Occurrences

Saundarānanda

Saundarānanda
SaundĀ, 1, 38.2 paśyanto manyunā taptā vyālā iva niśaśvasuḥ //
SaundĀ, 1, 42.1 saridvistīrṇaparikhaṃ spaṣṭāñcitamahāpatham /
SaundĀ, 2, 17.1 apyāsīd duḥkhitān paśyan prakṛtyā karuṇātmakaḥ /
SaundĀ, 2, 28.2 spaṣṭayā daṇḍanītyā ca rātrisattrān avīvapat //
SaundĀ, 4, 40.2 vivṛttadṛṣṭiśca śanairyayau tāṃ karīva paśyan sa laḍatkareṇum //
SaundĀ, 4, 41.2 kākṣeṇa paśyan na tatarpa nandaḥ pibannivaikena jalaṃ kareṇa //
SaundĀ, 5, 44.1 kiṃcinna paśyāmi ratasya yatra tadanyabhāvena bhavenna duḥkham /
SaundĀ, 7, 46.2 dhiyā ca sāreṇa ca durbalaḥ san priyām apaśyan kimu viklavo 'ham //
SaundĀ, 8, 47.1 atha sūkṣmamatidvayāśivaṃ laghu tāsāṃ hṛdayaṃ na paśyasi /
SaundĀ, 8, 47.2 kimu kāyamasadgṛhaṃ sravad vanitānāmaśuciṃ na paśyasi //
SaundĀ, 8, 54.2 avicakṣaṇa kiṃ na paśyasi prakṛtiṃ ca prabhavaṃ ca yoṣitām //
SaundĀ, 10, 48.1 etāḥ striyaḥ paśya divaukasastvaṃ nirīkṣya ca brūhi yathārthatattvam /
SaundĀ, 11, 29.1 yathā paśyati madhveva na prapātamavekṣate /
SaundĀ, 11, 29.2 paśyasyapsarasastadvad bhraṃśamante na paśyasi //
SaundĀ, 13, 45.1 evaṃ te paśyatastattvaṃ śaśvadindriyagocaram /
SaundĀ, 13, 51.2 tameva viṣayaṃ paśyan bhūtataḥ parimucyate //
SaundĀ, 15, 10.2 kāmebhyaśca sukhotpattiṃ yaḥ paśyati sa naśyati //
SaundĀ, 16, 44.1 yadaiva yaḥ paśyati nāmarūpaṃ kṣayīti taddarśanamasya samyak /
SaundĀ, 16, 44.2 samyak ca nirvedamupaiti paśyan nandīkṣayācca kṣayameti rāgaḥ //
SaundĀ, 16, 46.2 vijānataḥ paśyata eva cāhaṃ bravīmi samyak kṣayamāsravāṇām //
SaundĀ, 16, 75.1 na doṣataḥ paśyati yo hi doṣaṃ kastaṃ tato vārayituṃ samarthaḥ /
SaundĀ, 16, 75.2 guṇaṃ guṇe paśyati yaśca yatra sa vāryamāṇo 'pi tataḥ prayāti //
SaundĀ, 17, 31.2 pratītya tattatsamavaiti tattatsa naiṣṭhikaṃ paśyati dharmamāryam //
SaundĀ, 17, 32.1 śāntaṃ śivaṃ nirjarasaṃ virāgaṃ niḥśreyasaṃ paśyati yaśca dharmam /
SaundĀ, 17, 33.2 anusmaran paśyati cittadṛṣṭyā maitryā ca śāstrajñatayā ca tuṣṭaḥ //
SaundĀ, 17, 34.2 anusmaran paśyati kāyasākṣī maitryā ca sarvajñatayā ca tuṣṭaḥ //
SaundĀ, 18, 12.1 yatpaśyataścādhigamo mamāyaṃ tanme samāsena mune nibodha /
SaundĀ, 18, 15.1 skandhāṃśca rūpaprabhṛtīn daśārdhān paśyāmi yasmāccapalānasārān /
SaundĀ, 18, 16.1 yasmācca paśyāmyudayaṃ vyayaṃ ca sarvāsvavasthāsvahamindriyāṇām /
SaundĀ, 18, 17.1 yataśca lokaṃ samajanmaniṣṭhaṃ paśyāmi niḥsāramasacca sarvam /
SaundĀ, 18, 45.1 aho 'ndhavijñānanimīlitaṃ jagat paṭāntare paśyati nottamaṃ sukham /