhaṃ śakravikramam //
BhāMañj, 13, 533.1 haritaṃ nāma so 'paśyannakulaṃ lohitānanam /
BhāMañj, 13, 666.2 apaśyadvāyurabhyetya viśīrṇaṃ śalmaliṃ svayam //
BhāMañj, 13, 959.2 paśya pāpaṃ kṛśaprāpyaṃ gopaśuprāṇapīḍanāt //
BhāMañj, 13, 1034.2 aśokaścāmṛtaścāhaṃ tena nārada paśya mām //
BhāMañj, 13, 1090.2 kimutātmani nātmānaṃ muktaḥ paśyasi bimbavat //
BhāMañj, 13, 1107.2 paśya śītātapavyādhimaraṇāvadhiduḥsthitim //
BhāMañj, 13, 1195.2 viṣṇudhyānaparāñśubhrānpaśya śrīvatsalakṣaṇān //
BhāMañj, 13, 1200.3 nānāvarṇaṃ tato 'paśyajjyotīrūpaṃ sanātanam //
BhāMañj, 13, 1319.1 so 'paśyadagre vipulaṃ saraḥ sphaṭikanirmalam /
BhāMañj, 13, 1347.2 apaśyaṃ tejasāṃ rāśimupamanyuṃ nijāśrame //
BhāMañj, 13, 1364.2 tato 'paśyamahaṃ kāle devaṃ candrārdhaśekharam //
BhāMañj, 13, 1377.2 apaśyatsuprabhāṃ nāma vadanyasya muneḥ sutām //
BhāMañj, 13, 1478.2 nimantritā gṛhe 'paśyadbhaginīṃ puṣpabhūṣitām //
BhāMañj, 13, 1551.1 tatrāpaśyaṃ vimāneṣu sūryendudyutikāntiṣu /
BhāMañj, 13, 1565.2 apaśyaṃ śantanoḥ pāṇimutthitaṃ ratnakaṅkaṇam //
BhāMañj, 13, 1606.2 bisāni tāni nāpaśyannyastāni nalinītaṭe //
BhāMañj, 13, 1617.2 tatrāgastyamunirnyastaṃ nāpaśyannijapuṣkaram //
BhāMañj, 13, 1637.2 tenāvasthāmimāṃ prāptaḥ paśya brahmasvagauravam //
BhāMañj, 13, 1722.1 tvatto hīnaguṇānanyānvyakte paśyasi pūjitān /
BhāMañj, 13, 1778.1 putravatpaśya bhūpālamanṛśaṃsaṃ yudhiṣṭhiram /
BhāMañj, 14, 196.2 kalatrasahito bhoktuṃ prasthito 'paśyadarthinam //
BhāMañj, 15, 17.2 svasti te pāhi pṛthivīṃ putravatpaśya ca prajāḥ //
BhāMañj, 15, 45.2 apaśyadvītarāgāṇāṃ tṛṇe rājñi ca tulyatā //
BhāMañj, 16, 24.2 athāpaśyanmukhāttasya niḥsṛtaṃ madhusūdanaḥ //
BhāMañj, 18, 24.2 ehi paśya nijānbhrātṝndivyaṃ svapadamāśritān //
BhāMañj, 18, 27.2 tatra svapadamārūḍhānapaśyadanujānnijān //
BhāMañj, 19, 19.2 tamevāttāyudhaṃ paścādapaśyadvalitānanā //