Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Abhinavacintāmaṇi
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 4, 20.0 akṛtā vai sāpacitir yām apaśyate karoti //
AĀ, 1, 2, 4, 24.0 pratikhyāya bhakṣam avarohed eṣā vā apacitir yāṃ paśyate karoti //
AĀ, 2, 1, 4, 12.0 cakṣur udakrāmad apaśyann aśnan pibann āstaiva //
AĀ, 2, 1, 6, 6.0 apaśyaṃ gopām ity eṣa vai gopā eṣa hīdaṃ sarvaṃ gopāyati //
AĀ, 2, 3, 2, 5.0 puruṣe tv evāvistarām ātmā sa hi prajñānena saṃpannatamo vijñātaṃ vadati vijñātaṃ paśyati veda śvastanaṃ veda lokālokau martyenāmṛtam īpsaty evaṃ sampannaḥ //
AĀ, 2, 3, 2, 6.0 athetareṣāṃ paśūnām aśanāpipāse evābhivijñānaṃ na vijñātaṃ vadanti na vijñātaṃ paśyanti na viduḥ śvastanaṃ na lokālokau ta etāvanto bhavanti yathāprajñaṃ hi saṃbhavāḥ //
Aitareyabrāhmaṇa
AB, 1, 6, 9.0 cakṣur vai vicakṣaṇaṃ vi hy enena paśyatīti //
AB, 1, 6, 11.0 tasmād ācakṣāṇam āhur adrāg iti sa yady adarśam ity āhāthāsya śraddadhati yady u vai svayam paśyati na bahūnāṃ canānyeṣāṃ śraddadhāti //
AB, 1, 19, 9.0 pari tvā girvaṇo giro 'dhi dvayor adadhā ukthyaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānam iti catasra ekapātinyaḥ //
AB, 1, 21, 4.0 apaśyaṃ tvā manasā cekitānam iti prajāvān prājāpatyaḥ prajām evāsmiṃs tad dadhāti //
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 2, 3, 8.0 atha ye tebhyo 'vara āsaṃs ta etaṃ svarum apaśyan yūpaśakalaṃ taṃ tasmin kāle 'nupraharet tatra sa kāma upāpto yo 'nupraharaṇe tatra sa kāma upāpto yaḥ sthāne //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 20, 7.0 āpo vā aspardhanta vayam pūrvaṃ yajñaṃ vakṣyāmo vayam iti yāś cemāḥ pūrvedyur vasatīvaryo gṛhyante yāś ca prātar ekadhanās tā bhṛgur apaśyad āpo vai spardhanta iti tā etayarcā samajñapayat sam anyā yanty upa yanty anyā iti tāḥ samajānata //
AB, 2, 20, 13.0 utemāḥ paśyety eva tad āha //
AB, 2, 23, 1.0 devānāṃ vai savanāni nādhriyanta ta etān puroᄆāśān apaśyaṃs tān anusavanaṃ niravapan savanānāṃ dhṛtyai tato vai tāni teṣām adhriyanta //
AB, 2, 25, 5.0 tad etad ṛṣiḥ paśyann abhyanūvāca niyutvāṁ indrasārathir iti //
AB, 2, 31, 1.0 devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro vā eṣa yat tūṣṇīṃśaṃsaḥ //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 33, 6.0 tad etad ṛṣiḥ paśyann abhyanūvāca sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām iti //
AB, 3, 12, 5.0 tad etad ṛṣiḥ paśyann abhyanūvāca //
AB, 3, 19, 4.0 etad gaurivītaṃ gaurivītir ha vai śāktyo nediṣṭhaṃ svargasya lokasyāgacchat sa etat sūktam apaśyat tena svargaṃ lokam ajayat tathaivaitad yajamāna etena sūktena svargaṃ lokaṃ jayati //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 27, 2.0 tasya patantī rasam adhayat taddhītarasaṃ nānvāpnot pūrve savane te devāḥ prājijñāsanta tat paśuṣv apaśyaṃs tad yad āśiram avanayanty ājyena paśunā caranti tena tat samāvadvīryam abhavat pūrvābhyāṃ savanābhyām //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 49, 1.0 agniṣṭomaṃ vai devā aśrayantokthāny asurās te samāvadvīryā evāsan na vyāvartanta tān bharadvāja ṛṣīṇām apaśyad ime vā asurā uktheṣu śritās tān eṣāṃ na kaścana paśyatīti so 'gnim udahvayat //
AB, 3, 49, 1.0 agniṣṭomaṃ vai devā aśrayantokthāny asurās te samāvadvīryā evāsan na vyāvartanta tān bharadvāja ṛṣīṇām apaśyad ime vā asurā uktheṣu śritās tān eṣāṃ na kaścana paśyatīti so 'gnim udahvayat //
AB, 3, 49, 6.0 so 'bravīd ime vā asurā uktheṣu śritās tān vo na kaścana paśyatīti //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
AB, 4, 27, 1.0 chandāṃsi vā anyonyasyāyatanam abhyadhyāyan gāyatrī triṣṭubhaś ca jagatyai cāyatanam abhyadhyāyat triṣṭub gāyatryai ca jagatyai ca jagatī gāyatryai ca triṣṭubhaś ca tato vā etam prajāpatir vyūᄆhachandasaṃ dvādaśāham apaśyat tam āharat tenāyajata tena sa sarvān kāmāṃś chandāṃsy agamayat //
AB, 4, 30, 2.0 sampātau bhavato niṣkevalyamarutvatīyayor nividdhāne vāmadevo vā imāṃllokān apaśyat tān sampātaiḥ samapatad yat sampātaiḥ samapatat tat sampātānāṃ sampātatvaṃ tad yat sampātau prathame 'hani śaṃsati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 5, 22, 3.0 yathā vā akṣy evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram akṣṇaḥ kṛṣṇam evaṃ chandomā atha yaiva kanīnikā yena paśyati tad daśamam ahaḥ //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 6, 17, 3.0 te vai devāś ca ṛṣayaś cādriyanta samānena yajñaṃ saṃtanavāmeti ta etat samānaṃ yajñasyāpaśyan samānān pragāthān samānīḥ pratipadaḥ samānāni sūktāni //
AB, 6, 18, 1.0 tān vā etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
AB, 7, 13, 4.0 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati pitā putrasya jātasya paśyec cej jīvato mukham //
AB, 7, 15, 5.0 caraiveti vai mā brāhmaṇo 'vocad iti ha pañcamaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca caran vai madhu vindati caran svādum udumbaram sūryasya paśya śremāṇaṃ yo na tandrayate caraṃś caraiveti //
AB, 8, 6, 10.0 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacam me sarvāṁ agnīṃr apsuṣado huve vo mayi varco balam ojo nidhatteti //
Aitareyopaniṣad
AU, 1, 3, 13.2 sa etam eva puruṣaṃ brahma tatamam apaśyad idam adarśam itī 3 //
Atharvaprāyaścittāni
AVPr, 1, 2, 10.0 ārṣeyas tat paśyann āhavanīyam abhyuddharet //
AVPr, 1, 2, 13.0 ārṣeyas tat paśyann agnim āhavanīyam abhyuddharet //
AVPr, 1, 2, 16.0 ārṣeyas tat paśyann āhavanīyam abhyuddharet //
AVPr, 3, 10, 2.0 pravṛtte tantre saṃnaddhedhmābarhiṣi paścāc candramasaṃ paśyet //
AVPr, 6, 1, 17.1 bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhir yajatrāḥ /
AVPr, 6, 7, 8.0 yady āśvinīṣu śasyamānāsv ādityaṃ purastān na paśyeyur aśvaṃ śvetaṃ rukmapratihitaṃ purastād avasthāpya sauryaṃ śvetaṃ gajam upālambhyam ālabheta tasya tāny eva tantrāṇi yāni savanīyasyuḥ purastāt saṃdhi camasāsavānām anupradānaṃ syāt //
AVPr, 6, 9, 1.2 uta paśyann aśnuvan dīrgham āyur astam ivej jarimāṇaṃ jagamyām //
Atharvaveda (Paippalāda)
AVP, 1, 25, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVP, 1, 33, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVP, 1, 44, 2.2 na mām apaśya āgataṃ satīnaṃ viṣadūṣaṇam //
AVP, 1, 60, 4.2 māṃ caiva paśyann āyaty amuṃ ca divi sūryam //
AVP, 1, 75, 2.2 putrān bhrātṝn bahulān paśyamāno viśve tvā devā iha dhārayantu //
AVP, 1, 80, 5.3 suparṇas tvābhy ava paśyād āyuṣe varcase 'yam annasyānnapatir astu vīraḥ //
AVP, 1, 97, 4.3 tatra mām api saṃ paśyānaṣṭapaśur bhuvanasya gopāḥ //
AVP, 1, 99, 4.2 manaḥ sarvasya paśyata iha bhūyaḥ syād iti //
AVP, 1, 107, 5.2 paśyanti sarve cakṣuṣā na sarve manasā viduḥ //
AVP, 1, 112, 2.2 tviṣiṃ yāṃ paśyāmo vāte tāṃ ni yacche mamorvoḥ //
AVP, 4, 1, 9.2 taṃ yonyor vidravantyoḥ pary apaśyad ditir mahī //
AVP, 4, 4, 5.1 paśyāmi te vīryā jātavedaḥ pra ṇo brūhi yātudhānān nṛcakṣaḥ /
AVP, 4, 14, 7.1 hastād dhastaṃ sam ayo bhriyamāṇo bahiṣ ṭvā paśyān vīrudhāṃ balena /
AVP, 5, 6, 9.1 ud vayaṃ tamasas pari jyotiṣ paśyanta uttaram /
AVP, 5, 28, 2.1 yau te daṃṣṭrau sudihau ropayiṣṇū nir hvayete dakṣiṇāḥ saṃ ca paśyataḥ /
AVP, 10, 1, 7.2 atho yāḥ svapne paśyāmas tā ito nāśayāmasi //
AVP, 10, 6, 2.1 bhagaṃ purastāt pratibudhyamānāḥ paśyema devīm uṣasaṃ vibhātīm /
AVP, 12, 10, 10.1 vaśā panthām anv apaśyan nākapṛṣṭhaṃ svarvidām /
AVP, 12, 11, 5.1 yāṃ cakṣuṣā manasā saṃvidānā hṛdā paśyanti kavayo manīṣiṇaḥ /
AVP, 12, 13, 4.1 aher yātāraṃ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat /
Atharvaveda (Śaunaka)
AVŚ, 1, 7, 5.1 paśyāma te vīryaṃ jātavedaḥ pra ṇo brūhi yātudhānān nṛcakṣaḥ /
AVŚ, 1, 33, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVŚ, 2, 1, 1.1 venas tat paśyat paramaṃ guhā yad yatra viśvaṃ bhavaty ekarūpam /
AVŚ, 3, 4, 3.2 jāyāḥ putrāḥ sumanaso bhavantu bahuṃ baliṃ prati paśyāsā ugraḥ //
AVŚ, 3, 13, 6.1 ād it paśyāmy uta vā śṛṇomy ā mā ghoṣo gacchati vāṅ māsām /
AVŚ, 4, 5, 2.1 na bhūmiṃ vāto ati vāti nāti paśyati kaścana /
AVŚ, 4, 14, 1.1 ajo hy agner ajaniṣṭa śokāt so apaśyajjanitāram agre /
AVŚ, 4, 16, 1.1 bṛhann eṣām adhiṣṭhātā antikād iva paśyati /
AVŚ, 4, 16, 4.2 divaspaśaḥ pra carantīdam asya sahasrākṣā ati paśyanti bhūmim //
AVŚ, 4, 20, 1.1 ā paśyati prati paśyati parā paśyati paśyati /
AVŚ, 4, 20, 1.1 ā paśyati prati paśyati parā paśyati paśyati /
AVŚ, 4, 20, 1.1 ā paśyati prati paśyati parā paśyati paśyati /
AVŚ, 4, 20, 1.1 ā paśyati prati paśyati parā paśyati paśyati /
AVŚ, 4, 20, 1.2 divam antarikṣam ād bhūmiṃ sarvaṃ tad devi paśyati //
AVŚ, 4, 20, 2.2 tvayāhaṃ sarvā bhūtāni paśyāni devy oṣadhe //
AVŚ, 4, 20, 4.2 tayāhaṃ sarvaṃ paśyāmi yaś ca śūdra utāryaḥ //
AVŚ, 4, 20, 5.2 atho sahasracakṣo tvaṃ prati paśyāḥ kimīdinaḥ //
AVŚ, 4, 20, 8.2 tenāhaṃ sarvaṃ paśyāmy uta śūdram utāryam //
AVŚ, 6, 34, 4.1 yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati /
AVŚ, 6, 62, 3.2 iheḍayā sadhamādaṃ madanto jyok paśyema sūryam uccarantam //
AVŚ, 6, 76, 2.2 addhātir yasya paśyati dhūmam udyantam āsyataḥ //
AVŚ, 6, 120, 3.2 aśloṇā aṅgair ahrutāḥ svarge tatra paśyema pitarau ca putrān //
AVŚ, 7, 5, 3.2 madema tatra parame vyoman paśyema tad uditau sūryasya //
AVŚ, 7, 26, 6.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
AVŚ, 7, 26, 6.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
AVŚ, 7, 26, 7.1 tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ /
AVŚ, 7, 72, 1.1 ut tiṣṭhatāva paśyatendrasya bhāgam ṛtviyam /
AVŚ, 8, 3, 5.1 yatredānīṃ paśyasi jātavedas tiṣṭhantam agna uta vā carantam /
AVŚ, 8, 3, 10.1 nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhy agrā /
AVŚ, 8, 3, 21.1 tad agne cakṣuḥ prati dhehi rebhe śaphārujo yena paśyasi yātudhānān /
AVŚ, 8, 7, 18.1 yāś cāhaṃ veda vīrudho yāś ca paśyāmi cakṣuṣā /
AVŚ, 8, 9, 9.2 viśvaṃ mṛśantīm abhirūpāṃ virājaṃ paśyanti tve na tve paśyanty enām //
AVŚ, 8, 9, 9.2 viśvaṃ mṛśantīm abhirūpāṃ virājaṃ paśyanti tve na tve paśyanty enām //
AVŚ, 9, 1, 3.1 paśyanty asyāś caritaṃ pṛthivyāṃ pṛthaṅ naro bahudhā mīmāṃsamānāḥ /
AVŚ, 9, 4, 19.2 puṣṭiṃ so aghnyānāṃ sve goṣṭhe 'va paśyate //
AVŚ, 9, 6, 48.1 atithīn prati paśyati hiṅ kṛṇoty abhi vadati pra stauty udakam yācaty ud gāyati /
AVŚ, 9, 9, 1.2 tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram //
AVŚ, 9, 9, 9.2 amīmed vatso anu gām apaśyad viśvarūpyaṃ triṣu yojaneṣu //
AVŚ, 9, 9, 15.1 striyaḥ satīs tām u me puṃsaḥ āhuḥ paśyad akṣaṇvān vi cetad andhaḥ /
AVŚ, 9, 10, 3.1 jagatā sindhuṃ divy askabhāyad rathaṃtare sūryaṃ pary apaśyat /
AVŚ, 9, 10, 9.2 devasya paśya kāvyaṃ mahitvādya mamāra sa hyaḥ sam āna //
AVŚ, 9, 10, 11.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
AVŚ, 9, 10, 25.1 śakamayaṃ dhūmam ārād apaśyaṃ viṣūvatā para enāvareṇa /
AVŚ, 10, 3, 6.1 svapnaṃ suptvā yadi paśyāsi pāpaṃ mṛgaḥ sṛtiṃ yati dhāvād ajuṣṭām /
AVŚ, 10, 8, 14.2 paśyanti sarve cakṣuṣā na sarve manasā viduḥ //
AVŚ, 10, 8, 19.1 satyenordhvas tapati brahmaṇārvāṅ vi paśyati /
AVŚ, 10, 8, 32.1 anti santaṃ na jahāty anti santaṃ na paśyati /
AVŚ, 10, 8, 32.2 devasya paśya kāvyaṃ na mamāra na jīryati //
AVŚ, 11, 2, 25.2 na te dūraṃ na pariṣṭhāsti te bhava sadyaḥ sarvāṃ pari paśyasi bhūmiṃ pūrvasmāddhaṃsyuttarasmint samudre //
AVŚ, 11, 7, 23.1 yac ca prāṇati prāṇena yac ca paśyati cakṣuṣā /
AVŚ, 12, 2, 7.1 yo agniḥ kravyāt praviveśa no gṛham imaṃ paśyann itaraṃ jātavedasam /
AVŚ, 13, 1, 39.1 amutra sann iha vetthetaḥ saṃs tāni paśyasi /
AVŚ, 13, 1, 39.2 itaḥ paśyanti rocanaṃ divi sūryaṃ vipaścitam //
AVŚ, 13, 2, 4.2 srutād yam atrir divam unnināya taṃ tvā paśyanti pariyāntam ājim //
AVŚ, 13, 2, 21.2 tvaṃ varuṇa paśyasi //
AVŚ, 13, 2, 22.2 paśyan janmāni sūrya //
AVŚ, 13, 2, 36.2 paśyāma tvā savitāraṃ yam āhur ajasraṃ jyotir yad avindad attriḥ //
AVŚ, 13, 4, 48.0 namas te astu paśyata paśya mā paśyata //
AVŚ, 13, 4, 55.0 namas te astu paśyata paśya mā paśyata //
AVŚ, 14, 1, 28.2 sūryāyāḥ paśya rūpāṇi tāni brahmota śumbhati //
AVŚ, 14, 1, 57.1 ahaṃ viṣyāmi mayi rūpam asyā vedad it paśyan manasaḥ kulāyam /
AVŚ, 14, 2, 28.1 sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
AVŚ, 15, 1, 2.0 sa prajāpatiḥ suvarṇam ātmann apaśyat tat prājanayat //
AVŚ, 16, 1, 12.0 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacaṃ me //
AVŚ, 17, 1, 7.2 yāṃś ca paśyāmi yāṃś ca na teṣu mā sumatiṃ kṛdhi taved viṣṇo bahudhā vīryāni /
AVŚ, 18, 1, 54.2 ubhā rājānau svadhayā madantau yamaṃ paśyāsi varuṇaṃ ca devam //
AVŚ, 18, 2, 32.1 yamaḥ paro 'varo vivasvān tataḥ paraṃ nāti paśyāmi kiṃcana /
AVŚ, 18, 2, 50.1 idam id vā u nāparaṃ divi paśyasi sūryam /
AVŚ, 18, 3, 3.1 apaśyaṃ yuvatiṃ nīyamānāṃ jīvāṃ mṛtebhyaḥ pariṇīyamānām /
AVŚ, 18, 4, 3.1 ṛtasya panthām anu paśya sādhv aṅgirasaḥ sukṛto yena yanti /
AVŚ, 18, 4, 37.1 idaṃ kasāmbu cayanena citaṃ tat sajātā ava paśyateta /
Baudhāyanadharmasūtra
BaudhDhS, 3, 6, 13.1 api vā goniṣkrāntānāṃ yavānām ekaviṃśatirātraṃ pītvā gaṇān paśyati gaṇādhipatiṃ paśyati vidyāṃ paśyati vidyādhipatiṃ paśyatīty āha bhagavān baudhāyanaḥ //
BaudhDhS, 3, 6, 13.1 api vā goniṣkrāntānāṃ yavānām ekaviṃśatirātraṃ pītvā gaṇān paśyati gaṇādhipatiṃ paśyati vidyāṃ paśyati vidyādhipatiṃ paśyatīty āha bhagavān baudhāyanaḥ //
BaudhDhS, 3, 6, 13.1 api vā goniṣkrāntānāṃ yavānām ekaviṃśatirātraṃ pītvā gaṇān paśyati gaṇādhipatiṃ paśyati vidyāṃ paśyati vidyādhipatiṃ paśyatīty āha bhagavān baudhāyanaḥ //
BaudhDhS, 3, 6, 13.1 api vā goniṣkrāntānāṃ yavānām ekaviṃśatirātraṃ pītvā gaṇān paśyati gaṇādhipatiṃ paśyati vidyāṃ paśyati vidyādhipatiṃ paśyatīty āha bhagavān baudhāyanaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 6.2 māṃ caiva paśya sūryaṃ ca mā cānyeṣu manaḥ kṛthāḥ //
BaudhGS, 1, 4, 22.2 mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja paśyantī prajāṃ sumanasyamānā svāhā //
BaudhGS, 1, 5, 30.1 atha vadhūm abhimantrayate sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
BaudhGS, 1, 8, 2.1 nāpitāya payodanaṃ dattvā grāmāt prācīṃ vodīcīṃ vā diśamupaniṣkramya yatraikamudumbaramūlaṃ paśyanti taṃ pradakṣiṇaṃ parisamūhya pradakṣiṇaṃ gandhairanulimpan japati yathā tvaṃ vanaspata ūrjā abhyutthito vanaspate /
BaudhGS, 1, 8, 6.1 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā jānudaghnamudakamavatīrya prācīnadaśenāhatena vāsasā matsyān gṛhṇato brahmacāriṇaṃ pṛcchato brahmacārin kiṃ paśyasi iti //
BaudhGS, 2, 5, 63.1 atha tisṛṣu vyuṣṭāsv etam agnim ādāya tāṃ diśaṃ yanti yatrāsya palāśaḥ spaṣṭo bhavati //
BaudhGS, 2, 11, 33.3 īyuṣ ṭe ye pūrvatarām apaśyan ityekām /
BaudhGS, 3, 4, 35.1 atha yadi laukikam anuvyāhared yatra kvacid yady aśāntikṛtaṃ paśyet punar eva śāntiṃ kṛtvādhīyīta cottamena pravargyāyopaniṣkramya nāpraviśya kāmam anyad adhīyītānyad adhīyīta //
BaudhGS, 4, 3, 6.3 sīrā naḥ sutarā bhava dīrghāyutvāya varcase iti nāvā tarantīṃ vadhūṃ paśyati //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 7.0 āhaihi yajamāneti pūrvayā dvāropaniṣkramya tāṃ diśaṃ yanti yatrāsya yūpa spaṣṭo bhavati yatra vā vetsyan manyate //
BaudhŚS, 4, 4, 31.0 athainaṃ vaiṣṇavībhyām ṛgbhyāṃ kalpayati te te dhāmāni viṣṇoḥ karmāṇi paśyata iti dvābhyām //
BaudhŚS, 4, 4, 32.1 sa yatrāgniṣṭhām aśrim āhavanīyena sampādayati tad dhruvasya caṣālaṃ prekṣayati tad viṣṇoḥ paramaṃ padam sadā paśyanti sūrayaḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 14.0 ādityam udīkṣayati taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajītāḥ syāma śaradaḥ śataṃ jyokca sūryaṃ dṛśa iti //
BhārGS, 1, 14, 1.6 mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja paśyantī prajāṃ sumanasyamānāṃ svāhā /
BhārGS, 1, 17, 4.8 māṃ caiva paśya sūryaṃ ca mānyeṣu manaḥ kṛthā iti //
BhārGS, 1, 21, 5.1 teṣām ekaikam avekṣamāṇāṃ pṛcchati kiṃ paśyasīti //
BhārGS, 2, 17, 1.1 upasthite 'nne odanasya māṃsānām iti samavadāya sarpirmiśrasya juhoty ekāṣṭakāṃ paśyata dohamānāmannaṃ māṃsavad ghṛtavat svadhāvat /
Bhāradvājaśrautasūtra
BhārŚS, 7, 8, 10.0 athainaṃ kalpayati viṣṇoḥ karmāṇi paśyateti dvābhyām //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 4.7 sa yaḥ sa pāpmā yad evedam apratirūpaṃ paśyati /
BĀU, 1, 4, 1.2 so 'nuvīkṣya nānyad ātmano 'paśyat /
BĀU, 1, 4, 10.8 taddhaitat paśyann ṛṣir vāmadevaḥ pratipede 'haṃ manur abhavaṃ sūryaś ceti /
BĀU, 1, 5, 3.2 anyatramanā abhūvaṃ nādarśam anyatramanā abhūvaṃ nāśrauṣam iti manasā hy eva paśyati manasā śṛṇoti /
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 2, 5, 16.2 tad etad ṛṣiḥ paśyann avocat tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim /
BĀU, 2, 5, 17.2 tad etad ṛṣiḥ paśyann avocat /
BĀU, 2, 5, 18.2 tad etad ṛṣiḥ paśyann avocat /
BĀU, 3, 2, 5.3 cakṣuṣā hi rūpāṇi paśyati //
BĀU, 3, 4, 2.5 na dṛṣṭer draṣṭāraṃ paśyeḥ /
BĀU, 4, 1, 4.5 apaśyato hi kiṃ syād iti /
BĀU, 4, 1, 4.14 cakṣuṣā vai samrāṭ paśyantam āhur adrākṣīr iti /
BĀU, 4, 3, 9.3 tasmin saṃdhye sthāne tiṣṭhan ubhe sthāne paśyatīdaṃ ca paralokasthānaṃ ca /
BĀU, 4, 3, 9.4 atha yathākramo 'yaṃ paralokasthāne bhavati tam ākramam ākramyobhayān pāpmana ānandāṃś ca paśyati /
BĀU, 4, 3, 13.2 uteva strībhiḥ saha modamāno jakṣad utevāpi bhayāni paśyan //
BĀU, 4, 3, 14.1 ārāmam asya paśyanti na taṃ paśyati kaścaneti /
BĀU, 4, 3, 14.1 ārāmam asya paśyanti na taṃ paśyati kaścaneti /
BĀU, 4, 3, 14.5 yāni hy eva jāgrat paśyati tāni supta iti /
BĀU, 4, 3, 15.2 sa yat tatra kiṃcit paśyaty ananvāgatas tena bhavati /
BĀU, 4, 3, 16.2 sa yat tatra kiṃcit paśyaty ananvāgatas tena bhavati /
BĀU, 4, 3, 19.0 tad yathāsminn ākāśe śyeno vā suparṇo vā viparipatya śrāntaḥ saṃhatya pakṣau saṃlayāyaiva dhriyate evam evāyaṃ puruṣa etasmā antāya dhāvati yatra supto na kaṃcana kāmaṃ kāmayate na kaṃcana svapnaṃ paśyati //
BĀU, 4, 3, 20.2 atha yatrainaṃ ghnantīva jinantīva hastīva vicchāyayati gartam iva patati yad eva jāgrad bhayaṃ paśyati tad atrāvidyayā manyate /
BĀU, 4, 3, 23.1 yad vai tan na paśyati paśyan vai tan na paśyati /
BĀU, 4, 3, 23.1 yad vai tan na paśyati paśyan vai tan na paśyati /
BĀU, 4, 3, 23.1 yad vai tan na paśyati paśyan vai tan na paśyati /
BĀU, 4, 3, 23.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat paśyet //
BĀU, 4, 3, 31.1 yatra vā anyad iva syāt tatrānyo 'nyat paśyed anyo 'nyaj jighred anyo 'nyad rasayed anyo 'nyad vaded anyo 'nyacchṛṇuyād anyo 'nyan manvītānyo 'nyat spṛśed anyo 'nyad vijānīyāt //
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
BĀU, 6, 1, 8.3 te hocuḥ yathā kalā avadanto vācā prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 9.3 te hocuḥ yathāndhā apaśyantaś cakṣuṣā prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 10.3 te hocuḥ yathā badhirā aśṛṇvantaḥ śrotreṇa prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 11.3 te hocuḥ yathā mugdhā avidvāṃso manasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 12.3 te hocuḥ yathā klībā aprajāyamānā retasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasaivam ajīviṣmeti /
BĀU, 6, 4, 6.1 atha yady udaka ātmānaṃ paśyet tad abhimantrayeta mayi teja indriyaṃ yaśo draviṇaṃ sukṛtam iti /
Chāndogyopaniṣad
ChU, 2, 24, 4.2 paśyema tvā vayaṃ rāhumājyāyoā iti //
ChU, 2, 24, 8.2 paśyema tvā vayaṃ vairāhumājyāyoā iti //
ChU, 2, 24, 12.3 paśyema tvā vayaṃ sāmrāhumājyāyoā iti //
ChU, 5, 1, 9.4 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti /
ChU, 5, 2, 7.8 sa yadi striyaṃ paśyet samṛddhaṃ karmeti vidyāt //
ChU, 5, 12, 2.1 atsy annaṃ paśyasi priyam /
ChU, 5, 13, 2.2 atsy annaṃ paśyasi priyam /
ChU, 5, 14, 2.1 atsy annaṃ paśyasi priyam /
ChU, 5, 15, 2.1 atsy annaṃ paśyasi priyam /
ChU, 5, 16, 2.1 atsy annaṃ paśyasi priyam /
ChU, 5, 17, 2.1 atsy annaṃ paśyasi priyam /
ChU, 8, 8, 1.3 tau ha prajāpatir uvāca kiṃ paśyatheti /
ChU, 8, 8, 1.4 tau hocatuḥ sarvam evedam āvāṃ bhagava ātmānaṃ paśyāva ā lomabhyaḥ ā nakhebhyaḥ pratirūpam iti //
ChU, 8, 8, 2.3 tau ha prajāpatir uvāca kiṃ paśyatheti //
ChU, 8, 9, 1.4 nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 9, 2.6 nāham atra bhogyaṃ paśyāmīti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 22.0 nainān anyonyān aśnataḥ paśyet //
Gobhilagṛhyasūtra
GobhGS, 2, 7, 10.0 kiṃ paśyasītyuktvā prajām iti vācayet //
GobhGS, 3, 8, 5.0 pṛṣātakaṃ pradakṣiṇam agniṃ paryāṇīya brāhmaṇān avekṣayitvā svayam avekṣeta tac cakṣur devahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam iti //
Gopathabrāhmaṇa
GB, 1, 1, 3, 2.0 tāsu svāṃ chāyām apaśyat //
GB, 1, 1, 5, 6.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo yān mantrān apaśyat sa ātharvaṇo vedo 'bhavat //
GB, 1, 1, 8, 6.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo yān mantrān apaśyat sa āṅgiraso vedo 'bhavat //
GB, 1, 1, 12, 7.0 sa etaṃ trivṛtaṃ saptatantum ekaviṃśatisaṃsthaṃ yajñam apaśyat //
GB, 1, 1, 16, 5.0 sa om ity etad akṣaram apaśyad dvivarṇaṃ caturmātraṃ sarvavyāpi sarvavibhvayātayāmabrahma brāhmīṃ vyāhṛtiṃ brahmadaivatām //
GB, 1, 2, 11, 13.0 cakṣuṣā hīmāni bhūtāni paśyanti //
GB, 1, 2, 20, 11.0 sa caturtham ātmānam āpyāyyaitena brāhmaṇasya jāyāṃ virājam apaśyat //
GB, 1, 2, 21, 22.0 tāṃ pañcasv apaśyad ṛci yajuṣi sāmni śānte 'tha ghore //
GB, 1, 3, 10, 14.0 tad yad ādityaṃ purastāt paryantaṃ na paśyanti tasmād ajyotiṣka utkaro bhavati //
GB, 1, 5, 8, 3.0 so 'ntam evāpaśyat //
GB, 1, 5, 8, 4.0 so 'gnihotreṇeṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 5.0 sa darśapūrṇamāsābhyām iṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 6.0 sa āgrayaṇeneṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 7.0 sa cāturmāsyair iṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 8.0 sa paśubandheneṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 9.0 so 'gniṣṭomeneṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 11.0 so 'ntam evāpaśyat //
GB, 1, 5, 8, 13.0 so 'ntam evāpaśyat //
GB, 1, 5, 8, 15.0 so 'ntam evāpaśyat //
GB, 1, 5, 8, 17.0 so 'ntam evāpaśyat //
GB, 1, 5, 8, 19.0 so 'ntam evāpaśyat //
GB, 1, 5, 8, 20.0 so 'hīnair dakṣiṇāvadbhir iṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 21.0 so 'hīnair adakṣiṇāvadbhir iṣṭvāntam evāpaśyat //
GB, 1, 5, 10, 5.0 tad ayātayāma madhye yajñasyāpaśyan //
GB, 1, 5, 10, 6.0 tenāyātayāmnā yā vede vyaṣṭir āsīt tāṃ pañcasv apaśyann ṛci yajuṣi sāmni śānte 'tha ghore //
GB, 1, 5, 10, 10.0 tata etaṃ tāpaścitaṃ sahasrasaṃvatsarasyāñjasyam apaśyan //
GB, 1, 5, 10, 17.0 tata etaṃ saṃvatsaraṃ tāpaścitasyāñjasyam apaśyan //
GB, 1, 5, 10, 21.0 tata etaṃ dvādaśāhaṃ saṃvatsarasyāñjasyam apaśyan //
GB, 1, 5, 10, 28.0 tata etaṃ pṛṣṭhyaṃ ṣaḍahaṃ dvādaśāhasyāñjasyam apaśyan //
GB, 1, 5, 10, 32.0 tata etaṃ viśvajitaṃ pṛṣṭhyaṣaḍahasyāñjasyam apaśyan //
GB, 2, 1, 2, 36.0 sa etaṃ mantram apaśyat //
GB, 2, 1, 7, 4.0 te devā etam odanam apaśyan //
GB, 2, 1, 7, 6.0 taṃ bhāgaṃ paśyan prajāpatir devān upāvartata //
GB, 2, 1, 7, 11.0 sa etam odanam abhaktam apaśyat //
GB, 2, 1, 8, 5.0 tad yathā ha vā idam aspaṣṭāvasāne nehāvasāsyasi nehāvasāsyasīti nonudyanta evaṃ haivaite 'muṣmāṃl lokān nonudyante //
GB, 2, 1, 10, 6.0 yat paśyaty anyāṃ nānyāṃ tan mithunam //
GB, 2, 1, 21, 7.0 tata etaṃ prajāpatir yajñakratum apaśyad varuṇapraghāsān //
GB, 2, 2, 1, 21.0 sa tvāṣṭraṃ vaḍavam apaśyat //
GB, 2, 2, 13, 1.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan //
GB, 2, 2, 13, 2.0 taṃ vasiṣṭha eva pratyakṣam apaśyat //
GB, 2, 3, 9, 9.0 atho khalv āhur maharṣir vā etad yajñasyāgre geyam apaśyat //
GB, 2, 3, 9, 17.0 atha devāś ca ha vā ṛṣayaś ca yad ṛksāme apaśyaṃs te ha smaite apaśyan //
GB, 2, 3, 9, 17.0 atha devāś ca ha vā ṛṣayaś ca yad ṛksāme apaśyaṃs te ha smaite apaśyan //
GB, 2, 3, 9, 18.0 te yatraite apaśyaṃs tata evainaṃ sarvaṃ doham aduhan //
GB, 2, 3, 12, 4.0 mṛtyur vāva taṃ paśyan prajāpatiṃ paryakrāmat //
GB, 2, 3, 12, 7.0 mṛtyur vāva taṃ paśyan prajāpatiṃ paryakrāmat //
GB, 2, 3, 12, 10.0 mṛtyur vāva taṃ paśyan prajāpatiṃ paryakrāmat //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 10.0 udāyuṣety utthāpya sūryaiṣa te putras taṃ te paridadāmīti paridāya taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajitāḥ syāma śaradaḥ śataṃ jyok ca sūryaṃ dṛśa ityādityam upatiṣṭhate //
HirGS, 1, 18, 4.1 ūrjā vaḥ paśyāmy ūrjā mā paśyata /
HirGS, 1, 18, 4.1 ūrjā vaḥ paśyāmy ūrjā mā paśyata /
HirGS, 1, 19, 4.2 sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
HirGS, 1, 19, 7.9 mā tvaṃ vikeśy ura āvadhiṣṭhā jīvapatnī patiloke virāja prajāṃ paśyantī sumanasyamānām /
HirGS, 2, 15, 9.2 ekāṣṭakāṃ paśyata dohamānām annaṃ māṃsavadghṛtavatsvadhāvat /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.9 ud vayaṃ tamasas pari svaḥ paśyanto jyotir uttaram /
JaimGS, 1, 7, 4.0 athāsyā dakṣiṇaṃ keśāntaṃ sragbhir alaṃkṛtya tathottaraṃ hiraṇyavatīnām apāṃ kāṃsyaṃ pūrayitvā tatrainām avekṣayan pṛccheddhiṃ bhūr bhuvaḥ svaḥ kiṃ paśyasīti //
JaimGS, 1, 8, 2.0 prāk stanaprāśanād vrīhiṃ ca yavaṃ ca jātarūpeṇāvaghṛṣyedam annam iti prāśayed idam annam ayaṃ rasa idaṃ prāṇenāmṛtaṃ saha pṛthivī te mātā dyauḥ pitā jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 8, 3.2 ātmā vai putranāmāsi sa jīva śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 11, 15.1 yena bhūyaś carāty ayaṃ jyok ca paśyāti sūryam /
JaimGS, 1, 12, 6.2 yathemaṃ jarimā ṇa yāj jyok śrotre adhi jāgarāj jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 12, 7.2 yathemaṃ jarimā ṇa yāj jyok poṣe adhi jāgarāj jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 20, 20.4 mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja prajāṃ paśyantī sumanasyamānā svāhā /
JaimGS, 1, 21, 17.1 prekṣakān anumantrayate sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
JaimGS, 1, 21, 18.0 prekṣayed dhruvam arundhatīṃ sapta ṛṣīn paśyānīti pratijānānām //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 5, 2.1 sa brūyād apaśyo vai tvaṃ tad yad ahaṃ tad akaravaṃ tad vai mā tvaṃ nākārayiṣyas tvaṃ vai tasya kartāsīti //
JUB, 1, 28, 8.2 sa yaḥ kaś ca paśyaty etasyaiva raśminā paśyati //
JUB, 1, 28, 8.2 sa yaḥ kaś ca paśyaty etasyaiva raśminā paśyati //
JUB, 1, 30, 5.2 na ha vā indraḥ kaṃcana bhrātṛvyam paśyate /
JUB, 1, 30, 5.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 30, 5.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 40, 5.2 yac cakṣuṣā paśyati tad vācā vadati /
JUB, 1, 45, 6.2 na ha vā indraḥ kaṃcana bhrātṛvyam paśyate /
JUB, 1, 45, 6.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 45, 6.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 56, 6.3 etena hi paśyati //
JUB, 1, 60, 3.3 tasmād bahu kiṃ ca kiṃ ca cakṣuṣā paśyati /
JUB, 1, 60, 3.4 darśanīyaṃ cainena paśyaty adarśanīyaṃ ca //
JUB, 2, 1, 9.2 sa yad eva cakṣuṣā paśyati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 10.2 sa yad eva cakṣuṣā pāpam paśyati sa eva sa pāpmā //
JUB, 2, 1, 19.2 na hy etena prāṇena pāpaṃ vadati na pāpaṃ dhyāyati na pāpam paśyati na pāpaṃ śṛṇoti na pāpaṃ gandham apāniti //
JUB, 2, 3, 7.5 darśanīyaṃ ca hy enena paśyaty adarśanīyaṃ ca //
JUB, 2, 8, 6.3 tam etyāpaśyan //
JUB, 2, 10, 10.2 tebhya idaṃ cakṣur āgāyad yad idaṃ cakṣuṣā paśyati yad idaṃ cakṣuṣā bhuñjate //
JUB, 2, 10, 11.2 sa yad eva cakṣuṣā pāpam paśyati sa eva sa pāpmā //
JUB, 2, 10, 21.1 na hy etena prāṇena pāpaṃ vadati na pāpaṃ dhyāyati na pāpam paśyati na pāpaṃ śṛṇoti na pāpaṃ gandham apāniti //
JUB, 3, 1, 16.1 na cakṣuṣā paśyati /
JUB, 3, 3, 15.1 sa brūyād yad vācā vadati tad vācaḥ śarīraṃ yan manasā dhyāyati tan manasaḥ śarīraṃ yaccakṣuṣā paśyati taccakṣuṣaḥ śarīraṃ yacchrotreṇa śṛṇoti tacchrotrasya śarīram /
JUB, 3, 35, 1.1 pataṅgam aktam asurasya māyayā hṛdā paśyanti manasā vipaścitaḥ /
JUB, 3, 35, 4.1 hṛdā paśyanti manasā vipaścita iti /
JUB, 3, 35, 4.2 hṛdaiva hy ete paśyanti yan manasā vipaścitaḥ //
JUB, 3, 37, 1.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
JUB, 3, 37, 2.1 apaśyaṃ gopām anipadyamānam iti /
JUB, 3, 37, 8.2 na ha vā indraḥ kaṃcana bhrātṛvyam paśyate /
JUB, 3, 37, 8.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 3, 37, 8.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 4, 18, 7.1 yaccakṣuṣā na paśyati yena cakṣūṃṣi paśyati /
JUB, 4, 18, 7.1 yaccakṣuṣā na paśyati yena cakṣūṃṣi paśyati /
Jaiminīyabrāhmaṇa
JB, 1, 46, 18.0 sa yadopatāpī syād yatrāsya samaṃ subhūmi spaṣṭaṃ syāt tad brūyād iha me 'gnīn manthateti //
JB, 1, 46, 23.0 te yanti yatrāsya samaṃ subhūmi spaṣṭaṃ bhavati //
JB, 1, 63, 11.0 atha haika āhur ete ha vai svargaṃ lokaṃ paśyanto juhvati ya ādityam iti //
JB, 1, 87, 8.0 ta etad āvad uttamam akṣaram apaśyan //
JB, 1, 91, 5.0 sa etāṃ pratipadam apaśyat //
JB, 1, 95, 3.0 tāv etāṃ pratipadam apaśyatām //
JB, 1, 97, 9.0 tasmin devatāś chandāṃsi puruṣe praviṣṭā apaśyan //
JB, 1, 104, 25.0 sa etām uttamāṃ samudravatīm apaśyat //
JB, 1, 105, 3.0 ta etāny ājyāni stotrāṇy apaśyan //
JB, 1, 116, 16.0 sa etāḥ prajāpatir ṛco 'paśyad uccā te jātam andhaseti //
JB, 1, 117, 6.0 sa etat sāmāpaśyat //
JB, 1, 117, 9.0 sa etan nidhanam apaśyat //
JB, 1, 117, 26.0 sa etat sāmāpaśyat //
JB, 1, 118, 5.0 sa yad āmahīyamānā apaśyat tad āmahīyavasyāmahīyavatvam //
JB, 1, 121, 3.0 ta etā ṛco 'paśyan //
JB, 1, 122, 2.0 agnir vai rurur etat sāmāpaśyat //
JB, 1, 122, 3.0 yad agnī rurur etat sāmāpaśyat tad rauravasya rauravatvam //
JB, 1, 122, 5.0 sa etat sāmāpaśyat //
JB, 1, 122, 12.0 yad u rūra itivṛddho 'paśyat tasmād v eva rauravam ity ākhyāyate //
JB, 1, 122, 14.0 indro vai yudhājīvann etat sāmāpaśyat //
JB, 1, 122, 15.0 yad indro yudhājīvann etat sāmāpaśyat tad yaudhājayasya yaudhājayatvam //
JB, 1, 122, 18.0 sa etat sāmāpaśyat //
JB, 1, 122, 23.0 yad u yudhājīvo vaiśvāmitro 'paśyat tasmād v eva yaudhājayam ity ākhyāyate //
JB, 1, 123, 6.0 ta etaṃ stobham apaśyan //
JB, 1, 124, 12.0 ta etat sāmāpaśyan //
JB, 1, 127, 10.0 sa etat sāmāpaśyat //
JB, 1, 127, 15.0 yad uśanā kāvyo 'paśyat tasmād auśanam ity ākhyāyate //
JB, 1, 128, 1.0 prajāpatir yad bṛhadrathantare asṛjata sa mana evāgre bṛhad apaśyat //
JB, 1, 128, 4.0 atha yan mano 'gre bṛhad apaśyat tasmād u bṛhadrathantare ity ākhyāyete //
JB, 1, 134, 6.0 te nidhane evāpaśyatām //
JB, 1, 147, 15.0 yad u nodhāḥ kākṣīvato 'paśyat tasmān naudhasam ity ākhyāyate //
JB, 1, 148, 5.0 sa etat sāmāpaśyat //
JB, 1, 149, 4.0 sa ete sāmanī apaśyat //
JB, 1, 149, 9.0 yad u gotamo 'paśyat tasmād gautamasya manārye ity ākhyāyete //
JB, 1, 150, 3.0 sa ete sāmanī apaśyat //
JB, 1, 150, 10.0 yad u vasiṣṭho 'paśyat tasmād vasiṣṭhasya janitre ity ākhyāyete //
JB, 1, 151, 10.0 sa etat purumīḍhaḥ sāmāpaśyat //
JB, 1, 151, 23.0 yad u purumīḍho 'paśyat tasmāt paurumīḍhaṃ dakṣoṇidhanam ity ākhyāyate //
JB, 1, 152, 6.0 sa etat sāmāpaśyat //
JB, 1, 152, 12.0 yad u jamadagnir apaśyat tasmāj jamadagneḥ saptaham ity ākhyāyate //
JB, 1, 155, 2.0 te 'bruvan yad vayam iha svayaṃ paśyāmas tad asmākam astv iti //
JB, 1, 155, 5.0 sa etat kalir vaitadanyaḥ sāmāpaśyat //
JB, 1, 155, 7.0 tenemam avāntaradeśaṃ duryantaṃ lokam apaśyat //
JB, 1, 155, 13.0 yad u kalir vaitadanyo 'paśyat tasmāt kāleyam ity ākhyāyate //
JB, 1, 155, 17.0 ta etat sāmāpaśyan //
JB, 1, 157, 8.0 ta etat sāmāpaśyan //
JB, 1, 158, 3.0 ta etat sāmāpaśyan //
JB, 1, 160, 11.0 sa etat sāmāpaśyat //
JB, 1, 160, 24.0 sa etat pauṣkalaṃ sāmāpaśyat //
JB, 1, 160, 31.0 sa etat sāmāpaśyat //
JB, 1, 160, 36.0 yad u puṣkala āṅgiraso 'paśyat tasmāt pauṣkalam ity ākhyāyate //
JB, 1, 162, 11.0 aṅga te paśyānīti //
JB, 1, 163, 11.0 sa etāni saumitrāṇi sāmāny apaśyat //
JB, 1, 163, 22.0 sa etat sāmāpaśyat //
JB, 1, 164, 7.0 yad u śyāvāśva ārcanānaso 'paśyat tasmāc chyāvāśvam ity ākhyāyata //
JB, 1, 165, 15.0 sa etad andhīguḥ śāktyaḥ sāmāpaśyat //
JB, 1, 165, 23.0 yad v andhīguḥ śāktyo 'paśyat tasmād āndhīgavam ity ākhyāyate //
JB, 1, 166, 16.0 sa etat sāmāpaśyat //
JB, 1, 166, 21.0 yad u kavir bhārgavo 'paśyat tasmāt kāvam ity ākhyāyate //
JB, 1, 167, 12.0 taddhāpi mṛtodīriṇa āhur yamasyaitat sabhāyām apaśyāma iti //
JB, 1, 171, 10.0 sa etat sāmāpaśyat //
JB, 1, 171, 18.0 yad u nṛmedho 'paśyat tasmān nārmedham ity ākhyāyate //
JB, 1, 172, 5.0 sa etat sāmāpaśyat //
JB, 1, 172, 13.0 sa etat sāmāpaśyat //
JB, 1, 174, 8.0 tad u vā āhuḥ karṇābhyāṃ vai śṛṇoty akṣibhyāṃ paśyati //
JB, 1, 182, 3.0 ta etat sāmāpaśyan //
JB, 1, 182, 13.0 sa yadaiva prety apaśyad athainam ahan //
JB, 1, 182, 15.0 yad u prety apaśyat tasmāt pramaṃhiṣṭhīyam ity ākhyāyate //
JB, 1, 182, 20.0 sa etat sāmāpaśyat //
JB, 1, 183, 4.0 sa etaddharivarṇa āṅgirasaḥ sāmāpaśyat //
JB, 1, 183, 10.0 yad u harivarṇa āṅgiraso 'paśyat tasmāddhārivarṇam ity ākhyāyate //
JB, 1, 184, 8.0 sa etat sāmāpaśyat //
JB, 1, 184, 24.0 yad u trita āptyo 'paśyat tasmāt traitam ity ākhyāyate //
JB, 1, 185, 13.0 sa etat sāmāpaśyat //
JB, 1, 187, 18.0 sa etat sāmāpaśyat //
JB, 1, 190, 7.0 te devā etam ardheḍam apaśyan //
JB, 1, 191, 7.0 aṣṭādaṃṣṭro vai vairūpaḥ paścevānyebhya ṛṣibhya ete sāmanī apaśyat //
JB, 1, 191, 13.0 sa ete sāmanī apaśyat //
JB, 1, 191, 20.0 yad v aṣṭādaṃṣṭro vairūpo 'paśyat tasmād āṣṭādaṃṣṭre ity ākhyāyete //
JB, 1, 194, 6.0 sa etad apaśyad yāvaty etad ādityo viṣito bhavati tasmai tāvaty eva prāyacchat //
JB, 1, 204, 1.0 gaurīvitir vā etacchāktyo 'tiriktaṃ brahmaṇo 'paśyat //
JB, 1, 208, 2.0 te devā etāni sāmāny apaśyann etān paryāyān //
JB, 1, 209, 7.0 ta etad rāthantaraṃ saṃdhim apaśyan //
JB, 1, 214, 13.0 sa etat sāmāpaśyat //
JB, 1, 214, 24.0 yad u vītahavya āśrāyaso 'paśyat tasmād okonidhanaṃ vaitahavyam ity ākhyāyate //
JB, 1, 215, 13.0 ta etat sāmāpaśyan //
JB, 1, 215, 27.0 yad u śāktyā apaśyaṃs tasmāc chāktyam ity ākhyāyate //
JB, 1, 216, 3.0 sa etat sāmāpaśyat //
JB, 1, 216, 12.0 yad u kaṇvo nārṣado 'paśyat tasmāt kāṇvam ity ākhyāyate //
JB, 1, 217, 3.0 sa etat sāmāpaśyat //
JB, 1, 217, 14.0 yad u śrutakakṣaḥ kākṣīvato 'paśyat tasmāc chrautakakṣam ity ākhyāyate //
JB, 1, 220, 3.0 sa etat sāmāpaśyat //
JB, 1, 220, 7.0 yad u veṇur vaiśvāmitro 'paśyat tasmād vaiṇavam ity ākhyāyate //
JB, 1, 220, 11.0 saitat sāmāpaśyat //
JB, 1, 221, 23.0 yad v apālātreyy apaśyat tasmād āpālam ity ākhyāyate //
JB, 1, 222, 3.0 sa etat sāmāpaśyat //
JB, 1, 222, 10.0 sa etat sāmāpaśyat //
JB, 1, 222, 14.0 yad u divodāso vādhryaśvir apaśyat tasmād daivodāsam ity ākhyāyate //
JB, 1, 223, 6.0 ta etat sāmāpaśyan //
JB, 1, 224, 9.0 tāv ete sāmanī apaśyatām //
JB, 1, 225, 11.0 yad u ghṛtaścuc ca madhuścuc cāṅgirasāv apaśyatāṃ tasmād evam ākhyāyate //
JB, 1, 226, 4.0 sa etan medhātithiḥ kāṇvaḥ sāmāpaśyat //
JB, 1, 226, 13.0 yad u medhātithiḥ kāṇvo 'paśyat tasmān maidhātitham ity ākhyāyate //
JB, 1, 227, 4.0 ta etat sāmāpaśyan //
JB, 1, 227, 12.0 sa etat sāmāpaśyat //
JB, 1, 227, 18.0 yad u pūrvatithir ārcanāsaso 'paśyat tasmāt paurvatitham ity ākhyāyate //
JB, 1, 228, 23.0 yad u kutso 'paśyat tasmāt kautsam ity ākhyāyate //
JB, 1, 237, 4.0 sa etām agniṣṭomasampadam apaśyat //
JB, 1, 246, 6.0 brāhmaṇaṃ batāhaṃ brāhmaṇam etāsu mīmāṃsamānam apaśyam accha dhāvata śailanam iti //
JB, 1, 248, 12.0 tad u hovāca prakur vārṣṇas trivṛtaṃ stomaṃ trayastriṃśaṃ bhavantam apaśyam //
JB, 1, 254, 36.0 tasmād dve akṣyau samānaṃ paśyataḥ //
JB, 1, 254, 40.0 tasmāt parovarīyaḥ puruṣaḥ paśyati //
JB, 1, 258, 20.0 akṣibhyāṃ hi paśyann eti //
JB, 1, 295, 7.0 te ye rāthantarāḥ paśavo rāthantarīm asya te vācaṃ paśyanta upatiṣṭhante //
JB, 1, 342, 10.0 sarvā u eva tad devatāḥ paśyanto yajante chandobhyo 'bhibhūtyai //
JB, 1, 344, 11.0 sa etat kayāśubhīyaṃ śastram apaśyat //
JB, 2, 249, 8.0 sa yamo 'smin sahasre 'pi gām apaśyat sahasrasya gavāṃ payo bibhratīm //
JB, 2, 249, 10.0 tāv itarāv abrūtāṃ yad vāva tvam etasyāṃ paśyasi tad āvaṃ paśyāva iti so 'bravīt tayā vā etā eva vikaravāmahā iti //
JB, 2, 249, 10.0 tāv itarāv abrūtāṃ yad vāva tvam etasyāṃ paśyasi tad āvaṃ paśyāva iti so 'bravīt tayā vā etā eva vikaravāmahā iti //
JB, 2, 297, 3.0 ta etaṃ ṣaḍrātraṃ yajñam apaśyan //
JB, 3, 120, 11.0 sa etat sāmāpaśyat //
JB, 3, 203, 2.0 te hocur eta kiṃcid eva yakṣaṃ paśyāmeti //
JB, 3, 203, 4.0 eta taṃ paśyāmeti //
JB, 3, 203, 10.0 sa etam atris tṛcam apaśyat //
JB, 3, 203, 21.0 tam apaśyan //
JB, 3, 273, 4.0 sa etat sāmāpaśyat //
JB, 3, 273, 13.0 yad v akūpāraḥ kaśyapo 'paśyat tasmād ākūpāram ity ākhyāyate //
Jaiminīyaśrautasūtra
JaimŚS, 5, 6.0 sa etad agnī rakṣohā sāmāpaśyat //
JaimŚS, 22, 9.0 sa etad agnī rakṣohā sāmāpaśyat //
Kauśikasūtra
KauśS, 1, 8, 25.0 stuvānam idaṃ haviḥ nissālām arāyakṣayaṇam śaṃ no devī pṛśniparṇī ā paśyati tānt satyaujāḥ tvayā pūrvam purastād yuktaḥ rakṣohaṇam iti anuvākaś cātanāni //
KauśS, 2, 6, 10.0 yaṃ na paśyen na yudhyeta //
KauśS, 6, 2, 36.0 uttarayā yāṃstān paśyati //
KauśS, 11, 2, 20.0 athobhayor apaśyaṃ yuvatiṃ prajānaty aghnya iti jaghanyāṃ gāṃ prasavyaṃ pariṇīyamānām anumantrayate //
KauśS, 13, 15, 2.1 manāyai tantuṃ prathamaṃ paśyed anyā atanvata /
Kauṣītakibrāhmaṇa
KauṣB, 2, 5, 18.0 atha yaccakṣuṣā paśyati //
KauṣB, 4, 6, 8.0 sa etaṃ yajñakratum apaśyad vasiṣṭhayajñam //
KauṣB, 5, 3, 6.0 tata etaṃ prajāpatir yajñakratum apaśyad varuṇapraghāsān //
KauṣB, 7, 7, 29.0 tasmād etaṃ pratyañcam evāhar ahar yantaṃ paśyanti na prāñcam //
KauṣB, 8, 6, 10.0 apaśyaṃ tvā manasā cekitānam ity etad asyāyatane prajākāmasyābhiṣṭuyāt //
KauṣB, 8, 9, 6.0 te devāḥ pariśriteṣveṣu lokeṣvetaṃ pañcadaśaṃ vajram apaśyan //
KauṣB, 12, 1, 9.0 tat etat kavaṣaḥ sūktam apaśyat pañcadaśarcaṃ pra devatrā brahmaṇe gātur etv iti //
KauṣB, 12, 3, 4.0 te devāḥ pratibudhya bibhyata etaṃ triḥsamṛddhaṃ vajram apaśyan //
KauṣB, 12, 9, 16.0 sa tām ekādaśinīm apaśyat //
Kaṭhopaniṣad
KaṭhUp, 2, 14.2 anyatra bhūtāc ca bhavyāc ca yat tat paśyasi tad vada //
KaṭhUp, 4, 10.2 mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati //
KaṭhUp, 4, 11.2 mṛtyoḥ sa mṛtyuṃ gacchati ya iha nāneva paśyati //
KaṭhUp, 4, 14.2 evaṃ dharmān pṛthak paśyaṃs tān evānu vidhāvati //
KaṭhUp, 6, 9.1 na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainam /
Khādiragṛhyasūtra
KhādGS, 2, 2, 27.0 uttaraghṛtamavekṣantīṃ pṛccheta kiṃ paśyasīti //
KhādGS, 4, 4, 11.0 apaḥ paśyet yato devīriti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 14.0 nābhyāḥ śroṇyaṃseṣu pañcagṛhītaṃ juhoty akṣṇayā dakṣiṇe 'ṃse śroṇyāṃ śroṇyām aṃse madhye ca hiraṇyaṃ paśyant siṃhy asīti pratimantram //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 44.2 eteṣām ekaikaṃ paśyasīty āha paśyāmīti pratyāha //
KāṭhGS, 25, 44.2 eteṣām ekaikaṃ paśyasīty āha paśyāmīti pratyāha //
KāṭhGS, 25, 45.1 sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
KāṭhGS, 27, 3.3 aghoreṇa cakṣuṣāhaṃ maitreṇa gṛhāṇāṃ paśyantī vaya uttirāmi /
KāṭhGS, 28, 4.7 jīvaputrā patiloke virāja paśyantī prajāṃ sumanasyamānāṃ svāhā /
KāṭhGS, 29, 1.8 māṃ caiva paśya sūryaṃ ca mā cānyeṣu manaḥ kṛthāḥ /
KāṭhGS, 30, 3.1 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
KāṭhGS, 30, 3.3 apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanū ṛddhyai nādhamānām /
KāṭhGS, 32, 3.5 yena jātena vibhunā jīvema śaradaḥ śataṃ paśyema śaradaḥ śatam iti taṃ no maṃhasva śatinaṃ sahasriṇaṃ gosanim aśvasaniṃ vīraṃ svāhā //
KāṭhGS, 34, 7.0 jīva śaradaḥ śataṃ paśya śaradaḥ śatam iti mūrdhani nighrāpya svastyayanaṃ vācayati //
KāṭhGS, 36, 11.2 ātmā vai putranāmāsi jīva śaradaḥ śataṃ paśya śaradaḥ śatam iti mūrdhani nighrāpya svastyayanaṃ vācayati //
KāṭhGS, 40, 11.7 yena bhūyaś ca rātrī jyok paśyā ca sūryam /
Kāṭhakasaṃhitā
KS, 7, 8, 1.0 saṃ paśyāmi prajā aham iti //
KS, 7, 8, 38.0 ūrjā vaḥ paśyāmi //
KS, 7, 8, 39.0 ūrjā mā paśyateti //
KS, 7, 10, 9.0 te rātryāṃ bhūtāyāṃ paśūn nāpaśyan //
KS, 7, 10, 11.0 na vai paśyantīti //
KS, 8, 2, 31.0 varāho vā asyām annaṃ paśyati //
KS, 8, 8, 74.0 vidma vā imaṃ lokaṃ vidmemaṃ nāmuṃ paśyāmo vā tu na vā //
KS, 8, 10, 64.0 etau hi paśyāmaḥ //
KS, 9, 11, 26.0 sa indram eva vīryam antarātmann apaśyat //
KS, 9, 16, 3.0 sa etaṃ saptahotāram apaśyat //
KS, 9, 16, 15.0 sa etaṃ caturhotāram apaśyat //
KS, 9, 16, 27.0 sa etaṃ pañcahotāram apaśyat //
KS, 9, 16, 47.0 ta ādityā etaṃ pañcahotāram apaśyan //
KS, 9, 17, 15.0 sa etam aindrāgnam apaśyad ekādaśakapālam //
KS, 10, 1, 43.0 agner vai manuṣyāś cakṣuṣā paśyanti viṣṇor devatāḥ //
KS, 10, 5, 44.0 sa etat sūktam apaśyat //
KS, 10, 7, 78.0 te devā etad yajur apaśyan //
KS, 10, 9, 36.0 sa etaṃ vaimṛdham apaśyat //
KS, 10, 9, 46.0 sa etaṃ vaimṛdham apaśyat //
KS, 10, 11, 89.0 sa etat sūktam apaśyat //
KS, 11, 1, 42.0 agner vai manuṣyā naktaṃ cakṣuṣā paśyanti //
KS, 11, 2, 104.0 sa etām iṣṭim apaśyat //
KS, 12, 2, 19.0 te devā etat saṃgrahaṇam apaśyan //
KS, 12, 5, 5.0 sa etam aindram apaśyad dvādaśakapālam //
KS, 12, 8, 25.0 yat paśyanty anyāṃ nānyāṃ tan mithunam //
KS, 12, 8, 65.0 atraiṣa jaghanyaṃ paśūn paśyati yatrainān vibhajati //
KS, 12, 8, 66.0 yatraivaināñ jaghanyaṃ paśyati tata enān punaḥ prajanayati //
KS, 13, 2, 11.0 so 'paśyat //
KS, 13, 3, 18.0 sa samaiṣad uttitṛtsann imāṃl lokān paśyan //
KS, 13, 5, 41.0 te devā etam āśvinaṃ kṛṣṇalalāmam apaśyan //
KS, 13, 5, 64.0 sa etam aindrānairṛtaṃ vipuṃsakam apaśyat //
KS, 14, 5, 1.0 devā vai nānaiva yajñān apaśyan //
KS, 14, 5, 4.0 athaitaṃ sarve 'paśyan //
KS, 14, 9, 31.0 te devā etāṃ mārutīṃ pṛśniṃ vaśām apaśyan //
KS, 19, 10, 61.0 te devā etā ṛco 'paśyan //
KS, 19, 10, 66.0 te devā etan mālimlavam apaśyan //
KS, 19, 11, 63.0 ud uttamaṃ varuṇa pāśam asmad iti śunaśśepo vā etām ājīgartir varuṇagṛhīto 'paśyat //
KS, 19, 12, 19.0 tata etad ṛṣayo 'gnaye dvīṣam ādhānam apaśyan //
KS, 20, 1, 22.0 ta etā diśyā apaśyan //
KS, 20, 6, 57.0 te devā etāṃ tryālikhitām apaśyan //
KS, 20, 9, 31.0 tasmāt prāṇan paśyañ śṛṇvan vadan paśur jāyate //
KS, 20, 9, 44.0 tasmāt prāṅ paśuḥ paśyati //
KS, 20, 11, 11.0 ta etā diśyā apaśyan //
KS, 20, 11, 60.0 sa etā mūrdhanyā apaśyat //
KS, 20, 13, 3.0 te devā etāṃ caturthīṃ citim apaśyan //
KS, 21, 6, 14.0 te devā etac chatarudriyam apaśyan //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 14, 10.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
MS, 1, 2, 14, 10.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
MS, 1, 2, 14, 12.1 tad viṣṇoḥ paramaṃ padaṃ śacyā paśyanti sūrayaḥ /
MS, 1, 3, 37, 7.1 vi svaḥ paśya vyantarikṣam /
MS, 1, 4, 14, 6.0 sa prajāpatir etān jayān apaśyat //
MS, 1, 5, 3, 7.1 ūrjā vaḥ paśyāmy ūrjā mā paśyata /
MS, 1, 5, 3, 7.1 ūrjā vaḥ paśyāmy ūrjā mā paśyata /
MS, 1, 5, 3, 7.2 rayyā vaḥ paśyāmi rayyā mā paśyata //
MS, 1, 5, 3, 7.2 rayyā vaḥ paśyāmi rayyā mā paśyata //
MS, 1, 5, 10, 17.0 ūrjā vaḥ paśyāmy ūrjā mā paśyatety ūrjaināḥ paśyati //
MS, 1, 5, 10, 17.0 ūrjā vaḥ paśyāmy ūrjā mā paśyatety ūrjaināḥ paśyati //
MS, 1, 5, 10, 17.0 ūrjā vaḥ paśyāmy ūrjā mā paśyatety ūrjaināḥ paśyati //
MS, 1, 5, 10, 18.0 ūrjainaṃ paśyanti //
MS, 1, 5, 10, 19.0 rayyā vaḥ paśyāmi rayyā mā paśyateti rayyaināḥ paśyati //
MS, 1, 5, 10, 19.0 rayyā vaḥ paśyāmi rayyā mā paśyateti rayyaināḥ paśyati //
MS, 1, 5, 10, 19.0 rayyā vaḥ paśyāmi rayyā mā paśyateti rayyaināḥ paśyati //
MS, 1, 5, 10, 20.0 rayyainaṃ paśyanti //
MS, 1, 9, 4, 21.0 sa etaṃ pratigraham apaśyat //
MS, 1, 9, 4, 30.0 sa etaṃ pratigraham apaśyat //
MS, 1, 9, 4, 39.0 sa etaṃ pratigraham apaśyat //
MS, 1, 9, 4, 48.0 sa etaṃ pratigraham apaśyat //
MS, 1, 9, 4, 60.0 sa etaṃ pratigraham apaśyat //
MS, 1, 10, 5, 3.0 sa cāturmāsyāny apaśyat //
MS, 1, 11, 5, 1.0 devā vai nānā yajñān apaśyan //
MS, 1, 11, 5, 2.0 atha vā etaṃ sarve 'paśyan //
MS, 1, 11, 9, 12.0 te devā etāṃ vaśām apaśyan //
MS, 2, 1, 3, 48.0 sa etam aindrāgnam apaśyat //
MS, 2, 1, 11, 18.0 sa etaṃ mantram apaśyat //
MS, 2, 3, 6, 29.0 agner vai manuṣyā naktaṃ cakṣuṣā paśyanti sūryasya divā //
MS, 2, 3, 6, 35.0 yāvad anyatareṇākṣṇā paśyati tāvad ubhābhyāṃ paśyed yac carur antarā na syāt //
MS, 2, 3, 6, 35.0 yāvad anyatareṇākṣṇā paśyati tāvad ubhābhyāṃ paśyed yac carur antarā na syāt //
MS, 2, 5, 3, 5.0 te devā etaṃ vāmanaṃ paśum apaśyan //
MS, 2, 5, 3, 35.0 atho āhur imaṃ vā eṣa lokaṃ paśyann abhyudait sa samaiṣat sa eṣa samīṣitaḥ kubhra iti //
MS, 2, 5, 3, 50.0 sa prajāpatir etau mithunau paśū apaśyad ṛṣabhaṃ ca vaśāṃ ca //
MS, 2, 5, 10, 3.0 sa prajāpatir etān daśa ṛṣabhān apaśyat //
MS, 2, 5, 10, 4.0 atho āhur indro 'paśyad iti //
MS, 2, 7, 17, 10.6 so apaśyaj janitāram agre /
MS, 2, 12, 5, 10.1 ud vayaṃ tamasas pari jyotiḥ paśyantā uttaram /
MS, 2, 13, 1, 6.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacaṃ me /
MS, 2, 13, 1, 11.1 ād it paśyāmy uta vā śṛṇomy ā mā ghoṣo gacchati vār nv āsām /
MS, 3, 1, 8, 3.0 sa etad yajur apaśyat //
MS, 3, 9, 6, 3.0 sa etā āprīr apaśyat //
MS, 3, 16, 2, 7.1 prathamā vāṃ sarathinā suvarṇā devau paśyantau bhuvanāni viśvā /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 1.2 mantreṣu karmāṇi kavayo yānyapaśyaṃstāni tretāyāṃ bahudhā saṃtatāni /
MuṇḍU, 3, 1, 2.2 juṣṭaṃ yadā paśyaty anyam īśam asya mahimānamiti vītaśokaḥ //
MuṇḍU, 3, 1, 3.1 yadā paśyaḥ paśyate rukmavarṇaṃ kartāram īśaṃ puruṣaṃ brahmayonim /
MuṇḍU, 3, 1, 5.2 antaḥśarīre jyotirmayo hi śubhro yaṃ paśyanti yatayaḥ kṣīṇadoṣāḥ //
MuṇḍU, 3, 1, 7.2 dūrāt sudūre tad ihāntike ca paśyatsvihaiva nihitaṃ guhāyām //
MuṇḍU, 3, 1, 8.2 jñānaprasādena viśuddhasattvas tatastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ //
Mānavagṛhyasūtra
MānGS, 1, 1, 20.1 bhadraṃ paśyemākṣabhir yajatrā iti cakṣuṣī //
MānGS, 1, 12, 1.1 sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
MānGS, 1, 13, 17.1 yadi rathākṣaḥ śamyāṇī vā riṣyetānyad vā rathāṅgaṃ tatraivāgnim upasamādhāya jayaprabhṛtibhir hutvā sumaṅgalīr iyaṃ vadhūr iti japed vadhvā saha vadhūṃ sameta paśyata //
MānGS, 1, 14, 10.1 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema sarvataḥ /
MānGS, 1, 14, 16.2 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
MānGS, 1, 14, 16.4 apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanūṃ ṛtviye bādhamānām /
MānGS, 1, 21, 6.5 yena bhūyaś caraty ayaṃ jyok ca paśyati sūryaḥ /
MānGS, 1, 22, 11.4 paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam /
MānGS, 2, 14, 7.1 apaḥ svapnaṃ paśyati //
MānGS, 2, 14, 8.1 muṇḍān paśyati //
MānGS, 2, 14, 9.1 jaṭilān paśyati //
MānGS, 2, 14, 10.1 kāṣāyavāsasaḥ paśyati //
MānGS, 2, 14, 11.1 uṣṭrān sūkarān gardabhān divākīrtyādīn anyāṃś cāprayatān svapnān paśyati //
MānGS, 2, 15, 1.1 yadi duḥsvapnaṃ paśyed vyāhṛtibhis tilān hutvā diśa upatiṣṭheta /
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 4.0 prajāpatir vā idam eka āsīt so 'kāmayata bahu syāṃ prajāyeyeti sa etam atirātram apaśyat tam āharat tenāhorātre prājanayat //
PB, 4, 1, 7.0 sa etān stomān apaśyat jyotir gaur āyur itīme vai lokā ete stomā ayam eva jyotir ayaṃ madhyamo gaur asāvuttama āyuḥ //
PB, 4, 7, 3.0 vasiṣṭho vā etaṃ putrahato 'paśyat sa prajayā paśubhiḥ prājāyata yad eṣa pragātho bhavati prajātyai //
PB, 5, 7, 11.0 devā vai svargaṃ lokaṃ yanto 'jñānād abibhayus ta etat sujñānam apaśyaṃs tena jñātram agacchan yat sujñānam anvahaṃ bhavati jñātram eva gacchanti //
PB, 6, 1, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa etam agniṣṭomam apaśyat tam āharat tenemāḥ prajā asṛjata //
PB, 6, 3, 9.0 prajāpatiḥ prajā asṛjata tā asmai śraiṣṭhyāya nātiṣṭhanta sa etam agniṣṭomam apaśyat tam āharat tato 'smai prajāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 7, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa śocann amahīyamāno 'tiṣṭhat sa etad āmahīyavam apaśyat tenemāḥ prajā asṛjata tāḥ sṛṣṭā amahīyanta yad amahīyanta tasmād āmahīyavam //
PB, 7, 5, 11.0 asurā vai devān paryayatanta tata etāv agnī rūrau viṣvañcau stobhāv apaśyat tābhyām enān pratyauṣat te pratyuṣyamāṇā aravanta yad aravanta tasmād rauravam //
PB, 7, 8, 8.0 prajāpatir vā etāṃ gāyatrīṃ yonim apaśyat sa ādīdhītāsmād yoneḥ pṛṣṭhāni sṛjā iti //
PB, 8, 1, 4.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyatīty aham itīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham //
PB, 8, 1, 4.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyatīty aham itīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham //
PB, 8, 2, 2.0 kaṇvo vā etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vṛṣadaṃśasyāṣ iti kṣuvata upāśṛṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai //
PB, 8, 2, 2.0 kaṇvo vā etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vṛṣadaṃśasyāṣ iti kṣuvata upāśṛṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai //
PB, 8, 2, 4.0 vasiṣṭho vā etat putrahataḥ sāmāpaśyat sa prajayā paśubhiḥ prājāyata yad etat sāma bhavati prajātyai //
PB, 8, 2, 6.0 atharvāṇo vā etal lokakāmāḥ sāmāpaśyaṃs tenāmartyaṃ lokam apaśyan yad etat sāma bhavati svargasya lokasya prajātyai //
PB, 8, 2, 6.0 atharvāṇo vā etal lokakāmāḥ sāmāpaśyaṃs tenāmartyaṃ lokam apaśyan yad etat sāma bhavati svargasya lokasya prajātyai //
PB, 8, 5, 9.0 śyāvāśvam ārvanānasaṃ sattram āsīnaṃ dhanvodavahan sa etat sāmāpaśyat tena vṛṣṭim asṛjata tato vai sa pratyatiṣṭhat tato gātum avindata gātuvid vā etat sāma //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
PB, 8, 9, 4.0 harivarṇo vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 8, 9, 21.0 aṣṭādaṃṣṭro vairūpo 'putro 'prajā ajīryat sa imāṃ lokān vicichidivān amanyata sa ete jarasi sāmanī apaśyat tayor aprayogād abibhet so 'bravīd ṛdhnavad yobhe sāmabhyāṃ stavātā iti //
PB, 9, 1, 1.0 devā vā ukthāny abhijitya rātriṃ nāśaknuvann abhijetuṃ te 'surān rātriṃ tamaḥ praviṣṭān nānuvyapaśyaṃs ta etam anuṣṭupśirasaṃ pragātham apaśyan virājaṃ jyotiḥ tān virājā jyotiṣānupaśyanto 'nuṣṭubhā vajreṇa rātrer nirāghnan //
PB, 9, 1, 9.0 vītahavyaḥ śrāyaso jyog niruddha etat sāmāpaśyat so 'vagacchat pratyatiṣṭhad avagacchati pratitiṣṭhaty etena tuṣṭuvānaḥ //
PB, 9, 2, 22.0 kutsaś ca luśaś cendraṃ vyahvayetāṃ sa indraḥ kutsam upāvartata taṃ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tāḥ saṃchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata //
PB, 9, 4, 5.0 susamiddhe hotavyam agnir vai sarvā devatāḥ sarvā eva devatāḥ paśyañ juhoti //
PB, 9, 4, 10.0 turaśravasaś ca vai pārāvatānāṃ ca somau saṃsutāv āstāṃ tata ete turaśravāḥ sāmanī apaśyat tābhyām asmā indraḥ śalmalināṃ yamunāyā havyaṃ nirāvahat yat tauraśravase bhavato havyam evaiṣāṃ vṛṅkte //
PB, 9, 4, 14.0 jamadagneś ca vā ṛṣīṇāṃ ca somau saṃsutāv āstāṃ tata etajjamadagnir vihavyam apaśyat tam indra upāvartata yad vihavyaṃ hotā śaṃsatīndram evaiṣāṃ vṛṅkte //
PB, 9, 6, 7.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etacchrāyantīyam apaśyat tenātmānaṃ samaśrīṇāt prajayā paśubhir indriyeṇa //
PB, 10, 3, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa ātmann ṛtvam apaśyat tata ṛtvijo 'sṛjata yad ṛtvād asṛjata tad ṛtvijām ṛtviktvaṃ tair etaṃ dvādaśāham upāsīdat so 'rādhnot //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 11, 3, 9.0 yathā vā imā anyā oṣadhayaḥ evaṃ soma āsīt sa tapo 'tapyata sa etat somasāmāpaśyat tena rājyamādhipatyam agacchad yaśo 'bhavad rājyam ādhipatyaṃ gacchati yaśo bhavati somasāmnā tuṣṭuvānaḥ //
PB, 11, 5, 14.0 gaurīvitir vā etacchāktyo brāhmaṇo 'tiriktam apaśyat tad gaurīvitam abhavat //
PB, 11, 5, 20.0 tad yathādaḥ pūrvedyuḥ spaṣṭaṃ tṛṇodakam anvavasyanto yanty evam eva tābhyāṃ svargaṃ lokam anvavasyanto yanti //
PB, 11, 8, 8.0 yuktāśvo vā āṅgirasaḥ śiśū jātau viparyaharat tasmān mantro 'pākrāmat sa tapo 'tapyata sa etad yauktāśvam apaśyat taṃ mantra upāvartata tad vāva sa tarhy akāmayata kāmasani sāma yauktāśvaṃ kāmam evaitenāvarunddhe //
PB, 11, 8, 10.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annādyam āśnāt taṃ śug ārchat sa tapo 'tapyata sa ete āyāsye apaśyat tābhyāṃ śucam apāhatāpa śucaṃ hata āyāsyābhyāṃ tuṣṭuvānaḥ //
PB, 11, 8, 14.0 vasiṣṭho vā etena vaiḍavaḥ stutvāñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 12, 5, 16.0 śuktir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokānna cyavate tuṣṭuvānaḥ //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 11, 25.0 vatsaprīr bhālandanaḥ śraddhāṃ nāvindata sa tapo 'tapyata sa etad vātsapram apaśyat sa śraddhām avindata śraddhāṃ vindāmahā iti vai sattram āsate vindate śraddhām //
PB, 12, 12, 6.0 sindhukṣid vai rājanyarṣir jyog aparuddhaś caran sa etat saindhukṣitam apaśyat so 'vāgacchat pratyatiṣṭhad avagacchati pratitiṣṭhati saindhukṣitena tuṣṭuvānaḥ //
PB, 12, 13, 10.0 gaurīvitirvā etacchāktyo brahmaṇo 'tiriktam apaśyat tad gaurīvitam abhavad atiriktaṃ etad atiriktena stuvanti yad gaurīvitena ṣoḍaśinaṃ śvastanavān bhavaty api prajāyā upakᄆptaḥ //
PB, 13, 5, 22.0 indro vṛtrāya vajram udayacchat taṃ ṣoḍaśabhir bhogaiḥ paryabhujat sa etaṃ padastobham apaśyat tenāpāveṣṭayad apaveṣṭayann iva gāyet pāpmano 'pahatyai //
PB, 13, 5, 24.0 pador uttamam apaśyat tat padastobhasya padastobhatvam //
PB, 13, 6, 10.0 sumitraḥ san krūram akar ity enaṃ vāg abhyavadat taṃ śug ārchat sa tapo 'tapyata sa etat saumitram apaśyat tena śucam apāhatāpa śucaṃ hate saumitreṇa tuṣṭuvānaḥ //
PB, 13, 7, 10.0 yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 8, 1.0 imaṃ stomam arhate jātavedasa ity āgneyam ājyaṃ bhavati sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 8, 4.0 bhinddhi viśvā apa dviṣa ity aindraṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 8, 5.0 yajñasya hi stha ṛtvija ity aindrāgnaṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan stomaḥ //
PB, 13, 9, 19.0 ukṣṇorandhro vā etābhyāṃ kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 13, 11, 10.0 vidanvān vai bhārgava indrasya pratyahaṃs taṃ śug ārchat sa tapo 'tapyata sa etāni vaidanvatāny apaśyat taiḥ śucam apāhatāpa śucaṃ hate vaidanvatais tuṣṭuvānaḥ //
PB, 13, 11, 14.0 karṇaśravā vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 13, 11, 22.0 śnuṣṭir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāt lokānna cyavate tuṣṭuvānaḥ //
PB, 14, 3, 13.0 viśvāmitro bharatānām anasvatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyatemāṃ māṃ yūyaṃ vasnikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāvidaṃ rohitāvaśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udajayat //
PB, 14, 3, 19.0 agnir akāmayatānnādaḥ syām iti sa tapo 'tapyata sa etad gauṅgavam apaśyat tenānnādo 'bhavad yad annaṃ vitvā agardad yad agaṅgūyat tad gauṅgavasya gauṅgavatvam annādyasyāvaruddhyai gauṅgavaṃ kriyate //
PB, 14, 3, 22.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annam āśnāt sa vyabhraṃśata sa etāny āyāsyāny apaśyat tair ātmānaṃ samaśrīṇād vibhraṣṭam iva vai saptamam ahar yad etat sāma bhavaty ahar eva tena saṃśrīṇāti //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 14, 5, 25.0 suhavir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 14, 9, 16.0 iḍhan vā etena kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 14, 9, 29.0 puruhanmā vā etena vaikhānaso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 14, 9, 34.0 indras tejaskāmo haraskāmas tapo 'tapyata sa etaddhārāyaṇam apaśyat tena tejo haro 'vārunddha tejasvī harasvī bhavati hārāyaṇena tuṣṭuvānaḥ //
PB, 14, 10, 9.0 vyaśvo vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyā etat pṛṣṭhānām antataḥ kriyate stomaḥ //
PB, 14, 11, 19.0 asito vā etena daivalas trayāṇāṃ lokānāṃ dṛṣṭim apaśyat trayāṇāṃ kāmānām avaruddhyā āsitaṃ kriyate //
PB, 14, 11, 26.0 etena vai kutso 'ndhaso vipānam apaśyat sa ha sma vai surādṛtinopavasathaṃ dhāvayaty ubhayasyānnādyasyāvaruddhyai kautsaṃ kriyate //
PB, 14, 11, 28.0 indro yatīn sālāvṛkebhyaḥ prāyacchat tam aślīlā vāg abhyavadat so 'śuddho 'manyata sa etacchuddhāśuddhīyam apaśyat tenāśudhyacchudhyati śuddhāśuddhīyena tuṣṭuvānaḥ //
PB, 14, 11, 36.0 agnir akāmayata viśo viśo 'tithis syāṃ viśo viśa ātithyam aśnuvīyeti sa tapo 'tapyata sa etad viśoviśīyam apaśyat tena viśo viśo 'tithir abhavat viśo viśa ātithyam āśnuta viśo viśo 'tithir bhavati viśo viśa ātithyam aśnute viśoviśīyena tuṣṭuvānaḥ //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
PB, 15, 1, 6.0 saprabhṛtayo bhavantīndriyasya vīryasya rasasyānaticārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 15, 3, 13.0 babhrur vā etena kaumbhyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 15, 3, 21.0 kulmalabarhir vā etena svargaṃ lokam apaśyat prajātiṃ bhūmānam agacchat prajāyate bahur bhavati kaulmalabarhiṣeṇa tuṣṭuvānaḥ //
PB, 15, 3, 25.0 dīrghaśravā vai rājanya ṛṣir jyog aparuddho 'śanāyaṃś caran sa etad dairghaśravasam apaśyat tena sarvābhyo digbhyo 'nnādyam avārunddha sarvābhyo digbhyo 'nnādyam avarunddhe dairghaśravasena tuṣṭuvānaḥ //
PB, 15, 3, 30.0 varuṇāya devatā rājyāya nātiṣṭhanta sa etad devasthānam apaśyat tato vai tās tasmai rājyāyātiṣṭhanta tiṣṭhante 'smai samānāḥ śraiṣṭhyāya //
PB, 15, 5, 11.0 śammad vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 15, 5, 14.0 dāvasur vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjat yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 8, 2.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etāny āpriya ājyāny apaśyat tair ātmānam āprīṇāt dugdha iva vā eṣa riricāno yo daśabhir aharbhis tuṣṭuvāno yad etāny āpriya ājyāni bhavanty ātmānam evaitair āprīṇāti //
PB, 15, 9, 9.0 aṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abhīke 'bhyavarṣat tena śucam aśamayanta yad abhīke 'bhyavarṣat tasmād ābhīkaṃ yām eva pūrvair aharbhiḥ śucaṃ śocanti tām etenātra śamayitvottiṣṭhanti //
Pāraskaragṛhyasūtra
PārGS, 1, 6, 3.4 sāmāham asmi ṛk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāv ehi vivahāvahai saha reto dadhāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūn te santu jaradaṣṭayaḥ saṃpriyau rociṣṇū sumanasyamānau paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śṛṇuyāma śaradaḥ śatam iti //
PārGS, 1, 8, 9.1 athainām abhimantrayate sumaṅgalīr iyam vadhūr imāṃ sameta paśyata saubhāgyam asyai dattvāyāthāstaṃ viparetaneti //
PārGS, 1, 8, 19.2 dhruvam asi dhruvaṃ tvā paśyāmi dhruvaidhi poṣye mayi mahyaṃ tvādād bṛhaspatir mayā patyā prajāvatī saṃjīva śaradaḥ śatam iti //
PārGS, 1, 8, 20.1 sā yadi na paśyet paśyāmīty eva brūyāt //
PārGS, 1, 8, 20.1 sā yadi na paśyet paśyāmīty eva brūyāt //
PārGS, 1, 11, 9.3 vedāhaṃ tan māṃ tad vidyāt paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śṛṇuyāma śaradaḥ śatam iti //
PārGS, 1, 16, 17.2 vedāhaṃ tanmāṃ tad vidyāt paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śṛṇuyāma śaradaḥ śatam iti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 11.1 gojarāyukam ahastaspṛṣṭaṃ śoṣayitvā priyaṅgukāṃ sahāṃ sahadevāmadhyaṇḍāṃ bhūmipāśakāṃ sacāṅkācapuṣpīm ity etā utthāpya tad ahaś cūrṇāni kārayed ā no viśvāsu havyam ity etena triḥ saṃpātāṃścūrṇeṣu kṛtvāgna āyāhi vītaya iti rahasyena adbhiḥ saṃyūya tāni nāśuciḥ paśyed vopaspṛśed vā tad anulepanam /
SVidhB, 3, 4, 2.1 saṃkarāt saṃkarevāsinīm āvahecchūrpeṇākṣatān gandhānt sumanasaś cātra kṛtvā saṃviṣṭiḥ prākśirāḥ śucau deśe śirastaḥ kṛtvā ka imam u huvety etad gītvā vāgyataḥ prasvapet paśyati ha //
SVidhB, 3, 4, 3.1 garagolikāṃ vā samudge 'vadhāyāyāhi suṣamā hi ta ity etad gītvā vāgyataḥ prasvapet paśyati ha //
SVidhB, 3, 4, 4.2 vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brūyāt paśyeti /
SVidhB, 3, 4, 4.3 paśyati ha //
SVidhB, 3, 4, 5.1 udaśarāvaṃ vopavāsayet pra mitrāya prāryamṇa ity etena vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brūyāt paśyeti /
SVidhB, 3, 4, 5.2 paśyati ha //
SVidhB, 3, 7, 3.1 atha yaḥ kāmayeta piśācān guṇībhūtān paśyeyam iti saṃvatsaram caturthe kāle bhuñjānaḥ kapālena bhaikṣaṃ caran prāṇāḥ śiśur ityantyaṃ sadā sahasrakṛtvaḥ āvartayan paśyati //
SVidhB, 3, 7, 3.1 atha yaḥ kāmayeta piśācān guṇībhūtān paśyeyam iti saṃvatsaram caturthe kāle bhuñjānaḥ kapālena bhaikṣaṃ caran prāṇāḥ śiśur ityantyaṃ sadā sahasrakṛtvaḥ āvartayan paśyati //
SVidhB, 3, 7, 4.1 ayācitam etena kalpena dvitīyaṃ prayuñjānaḥ pitṝn paśyati //
SVidhB, 3, 7, 5.1 saṃvatsaram aṣṭame kāle bhuñjānaḥ pāṇibhyāṃ pātrārthaṃ kurvāṇo vṛtrasya tvā śvasathādīṣamāṇā ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan gandharvāpsarasaḥ paśyati //
SVidhB, 3, 7, 6.1 ayācitam etena kalpena dvitīyaṃ prayuñjāno devān paśyati //
SVidhB, 3, 9, 1.2 kamaṇḍalum udakopasparśanārtham ādāya trīnt saptarātrān anudaka upavasann ṛcaṃ sāma yajāmaha ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan yadi devatāḥ paśyati siddhaṃ tad iti /
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 6.2 so 'paśyat puṣkaraparṇaṃ tiṣṭhat /
TB, 1, 1, 5, 1.1 prajāpatir vācaḥ satyam apaśyat /
TB, 1, 1, 5, 4.4 taṃ jyotiḥ paśyantīḥ prajā abhi samāvartanta /
TB, 1, 1, 5, 4.6 jyotir eva paśyantīḥ prajā yajamānam abhi samāvartante /
TB, 1, 1, 5, 5.4 svam eva cakṣuḥ paśyan prajāpatir anūdeti /
TB, 1, 1, 10, 1.4 sa ātman vīryam apaśyat /
TB, 1, 2, 1, 4.2 urvīm apaśyaj jagataḥ pratiṣṭhām /
TB, 2, 1, 2, 8.5 sa etad agnihotraṃ mithunam apaśyat /
TB, 2, 1, 3, 7.8 sa etāṃ samidham apaśyat /
TB, 2, 1, 5, 3.8 agnihotraṃ vai devā gṛhāṇāṃ niṣkṛtim apaśyann iti /
TB, 2, 1, 8, 3.8 paśyati putram /
TB, 2, 1, 8, 3.9 paśyati pautram /
TB, 2, 2, 1, 1.2 sa etaṃ daśahotāram apaśyat /
TB, 2, 2, 2, 1.2 sa etaṃ caturhotāram apaśyat /
TB, 2, 2, 2, 2.4 sa etaṃ pañcahotāram apaśyat /
TB, 2, 2, 2, 3.6 sa etaṃ ṣaḍḍhotāram apaśyat /
TB, 2, 2, 2, 4.8 sa etaṃ saptahotāram apaśyat /
TB, 2, 2, 3, 4.2 ta ātmann indram apaśyan /
TB, 2, 2, 3, 6.1 ta ādityā etaṃ pañcahotāram apaśyan /
TB, 2, 2, 4, 1.2 sa etaṃ daśahotāram apaśyat /
TB, 2, 2, 7, 2.6 sa ātmann indram apaśyat /
TB, 2, 2, 10, 6.6 tā mukhaṃ purastāt paśyantīḥ /
TB, 2, 2, 10, 6.9 tā mukhaṃ purastāt paśyantīḥ /
TB, 2, 2, 10, 7.3 tā mukhaṃ purastāt paśyantīḥ /
TB, 2, 2, 10, 7.8 tā mukhaṃ purastāt paśyantīḥ /
TB, 2, 2, 11, 1.2 sa etaṃ daśahotāram apaśyat /
TB, 2, 3, 7, 1.6 sa etāṃś caturhotṝn ātmasparaṇān apaśyat /
Taittirīyasaṃhitā
TS, 1, 3, 6, 3.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
TS, 1, 3, 6, 3.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
TS, 1, 3, 6, 4.1 tad viṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ /
TS, 1, 5, 4, 4.1 sa etaṃ kasarṇīraḥ kādraveyo mantram apaśyat //
TS, 1, 5, 4, 9.1 saitaṃ mantram apaśyat //
TS, 1, 5, 6, 1.1 sam paśyāmi prajā aham iḍaprajaso mānavīḥ /
TS, 1, 5, 6, 21.1 ūrjā vaḥ paśyāmi //
TS, 1, 5, 6, 22.1 ūrjā mā paśyata //
TS, 1, 5, 6, 23.1 rāyaspoṣeṇa vaḥ paśyāmi //
TS, 1, 5, 6, 24.1 rāyaspoṣeṇa mā paśyata //
TS, 1, 5, 8, 1.1 sam paśyāmi prajā aham iti āha //
TS, 1, 5, 8, 32.1 ūrjā vaḥ paśyāmi //
TS, 1, 5, 8, 33.1 ūrjā mā paśyateti āha //
TS, 1, 5, 9, 20.1 te 'paśyan //
TS, 1, 6, 11, 26.0 ta etām ārdrām paṅktim apaśyan //
TS, 1, 7, 3, 17.1 sa etam anvāhāryam abhaktam apaśyat //
TS, 1, 7, 3, 25.1 te devā etam prājāpatyam anvāhāryam apaśyan //
TS, 2, 1, 3, 1.2 sa etaṃ viṣṇur vāmanam apaśyat /
TS, 2, 1, 9, 1.2 sa etāṃ vāruṇīṃ kṛṣṇāṃ vaśām apaśyat /
TS, 2, 1, 9, 4.1 tām mithune 'paśyan /
TS, 2, 2, 1, 1.5 sa etam aindrāgnam ekādaśakapālam apaśyat /
TS, 2, 2, 4, 4.1 uta yady andho bhavati praiva paśyati /
TS, 3, 4, 3, 1.5 sa etam prajāpatir āgneyam aṣṭākapālam apaśyat /
TS, 5, 1, 8, 33.1 sa etā āprīr apaśyat //
TS, 5, 1, 10, 11.1 sa etad rākṣoghnam apaśyat //
TS, 5, 1, 11, 7.1 prathamā vāṃ sarathinā suvarṇā devau paśyantau bhuvanāni viśvā /
TS, 5, 2, 1, 3.7 sa etām vāruṇīm apaśyat /
TS, 5, 2, 3, 6.1 te devā etad yajur apaśyan apeteti //
TS, 5, 2, 8, 49.1 yat kūrmam upadadhāti svam eva medham paśyantaḥ paśava upatiṣṭhante //
TS, 5, 2, 10, 22.1 saitā apasyā apaśyat //
TS, 5, 2, 10, 29.1 tasmād vadan prāṇan paśyañchṛṇvan paśur jāyate //
TS, 5, 3, 2, 17.1 ta etā diśyā apaśyan //
TS, 5, 3, 3, 2.1 te devā etā akṣṇayāstomīyā apaśyan //
TS, 5, 3, 4, 87.1 te devā etā vyuṣṭīr apaśyan //
TS, 5, 3, 5, 35.1 tāni tapasāpaśyan //
TS, 5, 3, 5, 44.1 bṛhaspatir vā etāṃ yajñasya pratiṣṭhām apaśyad yat stomabhāgāḥ //
TS, 5, 3, 6, 6.1 tāḥ prajāḥ prāṇatīr apānatīḥ paśyantīḥ śṛṇvatīr na mithunyabhavan //
TS, 5, 3, 10, 29.0 sa etā yaśodā apaśyat //
TS, 5, 3, 11, 3.0 te devā etā iṣṭakā apaśyan //
TS, 5, 4, 1, 3.0 sa etā indras tanūr apaśyat //
TS, 5, 4, 1, 13.0 ta etā yajñatanūr apaśyan //
TS, 5, 4, 5, 33.0 sa etām agnaye 'nīkavata āhutim apaśyat //
TS, 5, 4, 6, 32.0 te devā etad apratiratham apaśyan //
TS, 5, 4, 10, 46.0 sa etām punaścitim apaśyat //
TS, 5, 5, 2, 39.0 sa etam ukhyam apaśyat //
TS, 5, 5, 5, 33.0 ta etāś catasraḥ svayamātṛṇṇā apaśyan //
TS, 6, 2, 1, 48.0 te devāḥ kārṣmaryam apaśyan //
TS, 6, 3, 4, 9.2 devā vai saṃsthite some pra sruco 'haran pra yūpaṃ te 'manyanta yajñaveśasaṃ vā idaṃ kurma iti te prastaraṃ srucāṃ niṣkrayaṇam apaśyant svaruṃ yūpasya saṃsthite some pra prastaraṃ harati juhoti svaruṃ ayajñaveśasāya //
TS, 6, 4, 3, 39.0 utem anaṃnamur utemāḥ paśyeti vāvaitad āha //
TS, 6, 4, 6, 2.0 te devā upāṃśau yajñaṃ saṃsthāpyam apaśyan //
TS, 6, 4, 9, 36.0 tasmāt purastāc cakṣuṣā paśyati //
TS, 6, 4, 10, 19.0 tasmāt prāñcau yantau na paśyanti //
TS, 6, 4, 10, 21.0 tasmāt pratyañcau yantau paśyanti //
TS, 6, 4, 11, 2.0 te devā āgrayaṇāgrān grahān apaśyan //
TS, 6, 5, 5, 14.0 sa etān marutvatīyān ātmasparaṇān apaśyat //
TS, 6, 5, 8, 10.0 ta etam pātnīvatam apaśyan //
TS, 6, 5, 11, 26.0 sa etān anusavanam puroḍāśān apaśyat //
TS, 6, 6, 1, 31.0 vi suvaḥ paśya vy antarikṣam ity āha //
TS, 6, 6, 4, 38.0 sa etām ekādaśinīm apaśyat //
TS, 6, 6, 5, 3.0 sa etām ekādaśinīm apaśyat //
TS, 6, 6, 8, 19.0 te devā eta etān grahān apaśyan //
TS, 6, 6, 10, 2.0 sa etam prajāpatir aṃśum apaśyat //
TS, 6, 6, 11, 10.0 ta etaṃ ṣoḍaśinam apaśyan //
Taittirīyāraṇyaka
TĀ, 2, 7, 2.0 tān ṛṣayo 'bruvan kathā nilāyaṃ caratheti ta ṛṣīn abruvan namo vo 'stu bhagavanto 'smin dhāmni kena vaḥ saparyāmeti tān ṛṣayo 'bruvan pavitraṃ no brūta yenārepasaḥ syāmeti ta etāni sūktāny apaśyan //
TĀ, 2, 9, 1.0 ajān ha vai pṛśnīṃs tapasyamānān brahma svayaṃbhv abhyānarṣat tad ṛṣayo 'bhavan tad ṛṣīṇām ṛṣitvaṃ tāṃ devatām upātiṣṭhanta yajñakāmās ta etaṃ brahmayajñam apaśyan tam āharan tenāyajanta //
TĀ, 5, 6, 4.3 apaśyaṃ gopām ity āha /
TĀ, 5, 6, 4.6 apaśyaṃ gopām ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 9, 8.0 caturthyāṃ dantadhāvanaṃ gandhāmalakādibhiḥ snātvā śvetavastrānulepanā strīśūdrābhyām anabhibhāṣyāparam adṛṣṭvā bhartāraṃ paśyet //
VaikhGS, 3, 9, 9.0 yasmād ṛtusnātā yādṛśaṃ puruṣaṃ paśyet tādṛśī prajā bhavati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 2.0 agnihotraṃ sāyaṃprātar gṛhāṇāṃ niṣkṛtim apaśyann iti vijñāyate //
VaikhŚS, 2, 8, 1.0 ūrjā vaḥ paśyāmīti gṛhān paśūṃś ca //
VaikhŚS, 2, 8, 7.0 dūraṃ pravasataḥ svastikāmas tam etena tṛcena paśyet //
VaikhŚS, 10, 9, 7.0 tad viṣṇoḥ paramaṃ padam iti yūpāgraṃ paśyet //
Vaitānasūtra
VaitS, 2, 6, 17.3 yau te daṃṣṭrau ropayiṣṇū jihmāyete dakṣiṇā saṃ ca paśyataḥ /
VaitS, 7, 3, 5.1 brahmodyād gāvo yavaṃ prayutā aryo akṣan tā apaśyaṃ sahagopāś carantīḥ /
Vasiṣṭhadharmasūtra
VasDhS, 12, 10.1 nodyantam ādityaṃ paśyen nāstaṃ yantam //
VasDhS, 17, 1.2 pitā putrasya jātasya paśyeccej jīvato mukham //
VasDhS, 30, 1.2 dīrghaṃ paśyata mā hrasvaṃ paraṃ paśyata māparam //
VasDhS, 30, 1.2 dīrghaṃ paśyata mā hrasvaṃ paraṃ paśyata māparam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 4.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
VSM, 6, 4.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
VSM, 6, 5.1 tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayo divīva cakṣur ātatam //
VSM, 7, 45.3 vi svaḥ paśya vy antarikṣam /
VSM, 13, 33.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
VSM, 13, 33.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
VSM, 13, 51.1 ajo hy agner ajaniṣṭa śokāt so apaśyaj janitāram agre /
Vārāhagṛhyasūtra
VārGS, 4, 16.4 yena bhūyaś caratyayaṃ jyok ca paśyasi sūryam /
VārGS, 6, 20.0 acchannavastrāṃ vivṛtāṃ striyaṃ na paśyet //
VārGS, 14, 25.1 sumaṅgalīr iyaṃ vadhur imāṃ sametya paśyata /
VārGS, 15, 21.0 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema viśvata iti dhruvaṃ jīvantīṃ saptarṣīn arundhatīmiti darśayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛta ājyaśeṣe dadhyāsicya dadhikrāvṇo akāriṣam iti dadhnaḥ pumāṃstriḥ prāśnāti //
VārGS, 15, 22.2 māṃ ca paśyasi sūryaṃ ca mā cānyeṣu manaskṛthāḥ /
VārGS, 16, 1.2 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso 'bhibhūtam /
VārGS, 16, 1.4 apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanūm ṛtviye nādhamānām /
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 12.1 ūrjā vaḥ paśyāmy ūrjā mā paśyateti gṛhān paśūn abhivīkṣate //
VārŚS, 1, 5, 4, 12.1 ūrjā vaḥ paśyāmy ūrjā mā paśyateti gṛhān paśūn abhivīkṣate //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 13.0 yān anyān paśyato 'syopasaṃgṛhṇīyāt tadā tv eta upasaṃgrāhyāḥ //
ĀpDhS, 1, 8, 18.0 viproṣya ca tad ahar eva paśyet //
ĀpDhS, 1, 14, 4.0 na cāsmin doṣaṃ paśyet //
ĀpDhS, 1, 22, 8.2 durdarśaṃ nipuṇaṃ yukto yaḥ paśyet sa modeta viṣṭape //
ĀpDhS, 1, 23, 1.1 ātman paśyan sarvabhūtāni na muhyec cintayan kaviḥ /
ĀpDhS, 1, 23, 1.2 ātmānaṃ caiva sarvatra yaḥ paśyet sa vai brahmā nākapṛṣṭhe virājati //
ĀpDhS, 2, 18, 16.0 ubhayān paśyati brāhmaṇāṃś ca bhuñjānān māne ca pitṝn ity upadiśanti //
Āpastambagṛhyasūtra
ĀpGS, 6, 2.1 na ca nāvyāṃs taratī vadhūḥ paśyet //
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 9.1 ūrjā vaḥ paśyāmy ūrjā mā paśyateti gṛhān prekṣate paśūn vā //
ĀpŚS, 6, 17, 9.1 ūrjā vaḥ paśyāmy ūrjā mā paśyateti gṛhān prekṣate paśūn vā //
ĀpŚS, 7, 10, 9.0 viṣṇoḥ karmāṇi paśyateti dvābhyām āhavanīyenāgniṣṭhāṃ saṃminoti //
ĀpŚS, 7, 11, 3.0 devasya tvā savituḥ prasava iti raśanām ādāya viṣṇoḥ karmāṇi paśyateti saraśanena pāṇinā yūpam unmārṣṭi //
ĀpŚS, 7, 14, 14.0 śamitre svadhitiṃ prayacchann āha śamitar eṣā te 'śriḥ spaṣṭāstv iti //
ĀpŚS, 16, 2, 6.0 agniṃ purīṣyam aṅgirasvad acchema iti yena dveṣyeṇa saṃgacchate tam abhimantrayate apaśyan nirdiśati //
ĀpŚS, 16, 3, 13.0 agniṃ purīṣyam aṅgirasvad bharāma iti yena dveṣyeṇa saṃgacchate tam abhimantrayate apaśyan nirdiśati //
ĀpŚS, 16, 16, 4.2 aghoreṇa cakṣuṣāhaṃ śivena gṛhāṇāṃ paśyan vaya uttirāṇi /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.1 samidham evāpi śraddadhāna ādadhanmanyeta yaja idam iti namastasmai ya āhutyā yo vedeneti vidyayā evāpyasti prītistadetatpaśyannṛṣiruvāca /
ĀśvGS, 1, 17, 13.1 yena bhūyaś ca rātryām jyok ca paśyāti sūryaṃ tena ta āyuṣe vapāmi suślokyāya svastaya iti tṛtīyam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 4, 6, 3.14 gaṇānāṃ tvā prathaś ca yasyāpaśyaṃ tvety etasyādyayā yajamānam īkṣate dvitīyayā patnīṃ tṛtīyayātmānaṃ kārādhaddhotrāśvinā vām iti nava /
ĀśvŚS, 4, 13, 7.11 kā ta upetir iti sūkte hiraṇyakeśa iti tisro 'paśyam asya mahata iti sūkte dve virūpe iti sūkte agne nayāgre bṛhann ity aṣṭānām uttamād uttamās tisra uddharet /
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 10.2 aṅgiraso ha vai dīkṣitānabalyamavindat te nānyadvratādaśanam avākalpayaṃs ta etām ūrjam apaśyant samāptiṃ tām madhyata ātmana ūrjam adadhata samāptiṃ tayā samāpnuvaṃs tatho evaiṣa etām madhyata ātmana ūrjaṃ dhatte samāptiṃ tayā samāpnoti //
ŚBM, 3, 2, 1, 14.2 ūrg asyāṅgirasīty aṅgiraso hyetāmūrjamapaśyann ūrṇamradā ūrjam mayi dhehīti nātra tirohitamivāsti //
ŚBM, 3, 7, 1, 17.2 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ŚBM, 3, 7, 1, 17.2 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ŚBM, 3, 7, 1, 17.3 indrasya yujyaḥ sakheti vajraṃ vā eṣa prāhārṣīd yo yūpam udaśiśriyad viṣṇor vijitiṃ paśyatety evaitad āha yadāha viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ŚBM, 3, 7, 1, 17.3 indrasya yujyaḥ sakheti vajraṃ vā eṣa prāhārṣīd yo yūpam udaśiśriyad viṣṇor vijitiṃ paśyatety evaitad āha yadāha viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ŚBM, 3, 7, 1, 17.3 indrasya yujyaḥ sakheti vajraṃ vā eṣa prāhārṣīd yo yūpam udaśiśriyad viṣṇor vijitiṃ paśyatety evaitad āha yadāha viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
ŚBM, 4, 5, 3, 2.2 sa etaṃ graham apaśyat /
ŚBM, 4, 5, 4, 3.3 sa etaṃ graham apaśyat /
ŚBM, 4, 5, 4, 4.3 sa etaṃ graham apaśyat /
ŚBM, 4, 5, 4, 5.3 sa etaṃ graham apaśyat /
ŚBM, 4, 6, 7, 9.2 vyṛddhaṃ vā etan mithunaṃ yad anyaḥ paśyati /
ŚBM, 4, 6, 7, 9.3 tasmād yady api jāyāpatī mithunaṃ carantau paśyanti vy eva dravataḥ /
ŚBM, 4, 6, 7, 9.6 yathā ha mithunaṃ caryamāṇam paśyed evaṃ tatkāmaṃ dvāreṇa /
ŚBM, 4, 6, 7, 10.2 vyṛddhaṃ vā etan mithunaṃ yad anyaḥ paśyati /
ŚBM, 4, 6, 7, 10.3 tasmād yady api jāyāpatī mithunaṃ carantau paśyanti vy eva dravataḥ /
ŚBM, 4, 6, 7, 10.6 yathā ha mithunaṃ caryamāṇam paśyed evaṃ tatkāmaṃ dvāreṇa /
ŚBM, 5, 4, 1, 15.3 ārohataṃ varuṇa mitra gartaṃ tataścakṣāthāmaditiṃ ditiṃ ceti bāhū vai mitrāvaruṇau puruṣo gartas tasmādāhārohataṃ varuṇa mitra gartamiti tataścakṣāthām aditiṃ ditiṃ ceti tataḥ paśyataṃ svaṃ cāraṇaṃ cetyevaitadāha //
ŚBM, 6, 1, 3, 19.2 aṣṭākṣarā gāyatrī tasmādāhur gāyatro 'gniriti so 'yaṃ kumāro rūpāṇyanuprāviśan na vā agniṃ kumāram iva paśyanty etānyevāsya rūpāṇi paśyanty etāni hi rūpāṇyanuprāviśat //
ŚBM, 6, 1, 3, 19.2 aṣṭākṣarā gāyatrī tasmādāhur gāyatro 'gniriti so 'yaṃ kumāro rūpāṇyanuprāviśan na vā agniṃ kumāram iva paśyanty etānyevāsya rūpāṇi paśyanty etāni hi rūpāṇyanuprāviśat //
ŚBM, 6, 2, 1, 2.1 sa etānpañca paśūnapaśyat /
ŚBM, 6, 2, 1, 2.2 puruṣamaśvaṃ gāmavimajaṃ yad apaśyat tasmādete paśavaḥ //
ŚBM, 6, 2, 1, 4.1 sa etānpañca paśūnapaśyat /
ŚBM, 6, 2, 1, 4.2 yadapaśyattasmādete paśavas teṣvetam apaśyat tasmād v evaite paśavaḥ //
ŚBM, 6, 2, 1, 4.2 yadapaśyattasmādete paśavas teṣvetam apaśyat tasmād v evaite paśavaḥ //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 10.1 tadyadiṣṭvā paśunāpaśyat /
ŚBM, 6, 2, 1, 14.2 āyatanam evaitad agnaye karoti na hyanāyatane kaścana ramate 'nnaṃ vā āyatanaṃ tad etat purastān nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 15.2 etāvanto vai sarve paśavo 'nnam paśavas tad yāvad annaṃ tad etat purastānnidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 16.2 pañca hyete 'gnayo yad etāś citayas tebhya etat pañcāyatanāni nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 26.1 sa etā apaśyat /
ŚBM, 6, 2, 1, 27.2 etamevābhi yathaitameva saṃskuryād etaṃ saṃdadhyād etaṃ janayet tā āgneyyaḥ prājāpatyā yad agnir apaśyat tenāgneyyo yat prajāpatiṃ samainddha tena prājāpatyāḥ //
ŚBM, 6, 2, 1, 32.1 sa etā apaśyat /
ŚBM, 6, 2, 1, 33.2 etamevābhi yathaitameva saṃskuryād etaṃ saṃdadhyād etaṃ janayet tā āgneyyaḥ prājāpatyā yad agnir apaśyat tenāgneyyo yat prajāpatim āprīṇāt tena prājāpatyāḥ //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 3, 1.2 cetayadhvam iti citim icchateti vāva tadabruvaṃs teṣāṃ cetayamānānām prajāpatir imām prathamāṃ svayam ātṛṇṇāṃ citim apaśyat tasmāttām prajāpatinopadadhāti //
ŚBM, 6, 2, 3, 3.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānāmindrāgnī ca viśvakarmā cāntarikṣaṃ dvitīyāṃ svayam ātṛṇṇāṃ citim apaśyaṃs tasmāt tām indrāgnibhyāṃ ca viśvakarmaṇā copadadhāti //
ŚBM, 6, 2, 3, 5.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānām parameṣṭhī divaṃ tṛtīyaṃ svayamātṛṇṇāṃ citimapaśyat tasmāt tām parameṣṭhinopadadhāti //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 9.2 cetayadhvamiti citim icchateti vāva tad abruvan yaccetayamānā apaśyaṃs tasmāccitayaḥ //
ŚBM, 6, 2, 3, 10.1 prajāpatiḥ prathamāṃ citimapaśyat /
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 3, 1, 1.2 cetayadhvam iti citimicchateti vāva tadabruvaṃs teṣāṃ cetayamānānāṃ savitaitāni sāvitrāṇyapaśyad yat savitāpaśyat tasmāt sāvitrāṇi sa etām aṣṭāgṛhītām āhutim ajuhot tāṃ hutvemām aṣṭadhāvihitām aṣāḍhām apaśyat puraiva sṛṣṭāṃ satīm //
ŚBM, 6, 3, 1, 1.2 cetayadhvam iti citimicchateti vāva tadabruvaṃs teṣāṃ cetayamānānāṃ savitaitāni sāvitrāṇyapaśyad yat savitāpaśyat tasmāt sāvitrāṇi sa etām aṣṭāgṛhītām āhutim ajuhot tāṃ hutvemām aṣṭadhāvihitām aṣāḍhām apaśyat puraiva sṛṣṭāṃ satīm //
ŚBM, 6, 3, 1, 1.2 cetayadhvam iti citimicchateti vāva tadabruvaṃs teṣāṃ cetayamānānāṃ savitaitāni sāvitrāṇyapaśyad yat savitāpaśyat tasmāt sāvitrāṇi sa etām aṣṭāgṛhītām āhutim ajuhot tāṃ hutvemām aṣṭadhāvihitām aṣāḍhām apaśyat puraiva sṛṣṭāṃ satīm //
ŚBM, 6, 3, 1, 2.1 te yadabruvan cetayadhvamiti citimicchateti vāva tadabruvan yaccetayamānā apaśyaṃs tasmāccitir āhutirvai yajño yadiṣṭvāpaśyattasmādiṣṭakā //
ŚBM, 6, 3, 1, 2.1 te yadabruvan cetayadhvamiti citimicchateti vāva tadabruvan yaccetayamānā apaśyaṃs tasmāccitir āhutirvai yajño yadiṣṭvāpaśyattasmādiṣṭakā //
ŚBM, 6, 3, 1, 5.2 etadvai devā abibhayuryadvai na iha rakṣāṃsi nāṣṭrā nānvaveyuriti ta etaṃ saṃtatahomam apaśyan rakṣasāṃ nāṣṭrāṇām ananvavāyanāya tasmātsaṃtatāṃ juhoti //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 3, 15.2 etadvai devā abruvaṃścetayadhvamiti citimicchateti vāva tadabruvaṃs te cetayamānā etāmāhutimapaśyaṃstāmajuhavus tāṃ hutvemāṃllokān ukhāmapaśyan //
ŚBM, 6, 3, 3, 15.2 etadvai devā abruvaṃścetayadhvamiti citimicchateti vāva tadabruvaṃs te cetayamānā etāmāhutimapaśyaṃstāmajuhavus tāṃ hutvemāṃllokān ukhāmapaśyan //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 7, 4, 7.2 sa etad avasānam apaśyad vātsapram /
ŚBM, 6, 8, 1, 1.4 te devāś cakreṇa caranta etat karmāpaśyan /
ŚBM, 6, 8, 1, 1.5 cakreṇa hi vai devāś caranta etat karmāpaśyan /
ŚBM, 6, 8, 2, 2.1 te cetayamānā etad apaśyann apa evainad abhyavaharāma /
ŚBM, 10, 1, 1, 6.3 na vai mahāvratam idaṃ stutaṃ śeta iti paśyanti no mahad idam uktham iti /
ŚBM, 10, 1, 1, 6.4 agnim eva paśyanti /
ŚBM, 10, 1, 2, 1.2 sa etaṃ vayovidham ātmānam apaśyad agnim /
ŚBM, 10, 1, 2, 1.5 sa dvitīyaṃ vayovidham ātmānam apaśyan mahāvratam /
ŚBM, 10, 1, 2, 1.8 sa tṛtīyaṃ vayovidham ātmānam apaśyan mahad uktham /
ŚBM, 10, 1, 3, 8.2 ta etām ṛcam apaśyan /
ŚBM, 10, 2, 1, 1.4 sa etaṃ vayovidham ātmānam apaśyad agniṃ /
ŚBM, 10, 2, 4, 8.2 sa etam ekaśatadhātmānaṃ vihitam apaśyat /
ŚBM, 10, 2, 5, 1.4 ta etāḥ puro 'paśyann upasada imān eva lokān /
ŚBM, 10, 2, 5, 2.3 ta etān vajrān apaśyann upasadaḥ /
ŚBM, 10, 2, 6, 7.1 paśyantī vāg vadati /
ŚBM, 10, 4, 1, 9.1 taddhaitat paśyann ṛṣir abhyanūvāda bhūtam bhaviṣyat prastaumi mahad brahmaikam akṣaram bahu brahmaikam akṣaram iti /
ŚBM, 10, 4, 2, 18.3 sa pañcadaśāhno rūpāṇy apaśyad ātmanas tanvo muhūrtāṃl lokampṛṇāḥ pañcadaśaiva rātreḥ /
ŚBM, 10, 4, 2, 21.2 sa trayyām eva vidyāyāṃ sarvāṇi bhūtāny apaśyat /
ŚBM, 10, 5, 2, 2.3 vāgghaiva tat paśyantī vadati //
ŚBM, 10, 5, 2, 15.1 sa etaiḥ suptaḥ na kasya cana veda na manasā saṃkalpayati na vācānnasya rasaṃ vijānāti na prāṇena gandhaṃ vijānāti na cakṣuṣā paśyati na śrotreṇa śṛṇoti /
ŚBM, 10, 5, 3, 3.5 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān manomayān manaścitaḥ /
ŚBM, 10, 5, 3, 4.6 sā ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān vāṅmayān vākcitaḥ /
ŚBM, 10, 5, 3, 5.6 sa ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān prāṇamayān prāṇacitaḥ /
ŚBM, 10, 5, 3, 6.6 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkāṃś cakṣurmayāṃś cakṣuścitaḥ /
ŚBM, 10, 5, 3, 6.13 tad yat kiṃ cemāni bhūtāni cakṣuṣā paśyanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 7.6 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkāñchrotramayāñchrotracitaḥ /
ŚBM, 10, 5, 3, 9.5 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān karmamayān karmacitaḥ /
ŚBM, 10, 5, 3, 11.5 sa ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān agnimayān agnicitaḥ /
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 17, 4.0 dhruvaṃ paśyāmi prajāṃ vindeyeti brūyāt //
ŚāṅkhGS, 4, 5, 15.2 icchanta ṛṣayo 'paśyann upākarma tapobalāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 7, 7.0 viśvāmitro hyenad apaśyat //
ŚāṅkhĀ, 2, 16, 8.0 viśvāmitro hyenad apaśyat //
ŚāṅkhĀ, 4, 13, 5.0 etad vai brahma dīpyate yaccakṣuṣā paśyati //
ŚāṅkhĀ, 4, 13, 6.0 athaitan mriyate yan na paśyati //
ŚāṅkhĀ, 4, 14, 7.0 tad vācā vadaccakṣuṣā paśyacchiśya eva //
ŚāṅkhĀ, 4, 14, 9.0 tad vācā vadaccakṣuṣā paśyacchrotreṇa śṛṇvacchiśya eva //
ŚāṅkhĀ, 4, 14, 11.0 tad vācā vadaccakṣuṣā paśyacchrotreṇa śṛṇvan manasā dhyāyacchiśya eva //
ŚāṅkhĀ, 5, 2, 13.0 cakṣuḥ paśyat sarve prāṇā anupaśyanti //
ŚāṅkhĀ, 5, 3, 2.0 mūkān hi paśyāmaḥ //
ŚāṅkhĀ, 5, 3, 4.0 andhān hi paśyāmaḥ //
ŚāṅkhĀ, 5, 3, 6.0 badhirān hi paśyāmaḥ //
ŚāṅkhĀ, 5, 3, 8.0 bālān hi paśyāmaḥ //
ŚāṅkhĀ, 5, 3, 11.0 ityevaṃ hi paśyāma iti //
ŚāṅkhĀ, 5, 3, 19.0 yatraitat puruṣaḥ suptaḥ svapnaṃ na kaṃcana paśyati athāsmin prāṇa evaikadhā bhavati //
ŚāṅkhĀ, 5, 3, 35.0 na paśyati //
ŚāṅkhĀ, 7, 19, 7.0 taṃ pākena manasāpaśyam antitas taṃ mātā reḍhi sa u reḍhi mātaram //
ŚāṅkhĀ, 8, 5, 1.0 ud vayaṃ tamasas pari jyotiṣ paśyanta uttaram //
ŚāṅkhĀ, 8, 7, 6.0 athāpyādarśe vodake vā jihmaśirasaṃ vāśirasaṃ vātmānaṃ paśyen na vā paśyet //
ŚāṅkhĀ, 8, 7, 6.0 athāpyādarśe vodake vā jihmaśirasaṃ vāśirasaṃ vātmānaṃ paśyen na vā paśyet //
ŚāṅkhĀ, 8, 7, 10.0 athāpi nīla ivāgnir dṛśyeta yathā mayūragrīvā mahāmeghe vā marīcīr iva paśyet //
ŚāṅkhĀ, 8, 7, 11.0 anabhre vā vidyutaṃ paśyet //
ŚāṅkhĀ, 8, 7, 12.0 abhra enāṃ mna paśyet tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 13.0 athāpy apidhāyākṣiṇī upekṣeta tatraitad varāṭakānīva na paśyet tad apy evam eva vidyāt //
ŚāṅkhĀ, 9, 8, 6.0 sa yadi striyaṃ paśyet samṛddhaṃ karmeti vidyāt samṛddhaṃ karmeti vidyāt //
ŚāṅkhĀ, 11, 3, 3.0 mahāmeghe vā marīcīr iva paśyed anabhre vā vidyutaṃ paśyed abhra enāṃ na paśyet //
ŚāṅkhĀ, 11, 3, 3.0 mahāmeghe vā marīcīr iva paśyed anabhre vā vidyutaṃ paśyed abhra enāṃ na paśyet //
ŚāṅkhĀ, 11, 3, 3.0 mahāmeghe vā marīcīr iva paśyed anabhre vā vidyutaṃ paśyed abhra enāṃ na paśyet //
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 13, 1, 5.0 tasmād evaṃvicchānto dānta uparatas titikṣuḥ śraddhāvitto bhūtvātmany evātmānaṃ paśyed iti māṇḍavyaḥ //
Ṛgveda
ṚV, 1, 10, 2.1 yat sānoḥ sānum āruhad bhūry aspaṣṭa kartvam /
ṚV, 1, 18, 9.1 narāśaṃsaṃ sudhṛṣṭamam apaśyaṃ saprathastamam /
ṚV, 1, 22, 19.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ṚV, 1, 22, 19.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ṚV, 1, 22, 20.1 tad viṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ /
ṚV, 1, 25, 11.1 ato viśvāny adbhutā cikitvāṁ abhi paśyati /
ṚV, 1, 32, 14.1 aher yātāraṃ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat /
ṚV, 1, 35, 2.2 hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan //
ṚV, 1, 50, 6.2 tvaṃ varuṇa paśyasi //
ṚV, 1, 50, 7.2 paśyañ janmāni sūrya //
ṚV, 1, 50, 10.1 ud vayaṃ tamasas pari jyotiṣ paśyanta uttaram /
ṚV, 1, 83, 2.1 āpo na devīr upa yanti hotriyam avaḥ paśyanti vitataṃ yathā rajaḥ /
ṚV, 1, 88, 5.2 paśyan hiraṇyacakrān ayodaṃṣṭrān vidhāvato varāhūn //
ṚV, 1, 89, 8.1 bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadram paśyemākṣabhir yajatrāḥ /
ṚV, 1, 94, 7.2 rātryāś cid andho ati deva paśyasy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 103, 5.1 tad asyedam paśyatā bhūri puṣṭaṃ śrad indrasya dhattana vīryāya /
ṚV, 1, 105, 16.2 na sa devā atikrame tam martāso na paśyatha vittam me asya rodasī //
ṚV, 1, 113, 11.1 īyuṣ ṭe ye pūrvatarām apaśyan vyucchantīm uṣasam martyāsaḥ /
ṚV, 1, 113, 11.2 asmābhir ū nu praticakṣyābhūd o te yanti ye aparīṣu paśyān //
ṚV, 1, 116, 25.2 uta paśyann aśnuvan dīrgham āyur astam ivej jarimāṇaṃ jagamyām //
ṚV, 1, 128, 4.2 kratvā vedhā iṣūyate viśvā jātāni paspaśe /
ṚV, 1, 132, 3.2 vi tad vocer adha dvitāntaḥ paśyanti raśmibhiḥ /
ṚV, 1, 139, 2.2 yuvor itthādhi sadmasv apaśyāma hiraṇyayam /
ṚV, 1, 146, 4.2 siṣāsantaḥ pary apaśyanta sindhum āvir ebhyo abhavat sūryo nṝn //
ṚV, 1, 147, 3.1 ye pāyavo māmateyaṃ te agne paśyanto andhaṃ duritād arakṣan /
ṚV, 1, 152, 4.1 prayantam it pari jāraṃ kanīnām paśyāmasi nopanipadyamānam /
ṚV, 1, 163, 5.2 atrā te bhadrā raśanā apaśyam ṛtasya yā abhirakṣanti gopāḥ //
ṚV, 1, 163, 6.2 śiro apaśyam pathibhiḥ sugebhir areṇubhir jehamānam patatri //
ṚV, 1, 163, 7.1 atrā te rūpam uttamam apaśyaṃ jigīṣamāṇam iṣa ā pade goḥ /
ṚV, 1, 164, 1.2 tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram //
ṚV, 1, 164, 9.2 amīmed vatso anu gām apaśyad viśvarūpyaṃ triṣu yojaneṣu //
ṚV, 1, 164, 16.1 striyaḥ satīs tāṃ u me puṃsa āhuḥ paśyad akṣaṇvān na vi cetad andhaḥ /
ṚV, 1, 164, 25.1 jagatā sindhuṃ divy astabhāyad rathantare sūryam pary apaśyat /
ṚV, 1, 164, 31.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
ṚV, 1, 164, 43.1 śakamayaṃ dhūmam ārād apaśyaṃ viṣūvatā para enāvareṇa /
ṚV, 1, 168, 9.2 te sapsarāso 'janayantābhvam ād it svadhām iṣirām pary apaśyan //
ṚV, 1, 174, 6.2 pra ye paśyann aryamaṇaṃ sacāyos tvayā śūrtā vahamānā apatyam //
ṚV, 2, 27, 3.2 antaḥ paśyanti vṛjinota sādhu sarvaṃ rājabhyaḥ paramā cid anti //
ṚV, 3, 23, 2.2 agne vi paśya bṛhatābhi rāyeṣāṃ no netā bhavatād anu dyūn //
ṚV, 3, 26, 8.2 varṣiṣṭhaṃ ratnam akṛta svadhābhir ād id dyāvāpṛthivī pary apaśyat //
ṚV, 3, 38, 6.2 apaśyam atra manasā jaganvān vrate gandharvāṁ api vāyukeśān //
ṚV, 3, 38, 9.2 gopājihvasya tasthuṣo virūpā viśve paśyanti māyinaḥ kṛtāni //
ṚV, 3, 48, 3.1 upasthāya mātaram annam aiṭṭa tigmam apaśyad abhi somam ūdhaḥ /
ṚV, 3, 62, 9.1 yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati /
ṚV, 4, 1, 17.2 ā sūryo bṛhatas tiṣṭhad ajrāṁ ṛju marteṣu vṛjinā ca paśyan //
ṚV, 4, 2, 12.2 atas tvaṃ dṛśyāṁ agna etān paḍbhiḥ paśyer adbhutāṁ arya evaiḥ //
ṚV, 4, 4, 13.1 ye pāyavo māmateyaṃ te agne paśyanto andhaṃ duritād arakṣan /
ṚV, 4, 7, 3.1 ṛtāvānaṃ vicetasam paśyanto dyām iva stṛbhiḥ /
ṚV, 4, 18, 13.2 apaśyaṃ jāyām amahīyamānām adhā me śyeno madhv ā jabhāra //
ṚV, 4, 25, 4.1 tasmā agnir bhārataḥ śarma yaṃsaj jyok paśyāt sūryam uccarantam /
ṚV, 4, 26, 1.2 ahaṃ kutsam ārjuneyaṃ ny ṛñje 'haṃ kavir uśanā paśyatā mā //
ṚV, 5, 2, 1.2 anīkam asya na minaj janāsaḥ puraḥ paśyanti nihitam aratau //
ṚV, 5, 2, 2.2 pūrvīr hi garbhaḥ śarado vavardhāpaśyaṃ jātaṃ yad asūta mātā //
ṚV, 5, 2, 3.1 hiraṇyadantaṃ śucivarṇam ārāt kṣetrād apaśyam āyudhā mimānam /
ṚV, 5, 2, 4.1 kṣetrād apaśyaṃ sanutaś carantaṃ sumad yūthaṃ na puru śobhamānam /
ṚV, 5, 30, 1.1 kva sya vīraḥ ko apaśyad indraṃ sukharatham īyamānaṃ haribhyām /
ṚV, 5, 53, 3.2 naro maryā arepasa imān paśyann iti ṣṭuhi //
ṚV, 5, 62, 1.2 daśa śatā saha tasthus tad ekaṃ devānāṃ śreṣṭhaṃ vapuṣām apaśyam //
ṚV, 6, 9, 3.2 ya īṃ ciketad amṛtasya gopā avaś caran paro anyena paśyan //
ṚV, 6, 9, 4.1 ayaṃ hotā prathamaḥ paśyatemam idaṃ jyotir amṛtam martyeṣu /
ṚV, 6, 47, 7.1 indra pra ṇaḥ puraeteva paśya pra no naya prataraṃ vasyo accha /
ṚV, 6, 51, 2.2 ṛju marteṣu vṛjinā ca paśyann abhi caṣṭe sūro arya evān //
ṚV, 6, 52, 3.2 kim aṅga naḥ paśyasi nidyamānān brahmadviṣe tapuṣiṃ hetim asya //
ṚV, 6, 52, 5.1 viśvadānīṃ sumanasaḥ syāma paśyema nu sūryam uccarantam /
ṚV, 7, 33, 10.1 vidyuto jyotiḥ pari saṃjihānam mitrāvaruṇā yad apaśyatāṃ tvā /
ṚV, 7, 55, 6.1 ya āste yaś ca carati yaś ca paśyati no janaḥ /
ṚV, 7, 60, 2.2 viśvasya sthātur jagataś ca gopā ṛju marteṣu vṛjinā ca paśyan //
ṚV, 7, 66, 16.2 paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam //
ṚV, 7, 78, 4.1 aceti divo duhitā maghonī viśve paśyanty uṣasaṃ vibhātīm /
ṚV, 7, 83, 1.1 yuvāṃ narā paśyamānāsa āpyam prācā gavyantaḥ pṛthuparśavo yayuḥ /
ṚV, 7, 87, 3.1 pari spaśo varuṇasya smadiṣṭā ubhe paśyanti rodasī sumeke /
ṚV, 7, 98, 6.1 tavedaṃ viśvam abhitaḥ paśavyaṃ yat paśyasi cakṣasā sūryasya /
ṚV, 8, 4, 7.2 mahat te vṛṣṇo abhicakṣyaṃ kṛtam paśyema turvaśaṃ yadum //
ṚV, 8, 6, 29.1 ataḥ samudram udvataś cikitvāṁ ava paśyati /
ṚV, 8, 6, 30.1 ād it pratnasya retaso jyotiṣ paśyanti vāsaram /
ṚV, 8, 20, 26.1 viśvam paśyanto bibhṛthā tanūṣv ā tenā no adhi vocata /
ṚV, 8, 25, 7.1 adhi yā bṛhato divo 'bhi yūtheva paśyataḥ /
ṚV, 8, 33, 19.1 adhaḥ paśyasva mopari saṃtarām pādakau hara /
ṚV, 8, 59, 6.2 yāni sthānāny asṛjanta dhīrā yajñaṃ tanvānās tapasābhy apaśyam //
ṚV, 8, 78, 5.2 viśvaṃ śṛṇoti paśyati //
ṚV, 8, 96, 14.1 drapsam apaśyaṃ viṣuṇe carantam upahvare nadyo aṃśumatyāḥ /
ṚV, 8, 100, 4.1 ayam asmi jaritaḥ paśya meha viśvā jātāny abhy asmi mahnā /
ṚV, 9, 4, 6.1 tava kratvā tavotibhir jyok paśyema sūryam /
ṚV, 9, 9, 6.1 abhi vahnir amartyaḥ sapta paśyati vāvahiḥ /
ṚV, 9, 10, 9.2 sūraḥ paśyati cakṣasā //
ṚV, 9, 70, 4.2 vratāni pāno amṛtasya cāruṇa ubhe nṛcakṣā anu paśyate viśau //
ṚV, 9, 71, 9.2 divyaḥ suparṇo 'va cakṣata kṣāṃ somaḥ pari kratunā paśyate jāḥ //
ṚV, 9, 73, 8.2 vidvān sa viśvā bhuvanābhi paśyaty avājuṣṭān vidhyati karte avratān //
ṚV, 9, 96, 7.2 antaḥ paśyan vṛjanemāvarāṇy ā tiṣṭhati vṛṣabho goṣu jānan //
ṚV, 9, 110, 6.1 ād īṃ kecit paśyamānāsa āpyaṃ vasuruco divyā abhy anūṣata /
ṚV, 10, 14, 7.2 ubhā rājānā svadhayā madantā yamam paśyāsi varuṇaṃ ca devam //
ṚV, 10, 16, 10.1 yo agniḥ kravyāt praviveśa vo gṛham imam paśyann itaraṃ jātavedasam /
ṚV, 10, 27, 8.1 gāvo yavam prayutā aryo akṣan tā apaśyaṃ sahagopāś carantīḥ /
ṚV, 10, 27, 19.1 apaśyaṃ grāmaṃ vahamānam ārād acakrayā svadhayā vartamānam /
ṚV, 10, 37, 7.2 udyantaṃ tvā mitramaho dive dive jyog jīvāḥ prati paśyema sūrya //
ṚV, 10, 37, 8.2 ārohantam bṛhataḥ pājasas pari vayaṃ jīvāḥ prati paśyema sūrya //
ṚV, 10, 51, 1.2 viśvā apaśyad bahudhā te agne jātavedas tanvo deva ekaḥ //
ṚV, 10, 55, 5.2 devasya paśya kāvyam mahitvādyā mamāra sa hyaḥ sam āna //
ṚV, 10, 59, 4.1 mo ṣu ṇaḥ soma mṛtyave parā dāḥ paśyema nu sūryam uccarantam /
ṚV, 10, 59, 6.2 jyok paśyema sūryam uccarantam anumate mṛḍayā naḥ svasti //
ṚV, 10, 68, 8.1 aśnāpinaddham madhu pary apaśyan matsyaṃ na dīna udani kṣiyantam /
ṚV, 10, 71, 4.1 uta tvaḥ paśyan na dadarśa vācam uta tvaḥ śṛṇvan na śṛṇoty enām /
ṚV, 10, 72, 1.2 uktheṣu śasyamāneṣu yaḥ paśyād uttare yuge //
ṚV, 10, 79, 1.1 apaśyam asya mahato mahitvam amartyasya martyāsu vikṣu /
ṚV, 10, 85, 33.1 sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
ṚV, 10, 85, 35.2 sūryāyāḥ paśya rūpāṇi tāni brahmā tu śundhati //
ṚV, 10, 87, 10.1 nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhy agrā /
ṚV, 10, 87, 12.1 tad agne cakṣuḥ prati dhehi rebhe śaphārujaṃ yena paśyasi yātudhānam /
ṚV, 10, 102, 8.2 nṛmṇāni kṛṇvan bahave janāya gāḥ paspaśānas taviṣīr adhatta //
ṚV, 10, 102, 9.1 imaṃ tam paśya vṛṣabhasya yuñjaṃ kāṣṭhāyā madhye drughaṇaṃ śayānam /
ṚV, 10, 114, 4.2 tam pākena manasāpaśyam antitas tam mātā reḍhi sa u reḍhi mātaram //
ṚV, 10, 117, 5.1 pṛṇīyād in nādhamānāya tavyān drāghīyāṃsam anu paśyeta panthām /
ṚV, 10, 123, 8.1 drapsaḥ samudram abhi yaj jigāti paśyan gṛdhrasya cakṣasā vidharman /
ṚV, 10, 124, 3.1 paśyann anyasyā atithiṃ vayāyā ṛtasya dhāma vi mime purūṇi /
ṚV, 10, 130, 6.2 paśyan manye manasā cakṣasā tān ya imaṃ yajñam ayajanta pūrve //
ṚV, 10, 136, 3.2 śarīred asmākaṃ yūyam martāso abhi paśyatha //
ṚV, 10, 139, 4.2 tad anvavaid indro rārahāṇa āsām pari sūryasya paridhīṃr apaśyat //
ṚV, 10, 157, 5.1 pratyañcam arkam anayañchacībhir ād it svadhām iṣirām pary apaśyan //
ṚV, 10, 158, 4.2 saṃ cedaṃ vi ca paśyema //
ṚV, 10, 158, 5.1 susaṃdṛśaṃ tvā vayam prati paśyema sūrya /
ṚV, 10, 158, 5.2 vi paśyema nṛcakṣasaḥ //
ṚV, 10, 177, 1.1 pataṅgam aktam asurasya māyayā hṛdā paśyanti manasā vipaścitaḥ /
ṚV, 10, 177, 3.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
ṚV, 10, 179, 1.1 ut tiṣṭhatāva paśyatendrasya bhāgam ṛtviyam /
ṚV, 10, 183, 1.1 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
ṚV, 10, 183, 2.1 apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanū ṛtvye nādhamānām /
ṚV, 10, 187, 4.1 yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati /
Ṛgvedakhilāni
ṚVKh, 1, 1, 3.2 paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam //
ṚVKh, 1, 5, 6.2 paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam //
ṚVKh, 1, 11, 8.1 tan me dattaṃ cakṣur akṣṇor vicakṣe paśyāmo yena svar imā diśaś ca /
ṚVKh, 1, 12, 8.1 yad vāṃ cakṣur divi yat suparṇo yena paśyatho bhuvanāny amartyā /
ṚVKh, 2, 11, 3.2 mā tvaṃ vikeśy ura āvadhiṣṭhā jīvaputrā patiloke virāja prajāṃ paśyantī sumanasyamānā //
ṚVKh, 3, 15, 10.2 gharmasya paśya rūpāṇi tena badhnāmi te manaḥ //
ṚVKh, 3, 15, 17.2 māṃ caiva paśya sūryaṃ ca mā tṛtīyaṃ kadācana //
ṚVKh, 4, 10, 1.1 venas tat paśyad bhuvanasya vidvān yatra viśvaṃ bhuvaty ekanīḍam /
Ṛgvidhāna
ṚgVidh, 1, 7, 1.1 aṣṭābhir devatāḥ sākṣāt paśyeta varadās tathā /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 12.10 tasmād dve akṣiṇī satī samānaṃ paśyato na hi paścād āyantaṃ paśyati //
ṢB, 1, 3, 12.10 tasmād dve akṣiṇī satī samānaṃ paśyato na hi paścād āyantaṃ paśyati //
Arthaśāstra
ArthaŚ, 1, 15, 52.1 āsannaiḥ saha karmāṇi paśyet //
ArthaŚ, 1, 19, 9.1 dvitīye paurajānapadānāṃ kāryāṇi paśyet //
ArthaŚ, 1, 19, 14.1 saptame hastyaśvarathāyudhīyān paśyet //
ArthaŚ, 1, 19, 17.1 prathame rātribhāge gūḍhapuruṣān paśyet //
ArthaŚ, 1, 19, 22.1 aṣṭame ṛtvigācāryapurohitasvastyayanāni pratigṛhṇīyāt cikitsakamāhānasikamauhūrtikāṃśca paśyet //
ArthaŚ, 1, 19, 28.1 tasmād devatāśramapāṣaṇḍaśrotriyapaśupuṇyasthānānāṃ bālavṛddhavyādhitavyasanyanāthānāṃ strīṇāṃ ca krameṇa kāryāṇi paśyet kāryagauravād ātyayikavaśena vā //
ArthaŚ, 1, 19, 30.1 agnyagāragataḥ kāryaṃ paśyed vaidyatapasvinām /
ArthaŚ, 1, 20, 14.1 antargṛhagataḥ sthavirastrīpariśuddhāṃ devīṃ paśyet //
ArthaŚ, 1, 20, 19.1 na caināḥ kulyāḥ paśyeyuḥ anyatra garbhavyādhisaṃsthābhyaḥ //
ArthaŚ, 1, 20, 20.1 rūpājīvāḥ snānapragharṣaśuddhaśarīrāḥ parivartitavastrālaṃkārāḥ paśyeyuḥ //
ArthaŚ, 1, 21, 24.1 āptaśastragrāhādhiṣṭhitaḥ siddhatāpasaṃ paśyenmantripariṣadā saha sāmantadūtam //
ArthaŚ, 1, 21, 25.1 saṃnaddho 'śvaṃ hastinaṃ vārūḍhaḥ saṃnaddham anīkaṃ paśyet //
ArthaŚ, 2, 16, 18.1 paraviṣaye tu paṇyapratipaṇyayor arghaṃ mūlyaṃ cāgamayya śulkavartanyātivāhikagulmataradeyabhaktabhāgavyayaśuddham udayaṃ paśyet //
ArthaŚ, 2, 16, 19.1 asaty udaye bhāṇḍanirvahaṇena paṇyapratipaṇyānayanena vā lābhaṃ paśyet //
ArthaŚ, 14, 3, 14.1 yatra brāhmaṇam āhitāgniṃ dagdhaṃ dahyamānaṃ vā paśyet tatra trirātropoṣitaḥ puṣyeṇa svayaṃmṛtasya vāsasā prasevaṃ kṛtvā citābhasmanā pūrayitvā tam ābadhya naṣṭacchāyārūpaścarati //
Avadānaśataka
AvŚat, 2, 13.3 paśyasy ānanda anayā yaśomatyā dārikayā mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 3, 3.28 so 'py āttamanāttamanāḥ pūrvakāyam atyunnamayya dakṣiṇaṃ bāhum abhiprasārya udānam udānayati apy evāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam /
AvŚat, 3, 7.1 paśyati bhagavān ayaṃ dārakaḥ kusīdo maddarśanād vīryam ārapsyate yāvad anuttarāyāṃ samyaksaṃbodhau cittaṃ pariṇāmayiṣyatīti /
AvŚat, 3, 8.5 athāsau yaṣṭir ākoṭyamānā manojñaśabdaśravaṇaṃ karoti vividhāni ca ratnanidhānāni paśyati /
AvŚat, 3, 16.3 paśyasy ānanda anena kusīdena dārakeṇa mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 4, 14.3 paśyasy ānanda anena sārthavāhena mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 6, 14.3 paśyasy anena vaḍikena gṛhapatiputreṇa mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 7, 15.3 paśyasy ānanda anenārāmikeṇa prasādajātena mamaivaṃvidhāṃ pūjām kṛtām /
AvŚat, 8, 12.3 paśyasy ānanda dakṣiṇapañcālarājena mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 9, 14.3 paśyasy ānanda anena tīrthikopāsakena mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 15, 3.1 paśyati bhagavān ime brāhmaṇāḥ pūrvāvaropitakuśalamūlā gṛhītamokṣamārgāḥ svahitaiṣiṇo 'bhimukhā nirvāṇe bahirmukhāḥ saṃsārād akalyāṇamitrasaṃsargād idānīṃ macchāsanaṃ vidviṣanti yannvaham eṣāṃ vinayahetor autsukyam āpadyeyeti /
AvŚat, 16, 2.2 sa paśyati bhagavacchāsanasyaivaṃvidhāṃ vikṛtim /
AvŚat, 16, 3.6 paśyati ca rājā ajātaśatrur upariprāsādatalagataḥ san bhagavato veṇuvane evaṃvidhāṃ pūjāṃ /
AvŚat, 17, 13.3 paśyasy ānanda ebhir gāndharvikair mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 20, 9.3 paśyasy ānanda anena gṛhapatinā mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 20, 10.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ paśya bhagavan yāvad anena gṛhapatinā bhagavān saśrāvakasaṃgho divyamānuṣībhir ṛddhibhir abhyarcita iti //
AvŚat, 22, 9.3 paśyasy ānanda anena dārakeṇa prasādajātena tathāgatasya padmaṃ kṣiptam /
AvŚat, 23, 3.1 paśyati bhagavān iyaṃ dārikā maddarśanāt pratyekabodheḥ kuśalamūlāny avaropayiṣyatīti /
AvŚat, 23, 11.3 paśyasy ānanda anayā dārikayā tathāgatasya sauvarṇacakraṃ kṣiptam /
Aṣṭasāhasrikā
ASāh, 1, 18.7 te tān kalpayitvā dvayorantayoḥ saktāḥ tān dharmānna jānanti na paśyanti /
ASāh, 1, 18.11 te tān asaṃvidyamānān sarvadharmān kalpayanto yathābhūtaṃ mārgaṃ na jānanti na paśyanti /
ASāh, 1, 18.12 yathābhūtaṃ mārgam ajānanto 'paśyanto na niryānti traidhātukāt na budhyante bhūtakoṭim /
ASāh, 3, 27.28 evaṃ ca kauśika tena kulaputreṇa vā kuladuhitrā vā cittamutpādayitavyam ye keciddaśasu dikṣu aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyāḥ te itaḥ pustakātprajñāpāramitāṃ paśyantu vandantāṃ namaskurvantu udgṛhṇantu dhārayantu paryavāpnuvantu pravartayantu deśayantu upadiśantu uddiśantu svādhyāyantu /
ASāh, 3, 30.2 sa sukhameva śayyāṃ kalpayiṣyati sukhaṃ ca prakramiṣyati suptaś ca san na pāpakān svapnān drakṣyati paśyaṃś ca punastathāgatānevārhataḥ samyaksaṃbuddhān drakṣyati stūpāneva drakṣyati bodhisattvāneva drakṣyati tathāgataśrāvakāneva drakṣyati /
ASāh, 5, 12.11 sacedevaṃ paśyati prajñāpāramitāprativarṇikāyāṃ carati /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 7, 10.6 te sāmagrīm adadānā imāṃ prajñāpāramitāṃ na jānanti na paśyanti na budhyante na vedayante /
ASāh, 7, 10.10 ajānanto na paśyanti /
ASāh, 9, 4.1 atha khalu saṃbahulāni devaputrasahasrāṇi antarīkṣe kilakilāprakṣveḍitena cailavikṣepānakārṣuḥ dvitīyaṃ batedaṃ dharmacakrapravartanaṃ jambūdvīpe paśyāma iti cāvocan /
ASāh, 10, 10.13 sa niṣkramya paśyetpūrvanimittāni gopālakān vā paśupālakān vā sīmā vā ārāmasaṃpado vā vanasaṃpado vā tato'nyāpi vā nimittāni yairnimittairgrāmo vā nagaraṃ vā nigamo vā sūcyeta /
ASāh, 10, 11.3 yathā yathā ca sa gacchenmahāsamudraṃ darśanāya tathā tathā sacetpaśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyaṃ dūre tāvadito mahāsamudra iti /
ASāh, 10, 11.4 sacenna bhūyaḥ paśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyam abhyāsanna ito mahāsamudra iti /
ASāh, 10, 11.6 kiṃcāpi sa na mahāsamudraṃ sākṣātpaśyati cakṣuṣā atha ca punaḥ sa niṣṭhāṃ gacchati abhyāsanno'smi mahāsamudrasya neto bhūyo dūre mahāsamudra iti /
ASāh, 11, 1.46 tadyathāpi nāma subhūte kaścideva puruṣo hastinam apaśyan hastino varṇasaṃsthāne paryeṣeta /
ASāh, 11, 1.70 paryeṣamāṇaḥ sa sūryācandramasorvimānaṃ paśyet /
ASāh, 11, 1.77 tadyathāpi nāma subhūte kaścideva puruṣo rājānaṃ ca cakravartinaṃ bhraṣṭukāmo bhavet sa rājānaṃ cakravartinaṃ paśyet /
ASāh, 11, 1.78 dṛṣṭvā ca īdṛśo rājā cakravartī varṇena saṃsthānena tejasā ṛddhyā ceti nimittaṃ gṛhītvā koṭṭarājaṃ paśyet /
ASāh, 11, 1.86 tasmāttarhi subhūte tathāgata enāmanuśaṃsāṃ prajñāpāramitāyāṃ paśyan anekaparyāyeṇa bodhisattvān mahāsattvānasyāṃ prajñāpāramitāyāṃ saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati saṃniveśayati pratiṣṭhāpayati evaṃ bodhisattvā mahāsattvā avinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheriti /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 19.2 kṣīravat paśyate jñānaṃ liṅginas tu gavāṃ yathā //
Buddhacarita
BCar, 2, 28.1 kiṃcinmanaḥkṣobhakaraṃ pratīpaṃ kathaṃ na paśyediti so 'nucintya /
BCar, 4, 44.1 paśya bhartaścitaṃ cūtaṃ kusumairmadhugandhibhiḥ /
BCar, 4, 47.1 phullaṃ kuruvakaṃ paśya nirbhuktālaktakaprabham /
BCar, 4, 49.1 dīrghikāṃ prāvṛtāṃ paśya tīrajaiḥ sinduvārakaiḥ /
BCar, 4, 103.2 atha śrānto mantre bahuvividhamārge sasacivo na so 'nyatkāmebhyo niyamanamapaśyatsutamateḥ //
BCar, 7, 55.2 yathā tu paśyāmi matistathaiṣā tasyāpi yāsyatyavadhūya buddhim //
BCar, 8, 63.1 makheṣu vā vedavidhānasaṃskṛtau na daṃpatī paśyati dīkṣitāvubhau /
BCar, 9, 8.1 yāntau tatastau mṛjayā vihīnamapaśyatāṃ taṃ vapuṣojjvalantam /
BCar, 12, 100.1 atha kaṣṭatapaḥspaṣṭavyarthakliṣṭatanurmuniḥ /
BCar, 14, 20.1 yadyevaṃ pāpakarmāṇaḥ paśyeyuḥ karmaṇāṃ phalam /
Carakasaṃhitā
Ca, Sū., 11, 16.2 satāṃ buddhipradīpena paśyetsarvaṃ yathātatham //
Ca, Nid., 2, 26.2 paśyeddṛśyaṃ viyaccāpi taccāsādhyaṃ na saṃśayaḥ //
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Śār., 8, 9.3 sāyaṃ prātaśca śaśvacchvetaṃ mahāntaṃ vṛṣabhamājāneyaṃ vā haricandanāṅgadaṃ paśyet /
Ca, Śār., 8, 9.5 saumyākṛtivacanopacāraceṣṭāṃśca strīpuruṣān itarānapi cendriyārthānavadātān paśyet /
Ca, Śār., 8, 23.0 sā cedapacārād dvayostriṣu vā māseṣu puṣpaṃ paśyennāsyā garbhaḥ sthāsyatīti vidyāt ajātasāro hi tasmin kāle bhavati garbhaḥ //
Ca, Śār., 8, 24.1 sā cec catuṣprabhṛtiṣu māseṣu krodhaśokāsūyerṣyābhayatrāsavyavāyavyāyāmasaṃkṣobhasaṃdhāraṇaviṣamāśanaśayanasthānakṣutpipāsātiyogāt kadāhārād vā puṣpaṃ paśyet tasyā garbhasthāpanavidhim upadekṣyāmaḥ /
Ca, Indr., 4, 14.1 aparvaṇi yadā paśyet sūryācandramasorgraham /
Ca, Indr., 4, 18.1 yaśca paśyatyadṛśyān vai dṛśyān yaśca na paśyati /
Ca, Indr., 4, 18.2 tāvubhau paśyataḥ kṣipraṃ yamakṣayamasaṃśayam //
Ca, Indr., 5, 46.2 paśyet saumyaṃ śubhākāraṃ tasya vidyācchubhaṃ phalam //
Ca, Indr., 12, 21.2 paśyennimittamaśubhaṃ taṃ ca nānuvrajedbhiṣak //
Ca, Indr., 12, 64.2 yasya paśyedvināśāya liṅgāni kuśalo bhiṣak //
Ca, Cik., 4, 63.2 avamyamavirecyaṃ vā yaṃ paśyedraktapittinam //
Lalitavistara
LalVis, 2, 11.1 kiṃcāpi vimalacakṣo paśyasi buddhān daśādiśi loke /
LalVis, 3, 7.5 ye khalu punastasya maṇiratnasya sāmantake manuṣyāḥ prativasanti te tenāvabhāsenāsphuṭa samānā anyonyaṃ saṃjānanti anyonyaṃ paśyanti anyonyamāhuḥ uttiṣṭha bhadramukhāḥ karmāntāni kārayata āpaṇāni prasārayata divā manyāmahe sūryamabhyudgatam /
LalVis, 3, 9.2 sa tena divyacakṣuṣā sāmantena yojanaṃ sasvāmikāni nidhānāni paśyati asvāmikāni nidhānāni paśyati /
LalVis, 3, 9.2 sa tena divyacakṣuṣā sāmantena yojanaṃ sasvāmikāni nidhānāni paśyati asvāmikāni nidhānāni paśyati /
LalVis, 3, 47.2 paśyanti mātāṃ duhitāṃ ca sarve īryāpatheṣṭāryaguṇopapetā //
LalVis, 3, 49.2 paśyeta evāvadhikaṃ guṇānvitā dayā sutā sā jananī ca māyā //
LalVis, 4, 3.6 evaṃ codānamudānayanti sma sādhu acintyamidaṃ bodhisattvādhisthānaṃ yatra hi nāma vayaṃ vyavalokitamātreṇeyanto bodhisattvān paśyāma iti //
LalVis, 5, 76.3 yā api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau candrasūryāvevaṃ maharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇena varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ tatra ye sattvā upapannāste svakānapi bāhuprasāritānna paśyanti /
LalVis, 5, 76.5 ye ca tatra sattvā upapannāste tenaivāvabhāsena sphuṭāḥ samānā anyonyaṃ samyak paśyanti sma /
LalVis, 6, 1.3 māyādevī sukhaśayanaprasuptā imaṃ svapnamapaśyat //
LalVis, 6, 49.2 na ca kaścittaṃ padmaṃ paśyati sma anyatra sārathinarottamād daśaśatasāhasrikācca mahābrahmaṇaḥ /
LalVis, 6, 54.5 bodhisattvasya mātā ca nidhyāya sthitā paśyati sma kukṣigataṃ bodhisattvam /
LalVis, 6, 55.4 paśyanti sma bodhisattvaṃ mātuḥ kukṣigataṃ jātarūpamiva vigrahaṃ hastaṃ cālayantaṃ vicālayantam utkṣipantaṃ pratiṣṭhāpayantam /
LalVis, 6, 60.5 na ca tān kaścidanyaḥ paśyati sma anyatra sabhāgebhyo devaputrebhyaḥ /
LalVis, 6, 61.5 na ca śītaṃ na coṣṇaṃ vā jighatsāṃ vā pipāsāṃ vā tamo vā rajo vā kleśaṃ vā saṃjānīte sma paśyati vā /
LalVis, 6, 61.7 na ca pāpakān svapnān paśyati sma /
LalVis, 6, 61.17 yadā ca māyādevī svaṃ dakṣiṇaṃ pārśvaṃ pratyavekṣate sma tadā paśyati sma bodhisattvaṃ kukṣigataṃ tadyathāpi nāma supariśuddha ādarśamaṇḍale mukhamaṇḍalaṃ dṛśyate /
LalVis, 6, 63.3 āha paśyeyaṃ bhagavan paśyeyaṃ sugata /
LalVis, 6, 63.3 āha paśyeyaṃ bhagavan paśyeyaṃ sugata /
LalVis, 7, 32.1 tasmin khalu punaḥ samaye bodhisattvaḥ pūrvakuśalamūlavipākajenāpratihatena divyacakṣuprādurbhūtena divyena cakṣuṣā sarvāvantaṃ trisāhasraṃ mahāsāhasraṃ lokadhātuṃ sanagaranigamajanapadarāṣṭrarājadhānīṃ sadevamānuṣaṃ paśyati sma /
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 36.3 te 'nyonyamekānte saṃnipātyaivaṃ vakṣyanti paśyata bho yūyam etad apūjyamānaṃ bodhisattvasya kila mātuḥ kukṣigatasyoccāraprasrāvamaṇḍoparimiśrasya īdṛśī vibhūtirāsīt /
LalVis, 7, 36.13 paśya ānanda kiyantaṃ te mohapuruṣā bahvapuṇyābhisaṃskāramabhisaṃskariṣyanti ye buddhadharmān pratikṣepsyanti lābhasatkāraślokābhibhūtā uccāralagnā lābhasatkārābhibhūtā itarajātīyāḥ //
LalVis, 7, 88.1 iti hi bhikṣavo 'sito maharṣiḥ paśyati sma rājñaḥ śuddhodanasya gṛhadvāre 'nekāni prāṇiśatasahasrāṇi saṃnipatitāni /
LalVis, 11, 1.4 saṃvignamanāstatra bodhisattva ekākī advitīyo 'nucaṅkramyamāṇo 'nuvicaran jambuvṛkṣamapaśyat prāsādikaṃ darśanīyam /
LalVis, 11, 10.2 te paśyanti sma bodhisattvaṃ dhyāyantam āniñjyamānena kāyena tejorāśimiva jvalantam /
LalVis, 11, 20.3 so 'vocat kumāraḥ kva gato nainaṃ paśyāmīti /
LalVis, 11, 20.5 tato 'nyatamo 'mātyo bodhisattvaṃ paśyati sma jambucchāyāyāṃ paryaṅkaniṣaṇṇaṃ dhyāyantam /
LalVis, 11, 21.1 paśya deva kumāro 'yaṃ jambucchāyāhi dhyāyati /
LalVis, 12, 21.2 evaṃguṇayuktām apaśyan na caiva guṇayuktāṃ kanyāṃ /
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
LalVis, 14, 7.2 tatra bhavadbhiḥ sarvāmanāpāni cāpanayitavyāni mā kumāraḥ pratikūlaṃ paśyet /
Mahābhārata
MBh, 1, 1, 76.1 svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṃtatim /
MBh, 1, 1, 114.5 yadāśrauṣaṃ tān athājñātavāse tvapaśyamānān vividhair upāyaiḥ /
MBh, 1, 1, 214.10 sarve tarantu durgāṇi sarvo bhadrāṇi paśyatu /
MBh, 1, 2, 180.11 ghorarūpam apaśyat sa divam āvṛtya dhiṣṭhitam /
MBh, 1, 2, 214.2 lokāntaragatān vīrān apaśyat punarāgatān //
MBh, 1, 3, 11.1 sa kadācinmṛgayāṃ yātaḥ pārikṣito janamejayaḥ kasmiṃścit svaviṣayoddeśe āśramam apaśyat //
MBh, 1, 3, 21.2 sa kliśyamāno 'paśyad upāyam /
MBh, 1, 3, 34.1 tam upādhyāyaḥ pīvānam apaśyat /
MBh, 1, 3, 47.1 tam upādhyāyaḥ pīvānam evāpaśyat /
MBh, 1, 3, 101.2 sa pathi gacchann apaśyad ṛṣabham atipramāṇaṃ tam adhirūḍhaṃ ca puruṣam atipramāṇam eva //
MBh, 1, 3, 106.1 tam upetyāpaśyad uttaṅka āsīnam /
MBh, 1, 3, 110.1 sa tenaivam uktaḥ praviśyāntaḥpuraṃ kṣatriyāṃ nāpaśyat //
MBh, 1, 3, 115.1 athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ parimṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat //
MBh, 1, 3, 136.1 so 'paśyat pathi nagnaṃ śramaṇam āgacchantaṃ muhur muhur dṛśyamānam adṛśyamānaṃ ca /
MBh, 1, 5, 17.1 athāgniśaraṇe 'paśyajjvalitaṃ jātavedasam /
MBh, 1, 8, 15.1 nāpaśyata prasuptaṃ vai bhujagaṃ tiryag āyatam /
MBh, 1, 9, 20.2 śayānaṃ tatra cāpaśyaḍ ḍuṇḍubhaṃ vayasānvitam //
MBh, 1, 10, 2.1 hanyāṃ sadaiva bhujagaṃ yaṃ yaṃ paśyeyam ityuta /
MBh, 1, 15, 1.3 apaśyatāṃ samāyāntam uccaiḥśravasam antikāt //
MBh, 1, 20, 8.8 na bhīḥ kāryā kathaṃ cātra paśyadhvaṃ sahitā mama //
MBh, 1, 25, 7.1 tato 'paśyat sa pitaraṃ pṛṣṭaścākhyātavān pituḥ /
MBh, 1, 25, 26.10 apaśyan nirmalajalaṃ nānāpakṣisamākulam /
MBh, 1, 26, 2.2 athātra lambato 'paśyad vālakhilyān adhomukhān /
MBh, 1, 27, 8.1 athāpaśyad ṛṣīn hrasvān aṅguṣṭhodaraparvaṇaḥ /
MBh, 1, 28, 22.2 atikrānto 'mṛtasyārthe sarvato 'gnim apaśyata //
MBh, 1, 29, 2.1 sa cakraṃ kṣuraparyantam apaśyad amṛtāntike /
MBh, 1, 29, 7.5 tayor eko 'pi yaṃ paśyet sa tūrṇaṃ bhasmasād bhavet //
MBh, 1, 32, 9.2 tato 'haṃ tapa ātiṣṭhe naitān paśyeyam ityuta //
MBh, 1, 33, 8.1 api mantrayamāṇā hi hetuṃ paśyāma mokṣaṇe /
MBh, 1, 37, 4.3 brūhi tvaṃ kṛśa tattvena paśya me tapaso balam //
MBh, 1, 37, 6.1 na cāpaśyan mṛgaṃ rājā caraṃstasmin mahāvane /
MBh, 1, 39, 3.4 paśya mantrabalaṃ me 'dya nyagrodhaṃ daśa pannaga //
MBh, 1, 39, 8.1 vidyābalaṃ pannagendra paśya me 'smin vanaspatau /
MBh, 1, 40, 2.2 apaśyaṃścaiva te yāntam ākāśe nāgam adbhutam //
MBh, 1, 41, 26.3 narakapratiṣṭhān paśyāsmān yathā duṣkṛtinastathā //
MBh, 1, 46, 10.4 saptarātrād itaḥ pāpaṃ paśya me tapaso balam //
MBh, 1, 46, 18.3 ahaṃ sa takṣako brahman paśya me vīryam adbhutam /
MBh, 1, 49, 27.1 sa gatvāpaśyad āstīko yajñāyatanam uttamam /
MBh, 1, 57, 38.10 manmathābhiparītātmā nāpaśyad girikāṃ tadā /
MBh, 1, 57, 38.11 apaśyat kāmasaṃtaptaścaramāṇo yadṛcchayā /
MBh, 1, 57, 45.1 tam apaśyad athāyāntaṃ śyenaṃ śyenastathāparaḥ /
MBh, 1, 57, 56.2 tīrthayātrāṃ parikrāmann apaśyad vai parāśaraḥ //
MBh, 1, 57, 57.33 apaśyat patamānā sā vimānatrayam antikāt /
MBh, 1, 57, 57.34 trasareṇupramāṇāṃstāṃstatrāpaśyat svakān pitṝn /
MBh, 1, 57, 58.1 sābravīt paśya bhagavan pārāvāre ṛṣīn sthitān /
MBh, 1, 65, 1.3 nāpaśyad āśrame tasmiṃstam ṛṣiṃ saṃśitavratam //
MBh, 1, 65, 3.7 spaṣṭaṃ madhurayā vācā sābravījjanamejaya //
MBh, 1, 66, 2.1 athāpaśyad varārohā tapasā dagdhakilbiṣam /
MBh, 1, 66, 5.2 anirdeśyavayorūpām apaśyad vivṛtāṃ tadā //
MBh, 1, 66, 12.1 upaspraṣṭuṃ gataścāham apaśyaṃ śayitām imām /
MBh, 1, 68, 47.2 tasmād bhāryāṃ naraḥ paśyen mātṛvat putramātaram /
MBh, 1, 68, 64.2 sarasīvāmala ātmānaṃ dvitīyaṃ paśya me sutam /
MBh, 1, 69, 3.2 āvayor antaraṃ paśya merusarṣapayor iva //
MBh, 1, 69, 4.2 bhavanānyanusaṃyāmi prabhāvaṃ paśya me nṛpa /
MBh, 1, 69, 6.1 virūpo yāvad ādarśe nātmanaḥ paśyate mukham /
MBh, 1, 73, 3.2 tathetyuktvopacakrāma so 'paśyata vane striyaḥ //
MBh, 1, 80, 8.5 yadā sa paśyate kālaṃ dharmātmā taṃ mahīpatiḥ /
MBh, 1, 84, 17.2 sahāpsarobhir viharan puṇyagandhān paśyan nagān puṣpitāṃścārurūpān //
MBh, 1, 93, 28.2 na cāpaśyata gāṃ tatra savatsāṃ kānanottame //
MBh, 1, 96, 36.5 paśyataste vadhiṣyāmi sālveśaṃ paśya me balam /
MBh, 1, 98, 21.2 apaśyan majjanagataḥ srotasābhyāśam āgatam //
MBh, 1, 101, 6.4 ājagāma tato 'paśyaṃstam ṛṣiṃ taskarānugāḥ //
MBh, 1, 101, 23.3 śīghram ācakṣva me tattvaṃ paśya me tapaso balam //
MBh, 1, 118, 4.2 yathā na vāyur nādityaḥ paśyetāṃ tāṃ susaṃvṛtām //
MBh, 1, 119, 38.35 tato duryodhanaḥ pāpastatrāpaśyan vṛkodaram /
MBh, 1, 120, 14.2 kaścit senācaro 'raṇye mithunaṃ tad apaśyata //
MBh, 1, 121, 16.9 kṣāntaṃ dāntam amitraghnam apaśyad bhṛgunandanam /
MBh, 1, 122, 13.8 te 'paśyan brāhmaṇaṃ śyāmam āpannaṃ palitaṃ kṛśam /
MBh, 1, 122, 18.1 tad apaśyan kumārāste vismayotphullalocanāḥ /
MBh, 1, 128, 16.2 kṣātreṇa ca balenāsya nāpaśyat sa parājayam //
MBh, 1, 133, 7.1 viṣamaṃ paśyate rājā sarvathā tamasāvṛtaḥ /
MBh, 1, 134, 18.31 yadā na rakṣyate 'smābhistadā paśyāma no hitam /
MBh, 1, 137, 7.3 itaḥ paśyata kuntīyaṃ dagdhā śete yaśasvinī /
MBh, 1, 137, 7.4 putraiḥ sahaiva vārṣṇeyī hanta paśyata nāgarāḥ //
MBh, 1, 138, 18.2 śayānāṃ paśyatādyeha pṛthivyām atathocitām //
MBh, 1, 138, 20.2 yo 'ham adya naravyāghrān suptān paśyāmi bhūtale //
MBh, 1, 139, 2.6 yadṛcchayā tān apaśyat pāṇḍuputrān mahārathān /
MBh, 1, 139, 2.8 piśitepsuḥ kṣudhārtastān apaśyata yadṛcchayā //
MBh, 1, 139, 17.6 vīkṣamāṇastadāpaśyat tanvīṃ pīnapayodharām /
MBh, 1, 140, 9.1 paśya bāhū suvṛttau me hastihastanibhāvimau /
MBh, 1, 142, 12.2 paśyadhvaṃ yudhi vikrāntāvetau tau nararākṣasau /
MBh, 1, 143, 1.8 rākṣase raudrasaṃkāśe tavāpaśyaṃ viceṣṭitam /
MBh, 1, 151, 1.50 te tataḥ sarvato 'paśyan drumān āruhya nāgarāḥ /
MBh, 1, 155, 6.2 tathaiva nāmahābhāgaḥ so 'paśyat saṃśitavratau //
MBh, 1, 155, 16.1 tad apaśyam ahaṃ bhrātur asāṃpratam anuvrajan /
MBh, 1, 155, 17.1 dṛṣṭvā phalasya nāpaśyad doṣā ye 'syānubandhikāḥ /
MBh, 1, 157, 16.8 brāhmaṇān gacchato 'paśyan pāñcālān sagaṇān bahūn /
MBh, 1, 158, 42.2 tat paśyed yādṛśaṃ cecchet tādṛśaṃ draṣṭum arhati //
MBh, 1, 166, 5.1 apaśyad ajitaḥ saṃkhye muniṃ pratimukhāgatam /
MBh, 1, 167, 2.1 so 'paśyat saritaṃ pūrṇāṃ prāvṛṭkāle navāmbhasā /
MBh, 1, 173, 22.1 vasiṣṭhaśca mahābhāgaḥ sarvam etad apaśyata /
MBh, 1, 178, 17.29 cakṣurbhir api nāpaśyan vinamramukhapaṅkajāḥ /
MBh, 1, 179, 22.2 cikṣepa kaṇṭhe muditārjunasya tat paśyato 'nekajanasya devī /
MBh, 1, 181, 12.1 kṛte pratikṛtaṃ paśya paśya bāhubalaṃ ca me /
MBh, 1, 181, 12.1 kṛte pratikṛtaṃ paśya paśya bāhubalaṃ ca me /
MBh, 1, 189, 10.2 so 'paśyad yoṣām atha pāvakaprabhāṃ yatra gaṅgā satataṃ samprasūtā //
MBh, 1, 189, 14.2 tāṃ gacchantīm anvagacchat tadānīṃ so 'paśyad ārāt taruṇaṃ darśanīyam /
MBh, 1, 189, 35.2 divyaṃ cakṣuḥ paśya kuntīsutāṃstvaṃ puṇyair divyaiḥ pūrvadehair upetān //
MBh, 1, 189, 36.3 cakṣur divyaṃ pradadau tān sa sarvān rājāpaśyat pūrvadehair yathāvat //
MBh, 1, 192, 7.138 jayadrathaśca karṇaśca paśyataḥ savyasācinaḥ /
MBh, 1, 207, 8.1 evaṃ sarvāṇi tīrthāni paśyamānastathāśramān /
MBh, 1, 208, 16.1 tataḥ paśyāmahe sarvā brāhmaṇaṃ saṃśitavratam /
MBh, 1, 209, 24.10 āgatā tatra paśyethā anyān api ca bāndhavān /
MBh, 1, 210, 2.41 bhrātaraṃ tava paśyeti satyabhāmām adarśayat /
MBh, 1, 211, 12.4 dattvā dānaṃ dvijātibhyaḥ parivrājam apaśyata //
MBh, 1, 212, 1.424 paśya bāhubalaṃ bhadre śarān vikṣipato mama /
MBh, 1, 212, 1.463 paśyantu bhrātarastatra vajrapāṇim ivāmarāḥ /
MBh, 1, 213, 12.40 devāpṛthupuraṃ paśyan sarvataḥ susamāhitaḥ /
MBh, 1, 213, 12.41 tam atītya mahābāhur devāraṇyam apaśyata /
MBh, 1, 218, 8.2 śiraścicheda gacchantyāstām apaśyat sureśvaraḥ //
MBh, 1, 221, 11.1 nāpaśyat svadhiyā mokṣaṃ svasutānāṃ tadānalāt /
MBh, 1, 221, 18.3 paśyamānā bhayam idaṃ na śakṣyāmo niṣevitum //
MBh, 1, 222, 9.2 śyenena mama paśyantyā hṛta ākhur na saṃśayaḥ //
MBh, 2, 1, 12.1 yatra divyān abhiprāyān paśyema vihitāṃstvayā /
MBh, 2, 11, 6.2 tanmamācakṣva bhagavan paśyeyaṃ tāṃ sabhāṃ katham /
MBh, 2, 12, 32.2 bhīmena ca tato 'paśyat svasāraṃ prītimān pituḥ //
MBh, 2, 13, 23.2 paśyamāno yaśodīptaṃ jarāsaṃdham upāśritaḥ //
MBh, 2, 19, 8.1 vanarājīstu paśyemāḥ priyālānāṃ manoramāḥ /
MBh, 2, 31, 24.1 viśrāntāste tato 'paśyan bhūmipā bhūridakṣiṇam /
MBh, 2, 35, 4.1 paśya cemānmahīpālāṃstvatto vṛddhatamān bahūn /
MBh, 2, 35, 27.2 sa vai paśyed yathādharmaṃ na tathā cedirāḍ ayam //
MBh, 2, 39, 19.1 muñcainaṃ bhīṣma paśyantu yāvad enaṃ narādhipāḥ /
MBh, 2, 43, 22.1 paśya sātvatamukhyena śiśupālaṃ nipātitam /
MBh, 2, 46, 26.2 apaśyaṃ nalinīṃ pūrṇām udakasyeva bhārata //
MBh, 2, 47, 16.1 ekapādāṃśca tatrāham apaśyaṃ dvāri vāritān /
MBh, 2, 48, 38.2 apaśyaṃ sarvavarṇānāṃ yudhiṣṭhiraniveśane //
MBh, 2, 49, 3.2 āraṇyā bahusāhasrā apaśyaṃ tatra tatra gāḥ //
MBh, 2, 49, 23.2 kathaṃ nu jīvitaṃ śreyo mama paśyasi bhārata //
MBh, 2, 50, 8.2 apramatto vinītātmā nityaṃ bhadrāṇi paśyati //
MBh, 2, 52, 7.2 iyaṃ sabhā tvatsabhātulyarūpā bhrātṝṇāṃ te paśya tām etya putra //
MBh, 2, 60, 20.1 ehyehi pāñcāli jitāsi kṛṣṇe duryodhanaṃ paśya vimuktalajjā /
MBh, 2, 60, 35.1 tathā bruvantī karuṇaṃ sumadhyamā kākṣeṇa bhartṝn kupitān apaśyat /
MBh, 2, 62, 15.1 balavāṃstu yathā dharmaṃ loke paśyati pūruṣaḥ /
MBh, 2, 62, 35.1 paśyadhvam āyatau vṛttau bhujau me parighāviva /
MBh, 2, 63, 16.2 paraṃ bhayaṃ paśyata bhīmasenād budhyadhvaṃ rājño varuṇasyeva pāśāt /
MBh, 2, 65, 11.2 upasthitaṃ vṛddham andhaṃ pitaraṃ paśya bhārata //
MBh, 2, 68, 9.2 adīkṣitānām ajināni yadvad balīyasāṃ paśyata pāṇḍavānām //
MBh, 2, 70, 10.2 athāpaśyat sutān sarvān hṛtābharaṇavāsasaḥ //
MBh, 2, 72, 8.3 buddhiṃ tasyāpakarṣanti so 'pācīnāni paśyati //
MBh, 3, 4, 5.1 draupadyā saha saṃgamya paśyamāno 'bhyayāt prabhuḥ /
MBh, 3, 6, 7.1 tato 'paśyad viduraṃ tūrṇam ārād abhyāyāntaṃ satyasaṃdhaḥ sa rājā /
MBh, 3, 7, 15.2 taṃ paśya gatvā tvaṃ kṣipraṃ saṃjīvaya ca pārthivam //
MBh, 3, 10, 10.1 paśyainaṃ karṣakaṃ raudraṃ durbalaṃ mama putrakam /
MBh, 3, 10, 13.2 naiva śaknoti taṃ bhāram udvoḍhuṃ paśya vāsava //
MBh, 3, 11, 25.1 paśya digvijaye rājan yathā bhīmena pātitaḥ /
MBh, 3, 12, 19.3 paśyatāṃ pāṇḍuputrāṇāṃ nāśayāmāsa vīryavān //
MBh, 3, 12, 36.2 adyainaṃ bhakṣayiṣyāmi paśyatas te yudhiṣṭhira //
MBh, 3, 17, 30.1 sarve bhavantas tiṣṭhantu sarve paśyantu māṃ yudhi /
MBh, 3, 20, 5.2 paśya me hayasaṃyāne śikṣāṃ keśavanandana //
MBh, 3, 21, 2.1 apaśyaṃ dvārakāṃ cāhaṃ mahārāja hatatviṣam /
MBh, 3, 22, 6.2 avekṣamāṇo yantāram apaśyaṃ śarapīḍitam //
MBh, 3, 22, 22.1 tato 'paśyaṃ mahārāja prapatantam ahaṃ tadā /
MBh, 3, 22, 27.2 rūpaṃ pitur apaśyaṃ tacchakuneḥ patato yathā //
MBh, 3, 26, 6.2 bhavān idaṃ kiṃ smayatīva hṛṣṭas tapasvināṃ paśyatāṃ mām udīkṣya //
MBh, 3, 26, 14.1 mahābalān parvatakūṭamātrān viṣāṇinaḥ paśya gajān narendra /
MBh, 3, 26, 15.1 sarvāṇi bhūtāni narendra paśya yathā yathāvad vihitaṃ vidhātrā /
MBh, 3, 27, 6.1 paśya dvaitavane pārtha brāhmaṇānāṃ tapasvinām /
MBh, 3, 28, 12.1 yad apaśyaṃ sabhāyāṃ tvāṃ rājabhiḥ parivāritam /
MBh, 3, 28, 13.1 yā tvāhaṃ candanādigdham apaśyaṃ sūryavarcasam /
MBh, 3, 31, 31.1 paśya māyāprabhāvo 'yam īśvareṇa yathā kṛtaḥ /
MBh, 3, 34, 6.1 bhavato 'nuvidhānena rājyaṃ naḥ paśyatāṃ hṛtam /
MBh, 3, 34, 15.1 sa bhavān dṛṣṭimāñ śaktaḥ paśyann ātmani pauruṣam /
MBh, 3, 35, 3.2 amāyinaṃ māyayā pratyadevīttato'paśyaṃ vṛjinaṃ bhīmasena //
MBh, 3, 36, 31.2 parimāṇena tān paśya tāvataḥ parivatsarān //
MBh, 3, 38, 31.1 tato 'paśyat savyasācī vṛkṣamūle tapasvinam /
MBh, 3, 39, 17.1 tatrāpaśyad drumān phullān vihagair valgunāditān /
MBh, 3, 39, 19.2 puṇyaśītāmalajalāḥ paśyan prītamanābhavat //
MBh, 3, 40, 53.2 prītas te 'haṃ mahābāho paśya māṃ puruṣarṣabha //
MBh, 3, 41, 26.2 vihāya taṃ patagamaharṣisevitaṃ jagāma khaṃ puruṣavarasya paśyataḥ //
MBh, 3, 42, 17.1 arjunārjuna paśyāsmāṃllokapālān samāgatān /
MBh, 3, 42, 26.2 paśya māṃ pṛthutāmrākṣa varuṇo 'smi jaleśvaraḥ //
MBh, 3, 43, 8.1 tatrāpaśyan mahānīlaṃ vaijayantaṃ mahāprabham /
MBh, 3, 43, 12.2 kuntīsutam iha prāptaṃ paśyantu tridaśālayāḥ //
MBh, 3, 43, 34.1 lokān ātmaprabhān paśyan phalguno vismayānvitaḥ /
MBh, 3, 43, 36.1 tato 'paśyat sthitaṃ dvāri sitaṃ vaijayinaṃ gajam /
MBh, 3, 44, 7.1 sa tad divyaṃ vanaṃ paśyan divyagītanināditam /
MBh, 3, 44, 15.2 tato 'paśyad devarājaṃ śatakratum ariṃdamam //
MBh, 3, 51, 7.2 apaśyad ātmanaḥ kāryaṃ damayantyāḥ svayaṃvaram //
MBh, 3, 52, 23.2 praviśantaṃ hi māṃ kaścinnāpaśyan nāpyavārayat //
MBh, 3, 53, 13.1 tam apaśyaṃstathāyāntaṃ lokapālāḥ saheśvarāḥ /
MBh, 3, 54, 9.2 tatra tatraiva saktābhūn na cacāla ca paśyatām //
MBh, 3, 54, 23.1 sāpaśyad vibudhān sarvān asvedān stabdhalocanān /
MBh, 3, 58, 11.2 apaśyacchakunān kāṃściddhiraṇyasadṛśacchadān //
MBh, 3, 61, 87.2 vayaṃ paśyāma tapasā kṣipraṃ drakṣyasi naiṣadham //
MBh, 3, 62, 21.2 tāṃ prāsādagatāpaśyad rājamātā janair vṛtām //
MBh, 3, 62, 39.2 bhartur anveṣaṇārthaṃ tu paśyeyaṃ brāhmaṇān aham //
MBh, 3, 70, 2.2 uttarīyam athāpaśyad bhraṣṭaṃ parapuraṃjayaḥ //
MBh, 3, 70, 7.2 mamāpi sūta paśya tvaṃ saṃkhyāne paramaṃ balam //
MBh, 3, 73, 5.2 yaccānyadapi paśyethās taccākhyeyaṃ tvayā mama //
MBh, 3, 80, 2.1 athāpaśyan mahātmānaṃ devarṣiṃ tatra nāradam /
MBh, 3, 81, 105.3 ahaṃ vai vismayaṃ vipra na gacchāmīti paśya mām //
MBh, 3, 89, 5.2 gataḥ śakrasya sadanaṃ tatrāpaśyaṃ sureśvaram //
MBh, 3, 89, 6.1 tava ca bhrātaraṃ vīram apaśyaṃ savyasācinam /
MBh, 3, 94, 16.2 ātmanaḥ prasavasyārthe nāpaśyat sadṛśīṃ striyam //
MBh, 3, 98, 18.1 tatrāpaśyan dadhīcaṃ te divākarasamadyutim /
MBh, 3, 101, 12.1 tatrāpaśyan mahātmānaṃ vāruṇiṃ dīptatejasam /
MBh, 3, 105, 19.1 athāpaśyanta te vīrāḥ pṛthivīm avadāritām /
MBh, 3, 105, 24.3 apaśyanta hayaṃ tatra vicarantaṃ mahītale //
MBh, 3, 106, 21.2 apaśyacca mahātmānaṃ kapilaṃ turagaṃ ca tam //
MBh, 3, 107, 4.2 so 'paśyata naraśreṣṭha himavantaṃ nagottamam //
MBh, 3, 111, 20.1 so 'paśyad āsīnam upetya putraṃ dhyāyantam ekaṃ viparītacittam /
MBh, 3, 114, 14.3 mānuṣād asmi viṣayād apetaḥ paśya lomaśa //
MBh, 3, 119, 18.2 taṃ paśyatemaṃ sahadevam adya tapasvinaṃ tāpasaveṣarūpam //
MBh, 3, 120, 10.1 āttāyudhaṃ mām iha rauhiṇeya paśyantu bhaumā yudhi jātaharṣāḥ /
MBh, 3, 122, 8.1 sā caiva sudatī tatra paśyamānā manoramān /
MBh, 3, 122, 11.1 tāṃ paśyamāno vijane sa reme paramadyutiḥ /
MBh, 3, 122, 20.2 tatrāpaśyat tapovṛddhaṃ vayovṛddhaṃ ca bhārgavam //
MBh, 3, 123, 1.3 kṛtābhiṣekāṃ vivṛtāṃ sukanyāṃ tām apaśyatām //
MBh, 3, 123, 6.2 na deveṣvapi tulyāṃ hi tvayā paśyāva bhāmini //
MBh, 3, 126, 42.2 paśya puṇyatame deśe kurukṣetrasya madhyataḥ //
MBh, 3, 129, 4.2 spardhamānasya śakreṇa paśyedaṃ yajñavāstviha //
MBh, 3, 129, 5.1 paśya nānāvidhākārair agnibhir nicitāṃ mahīm /
MBh, 3, 129, 6.2 paśya rāmahradān etān paśya nārāyaṇāśramam //
MBh, 3, 129, 6.2 paśya rāmahradān etān paśya nārāyaṇāśramam //
MBh, 3, 129, 20.3 sarasvatīm imāṃ puṇyāṃ paśyaikaśaraṇāvṛtām //
MBh, 3, 130, 10.2 maharṣibhiś cādhyuṣitaṃ paśyedaṃ bhrātṛbhiḥ saha //
MBh, 3, 131, 31.3 paśyasvaitan mayā sārdhaṃ puṇyaṃ pāpapramocanam //
MBh, 3, 132, 1.3 tasyāśramaṃ paśya narendra puṇyaṃ sadāphalair upapannaṃ mahījaiḥ //
MBh, 3, 142, 1.3 nāsti bhūtasya nāśo vai paśyatāsmān vanecarān //
MBh, 3, 143, 9.1 na cāpaśyanta te 'nyonyaṃ tamasā hatacakṣuṣaḥ /
MBh, 3, 145, 37.1 tatrāpaśyat sa dharmātmā devadevarṣipūjitam /
MBh, 3, 146, 7.1 tad apaśyata pāñcālī divyagandhaṃ manoramam /
MBh, 3, 146, 9.1 paśya divyaṃ suruciraṃ bhīma puṣpam anuttamam /
MBh, 3, 146, 42.1 athāpaśyan mahābāhur gandhamādanasānuṣu /
MBh, 3, 147, 14.1 uttiṣṭha dehi me mārgaṃ paśya vā me 'dya pauruṣam /
MBh, 3, 150, 27.2 apaśyat prītijananaṃ bālārkasadṛśadyuti //
MBh, 3, 152, 2.1 apaśyat tatra pañcālī saugandhikam anuttamam /
MBh, 3, 153, 14.1 api cokto mayā vīro yadi paśyed bahūnyapi /
MBh, 3, 154, 29.1 so 'paśyad bhrātarau tatra draupadīṃ ca yaśasvinīm /
MBh, 3, 155, 29.2 anusasrur yathoddeśaṃ paśyanto vividhān nagān //
MBh, 3, 155, 55.1 kāntābhiḥ sahitān anyān apaśyan ramataḥ sukham /
MBh, 3, 155, 58.2 athāpaśyan kurabakān vanarājiṣu puṣpitān /
MBh, 3, 155, 59.2 virājamānāṃs te 'paśyaṃs tilakāṃs tilakān iva //
MBh, 3, 155, 60.2 apaśyan bhramarārāvān mañjarībhir virājitān //
MBh, 3, 155, 70.1 yudhiṣṭhiras tu tān vṛkṣān paśyamāno nagottame /
MBh, 3, 155, 71.1 paśya bhīma śubhān deśān devākrīḍān samantataḥ /
MBh, 3, 155, 88.2 upetaṃ paśya kaunteya śailarājam ariṃdama //
MBh, 3, 157, 23.2 vyapetabhayasammohāḥ paśyantu suhṛdas tava //
MBh, 3, 158, 52.1 adhvanyaham athāpaśyam agastyam ṛṣisattamam /
MBh, 3, 160, 16.1 deśaṃ virajasaṃ paśya meroḥ śikharam uttamam /
MBh, 3, 161, 4.2 śṛṅgāṇi sānūni ca paśyamānā gireḥ paraṃ harṣam avāpya tasthuḥ //
MBh, 3, 161, 5.2 kādambakāraṇḍavahaṃsajuṣṭāḥ padmākulāḥ puṣkariṇīr apaśyan //
MBh, 3, 163, 10.2 ekarātroṣitaḥ kaṃcid apaśyaṃ brāhmaṇaṃ pathi //
MBh, 3, 164, 2.2 apaśyaṃ taṃ dvijaśreṣṭhaṃ dṛṣṭavān asmi yaṃ purā //
MBh, 3, 164, 31.3 athāpaśyaṃ hariyujaṃ ratham aindram upasthitam /
MBh, 3, 164, 33.2 paśya puṇyakṛtāṃ lokān saśarīro divaṃ vraja //
MBh, 3, 164, 42.1 tataḥ śakrasya bhavanam apaśyam amarāvatīm /
MBh, 3, 164, 49.1 tato 'paśyaṃ vasūn rudrān sādhyāṃśca samarudgaṇān /
MBh, 3, 166, 1.3 apaśyam udadhiṃ bhīmam apāmpatim athāvyayam //
MBh, 3, 166, 6.2 apaśyaṃ dānavākīrṇaṃ tad daityapuram antikāt //
MBh, 3, 167, 12.1 tato 'haṃ mātaler vīryam apaśyaṃ paramādbhutam /
MBh, 3, 168, 23.1 abruvaṃ mātaliṃ bhītaṃ paśya me bhujayor balam /
MBh, 3, 168, 30.2 nāpaśyaṃ sahasā sarvān dānavān māyayāvṛtān //
MBh, 3, 169, 4.2 apaśyaṃ dānavāṃs tatra hatāñśatasahasraśaḥ //
MBh, 3, 170, 39.1 tato 'paśyaṃ triśirasaṃ puruṣaṃ navalocanam /
MBh, 3, 176, 14.2 imām avasthām āpannaḥ paśya daivam idaṃ mama //
MBh, 3, 176, 15.2 aham adyopayokṣyāmi vidhānaṃ paśya yādṛśam //
MBh, 3, 176, 28.1 paśya daivopaghātāddhi bhujavīryavyapāśrayam /
MBh, 3, 180, 20.1 yadā janaughaḥ kurujāṅgalānāṃ kṛṣṇāṃ sabhāyām avaśām apaśyat /
MBh, 3, 182, 11.2 kva cāsau brūta sahitāḥ paśyadhvaṃ me tapobalam //
MBh, 3, 186, 109.2 tad apaśyam ahaṃ sarvaṃ tasya kukṣau mahātmanaḥ /
MBh, 3, 186, 118.2 yayā nirmuktam ātmānam apaśyaṃ labdhacetasam //
MBh, 3, 190, 5.1 athādhvani jātaśramaḥ kṣuttṛṣṇābhibhūtaśca kasmiṃścid uddeśe nīlaṃ vanaṣaṇḍam apaśyat /
MBh, 3, 190, 10.1 athāpaśyat kanyāṃ paramarūpadarśanīyāṃ puṣpāṇyavacinvatīṃ gāyantīṃ ca //
MBh, 3, 190, 20.3 nānyat kiṃcanāpaśyat //
MBh, 3, 190, 24.3 atha kṣuttṛṣṇārditaḥ śrānto 'timātram atimuktāgāram apaśyat //
MBh, 3, 190, 25.1 tat praviśya rājā saha priyayā sudhātalasukṛtāṃ vimalasalilapūrṇāṃ vāpīm apaśyat //
MBh, 3, 190, 29.1 tāṃ mṛgayamāṇo rājā nāpaśyat //
MBh, 3, 190, 75.2 ānīyatām aparastigmatejāḥ paśyadhvaṃ me vīryam adya kṣitīśāḥ //
MBh, 3, 190, 77.2 ikṣvākavaḥ paśyata māṃ gṛhītaṃ na vai śaknomyeṣa śaraṃ vimoktum /
MBh, 3, 194, 18.1 athāpaśyata govindo dānavau vīryavattarau /
MBh, 3, 194, 28.4 vicintya tvatha govindo nāpaśyad yad anāvṛtam /
MBh, 3, 197, 30.1 śuśrūṣāyāḥ phalaṃ paśya patyur brāhmaṇa yādṛśam /
MBh, 3, 198, 9.1 so 'paśyad bahuvṛttāntāṃ brāhmaṇaḥ samatikraman /
MBh, 3, 198, 10.1 apaśyat tatra gatvā taṃ sūnāmadhye vyavasthitam /
MBh, 3, 200, 4.2 viparyayakṛto 'dharmaḥ paśya dharmasya sūkṣmatām //
MBh, 3, 200, 16.2 na śaknuvanti te bhoktuṃ paśya dharmabhṛtāṃ vara //
MBh, 3, 204, 3.2 pratyakṣaṃ mama yo dharmas taṃ paśya dvijasattama /
MBh, 3, 205, 27.2 apaśyaṃ tam ṛṣiṃ viddhaṃ śareṇānataparvaṇā /
MBh, 3, 206, 24.1 athāpyupāyaṃ paśyeta duḥkhasya parimokṣaṇe /
MBh, 3, 207, 11.2 apaśyad agnivallokāṃs tāpayantaṃ mahāmunim //
MBh, 3, 213, 8.2 evam uktvā tato 'paśyat keśinaṃ sthitam agrataḥ //
MBh, 3, 213, 26.1 athāpaśyat sa udaye bhāskaraṃ bhāskaradyutiḥ /
MBh, 3, 213, 27.2 devāsuraṃ ca saṃgrāmaṃ so 'paśyad udaye girau //
MBh, 3, 213, 28.2 apaśyallohitodaṃ ca bhagavān varuṇālayam //
MBh, 3, 213, 42.1 niṣkrāmaṃś cāpyapaśyat sa patnīs teṣāṃ mahātmanām /
MBh, 3, 213, 47.2 paśyamānaś ca mumude gārhapatyaṃ samāśritaḥ //
MBh, 3, 213, 50.3 apramattasya devasya na cāpaśyad aninditā //
MBh, 3, 214, 10.2 apaśyat parvataṃ śvetaṃ śarastambaiḥ susaṃvṛtam //
MBh, 3, 215, 19.2 apaśyad agnim āyāntaṃ pitaraṃ balināṃ balī //
MBh, 3, 218, 39.1 abhiṣiktaṃ mahāsenam apaśyanta divaukasaḥ /
MBh, 3, 221, 78.2 uktāś ca devā rudreṇa skandaṃ paśyata mām iva //
MBh, 3, 225, 28.1 gato hyaraṇyād api śakralokaṃ dhanaṃjayaḥ paśyata vīryam asya /
MBh, 3, 226, 5.2 apaśyāma śriyaṃ rājann aciraṃ śokakarśitāḥ //
MBh, 3, 226, 14.2 asamṛddhān samṛddhārthaḥ paśya pāṇḍusutān nṛpa //
MBh, 3, 226, 20.2 paśyantvasukhitāṃ kṛṣṇāṃ sā ca nirvidyatāṃ punaḥ /
MBh, 3, 227, 8.2 kliṣṭāvaraṇye paśyeyaṃ kṛṣṇayā sahitāviti //
MBh, 3, 227, 10.2 draupadīṃ karṇa paśyeyaṃ kāṣāyavasanāṃ vane //
MBh, 3, 227, 11.2 yuktaṃ paramayā lakṣmyā paśyetāṃ jīvitaṃ bhavet //
MBh, 3, 227, 13.2 upāyaṃ paśya nipuṇaṃ yena gacchema tad vanam //
MBh, 3, 238, 45.2 sattvasthān pāṇḍavān paśya na te prāyam upāviśan /
MBh, 3, 248, 8.1 tatrāpaśyat priyāṃ bhāryāṃ pāṇḍavānāṃ yaśasvinīm /
MBh, 3, 253, 9.2 bālām apaśyanta tadā rudantīṃ dhātreyikāṃ preṣyavadhūṃ priyāyāḥ //
MBh, 3, 253, 23.1 tato 'paśyaṃstasya sainyasya reṇum uddhūtaṃ vai vājikhurapraṇunnam /
MBh, 3, 263, 25.1 apaśyetāṃ muhūrtācca kabandhaṃ ghoradarśanam /
MBh, 3, 263, 27.2 viṣaṇṇaścābravīd rāmaṃ paśyāvasthām imāṃ mama //
MBh, 3, 264, 19.1 sarvabhūtarutajñā tvaṃ paśya buddhyā samanvitā /
MBh, 3, 266, 42.1 niryāya tasmād uddeśāt paśyāmo lavaṇāmbhasaḥ /
MBh, 3, 268, 15.2 paśya me dhanuṣo vīryaṃ mānuṣasya niśācara //
MBh, 3, 271, 1.3 apaśyat kapisainyaṃ tajjitakāśyagrataḥ sthitam //
MBh, 3, 276, 8.1 itaśca tvam imāṃ paśya saindhavena durātmanā /
MBh, 3, 279, 4.1 tatrāpaśyan mahābhāgaṃ śālavṛkṣam upāśritam /
MBh, 3, 280, 31.2 satyavān āha paśyeti sāvitrīṃ madhurākṣaram //
MBh, 3, 281, 8.1 muhūrtād iva cāpaśyat puruṣaṃ pītavāsasam /
MBh, 3, 281, 65.2 yadi śakyaṃ samuttiṣṭha vigāḍhāṃ paśya śarvarīm //
MBh, 3, 281, 69.2 tato 'paśyaṃ tamo ghoraṃ puruṣaṃ ca mahaujasam //
MBh, 3, 281, 72.1 uttiṣṭhottiṣṭha bhadraṃ te pitarau paśya suvrata /
MBh, 3, 289, 12.2 nāpaśyad duṣkṛtaṃ kiṃcitpṛthāyāḥ sauhṛde rataḥ //
MBh, 3, 290, 5.1 tasyā dṛṣṭir abhūd divyā sāpaśyad divyadarśanam /
MBh, 3, 290, 19.1 paśya cainān suragaṇān divyaṃ cakṣur idaṃ hi te /
MBh, 3, 290, 20.2 tato 'paśyat tridaśān rājaputrī sarvān eva sveṣu dhiṣṇyeṣu khasthān /
MBh, 3, 293, 5.2 yantrair udghāṭayāmāsa so 'paśyat tatra bālakam //
MBh, 3, 296, 6.1 pānīyam antike paśya vṛkṣān vāpyudakāśrayān /
MBh, 3, 296, 24.1 nāpaśyat tatra kiṃcit sa bhūtaṃ tasmin mahāvane /
MBh, 4, 5, 5.2 paśyaikapadyo dṛśyante kṣetrāṇi vividhāni ca /
MBh, 4, 5, 26.1 yatra cāpaśyata sa vai tiro varṣāṇi varṣati /
MBh, 4, 6, 15.2 paśyestvam antaśca bahiśca sarvadā kṛtaṃ ca te dvāram apāvṛtaṃ mayā //
MBh, 4, 8, 21.1 striyo rājakule paśya yāścemā mama veśmani /
MBh, 4, 8, 22.1 vṛkṣāṃścāvasthitān paśya ya ime mama veśmani /
MBh, 4, 8, 25.1 yaśca tvāṃ satataṃ paśyet puruṣaścāruhāsini /
MBh, 4, 15, 26.3 sabhāsadastu paśyantu kīcakasya vyatikramam //
MBh, 4, 15, 33.1 manye na kālaṃ krodhasya paśyanti patayastava /
MBh, 4, 17, 26.2 tam upāsīnam adyānyaṃ paśya pāṇḍava pāṇḍavam //
MBh, 4, 17, 28.2 tam upāsīnam adyānyaṃ paśya bhārata bhāratam //
MBh, 4, 18, 31.2 so 'śvabandho virāṭasya paśya kālasya paryayam //
MBh, 4, 18, 33.1 apaśyam enaṃ śrīmantaṃ matsyaṃ bhrājiṣṇum uttamam /
MBh, 4, 19, 2.1 vikriyāṃ paśya me tīvrāṃ rājaputryāḥ paraṃtapa /
MBh, 4, 19, 14.1 varṇāvakāśam api me paśya pāṇḍava yādṛśam /
MBh, 4, 19, 19.1 paśya pāṇḍava me 'vasthāṃ yathā nārhāmi vai tathā /
MBh, 4, 19, 19.2 yuṣmāsu dhriyamāṇeṣu paśya kālasya paryayam //
MBh, 4, 19, 22.3 paśya kaunteya pāṇī me naivaṃ yau bhavataḥ purā //
MBh, 4, 21, 5.1 yathā ca tvāṃ na paśyeyuḥ kurvāṇāṃ tena saṃvidam /
MBh, 4, 21, 61.2 paśyainam ehi pāñcāli kāmuko 'yaṃ yathā kṛtaḥ //
MBh, 4, 21, 64.2 parastrīkāmasaṃmattaḥ samāgacchata paśyata //
MBh, 4, 23, 17.2 tataḥ sā nartanāgāre dhanaṃjayam apaśyata /
MBh, 4, 30, 4.2 apaśyanmatsyarājaṃ ca rathāt praskandya kuṇḍalī //
MBh, 4, 32, 14.3 paśya me sumahat karma yudhyataḥ saha śatrubhiḥ //
MBh, 4, 32, 15.2 ekāntam āśrito rājan paśya me 'dya parākramam //
MBh, 4, 34, 2.2 paśyadhvaṃ sārathiṃ kṣipraṃ mama yuktaṃ prayāsyataḥ //
MBh, 4, 34, 9.1 paśyeyur adya me vīryaṃ kuravaste samāgatāḥ /
MBh, 4, 36, 9.1 notsahe kurubhir yoddhuṃ romaharṣaṃ hi paśya me /
MBh, 4, 38, 16.2 apaśyad gāṇḍivaṃ tatra caturbhir aparaiḥ saha //
MBh, 4, 40, 3.1 svastho bhava mahābuddhe paśya māṃ śatrubhiḥ saha /
MBh, 4, 43, 20.2 niḥśvasantaṃ yathā nāgam adya paśyantu kauravāḥ //
MBh, 4, 43, 21.2 ratheṣu vāpi tiṣṭhanto yuddhaṃ paśyantu māmakam //
MBh, 4, 48, 19.2 nāpaśyannāvṛtāṃ bhūmim antarikṣaṃ ca patribhiḥ //
MBh, 4, 55, 5.2 tasya rādheya kopasya vijayaṃ paśya me mṛdhe //
MBh, 4, 59, 35.1 paśyemān arinirdārān saṃsaktān iva gacchataḥ /
MBh, 4, 63, 36.3 paśya putreṇa me yuddhe tādṛśāḥ kuravo jitāḥ //
MBh, 4, 64, 1.3 so 'bhivādya pituḥ pādau dharmarājam apaśyata //
MBh, 5, 9, 25.2 apaśyad abravīccainaṃ satvaraṃ pākaśāsanaḥ /
MBh, 5, 9, 42.2 lokāḥ paśyantu me vīryaṃ tapasaśca balaṃ mahat /
MBh, 5, 9, 42.3 sa ca paśyatu devendro durātmā pāpacetanaḥ //
MBh, 5, 10, 33.1 sa kadācit samudrānte tam apaśyanmahāsuram /
MBh, 5, 10, 36.2 atha phenaṃ tadāpaśyat samudre parvatopamam //
MBh, 5, 14, 7.1 tatrāpaśyat saro divyaṃ nānāśakunibhir vṛtam /
MBh, 5, 14, 9.2 bisatantupraviṣṭaṃ ca tatrāpaśyacchatakratum //
MBh, 5, 15, 19.3 paśya māhātmyam asmākam ṛddhiṃ ca varavarṇini //
MBh, 5, 16, 26.1 tejoharaṃ dṛṣṭiviṣaṃ sughoraṃ mā tvaṃ paśyer nahuṣaṃ vai kadācit /
MBh, 5, 22, 3.1 nāhaṃ kvacit saṃjaya pāṇḍavānāṃ mithyāvṛttiṃ kāṃcana jātvapaśyam /
MBh, 5, 23, 21.1 na hyapaśyaṃ kaṃcid ahaṃ pṛthivyāṃ śrutaṃ samaṃ vādhikam arjunena /
MBh, 5, 26, 17.2 duḥśāsanaḥ śakuniḥ sūtaputro gāvalgaṇe paśya saṃmoham asya //
MBh, 5, 29, 30.2 idaṃ punaḥ karma pāpīya eva sabhāmadhye paśya vṛttaṃ kurūṇām //
MBh, 5, 30, 2.2 āmantrya gacchāmi śivaṃ sukhaṃ vaḥ saumyena māṃ paśyata cakṣuṣā nṛpāḥ //
MBh, 5, 31, 13.1 apaśyanmām upekṣantaṃ kṛṣṇām ekāṃ sabhāgatām /
MBh, 5, 31, 22.1 akṣatān kurupāñcālān paśyema iti kāmaye /
MBh, 5, 32, 28.2 kāmātmanāṃ ślāghase dyūtakāle nānyacchamāt paśya vipākam asya //
MBh, 5, 34, 22.1 ṛju paśyati yaḥ sarvaṃ cakṣuṣānupibann iva /
MBh, 5, 35, 8.3 sudhanvā prātar āgantā paśyeyaṃ vāṃ samāgatau //
MBh, 5, 37, 38.1 paśya doṣān pāṇḍavair vigrahe tvaṃ yatra vyatherann api devāḥ saśakrāḥ /
MBh, 5, 40, 13.1 mahābalān paśya mahānubhāvān praśāsya bhūmiṃ dhanadhānyapūrṇām /
MBh, 5, 47, 102.2 tair manyate kalahaṃ samprayujya sa dhārtarāṣṭraḥ paśyata moham asya //
MBh, 5, 48, 18.1 evam etau mahāvīryau tau paśyata samāgatau /
MBh, 5, 49, 12.2 apaśyat saṃjayo nūnaṃ kuntīputrān mahārathān /
MBh, 5, 55, 4.1 tam apaśyāma saṃnaddhaṃ meghaṃ vidyutprabhaṃ yathā /
MBh, 5, 55, 5.1 pūrvarūpam idaṃ paśya vayaṃ jeṣyāma saṃjaya /
MBh, 5, 56, 1.2 kāṃstatra saṃjayāpaśyaḥ pratyarthena samāgatān /
MBh, 5, 56, 2.2 mukhyam andhakavṛṣṇīnām apaśyaṃ kṛṣṇam āgatam /
MBh, 5, 56, 10.1 etān etāvatastatra yān apaśyaṃ samāgatān /
MBh, 5, 58, 9.2 pādapīṭhād apahṛtau tatrāpaśyam ahaṃ śubhau //
MBh, 5, 61, 15.2 vyūhaṃ prativyūhya śirāṃsi bhittvā lokakṣayaṃ paśyata bhīmasenāt //
MBh, 5, 62, 23.1 tatra paśyāmahe sarve madhu pītam amākṣikam /
MBh, 5, 70, 48.2 śvā śvānaṃ hanti dāśārha paśya dharmo yathāgataḥ //
MBh, 5, 73, 15.2 paśyasīvāpratīpāni kiṃ tvāṃ bhīr bhīma vindati //
MBh, 5, 74, 7.1 paśyeme rodasī kṛṣṇa yayor āsann imāḥ prajāḥ /
MBh, 5, 74, 9.1 paśyaitad antaraṃ bāhvor mahāparighayor iva /
MBh, 5, 76, 13.1 yaccāpyapaśyatopāyaṃ dharmiṣṭhaṃ madhusūdana /
MBh, 5, 77, 3.2 tatra cāpi dhruvaṃ paśyecchoṣaṇaṃ daivakāritam //
MBh, 5, 80, 24.2 paśyatāṃ pāṇḍuputrāṇāṃ tvayi jīvati keśava //
MBh, 5, 81, 60.1 athāpaśyanmahābāhur ṛṣīn adhvani keśavaḥ /
MBh, 5, 88, 40.2 api jātu mahābāho paśyeyaṃ nakulaṃ punaḥ //
MBh, 5, 88, 41.2 na labhāmi sukhaṃ vīra sādya jīvāmi paśya mām //
MBh, 5, 88, 46.1 caturdaśam imaṃ varṣaṃ yannāpaśyam ariṃdama /
MBh, 5, 88, 48.2 bhīmaseno yamau vāpi yad apaśyaṃ sabhāgatām //
MBh, 5, 88, 60.2 asmād vimuktaṃ saṃgrāmāt paśyeyaṃ pāṇḍavaiḥ saha /
MBh, 5, 88, 70.1 idaṃ caturdaśaṃ varṣaṃ yannāpaśyaṃ yudhiṣṭhiram /
MBh, 5, 92, 40.2 apaśyad antarikṣasthān ṛṣīn parapuraṃjayaḥ //
MBh, 5, 93, 31.1 na paśyema kurūn sarvān pāṇḍavāṃścaiva saṃyuge /
MBh, 5, 96, 10.3 paśyodakapateḥ sthānaṃ sarvatobhadram ṛddhimat //
MBh, 5, 96, 14.1 bhavanaṃ paśya vāruṇyā yad etat sarvakāñcanam /
MBh, 5, 97, 16.1 paśya yadyatra te kaścid rocate guṇato varaḥ /
MBh, 5, 98, 9.1 paśya veśmāni raukmāṇi mātale rājatāni ca /
MBh, 5, 98, 14.1 ākrīḍān paśya daityānāṃ tathaiva śayanānyuta /
MBh, 5, 101, 17.2 mātale paśya yadyatra kaścit te rocate varaḥ //
MBh, 5, 102, 18.2 trilokeśaṃ surapatiṃ gatvā paśyatu vāsavam //
MBh, 5, 110, 6.2 prasthitānām iva samaṃ paśyāmīha gatiṃ khaga //
MBh, 5, 119, 5.2 apaśyanta nirālambaṃ yayātiṃ taṃ paricyutam //
MBh, 5, 119, 9.2 caturo 'paśyata nṛpasteṣāṃ madhye papāta saḥ //
MBh, 5, 122, 41.2 chidyate hyātataṃ sarvaṃ pramāṇaṃ paśya bhārata //
MBh, 5, 122, 57.1 paśya putrāṃstathā bhrātṝñ jñātīn saṃbandhinastathā /
MBh, 5, 129, 25.1 yāvad balaṃ me putreṣu paśyasyetajjanārdana /
MBh, 5, 129, 34.2 kurūṇāṃ paśyatāṃ prāyāt pṛthāṃ draṣṭuṃ pitṛṣvasām //
MBh, 5, 131, 10.1 apyareḥ śyenavacchidraṃ paśyestvaṃ viparikraman /
MBh, 5, 132, 15.2 purā dṛṣṭvā suhṛdvargo mām apaśyat sudurgatām //
MBh, 5, 132, 30.2 mā tvā paśyet sukṛpaṇaṃ śatruḥ śrīmān kadācana //
MBh, 5, 133, 17.3 kāruṇyam evātra paśya bhūtveha jaḍamūkavat //
MBh, 5, 141, 45.2 api tvā kṛṣṇa paśyāma jīvanto 'smānmahāraṇāt /
MBh, 5, 142, 13.1 paśye doṣaṃ dhruvaṃ yuddhe tathā yuddhe parābhavam /
MBh, 5, 143, 9.1 adya paśyantu kuravaḥ karṇārjunasamāgamam /
MBh, 5, 146, 23.1 nopekṣasva mahābāho paśyamānaḥ kulakṣayam /
MBh, 5, 154, 7.3 tasmāt saptasu senāsu praṇetṝnmama paśyata //
MBh, 5, 154, 25.2 arogān akṣatair dehaiḥ paśyeyam iti me matiḥ //
MBh, 5, 160, 13.2 ahaṃ hi vaḥ paśyatāṃ dvīpam enaṃ rathād bhīṣmaṃ pātayitāsmi bāṇaiḥ //
MBh, 5, 170, 11.2 apaśyaṃ tā mahābāho tisraḥ kanyāḥ svalaṃkṛtāḥ /
MBh, 5, 174, 25.2 api nāmādya paśyeyam āryaṃ taṃ lokaviśrutam //
MBh, 5, 178, 30.3 paśya me bāhuvīryaṃ ca vikramaṃ cātimānuṣam //
MBh, 5, 179, 3.2 jāhnavī paśyatāṃ bhīṣma gṛdhrakaṅkabaḍāśanam //
MBh, 5, 179, 19.2 apaśyanta raṇaṃ divyaṃ devāḥ sarṣigaṇāstadā //
MBh, 5, 180, 6.1 tato 'paśyaṃ jāmadagnyaṃ rathe divye vyavasthitam /
MBh, 5, 180, 26.1 paśya me dhanuṣo vīryaṃ paśya bāhvor balaṃ ca me /
MBh, 5, 180, 26.1 paśya me dhanuṣo vīryaṃ paśya bāhvor balaṃ ca me /
MBh, 5, 183, 12.1 tato 'paśyaṃ pātito rājasiṃha dvijān aṣṭau sūryahutāśanābhān /
MBh, 5, 183, 15.2 mātaraṃ saritāṃ śreṣṭhām apaśyaṃ ratham āsthitām //
MBh, 5, 186, 5.1 tato 'paśyaṃ diviṣṭhān vai tān aṣṭau brahmavādinaḥ /
MBh, 5, 186, 9.1 tato 'paśyat pitaraṃ jāmadagnyaḥ pitustathā pitaraṃ tasya cānyam /
MBh, 5, 193, 61.2 muhūrtam api paśyeyaṃ prahareyaṃ na cāpyuta //
MBh, 5, 195, 20.1 krodhād yaṃ puruṣaṃ paśyestvaṃ vāsavasamadyute /
MBh, 6, 6, 15.1 yathā ca puruṣaḥ paśyed ādarśe mukham ātmanaḥ /
MBh, 6, 15, 58.1 yadādityam ivāpaśyat patitaṃ bhuvi saṃjaya /
MBh, 6, 16, 40.2 apaśyāma mahārāja bhīṣmaṃ candram ivoditam //
MBh, 6, BhaGī 1, 3.1 paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm /
MBh, 6, BhaGī 1, 25.2 uvāca pārtha paśyaitānsamavetānkurūniti //
MBh, 6, BhaGī 1, 26.1 tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān /
MBh, 6, BhaGī 1, 31.1 nimittāni ca paśyāmi viparītāni keśava /
MBh, 6, BhaGī 4, 18.1 karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ /
MBh, 6, BhaGī 9, 5.1 na ca matsthāni bhūtāni paśya me yogamaiśvaram /
MBh, 6, BhaGī 11, 5.2 paśya me pārtha rūpāṇi śataśo 'tha sahasraśaḥ /
MBh, 6, BhaGī 11, 6.1 paśyādityānvasūnrudrānaśvinau marutastathā /
MBh, 6, BhaGī 11, 6.2 bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata //
MBh, 6, BhaGī 11, 7.1 ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram /
MBh, 6, BhaGī 11, 8.2 divyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram //
MBh, 6, BhaGī 11, 13.2 apaśyaddevadevasya śarīre pāṇḍavastadā //
MBh, 6, 41, 41.2 na taṃ paśyāmi kaunteya yo māṃ yudhyantam āhave /
MBh, 6, 42, 21.1 lāghavaṃ droṇaśiṣyāṇām apaśyaṃ bharatarṣabha /
MBh, 6, 43, 70.1 tatrādbhutam apaśyāma āvantyānāṃ parākramam /
MBh, 6, 46, 4.1 kṛṣṇa paśya maheṣvāsaṃ bhīṣmaṃ bhīmaparākramam /
MBh, 6, 46, 23.1 sa tvaṃ paśya maheṣvāsaṃ yogīśvara mahāratham /
MBh, 6, 46, 40.3 adṛṣṭapūrvaṃ rājānaḥ paśyantu kurubhiḥ saha //
MBh, 6, 49, 11.1 tatrādbhutam apaśyāma dhṛṣṭadyumnasya pauruṣam /
MBh, 6, 49, 19.2 tatrādbhutam apaśyāma bhāradvājasya vikramam //
MBh, 6, 49, 32.1 tatrādbhutam apaśyāma bhāradvājasya pauruṣam /
MBh, 6, 49, 34.1 tatra sthitam apaśyāma dhṛṣṭadyumnaṃ mahāratham /
MBh, 6, 50, 87.1 so 'paśyat taṃ kaliṅgeṣu carantam arisūdanam /
MBh, 6, 51, 39.2 anyonyaprekṣayā paśya dravatīyaṃ varūthinī //
MBh, 6, 54, 14.1 tatrādbhutam apaśyāma haiḍimbasya parākramam /
MBh, 6, 55, 44.1 bībhatso paśya sainyaṃ svaṃ bhajyamānaṃ samantataḥ /
MBh, 6, 55, 82.2 bhīṣmaṃ rathāt paśya nipātyamānaṃ droṇaṃ ca saṃkhye sagaṇaṃ mayādya //
MBh, 6, 57, 27.2 apaśyan pāṇḍavāstatra dhṛṣṭadyumnaśca pārṣataḥ //
MBh, 6, 58, 9.1 tatrādbhutam apaśyāma pārṣatasya parākramam /
MBh, 6, 58, 41.1 dhṛṣṭadyumnahatān anyān apaśyāma mahāgajān /
MBh, 6, 58, 46.2 apaśyāma raṇe tasmin girīn vajrahatān iva //
MBh, 6, 58, 49.2 apaśyāma hatānnāgān niṣṭanantastathāpare //
MBh, 6, 58, 56.2 nṛtyamānam apaśyāma nṛtyantam iva śaṃkaram //
MBh, 6, 58, 57.2 apaśyāma mahārāja raudrāṃ viśasanīṃ gadām //
MBh, 6, 59, 6.1 tad āścaryam apaśyāma śraddheyam api cādbhutam /
MBh, 6, 61, 38.1 madhye teṣāṃ samāsīnaḥ prajāpatir apaśyata /
MBh, 6, 67, 3.3 apaśyāma mahārāja dhvajaṃ gāṇḍivadhanvanaḥ //
MBh, 6, 68, 15.1 tatrādbhutam apaśyāma saṃprahāraṃ sudāruṇam /
MBh, 6, 68, 16.2 vidiśo vāpyapaśyāma śarair muktaiḥ samantataḥ //
MBh, 6, 70, 21.1 tatrādbhutam apaśyāma saumadatteḥ parākramam /
MBh, 6, 71, 35.1 tad adbhutam apaśyāma tāvakānāṃ paraiḥ saha /
MBh, 6, 73, 1.3 na hi duryodhanastāni paśyate bharatarṣabha /
MBh, 6, 73, 30.2 nighnantaṃ mām arīn paśya dānavān iva vāsavam //
MBh, 6, 73, 48.2 tatrāpaśyanmaheṣvāso bhāradvājaḥ pratāpavān /
MBh, 6, 73, 49.1 mohāviṣṭāṃśca te putrān apaśyat sa mahārathaḥ /
MBh, 6, 74, 35.1 tatrādbhutam apaśyāma tava teṣāṃ ca bhārata /
MBh, 6, 75, 5.2 tasya pāpasya gāndhāre paśya vyasanam āgatam //
MBh, 6, 77, 33.2 paśya mādhava sainyāni dhārtarāṣṭrasya saṃyuge /
MBh, 6, 77, 34.1 yuddhābhikāmāñ śūrāṃśca paśya mādhava daṃśitān /
MBh, 6, 77, 34.2 trigartarājaṃ sahitaṃ bhrātṛbhiḥ paśya keśava //
MBh, 6, 77, 40.2 tatrādbhutam apaśyāma vijayasya parākramam //
MBh, 6, 78, 38.1 tatrādbhutam apaśyāma śaineyasya parākramam /
MBh, 6, 79, 29.1 bhaimaseniṃ rathasthaṃ tu tatrāpaśyāma bhārata /
MBh, 6, 80, 47.2 paryāyasyādya samprāptaṃ phalaṃ paśya sudāruṇam /
MBh, 6, 83, 16.1 paśya vyūhaṃ maheṣvāsa nirmitaṃ sāgaropamam /
MBh, 6, 84, 7.2 apaśyāma mahārāja bhīṣmāstreṇa pramohitān //
MBh, 6, 84, 37.2 so 'haṃ kāpatham ārūḍhaḥ paśya daivam idaṃ mama //
MBh, 6, 86, 46.1 paśya vīra yathā hyeṣa phalgunasya suto balī /
MBh, 6, 86, 80.2 atyadbhutam apaśyāma śakrasyeva parākramam //
MBh, 6, 86, 86.1 na sma paśyāmahe kaṃcid yaḥ prāṇān parirakṣati /
MBh, 6, 87, 16.2 apaśyāma mahārāja vadhyamānānniśācaraiḥ //
MBh, 6, 92, 30.1 tatrādbhutam apaśyāma kuntīputrasya pauruṣam /
MBh, 6, 92, 77.2 rātriḥ samabhavad ghorā nāpaśyāma tato raṇam //
MBh, 6, 93, 13.1 nyastaśastre tato bhīṣme nihatān paśya pāṇḍavān /
MBh, 6, 96, 16.1 maṇḍalīkṛtam evāsya dhanuḥ paśyāma māriṣa /
MBh, 6, 97, 22.2 nābhimanyum apaśyanta naiva svānna parān raṇe //
MBh, 6, 98, 16.1 tatrādbhutam apaśyāma bībhatsor hastalāghavam /
MBh, 6, 99, 29.2 dravamāṇān apaśyāma drāvyamāṇāṃśca saṃyuge //
MBh, 6, 99, 45.2 vaicitravīrya tasyedaṃ phalaṃ paśya tathāvidham //
MBh, 6, 102, 16.2 apaśyāma mahārāja hriyamāṇān raṇājire //
MBh, 6, 102, 19.2 apaśyāma rathān rājañ śataśo 'tha sahasraśaḥ //
MBh, 6, 102, 69.1 adyaiva paśya durdharṣaṃ pātyamānaṃ mahāvratam /
MBh, 6, 103, 1.3 saṃdhyā samabhavad ghorā nāpaśyāma tato raṇam //
MBh, 6, 103, 13.1 paśya kṛṣṇa mahātmānaṃ bhīṣmaṃ bhīmaparākramam /
MBh, 6, 103, 31.1 paśya me vikramaṃ rājanmahendrasyeva saṃyuge /
MBh, 6, 105, 16.1 paśya sainyāni gāṅgeya dravamāṇāni sarvaśaḥ /
MBh, 6, 106, 26.1 tatrādbhutam apaśyāma citrarūpaṃ viśāṃ pate /
MBh, 6, 107, 26.1 tatrādbhutam apaśyāma vṛddhayoścaritaṃ mahat /
MBh, 6, 108, 25.1 paśya caitanmahābāho vaiśasaṃ samupasthitam /
MBh, 6, 110, 19.1 tatrādbhutam apaśyāma raṇe pārthasya vikramam /
MBh, 6, 112, 72.2 vātāyamānān paśyāma hriyamāṇān viśāṃ pate //
MBh, 6, 112, 89.1 tatrādbhutam apaśyāma tava putrasya pauruṣam /
MBh, 6, 114, 92.2 apaśyañ śaratalpasthaṃ bhīṣmaṃ kurupitāmaham //
MBh, 6, 115, 18.2 apaśyāma raṇe rājan bhīmasenaṃ mahābalam /
MBh, 7, 1, 46.2 apyapaśyata rādheyaṃ sūtaputraṃ tanutyajam //
MBh, 7, 5, 3.3 yathā cārthapatiḥ kṛtyaṃ paśyate na tathetaraḥ //
MBh, 7, 5, 10.2 paśya senāpatiṃ yuktam anu śāṃtanavād iha //
MBh, 7, 17, 5.1 paśyaitān devakīmātar mumūrṣūn adya saṃyuge /
MBh, 7, 18, 3.1 paśya me 'strabalaṃ ghoraṃ bāhvor iṣvasanasya ca /
MBh, 7, 18, 21.2 kvāsi pārtha na paśye tvāṃ kaccijjīvasi śatruhan //
MBh, 7, 20, 29.2 dikṣu sarvāsvapaśyāma droṇasyāmitatejasaḥ //
MBh, 7, 21, 11.1 paśya rādheya pāñcālān praṇunnān droṇasāyakaiḥ /
MBh, 7, 24, 50.1 yudhyantau kṛpavārṣṇeyau ye 'paśyaṃścitrayodhinau /
MBh, 7, 25, 27.1 tad adbhutam apaśyāma bhagadattasya saṃyuge /
MBh, 7, 29, 31.1 nāpaśyāma tatastvetat sainyaṃ vai tamasāvṛtam /
MBh, 7, 31, 43.2 dīpyamānam apaśyāma tejasā vānaradhvajam //
MBh, 7, 34, 10.1 tad adbhutam apaśyāma droṇasya bhujayor balam /
MBh, 7, 39, 20.2 paśya duḥśāsanaṃ vīram abhimanyuvaśaṃ gatam //
MBh, 7, 40, 23.1 kṣaṇena bhūyo 'paśyāma sūryaṃ madhyaṃdine yathā /
MBh, 7, 43, 20.2 dhanuṣaśca śarāṇāṃ ca tad apaśyāma kevalam //
MBh, 7, 47, 19.2 śīghratāṃ narasiṃhasya pāṇḍaveyasya paśyata //
MBh, 7, 49, 11.2 madhulipsur hi nāpaśyaṃ prapātam idam īdṛśam //
MBh, 7, 57, 20.2 ātmānam arjuno 'paśyad gagane sahakeśavam //
MBh, 7, 57, 23.1 udīcyāṃ diśi dharmātmā so 'paśyacchvetaparvatam /
MBh, 7, 57, 31.2 samudrāṃścādbhutākārān apaśyad bahulākarān //
MBh, 7, 57, 33.2 apaśyata tadā pārtho jvalantam iva parvatam //
MBh, 7, 57, 34.2 taponityaṃ mahātmānam apaśyad vṛṣabhadhvajam //
MBh, 7, 58, 14.2 tatra vedavido viprān apaśyad brāhmaṇarṣabhān //
MBh, 7, 64, 12.1 adya paśyantu saṃgrāme dhanaṃjayam amarṣaṇam /
MBh, 7, 67, 10.1 tad adbhutam apaśyāma droṇasyācāryakaṃ yudhi /
MBh, 7, 69, 34.1 adbhutaṃ cādya paśyantu loke sarvadhanurdharāḥ /
MBh, 7, 69, 57.2 apaśyaṃstejasāṃ rāśiṃ sūryakoṭisamaprabham //
MBh, 7, 73, 29.1 apaśyann asmadīyāśca te ca yaudhiṣṭhirāḥ sthitāḥ /
MBh, 7, 77, 1.2 suyodhanam atikrāntam enaṃ paśya dhanaṃjaya /
MBh, 7, 77, 6.1 so 'yaṃ prāptastavākṣepaṃ paśya sāphalyam ātmanaḥ /
MBh, 7, 78, 18.1 paśya bāhvośca me vīryaṃ dhanuṣaśca janārdana /
MBh, 7, 78, 23.2 astraṃ mām eva hanyāddhi paśya tvadya balaṃ mama //
MBh, 7, 78, 26.2 nāpaśyata tato 'syāṅgaṃ yanna syād varmarakṣitam //
MBh, 7, 83, 22.2 tiṣṭhedānīṃ raṇe pārtha paśya me 'dya parākramam //
MBh, 7, 85, 70.1 paśya śaineya sainyāni dravamāṇāni saṃyuge /
MBh, 7, 85, 75.2 paśyaitad dhārtarāṣṭrāṇām anīkaṃ sudurāsadam //
MBh, 7, 86, 21.2 bhāradvājād bhayaṃ nityaṃ paśyamānena te prabho //
MBh, 7, 87, 29.2 tvām evādya yuyutsante paśya kālasya paryayam //
MBh, 7, 95, 8.1 paśya pāṇḍavamukhyena yātāṃ bhūmiṃ kirīṭinā /
MBh, 7, 96, 17.1 paśya me sūta vikrāntam indrasyeva mahāmṛdhe /
MBh, 7, 96, 18.1 nihatān āhave paśya padātyaśvarathadvipān /
MBh, 7, 96, 19.3 jahyādravasva tiṣṭheti paśya paśyeti vādinaḥ //
MBh, 7, 96, 19.3 jahyādravasva tiṣṭheti paśya paśyeti vādinaḥ //
MBh, 7, 97, 19.1 tatrādbhutam apaśyāma śaineyacaritaṃ mahat /
MBh, 7, 97, 50.2 paśya yodhān raṇe bhinnān dhāvamānāṃstatastataḥ //
MBh, 7, 102, 4.1 nāpaśyaccharaṇaṃ kiṃcid dharmarājo yudhiṣṭhiraḥ /
MBh, 7, 103, 25.1 so 'paśyad arjunaṃ tatra yudhyamānaṃ nararṣabham /
MBh, 7, 109, 14.1 tatrādbhutam apaśyāma rādheyasya parākramam /
MBh, 7, 110, 37.1 tatrādbhutam apaśyāma bhīmasenasya vikramam /
MBh, 7, 116, 6.1 tatrādbhutam apaśyāma śaineyacaritaṃ raṇe /
MBh, 7, 116, 6.2 pratīcyāṃ diśi taṃ dṛṣṭvā prācyāṃ paśyāma lāghavāt //
MBh, 7, 117, 42.2 paśyasvainaṃ virathaṃ yudhyamānaṃ raṇe ketuṃ sarvadhanurdharāṇām //
MBh, 7, 117, 47.2 paśya vṛṣṇyandhakavyāghraṃ saumadattivaśaṃ gatam //
MBh, 7, 117, 50.2 paśya vṛṣṇipravīreṇa krīḍantaṃ kurupuṃgavam /
MBh, 7, 117, 55.1 paśya vṛṣṇyandhakavyāghraṃ saumadattivaśaṃ gatam /
MBh, 7, 117, 61.1 saindhavāsaktadṛṣṭitvānnainaṃ paśyāmi mādhava /
MBh, 7, 120, 30.2 paśyantu sarvabhūtāni dāruṇaṃ lomaharṣaṇam //
MBh, 7, 120, 62.1 tatrādbhutam apaśyāma sūtaputrasya māriṣa /
MBh, 7, 122, 20.2 kṛpaṇaṃ svarathe sannaṃ paśya kṛṣṇa yathā gatam //
MBh, 7, 123, 34.2 vāhanair āyudhaiścaiva sampūrṇāṃ paśya medinīm //
MBh, 7, 123, 38.2 saṃstīrṇāṃ vasudhāṃ paśya citrapaṭṭair ivāvṛtām //
MBh, 7, 123, 40.1 saṃsyūtān vājibhiḥ sārdhaṃ dharaṇyāṃ paśya cāparān /
MBh, 7, 125, 10.2 paśya mūrdhāvasiktānām ācārya kadanaṃ kṛtam /
MBh, 7, 125, 20.1 jalasaṃdhaṃ maheṣvāsaṃ paśya sātyakinā hatam /
MBh, 7, 126, 25.2 paśyāmy ahatvā pāñcālān saha tena śikhaṇḍinā //
MBh, 7, 126, 30.1 yaccāpaśyaṃ hataṃ bhīṣmaṃ paśyataste 'nujasya vai /
MBh, 7, 127, 2.2 paśya kṛṣṇasahāyena pāṇḍavena kirīṭinā /
MBh, 7, 127, 4.1 paśya rādheya rājānaḥ pṛthivyāṃ pravarā yudhi /
MBh, 7, 127, 8.2 prādāt kirīṭine dvāraṃ paśya nirguṇatāṃ mama //
MBh, 7, 129, 20.2 nāpaśyāma rajo bhaumaṃ kaśmalenābhisaṃvṛtāḥ //
MBh, 7, 133, 31.1 paśya tvaṃ garjitasyāsya phalaṃ me vipra sānugaḥ /
MBh, 7, 134, 2.2 karṇa paśya sudurbuddhe tiṣṭhedānīṃ narādhama /
MBh, 7, 134, 23.1 tatrādbhutam apaśyāma sūtaputrasya lāghavam /
MBh, 7, 134, 30.2 paśyaitāṃ dravatīṃ senāṃ karṇasāyakapīḍitām /
MBh, 7, 134, 32.1 tad yathā paśyamānānāṃ sūtaputraṃ mahāratham /
MBh, 7, 134, 63.1 yāvannaḥ paśyamānānāṃ prāṇān pārthena saṃgataḥ /
MBh, 7, 138, 1.4 nāpaśyanta raṇe yodhāḥ parasparam avasthitāḥ //
MBh, 7, 148, 21.1 paśya karṇaṃ maheṣvāsaṃ dhanuṣpāṇim avasthitam /
MBh, 7, 148, 42.1 paśya karṇena haiḍimba pāṇḍavānām anīkinī /
MBh, 7, 152, 10.1 paśyaitān pārthivāñ śūrānnihatān bhaimaseninā /
MBh, 7, 152, 33.1 paśya bhīmaṃ mahābāho rākṣasendravaśaṃ gatam /
MBh, 7, 152, 47.1 tam apaśyaddhṛṣīkeśaḥ pāṇḍavānāṃ hite rataḥ /
MBh, 7, 153, 2.1 paśya bhīmaṃ mahābāho rakṣasā grastam antikāt /
MBh, 7, 154, 43.2 tāṃ śastravṛṣṭim urasā gāhamānaṃ karṇaṃ caikaṃ tatra rājann apaśyam //
MBh, 7, 158, 33.1 paśya sainyāni vārṣṇeya drāvyamāṇāni kauravaiḥ /
MBh, 7, 158, 33.2 droṇakarṇau ca saṃyattau paśya yuddhe mahārathau //
MBh, 7, 158, 34.1 niśīthe pāṇḍavaṃ sainyam ābhyāṃ paśya pramarditam /
MBh, 7, 158, 38.1 kadarthīkṛtya naḥ sarvān paśyataḥ savyasācinaḥ /
MBh, 7, 161, 45.2 sthitāḥ paśyata me karma droṇam eva vrajāmyaham //
MBh, 7, 162, 26.2 paśyāma rājan saṃsaktān sainyena rajasāvṛtān //
MBh, 7, 162, 35.2 apaśyan rathino yuddhaṃ vicitraṃ citrayodhinām //
MBh, 7, 164, 140.2 nāpaśyad antaraṃ droṇastad adbhutam ivābhavat //
MBh, 7, 164, 154.3 apaśyetāṃ mahātmānau viṣvaksenadhanaṃjayau //
MBh, 7, 164, 156.1 dhanaṃjayastataḥ kṛṣṇam abravīt paśya keśava /
MBh, 7, 165, 44.1 anye tu sarve nāpaśyan bhāradvājasya dhīmataḥ /
MBh, 7, 165, 45.2 nāpaśyan gacchamānaṃ hi taṃ sārdham ṛṣipuṃgavaiḥ /
MBh, 7, 165, 57.3 apaśyāma divaṃ stabdhvā gacchantaṃ taṃ mahādyutim //
MBh, 7, 166, 35.1 adya paśyantu me vīryaṃ pāṇḍavāḥ sajanārdanāḥ /
MBh, 7, 170, 48.1 paśyadhvaṃ me dṛḍhau bāhū nāgarājakaropamā /
MBh, 7, 170, 50.1 adya paśyata me vīryaṃ bāhvoḥ pīnāṃsayor yudhi /
MBh, 7, 170, 61.2 bhīmasenam apaśyanta tejasā saṃvṛtaṃ tadā //
MBh, 7, 172, 34.1 tatrādbhutam apaśyāma kṛtsnām akṣauhiṇīṃ hatām /
MBh, 8, 2, 10.1 paśyadhvaṃ ca mahātmānaṃ karṇaṃ vaikartanaṃ yudhi /
MBh, 8, 7, 23.1 paśya pārtha mahāsenāṃ dhārtarāṣṭrasya saṃyuge /
MBh, 8, 12, 33.2 paśya mādhava daurātmyaṃ droṇaputrasya māṃ prati //
MBh, 8, 14, 28.1 paśya bhārata cāpāni rukmapṛṣṭhāni dhanvinām /
MBh, 8, 14, 34.1 śataghnīḥ paśya citrāś ca vipulān parighāṃs tathā /
MBh, 8, 14, 36.2 gajavājirathakṣuṇṇān paśya yodhān sahasraśaḥ //
MBh, 8, 14, 43.2 aśvāṃś ca bahudhā paśya śoṇitena pariplutān //
MBh, 8, 14, 50.3 vadanaiḥ paśya saṃchannāṃ mahīṃ śoṇitakardamām //
MBh, 8, 14, 51.1 sajīvāṃś ca narān paśya kūjamānān samantataḥ /
MBh, 8, 14, 55.2 jalaṃ pītvā mṛtān paśya pibato 'nyāṃś ca bhārata //
MBh, 8, 14, 57.1 paśyāparān naraśreṣṭha saṃdaṣṭauṣṭhapuṭān punaḥ /
MBh, 8, 16, 4.3 paśyātimānyaṃ rājānam apayātāṃś ca pāṇḍavān //
MBh, 8, 17, 101.3 hriyamāṇān apaśyāma pāñcālānāṃ rathavrajān //
MBh, 8, 17, 108.2 apaśyāma raṇe tatra bhrāmyamāṇān hayottamān //
MBh, 8, 17, 109.2 hayayodhān apaśyāma kañcukoṣṇīṣadhāriṇaḥ //
MBh, 8, 17, 110.2 bhramamāṇān apaśyāma hateṣu rathiṣu drutam //
MBh, 8, 17, 112.2 sūryaputraśarais trastān apaśyāma viśāṃ pate //
MBh, 8, 17, 115.2 karṇacāpacyutair bāṇair apaśyāma vinākṛtān //
MBh, 8, 18, 56.1 vepathuṃ ca śarīre me romaharṣaṃ ca paśya vai /
MBh, 8, 22, 11.1 te 'paśyan vihitaṃ vyūhaṃ dharmarājena durjayam /
MBh, 8, 23, 24.2 paśya vīryaṃ mamādya tvaṃ saṃgrāme dahato ripūn //
MBh, 8, 23, 26.2 paśya hīmau mama bhujau vajrasaṃhananopamau //
MBh, 8, 23, 27.1 dhanuḥ paśya ca me citraṃ śarāṃś cāśīviṣopamān /
MBh, 8, 23, 27.2 rathaṃ paśya ca me kᄆptaṃ sadaśvair vātavegitaiḥ /
MBh, 8, 23, 27.3 gadāṃ ca paśya gāndhāre hemapaṭṭavibhūṣitām //
MBh, 8, 24, 41.3 parasparasya cāpaśyan sarve paramavismitāḥ //
MBh, 8, 24, 65.2 paśyadhvaṃ yāvad adyaitān pātayāmi mahītale //
MBh, 8, 24, 105.1 tvām ṛte sārathiṃ tatra nānyaṃ paśyāmahe vayam /
MBh, 8, 24, 113.2 paśya bāhvor balaṃ me 'dya nighnataḥ śātravān raṇe //
MBh, 8, 24, 161.1 paśya hy asya bhujau pīnau nāgarājakaropamau /
MBh, 8, 24, 161.2 vakṣaḥ paśya viśālaṃ ca sarvaśatrunibarhaṇam //
MBh, 8, 26, 25.1 adya paśyatu me śalya bāhuvīryaṃ dhanaṃjayaḥ /
MBh, 8, 27, 63.2 mām ekam abhisaṃyātau sujātaṃ śalya paśya me //
MBh, 8, 29, 11.2 surāsurān vai yudhi yo jayeta tenādya me paśya yuddhaṃ sughoram //
MBh, 8, 29, 25.2 tasmād ahaṃ pāṇḍavavāsudevau yotsye yatnāt karma tat paśya me 'dya //
MBh, 8, 29, 26.1 astrāṇi paśyādya mamottamāni brāhmāṇi divyāny atha mānuṣāṇi /
MBh, 8, 31, 29.1 paśyārjuna mahāvyūhaṃ karṇena vihitaṃ raṇe /
MBh, 8, 31, 41.1 paśya karṇa mahāghoraṃ bhayadaṃ lomaharṣaṇam /
MBh, 8, 31, 42.1 paśya yūthair bahuvidhair mṛgāṇāṃ sarvatodiśam /
MBh, 8, 31, 43.1 paśya kaṅkāṃś ca gṛdhrāṃś ca samavetān sahasraśaḥ /
MBh, 8, 31, 45.1 udīryato hayān paśya mahākāyān mahājavān /
MBh, 8, 31, 50.2 paśya karṇārjunasyaitāḥ saudāminya ivāmbude //
MBh, 8, 31, 57.1 paśya saṃśaptakaiḥ kruddhaiḥ sarvataḥ samabhidrutaḥ /
MBh, 8, 31, 62.1 paśya kuntīsutaṃ vīraṃ bhīmam akliṣṭakāriṇam /
MBh, 8, 32, 74.2 apaśyāma mahārāja tad adbhutam ivābhavat //
MBh, 8, 33, 65.3 bhūmiṃ khaṃ dyāṃ diśaś caiva prāyaḥ paśyāma lohitam //
MBh, 8, 34, 12.1 paśya karṇa mahābāhuṃ kruddhaṃ pāṇḍavanandanam /
MBh, 8, 37, 17.1 paśya kṛṣṇa mahābāho saṃśaptakagaṇān mayā /
MBh, 8, 37, 34.2 hanyamānam apaśyaṃś ca niśceṣṭāḥ sma parākrame //
MBh, 8, 38, 11.1 tatrādbhutam apaśyāma śilānāṃ plavanaṃ yathā /
MBh, 8, 39, 7.1 tatrāścaryam apaśyāma bāṇabhūte tathāvidhe /
MBh, 8, 40, 122.2 drauṇiṃ hy apaśyat saṃgrāme phalgunaṃ ca muhur muhuḥ //
MBh, 8, 41, 1.3 paśya kauravya rājānam apayātāṃś ca pāṇḍavān //
MBh, 8, 41, 2.1 karṇaṃ paśya mahāraṅge jvalantam iva pāvakam /
MBh, 8, 42, 40.2 paśya pārtha yathā drauṇiḥ pārṣatasya vadhaṃ prati /
MBh, 8, 43, 7.1 paśya sātvatabhīmābhyāṃ niruddhādhiṣṭhitaḥ prabhuḥ /
MBh, 8, 43, 26.2 paśya paśya yathā pārtha gacchanty ete mahārathāḥ //
MBh, 8, 43, 26.2 paśya paśya yathā pārtha gacchanty ete mahārathāḥ //
MBh, 8, 43, 28.1 rathānāṃ dravatāṃ vṛndaṃ paśya pārtha samantataḥ /
MBh, 8, 43, 29.1 hastikakṣyāṃ raṇe paśya carantīṃ tatra tatra ha /
MBh, 8, 43, 31.1 etān paśya ca pāñcālān drāvyamāṇān mahātmanā /
MBh, 8, 43, 33.1 paśya pārtha dhanuḥ śreṣṭhaṃ vikarṣan sādhu śobhate /
MBh, 8, 43, 38.1 paśya karṇaṃ raṇe pārtha śvetacchavivirājitam /
MBh, 8, 43, 41.1 paśya hy enaṃ mahābāho vidhunvānaṃ mahad dhanuḥ /
MBh, 8, 43, 56.1 nivṛttaṃ paśya kaunteya bhīmasenaṃ yudhāṃ patim /
MBh, 8, 43, 63.1 paśya svargasya māhātmyaṃ pāñcālā hi paraṃtapa /
MBh, 8, 43, 67.1 paśya bhīmena nārācaiś chinnā nāgāḥ patanty amī /
MBh, 8, 43, 72.2 paśya nīlāmbudanibhān mahāmātrair adhiṣṭhitān /
MBh, 8, 45, 7.2 apaśyāma raṇe drauṇiṃ vyāttānanam ivāntakam //
MBh, 8, 45, 17.2 tatrādbhutam apaśyāma drauṇer āśu parākramam //
MBh, 8, 45, 28.2 paśya karṇa yathā senā pāṇḍavair arditā bhṛśam //
MBh, 8, 45, 32.1 paśya me bhujayor vīryam astrāṇāṃ ca janeśvara /
MBh, 8, 45, 46.1 paśya kṛṣṇa mahābāho bhārgavāstrasya vikramam /
MBh, 8, 45, 47.1 sūtaputraṃ ca saṃrabdhaṃ paśya kṛṣṇa mahāraṇe /
MBh, 8, 45, 53.2 sainyam ālokayāmāsa nāpaśyat tatra cāgrajam //
MBh, 8, 46, 30.1 sotsedham asya ca śiraḥ paśyatāṃ suhṛdāṃ hṛtam /
MBh, 8, 47, 11.1 āyāhi paśyādya yuyutsamānaṃ māṃ sūtaputraṃ ca vṛtau jayāya /
MBh, 8, 49, 6.1 na taṃ paśyāmi kaunteya yas te vadhyo bhaved iha /
MBh, 8, 49, 30.1 tādṛśaṃ paśyate bālo yasya satyam anuṣṭhitam /
MBh, 8, 49, 36.2 athāpaśyat sa pītodaṃ śvāpadaṃ ghrāṇacakṣuṣam //
MBh, 8, 51, 67.2 apaśyaṃ nihataṃ vīraṃ saubhadram ṛṣabhekṣaṇam //
MBh, 8, 51, 86.2 prapatantaṃ rathāt karṇaṃ paśyantu vasudhādhipāḥ //
MBh, 8, 51, 87.2 apaviddhāyudhaṃ karṇaṃ paśyantu suhṛdo nijāḥ //
MBh, 8, 52, 29.1 adya paśyantu saṃgrāme dhanaṃjayam amarṣaṇam /
MBh, 8, 54, 17.2 sūtādyemaṃ paśya bhīmapramuktaiḥ sambhindadbhiḥ pārthivān āśuvegaiḥ /
MBh, 8, 54, 22.1 paśya dhvajāṃś ca dravato viśoka nāgān hayān pattisaṃghāṃś ca saṃkhye /
MBh, 8, 54, 22.2 rathān viśīrṇāñ śaraśaktitāḍitān paśyasvaitān rathinaś caiva sūta //
MBh, 8, 54, 25.3 nīlād dhanād vidyutam uccarantīṃ tathāpaśyaṃ visphurad vai dhanus tat //
MBh, 8, 54, 27.1 pārśve bhīmaṃ pāṇḍurābhraprakāśaṃ paśyemaṃ tvaṃ devadattaṃ sughoṣam /
MBh, 8, 54, 28.1 raviprabhaṃ vajranābhaṃ kṣurāntaṃ pārśve sthitaṃ paśya janārdanasya /
MBh, 8, 54, 28.2 cakraṃ yaśo vardhayat keśavasya sadārcitaṃ yadubhiḥ paśya vīra //
MBh, 8, 56, 54.1 tatrādbhutam apaśyāma pāñcālānāṃ parākramam /
MBh, 8, 57, 8.2 niḥśeṣān samare kuryāt paśyator nau janārdana //
MBh, 8, 57, 24.2 eka evābhiyāti tvāṃ paśya sāphalyam ātmanaḥ //
MBh, 8, 57, 34.1 paśya bāhvor balaṃ me 'dya śikṣitasya ca paśya me /
MBh, 8, 57, 34.1 paśya bāhvor balaṃ me 'dya śikṣitasya ca paśya me /
MBh, 8, 57, 37.2 tam īdṛśaṃ pratiyotsyāmi pārthaṃ mahāhave paśya ca pauruṣaṃ me //
MBh, 8, 59, 42.3 pāñcālān punar ādhāvat paśyataḥ savyasācinaḥ //
MBh, 8, 68, 14.2 paśyedam ugraṃ naravājināgair āyodhanaṃ vīrahataiḥ prapannam //
MBh, 8, 69, 18.2 taṃ paśya puruṣavyāghra vibhinnaṃ bahudhā śaraiḥ //
MBh, 9, 1, 20.1 dhāvataścāpyapaśyacca tatra trīn puruṣarṣabhān /
MBh, 9, 2, 56.1 kecinna samyak paśyanti mūḍhāḥ samyak tathāpare /
MBh, 9, 3, 23.2 dhanaṃjayam apaśyāma caturdantam iva dvipam //
MBh, 9, 3, 24.2 dhanaṃjayam apaśyāma nalinīm iva kuñjaram //
MBh, 9, 3, 25.2 bhūya enam apaśyāma siṃhaṃ mṛgagaṇā iva //
MBh, 9, 6, 12.1 adya paśyantu māṃ lokā vicarantam abhītavat /
MBh, 9, 6, 14.1 vikramaṃ mama paśyantu dhanuṣaśca mahad balam /
MBh, 9, 6, 15.1 adya paśyantu me pārthāḥ siddhāśca saha cāraṇaiḥ /
MBh, 9, 8, 40.1 tatrāścaryam apaśyāma ghorarūpaṃ viśāṃ pate /
MBh, 9, 9, 3.1 atra māṃ prāpaya kṣipraṃ paśya me sārathe balam /
MBh, 9, 11, 57.2 nipatantam apaśyāma giriśṛṅgam ivāhatam //
MBh, 9, 11, 61.2 apaśyāma mahārāja meghajālam ivodgatam //
MBh, 9, 12, 24.2 paśyatāṃ pāṇḍuputrāṇāṃ siṃhanādaṃ nanāda ca /
MBh, 9, 12, 38.2 śaravṛṣṭim apaśyāma śalabhānām ivātatim //
MBh, 9, 13, 44.1 tatrāścaryam apaśyāma dṛṣṭvā teṣāṃ parākramam /
MBh, 9, 14, 27.1 tatrādbhutam apaśyāma madrarājasya pauruṣam /
MBh, 9, 14, 41.2 apaśyāma yathā pūrvaṃ śakrasyāsurasaṃkṣaye //
MBh, 9, 15, 9.1 tatra paśyāmahe karma śalyasyātimahad raṇe /
MBh, 9, 15, 47.1 tatrādbhutam apaśyāma kuntīputre yudhiṣṭhire /
MBh, 9, 16, 78.1 tato muhūrtāt te 'paśyan rajo bhaumaṃ samutthitam /
MBh, 9, 18, 33.1 paśya sainyaṃ mahat sūta pāṇḍavaiḥ samabhidrutam /
MBh, 9, 18, 33.2 sainyareṇuṃ samuddhūtaṃ paśyasvainaṃ samantataḥ //
MBh, 9, 18, 54.1 tad adbhutam apaśyāma tava putrasya pauruṣam /
MBh, 9, 21, 6.1 bāṇabhūtām apaśyāma pṛthivīṃ pṛthivīpate /
MBh, 9, 21, 8.1 tatrādbhutam apaśyāma tava putrasya vikramam /
MBh, 9, 21, 27.2 yodhayantāvapaśyetāṃ parasparakṛtāgasau //
MBh, 9, 21, 43.1 tato 'paśyaṃ mahārāja dvaṃdvayuddhāni bhārata /
MBh, 9, 22, 33.2 senāṃ nisūdayantyeṣa paśya pāṇḍava durmatim //
MBh, 9, 22, 43.2 jyotiṣām iva saṃpātam apaśyan kurupāṇḍavāḥ //
MBh, 9, 23, 17.2 kṣayam adya gatā yuddhe paśya daivaṃ yathāvidham //
MBh, 9, 24, 27.1 tatraikabāṇanihatān apaśyāma mahāgajān /
MBh, 9, 24, 30.2 dhāvamānān apaśyāma kuñjarān parvatopamān //
MBh, 9, 24, 49.1 athāpaśyaṃ sātyakiṃ tam upāyāntaṃ mahāratham /
MBh, 9, 26, 18.1 tathā vinihate sainye paśya duryodhanaṃ sthitam /
MBh, 9, 28, 23.2 nāpaśyat samare kaṃcit sahāyaṃ rathināṃ varaḥ //
MBh, 9, 28, 40.2 ekaṃ duryodhanaṃ rājann apaśyaṃ bhṛśavikṣatam //
MBh, 9, 28, 53.2 apaśyaṃ sahitān ekastaṃ deśaṃ samupeyuṣaḥ //
MBh, 9, 28, 83.1 apaśyata mahāprājñaṃ viduraṃ sāśrulocanam /
MBh, 9, 29, 6.2 yatnato 'nveṣamāṇāstu naivāpaśyañ janādhipam //
MBh, 9, 30, 3.1 paśyemāṃ dhārtarāṣṭreṇa māyām apsu prayojitām /
MBh, 9, 32, 39.2 anāgaḥsu ca pārtheṣu tasya paśya mahat phalam //
MBh, 9, 33, 3.2 śiṣyayoḥ kauśalaṃ yuddhe paśya rāmeti cābruvan //
MBh, 9, 33, 10.2 paśya yuddhaṃ mahābāho iti te rāmam abruvan /
MBh, 9, 33, 15.2 idaṃ bhrātror mahāyuddhaṃ paśya rāmeti bhārata //
MBh, 9, 35, 42.1 athābravīd ṛṣir devān paśyadhvaṃ māṃ divaukasaḥ /
MBh, 9, 36, 20.1 tatrāpaśyanmahāśaṅkhaṃ mahāmerum ivocchritam /
MBh, 9, 49, 15.2 jaigīṣavyaṃ tato 'paśyad gataṃ prāg eva bhārata //
MBh, 9, 49, 19.2 āsīnam āśrame tatra jaigīṣavyam apaśyata //
MBh, 9, 49, 25.2 jaigīṣavyaṃ ca taiḥ siddhaiḥ pūjyamānam apaśyata //
MBh, 9, 49, 26.2 apaśyad vai divaṃ yāntaṃ jaigīṣavyaṃ sa devalaḥ //
MBh, 9, 49, 27.2 pitṛlokācca taṃ yāntaṃ yāmyaṃ lokam apaśyata //
MBh, 9, 49, 30.3 vrajantaṃ lokam amalam apaśyad devapūjitam //
MBh, 9, 49, 33.2 āharanti mahāprājñāsteṣāṃ lokeṣvapaśyata //
MBh, 9, 49, 34.2 teṣāṃ lokeṣvapaśyacca jaigīṣavyaṃ sa devalaḥ //
MBh, 9, 49, 35.2 āharanti naraśreṣṭhāsteṣāṃ lokeṣvapaśyata //
MBh, 9, 49, 36.2 teṣāṃ lokeṣvapaśyacca jaigīṣavyaṃ sa devalaḥ //
MBh, 9, 49, 37.2 teṣāṃ lokeṣvapaśyacca jaigīṣavyaṃ sa devalaḥ //
MBh, 9, 49, 38.2 salokatām anuprāptam apaśyata tato 'sitaḥ //
MBh, 9, 49, 40.2 lokān apaśyad gacchantaṃ jaigīṣavyaṃ tato 'sitaḥ //
MBh, 9, 49, 50.2 praviśann eva cāpaśyajjaigīṣavyaṃ sa devalaḥ //
MBh, 9, 53, 31.2 paśya yuddhaṃ mahāghoraṃ śiṣyayor yadi manyase //
MBh, 9, 54, 39.2 upopaviṣṭāḥ paśyadhvaṃ vimardaṃ nṛpasattamāḥ //
MBh, 9, 58, 10.2 tān paśyadhvaṃ pāṇḍavair dhārtarāṣṭrān raṇe hatāṃstapasā yājñasenyāḥ //
MBh, 9, 62, 34.2 pūrvaṃ cābhigataṃ tatra so 'paśyad ṛṣisattamam //
MBh, 9, 64, 4.1 tatrāpaśyan mahātmānaṃ dhārtarāṣṭraṃ nipātitam /
MBh, 9, 64, 18.2 satṛṇaṃ grasate pāṃsuṃ paśya kālasya paryayam //
MBh, 10, 1, 17.3 apaśyanta vanaṃ ghoraṃ nānādrumalatākulam //
MBh, 10, 1, 34.2 apaśyata mahābāhur nyagrodhaṃ vāyasāyutam //
MBh, 10, 1, 36.2 so 'paśyat sahasāyāntam ulūkaṃ ghoradarśanam //
MBh, 10, 3, 14.1 niścitya tu yathāprajñaṃ yāṃ matiṃ sādhu paśyati /
MBh, 10, 4, 22.1 tad idaṃ samanuprāptaṃ paśya me 'dya catuṣṭayam /
MBh, 10, 6, 3.2 so 'paśyad dvāram āvṛtya tiṣṭhantaṃ lomaharṣaṇam //
MBh, 10, 6, 17.2 apaśyat kṛtam ākāśam anākāśaṃ janārdanaiḥ //
MBh, 10, 8, 12.2 pāñcālyaṃ śayane drauṇir apaśyat suptam antikāt //
MBh, 10, 8, 32.2 apaśyacchayane suptam uttamaujasam antike //
MBh, 10, 8, 44.2 apaśyad draupadīputrān avaśiṣṭāṃśca somakān //
MBh, 10, 8, 67.2 tataḥ prabhṛti tāṃ kṛtyām apaśyan drauṇim eva ca //
MBh, 10, 9, 2.1 gatvā cainam apaśyaṃste kiṃcitprāṇaṃ narādhipam /
MBh, 10, 9, 3.2 vamantaṃ rudhiraṃ vaktrād apaśyan vasudhātale //
MBh, 10, 9, 11.1 paśya cāmīkarābhasya cāmīkaravibhūṣitām /
MBh, 10, 9, 13.1 paśyemāṃ saha vīreṇa jāmbūnadavibhūṣitām /
MBh, 10, 9, 14.2 sa hato grasate pāṃsūn paśya kālasya paryayam //
MBh, 10, 9, 17.2 dhik sadyo nihataḥ śete paśya kālasya paryayam //
MBh, 10, 9, 21.2 paśyāmo nihataṃ tvāṃ ced bhīmasenena saṃyuge //
MBh, 10, 9, 50.1 kṛte pratikṛtaṃ paśya hataputrā hi pāṇḍavāḥ /
MBh, 10, 10, 22.2 paśyāpramādena nihatya śatrūn sarvānmahendraṃ sukham edhamānam //
MBh, 10, 10, 23.1 indropamān pārthivaputrapautrān paśyāviśeṣeṇa hatān pramādāt /
MBh, 10, 11, 20.3 nihatya saṃkhye taṃ pāpaṃ paśyeyaṃ maṇim āhṛtam /
MBh, 10, 16, 15.3 paśya me tapaso vīryaṃ satyasya ca narādhama //
MBh, 11, 1, 20.1 tanmām adyaiva paśyantu pāṇḍavāḥ saṃśitavratam /
MBh, 11, 2, 17.1 aśocan pratikurvīta yadi paśyet parākramam /
MBh, 11, 4, 6.1 tasmānmuktaḥ sa saṃsārād anyān paśyatyupadravān /
MBh, 11, 5, 8.1 athāpaśyad vanaṃ ghoraṃ samantād vāgurāvṛtam /
MBh, 11, 5, 13.2 kūpavīnāhavelāyām apaśyata mahāgajam //
MBh, 11, 8, 20.2 apaśyaṃ tatra ca tadā samavetān divaukasaḥ /
MBh, 11, 10, 17.2 niṣṭhāntaṃ paśya cāpi tvaṃ kṣatradharmaṃ ca kevalam //
MBh, 11, 12, 9.1 ātmano 'tikramaṃ paśya putrasya ca durātmanaḥ /
MBh, 11, 15, 11.2 apaśyad etāñ śastraughair bahudhā parivikṣatān //
MBh, 11, 15, 16.2 maivaṃ putrīti śokārtā paśya mām api duḥkhitām //
MBh, 11, 16, 1.3 apaśyat tatra tiṣṭhantī sarvaṃ divyena cakṣuṣā //
MBh, 11, 16, 11.2 apaśyanta hatāṃstatra putrān bhrātṝn pitṝn patīn //
MBh, 11, 16, 14.1 adṛṣṭapūrvaṃ paśyantyo duḥkhārtā bharatastriyaḥ /
MBh, 11, 16, 18.1 paśyaitāḥ puṇḍarīkākṣa snuṣā me nihateśvarāḥ /
MBh, 11, 16, 25.2 paśyamānā ca dahyāmi śokenāhaṃ janārdana //
MBh, 11, 16, 30.2 paśyemān puruṣavyāghrān saṃśāntān pāvakān iva //
MBh, 11, 16, 57.2 snuṣāṇāṃ dhṛtarāṣṭrasya paśya vṛndānyanekaśaḥ //
MBh, 11, 17, 9.2 śayānaṃ vīraśayane paśya mādhava me sutam //
MBh, 11, 17, 10.2 so 'yaṃ pāṃsuṣu śete 'dya paśya kālasya paryayam //
MBh, 11, 17, 15.1 paśya duryodhanaṃ kṛṣṇa śayānaṃ rudhirokṣitam /
MBh, 11, 17, 20.1 apaśyaṃ kṛṣṇa pṛthivīṃ dhārtarāṣṭrānuśāsanāt /
MBh, 11, 17, 21.1 tām evādya mahābāho paśyāmyanyānuśāsanāt /
MBh, 11, 17, 22.1 idaṃ kṛcchrataraṃ paśya putrasyāpi vadhānmama /
MBh, 11, 17, 23.2 rukmavedīnibhāṃ paśya kṛṣṇa lakṣmaṇamātaram //
MBh, 11, 18, 1.2 paśya mādhava putrānme śatasaṃkhyāñ jitaklamān /
MBh, 11, 18, 9.2 āśritāḥ śramamohārtāḥ sthitāḥ paśya mahābala //
MBh, 11, 18, 10.2 svasya bandhoḥ śiraḥ kṛṣṇa gṛhītvā paśya tiṣṭhati //
MBh, 11, 18, 13.1 pratyagravayasaḥ paśya darśanīyakucodarāḥ /
MBh, 11, 18, 14.2 sārasya iva vāśantyaḥ patitāḥ paśya mādhava //
MBh, 11, 18, 18.2 paśya dīptāni govinda pāvakān suhutān iva //
MBh, 11, 18, 20.1 gadayā vīraghātinyā paśya mādhava me sutam /
MBh, 11, 19, 11.2 dhārtarāṣṭram imaṃ paśya pratimānaṃ danuṣmatām //
MBh, 11, 19, 17.2 atīva śubhraṃ vadanaṃ paśya kṛṣṇa viviṃśateḥ //
MBh, 11, 20, 32.2 śiśūn etān hatān paśya lakṣmaṇaṃ ca sudarśanam /
MBh, 11, 20, 32.3 āyodhanaśiromadhye śayānaṃ paśya mādhava //
MBh, 11, 21, 2.1 paśya vaikartanaṃ karṇaṃ nihatyātirathān bahūn /
MBh, 11, 21, 10.1 paśya karṇasya patnīṃ tvaṃ vṛṣasenasya mātaram /
MBh, 11, 22, 2.1 taṃ paśya kadanaṃ kṛtvā śatrūṇāṃ madhusūdana /
MBh, 11, 22, 3.2 tena tena vikarṣanti paśya kālasya paryayam //
MBh, 11, 22, 5.2 prasuptam iva śārdūlaṃ paśya kṛṣṇa manasvinam //
MBh, 11, 22, 8.2 satyaṃ cikīrṣatā paśya hatam enaṃ jayadratham //
MBh, 11, 22, 16.1 aho dhig duḥśalāṃ paśya vītaśokabhayām iva /
MBh, 11, 23, 4.1 aho dhik paśya śalyasya pūrṇacandrasudarśanam /
MBh, 11, 23, 9.1 śalyaṃ śaraṇadaṃ śūraṃ paśyainaṃ rathasattamam /
MBh, 11, 23, 15.1 paśya śāṃtanavaṃ kṛṣṇa śayānaṃ sūryavarcasam /
MBh, 11, 23, 17.2 śayānaṃ vīraśayane paśya śūraniṣevite //
MBh, 11, 23, 26.2 taṃ paśya patitaṃ droṇaṃ kurūṇāṃ gurusattamam //
MBh, 11, 23, 35.1 tāṃ paśya rudatīm ārtāṃ muktakeśīm adhomukhīm /
MBh, 11, 24, 1.2 somadattasutaṃ paśya yuyudhānena pātitam /
MBh, 11, 24, 5.2 anekakratuyajvānaṃ nihataṃ nādya paśyasi //
MBh, 11, 25, 1.2 kāmbojaṃ paśya durdharṣaṃ kāmbojāstaraṇocitam /
MBh, 11, 25, 6.2 paśya dīptāṅgadayugapratibaddhamahābhujam //
MBh, 11, 25, 7.2 parivārya praruditā māgadhyaḥ paśya yoṣitaḥ //
MBh, 11, 25, 15.1 droṇena drupadaṃ saṃkhye paśya mādhava pātitam /
MBh, 11, 25, 23.2 droṇena samare paśya nikṛttaṃ bahudhā śaraiḥ //
MBh, 11, 25, 26.1 vindānuvindāvāvantyau patitau paśya mādhava /
MBh, 11, 25, 30.1 ta ime nihatāḥ saṃkhye paśya kālasya paryayam /
MBh, 11, 26, 18.2 kena jñānabalenaivaṃ putra paśyasi siddhavat /
MBh, 12, 8, 25.1 avekṣasva yathānyāyaṃ paśya devāsuraṃ yathā /
MBh, 12, 10, 16.2 kathaṃ vai nānupaśyeyur janāḥ paśyanti yādṛśam //
MBh, 12, 12, 4.2 te 'pi karmaiva kurvanti vidhiṃ paśyasva pārthiva /
MBh, 12, 12, 25.3 kuṭumbam āsthite tyāgaṃ na paśyāmi narādhipa //
MBh, 12, 13, 11.1 bāhyābhyantarabhūtānāṃ svabhāvaṃ paśya bhārata /
MBh, 12, 15, 4.2 etad vidvann upādatsva svabhāvaṃ paśya laukikam //
MBh, 12, 15, 20.1 na hi paśyāmi jīvantaṃ loke kaṃcid ahiṃsayā /
MBh, 12, 15, 22.1 tān atti puruṣaḥ sarvān paśya dharmo yathāgataḥ /
MBh, 12, 15, 31.2 paśyāgnayaśca pratiśāmyantyabhītāḥ saṃtarjitā daṇḍabhayājjvalanti //
MBh, 12, 15, 48.2 sa ca daṇḍe samāyattaḥ paśya daṇḍasya gauravam //
MBh, 12, 17, 9.2 na ca tuṣyanti rājānaḥ paśya buddhyantaraṃ yathā //
MBh, 12, 26, 18.2 paśya duḥkheṣu duḥkhāni bhayeṣu ca bhayānyapi //
MBh, 12, 27, 5.1 yadā hyenaṃ vighūrṇantam apaśyaṃ pārthasāyakaiḥ /
MBh, 12, 27, 12.1 yadainaṃ patitaṃ bhūmāvapaśyaṃ rudhirokṣitam /
MBh, 12, 29, 71.2 ye 'paśyan sumahātmānaṃ te 'pi svargajito narāḥ //
MBh, 12, 30, 33.2 vanaṃ virahitaṃ kiṃcit tatrāpaśyat sa nāradam //
MBh, 12, 46, 28.2 tvām agrataḥ puraskṛtya bhīṣmaṃ paśyāmahe vayam //
MBh, 12, 47, 58.1 tena paśyāmi te divyān bhāvān hi triṣu vartmasu /
MBh, 12, 50, 20.2 strīsahasraiḥ parivṛtaṃ paśyāmīhordhvaretasam //
MBh, 12, 51, 5.2 tena paśyāmi te divyān bhāvān hi triṣu vartmasu //
MBh, 12, 51, 6.1 tacca paśyāmi tattvena yat te rūpaṃ sanātanam /
MBh, 12, 56, 47.2 dhīrasya spaṣṭadaṇḍasya na hyājñā pratihanyate //
MBh, 12, 69, 53.2 na jātu kaścit paśyet tu guhyam etad yudhiṣṭhira //
MBh, 12, 84, 46.1 nāsya chidraṃ paraḥ paśyecchidreṣu param anviyāt /
MBh, 12, 92, 51.2 nāsya chidraṃ paraḥ paśyecchidreṣu param anviyāt //
MBh, 12, 100, 4.1 abhītānām ime lokā bhāsvanto hanta paśyata /
MBh, 12, 105, 43.1 paśya teṣāṃ kṛpaṇatāṃ paśya teṣām abuddhitām /
MBh, 12, 105, 43.1 paśya teṣāṃ kṛpaṇatāṃ paśya teṣām abuddhitām /
MBh, 12, 105, 46.2 paśya buddhyā manuṣyāṇāṃ rājann āpadam ātmanaḥ /
MBh, 12, 107, 12.2 tābhyāṃ caiva bhayaṃ rājñaḥ paśya rājyasya yojanam /
MBh, 12, 113, 16.2 ālasyasya kramāt paśya mahad doṣam upāgatam //
MBh, 12, 120, 52.1 paśyed upāyān vividhaiḥ kriyāpathair na cānupāyena matiṃ niveśayet /
MBh, 12, 125, 5.2 dhārtarāṣṭreṇa rājendra paśya mandātmatāṃ mama //
MBh, 12, 127, 5.2 tam apaśyat sutapasam ṛṣiṃ vai gautamaṃ munim //
MBh, 12, 136, 29.2 apaśyad aparaṃ ghoram ātmanaḥ śatrum āgatam //
MBh, 12, 136, 32.1 śākhāgatam ariṃ cānyad apaśyat koṭarālayam /
MBh, 12, 136, 98.2 paśya duṣkṛtakarmatvaṃ vyaktam āyuḥkṣayo mama //
MBh, 12, 136, 133.1 yo yasmiñ jīvati svārthaṃ paśyet tāvat sa jīvati /
MBh, 12, 136, 140.2 loko rakṣati cātmānaṃ paśya svārthasya sāratām //
MBh, 12, 136, 154.2 punaśca ripur adyaiva yuktīnāṃ paśya cāpalam //
MBh, 12, 137, 11.2 apaśyannihataṃ putraṃ tena bālena bhūtale //
MBh, 12, 138, 34.1 na saṃśayam anāruhya naro bhadrāṇi paśyati /
MBh, 12, 138, 34.2 saṃśayaṃ punar āruhya yadi jīvati paśyati //
MBh, 12, 141, 23.2 so 'paśyad vanaṣaṇḍeṣu meghanīlaṃ vanaspatim //
MBh, 12, 145, 4.1 tato 'paśyat suvistīrṇaṃ hṛdyaṃ padmavibhūṣitam /
MBh, 12, 145, 13.1 tataḥ svargastham ātmānaṃ so 'paśyad vigatajvaraḥ /
MBh, 12, 146, 14.1 pitṛvaṃśam imaṃ paśya tvatkṛte narakaṃ gatam /
MBh, 12, 147, 12.1 na copalabhate tatra na ca kāryāṇi paśyati /
MBh, 12, 149, 18.1 na paśyatha sutasnehaṃ yādṛśaḥ paśupakṣiṇām /
MBh, 12, 149, 23.1 ciraṃ muñcata bāṣpaṃ ca ciraṃ snehena paśyata /
MBh, 12, 149, 25.2 tiryagyoniṣvapi satāṃ snehaṃ paśyata yādṛśam //
MBh, 12, 149, 100.1 svairaṃ rudata visrabdhāḥ svairaṃ snehena paśyata /
MBh, 12, 149, 113.1 paśya devasya saṃyogaṃ bāndhavānāṃ ca niścayam /
MBh, 12, 149, 114.1 paśya cālpena kālena niścayānveṣaṇena ca /
MBh, 12, 151, 13.2 paśyamānastadātmānam asamaṃ mātariśvanaḥ //
MBh, 12, 163, 2.1 sāmudrakān sa vaṇijastato 'paśyat sthitān pathi /
MBh, 12, 163, 11.1 tato 'paśyat suramye sa suvarṇasikatācite /
MBh, 12, 166, 11.2 nyagrodhaṃ tatra cāpaśyat kaṅkālaṃ rājadharmaṇaḥ //
MBh, 12, 168, 13.2 paśya bhūtāni duḥkhena vyatiṣaktāni sarvaśaḥ /
MBh, 12, 171, 10.2 imaṃ paśyata saṃgatyā mama daivam upaplavam //
MBh, 12, 173, 19.2 nāsti śaktir apāṇitvāt paśyāvasthām imāṃ mama //
MBh, 12, 173, 36.2 asaṃtuṣṭaḥ svayā yonyā māyāṃ paśyasva yādṛśīm //
MBh, 12, 186, 23.1 pratyādityaṃ na meheta na paśyed ātmanaḥ śakṛt /
MBh, 12, 187, 37.1 sattvakṣetrajñayor etad antaraṃ paśya sūkṣmayoḥ /
MBh, 12, 187, 60.1 loka āturajanān virāviṇas tat tad eva bahu paśya śocataḥ /
MBh, 12, 187, 60.2 tatra paśya kuśalān aśocato ye vidustad ubhayaṃ padaṃ sadā //
MBh, 12, 192, 19.2 dvijāte paśya māṃ dharmam ahaṃ tvāṃ draṣṭum āgataḥ /
MBh, 12, 192, 27.2 yadi tvaṃ necchasi tyaktuṃ śarīraṃ paśya vai dvija /
MBh, 12, 194, 14.2 ajñānatastatra patanti mūḍhā jñāne phalaṃ paśya yathā viśiṣṭam //
MBh, 12, 195, 12.1 yathā ca kaścit paraśuṃ gṛhītvā dhūmaṃ na paśyejjvalanaṃ ca kāṣṭhe /
MBh, 12, 195, 13.1 tānyeva kāṣṭhāni yathā vimathya dhūmaṃ ca paśyejjvalanaṃ ca yogāt /
MBh, 12, 195, 16.2 na cāpi taiḥ sādhayate 'tha kāryaṃ te taṃ na paśyanti sa paśyate tān //
MBh, 12, 196, 13.1 ahir eva hyaheḥ pādān paśyatīti nidarśanam /
MBh, 12, 196, 20.2 visṛjaṃścopasarpaṃśca tadvat paśya śarīriṇam //
MBh, 12, 197, 8.2 athādarśatalaprakhye paśyatyātmānam ātmani //
MBh, 12, 202, 4.3 tatrāpaśyaṃ munigaṇān samāsīnān sahasraśaḥ //
MBh, 12, 207, 29.2 yadā paśyet tadā doṣān atītyāmṛtam aśnute //
MBh, 12, 208, 4.1 athavā manasaḥ saṅgaṃ paśyed bhūtānukampayā /
MBh, 12, 212, 3.1 sarvam ucchedaniṣṭhaṃ syāt paśya caitad dvijottama /
MBh, 12, 218, 1.2 śatakratur athāpaśyad baler dīptāṃ mahātmanaḥ /
MBh, 12, 221, 37.2 maṅgalān api cāpaśyan brāhmaṇāṃścāpyapūjayan //
MBh, 12, 221, 49.2 apaśyaṃ vigataṃ dharmaṃ kāmakrodhavaśātmanām //
MBh, 12, 223, 3.2 paśya saṃkalpate loko nāradasya prakīrtane /
MBh, 12, 228, 16.1 athāsya yogayuktasya siddhim ātmani paśyataḥ /
MBh, 12, 229, 3.2 yastu paśyet svabhāvena vinā bhāvam acetanaḥ /
MBh, 12, 236, 4.2 gṛhasthastu yadā paśyed valīpalitam ātmanaḥ /
MBh, 12, 237, 9.1 naiva paśyenna śṛṇuyād avācyaṃ jātu kasyacit /
MBh, 12, 241, 13.2 tatra paśya kuśalān aśocato ye vidustad ubhayaṃ kṛtākṛtam //
MBh, 12, 244, 12.2 paśyaty akaluṣaṃ prājñaḥ sa mohaṃ nānuvartate //
MBh, 12, 250, 33.1 yān aśrubindūn patitān apaśyaṃ ye pāṇibhyāṃ dhāritāste purastāt /
MBh, 12, 251, 24.2 paśyaitaṃ lakṣaṇoddeśaṃ dharmādharme yudhiṣṭhira //
MBh, 12, 253, 9.2 paśyeyaṃ tam ahaṃ prājñaṃ tulādhāraṃ yaśasvinam //
MBh, 12, 253, 32.1 jātapakṣāṃśca so 'paśyad uḍḍīnān punarāgatān /
MBh, 12, 254, 11.2 samo 'smi sarvabhūteṣu paśya me jājale vratam //
MBh, 12, 256, 3.2 paśyemān hastapādeṣu śliṣṭān dehe ca sarvaśaḥ //
MBh, 12, 261, 56.1 śāstrād apetaṃ paśyanti bahavo vyaktamāninaḥ /
MBh, 12, 263, 13.2 apaśyat sarvabhūtāni kuśeṣu śayitastadā //
MBh, 12, 263, 14.2 śuddhātmā brāhmaṇo rātrau nidarśanam apaśyata //
MBh, 12, 263, 15.2 apaśyata mahātmānaṃ vyādiśantaṃ yudhiṣṭhira //
MBh, 12, 263, 30.1 tato 'paśyata cīrāṇi sūkṣmāṇi dvijasattamaḥ /
MBh, 12, 263, 42.2 paśya rājñāṃ gatiṃ vipra lokāṃścāvekṣa cakṣuṣā //
MBh, 12, 263, 43.2 dūrād apaśyad vipraḥ sa divyayuktena cakṣuṣā //
MBh, 12, 263, 45.1 paśya paśya ca bhūyastvaṃ kāmān icchet kathaṃ naraḥ /
MBh, 12, 263, 45.1 paśya paśya ca bhūyastvaṃ kāmān icchet kathaṃ naraḥ /
MBh, 12, 263, 46.2 tato 'paśyat sa kāmaṃ ca krodhaṃ lobhaṃ bhayaṃ madam /
MBh, 12, 264, 14.1 paśya hyapsaraso divyā mayā dattena cakṣuṣā /
MBh, 12, 275, 7.2 andhā jaḍāśca jīvanti paśyāsmān api jīvataḥ //
MBh, 12, 275, 9.2 śākena cānye jīvanti paśyāsmān api jīvataḥ //
MBh, 12, 276, 13.2 nānārūpaguṇoddeśaṃ paśya viprasthitaṃ pṛthak /
MBh, 12, 276, 14.1 ṛju paśyaṃstathā samyag āśramāṇāṃ parāṃ gatim /
MBh, 12, 276, 38.2 tathā paśyāmahe sparśam ubhayoḥ pāpapuṇyayoḥ //
MBh, 12, 276, 51.1 aśucīnyatra paśyeta brāhmaṇān vṛttikarśitān /
MBh, 12, 278, 25.1 tatsaṃyogena vṛddhiṃ cāpyapaśyat sa tu śaṃkaraḥ /
MBh, 12, 281, 23.1 mānaṃ tyaktvā yo naro vṛddhasevī vidvān klībaḥ paśyati prītiyogāt /
MBh, 12, 283, 12.1 tato mohaparītāste nāpaśyanta yathā purā /
MBh, 12, 284, 27.2 kṛtākṛtasya tapasaḥ phalaṃ paśyasva yādṛśam //
MBh, 12, 294, 47.1 paśyerann ekamatayo na samyak teṣu darśanam /
MBh, 12, 295, 22.2 paśyate cāparaṃ paśyaṃ tadā paśyanna saṃjvaret //
MBh, 12, 305, 9.1 yo 'rundhatīṃ na paśyeta dṛṣṭapūrvāṃ kadācana /
MBh, 12, 305, 10.1 paracakṣuṣi cātmānaṃ ye na paśyanti pārthiva /
MBh, 12, 306, 53.1 yadā tu paśyate 'tyantam ahanyahani kāśyapa /
MBh, 12, 306, 79.1 paśyāpaśyaṃ yo 'nupaśyet kṣemaṃ tattvaṃ ca kāśyapa /
MBh, 12, 306, 79.1 paśyāpaśyaṃ yo 'nupaśyet kṣemaṃ tattvaṃ ca kāśyapa /
MBh, 12, 308, 146.2 tadaivāsya bhayaṃ tebhyo jāyate paśya yādṛśam //
MBh, 12, 309, 88.1 paśya tvaṃ chidrabhūtaṃ hi jīvalokaṃ svakarmaṇā /
MBh, 12, 311, 2.2 ghṛtācīṃ nāmāpsarasam apaśyad bhagavān ṛṣiḥ //
MBh, 12, 313, 28.2 sāttvikaṃ mārgam āsthāya paśyed ātmānam ātmanā //
MBh, 12, 314, 11.2 apaśyad bhagavān viṣṇuḥ kṣiptaṃ sāsurarākṣasam /
MBh, 12, 314, 15.2 paśya vīryaṃ kumārasya naitad anyaḥ kariṣyati //
MBh, 12, 314, 45.1 sarvastaratu durgāṇi sarvo bhadrāṇi paśyatu /
MBh, 12, 316, 31.2 snehajālasamākṛṣṭān paśya jantūn suduḥkhitān //
MBh, 12, 317, 6.2 aniṣṭavaddhitaṃ paśyet tathā kṣipraṃ virajyate //
MBh, 12, 317, 15.2 aśocan pratikurvīta yadi paśyed upakramam //
MBh, 12, 318, 43.2 idam anyat paraṃ paśya mātra mohaṃ kariṣyasi //
MBh, 12, 318, 59.2 paśyantu yogavīryaṃ me sarve devāḥ saharṣibhiḥ //
MBh, 12, 322, 4.3 ebhir viśeṣaiḥ pariśuddhasattvaḥ kasmānna paśyeyam anantam īśam //
MBh, 12, 323, 21.3 kathaṃ paśyemahi vayaṃ devaṃ nārāyaṇaṃ tviti //
MBh, 12, 323, 29.1 na ca paśyāma puruṣaṃ tattejohṛtadarśanāḥ /
MBh, 12, 326, 25.1 paśya devasya māhātmyaṃ mahimānaṃ ca nārada /
MBh, 12, 326, 48.1 paśyaikādaśa me rudrān dakṣiṇaṃ pārśvam āsthitān /
MBh, 12, 326, 49.1 agrataścaiva me paśya vasūn aṣṭau surottamān /
MBh, 12, 326, 49.2 nāsatyaṃ caiva dasraṃ ca bhiṣajau paśya pṛṣṭhataḥ //
MBh, 12, 326, 50.1 sarvān prajāpatīn paśya paśya sapta ṛṣīn api /
MBh, 12, 326, 50.1 sarvān prajāpatīn paśya paśya sapta ṛṣīn api /
MBh, 12, 326, 50.2 vedān yajñāṃśca śataśaḥ paśyāmṛtam athauṣadhīḥ //
MBh, 12, 326, 51.2 tathāṣṭaguṇam aiśvaryam ekasthaṃ paśya mūrtimat //
MBh, 12, 326, 52.2 vedānāṃ mātaraṃ paśya matsthāṃ devīṃ sarasvatīm //
MBh, 12, 326, 53.1 dhruvaṃ ca jyotiṣāṃ śreṣṭhaṃ paśya nārada khecaram /
MBh, 12, 326, 54.1 mūrtimantaḥ pitṛgaṇāṃścaturaḥ paśya sattama /
MBh, 12, 326, 54.2 trīṃścaivemān guṇān paśya matsthānmūrtivivarjitān //
MBh, 12, 329, 38.1 atha maitrāvaruṇiḥ kumbhayonir agastyo maharṣīn vikriyamāṇāṃstānnahuṣeṇāpaśyat /
MBh, 12, 329, 40.1 tato devā ṛṣayaścendraṃ nāpaśyan yadā tadā śacīm ūcur gaccha subhage indram ānayasveti /
MBh, 12, 335, 22.1 tāvapaśyat sa bhagavān anādinidhano 'cyutaḥ /
MBh, 12, 335, 55.1 atha kiṃcid apaśyantau dānavau madhukaiṭabhau /
MBh, 12, 335, 55.2 punar ājagmatustatra vegitau paśyatāṃ ca tau /
MBh, 12, 336, 68.1 jāyamānaṃ hi puruṣaṃ yaṃ paśyenmadhusūdanaḥ /
MBh, 12, 346, 3.1 te 'paśyan puline taṃ vai vivikte niyatavratam /
MBh, 12, 348, 14.1 na ca roṣād ahaṃ sādhvi paśyeyam adhikaṃ tamaḥ /
MBh, 13, 1, 10.2 sarpeṇa daṣṭaṃ svaṃ putram apaśyad gatacetanam //
MBh, 13, 10, 51.2 ahaṃ rājā ca viprendra paśya kālasya paryayam /
MBh, 13, 12, 8.2 saro 'paśyat suruciraṃ pūrṇaṃ paramavāriṇā /
MBh, 13, 12, 18.2 saraḥ suruciraprakhyam apaśyaṃ pakṣibhir vṛtam //
MBh, 13, 14, 27.1 tatrāham adbhutān bhāvān apaśyaṃ girisattame /
MBh, 13, 14, 44.2 praviśann eva cāpaśyaṃ jaṭācīradharaṃ prabhum //
MBh, 13, 14, 105.3 athāpaśyaṃ kṣaṇenaiva tam evairāvataṃ punaḥ //
MBh, 13, 14, 115.1 athāpaśyaṃ sthitaṃ sthāṇuṃ bhagavantaṃ maheśvaram /
MBh, 13, 14, 171.1 paśyadhvaṃ tridaśāḥ sarve upamanyor mahātmanaḥ /
MBh, 13, 14, 175.1 vatsopamanyo prīto 'smi paśya māṃ munipuṃgava /
MBh, 13, 14, 198.1 pratyakṣaṃ caiva te kṛṣṇa paśya siddhān vyavasthitān /
MBh, 13, 14, 199.1 paśya vṛkṣānmanoramyān sadā puṣpaphalānvitān /
MBh, 13, 15, 6.2 tejaḥ sūryasahasrasya apaśyaṃ divi bhārata //
MBh, 13, 15, 10.2 apaśyaṃ devasaṃghānāṃ gatim ārtiharaṃ haram //
MBh, 13, 15, 12.2 candraṃ yathā pariviṣṭaṃ sasaṃdhyaṃ varṣātyaye tadvad apaśyam enam //
MBh, 13, 15, 28.2 tato mām abravīd devaḥ paśya kṛṣṇa vadasva ca //
MBh, 13, 18, 39.2 na tāta taruṇaṃ dāntaṃ pitā tvāṃ paśyate 'nagha //
MBh, 13, 18, 40.2 niyatātmā mahādevam apaśyaṃ so 'bravīcca mām //
MBh, 13, 18, 42.2 apaśyaṃ pitaraṃ tāta iṣṭiṃ kṛtvā viniḥsṛtam //
MBh, 13, 20, 7.1 so 'paśyat kāñcanadvāraṃ dīpyamānam iva śriyā /
MBh, 13, 20, 11.2 paśyainaṃ tvaṃ mahābhāgaṃ jvalantam iva tejasā //
MBh, 13, 20, 31.1 tato 'paraṃ vanoddeśaṃ ramaṇīyam apaśyata /
MBh, 13, 20, 38.1 ṛṣiḥ samantato 'paśyat tatra tatra manoramam /
MBh, 13, 20, 41.1 yāṃ yām apaśyat kanyāṃ sa sā sā tasya mano 'harat /
MBh, 13, 20, 44.1 tatrāpaśyajjarāyuktām arajombaradhāriṇīm /
MBh, 13, 20, 72.1 yad yad aṅgaṃ hi so 'paśyat tasyā viprarṣabhastadā /
MBh, 13, 20, 75.1 atha sā strī tadovāca bhagavan paśya vai raveḥ /
MBh, 13, 21, 6.2 pūrvasyāṃ diśi sūryaṃ ca so 'paśyad uditaṃ divi //
MBh, 13, 21, 13.2 bādhate maithunaṃ vipra mama bhaktiṃ ca paśya vai /
MBh, 13, 26, 14.3 ekamāsaṃ nirāhāraḥ svayaṃ paśyati devatāḥ //
MBh, 13, 34, 18.1 yat kiṃcit kathyate loke śrūyate paśyate 'pi vā /
MBh, 13, 34, 25.1 paśya candre kṛtaṃ lakṣma samudre lavaṇodakam /
MBh, 13, 34, 26.2 śatakratuḥ samabhavat paśya mādhava yādṛśam //
MBh, 13, 40, 47.1 yadyucchiṣṭām imāṃ patnīṃ ruciṃ paśyeta me guruḥ /
MBh, 13, 42, 25.2 apaśyad dīvyamānān vai lobhaharṣānvitāṃstathā //
MBh, 13, 42, 28.1 etacchrutvā tu vipulo nāpaśyad dharmasaṃkaram /
MBh, 13, 46, 10.2 prītyarthaṃ lokayātrā ca paśyata strīnibandhanam //
MBh, 13, 53, 35.2 sukhaṃ caivāsmi voḍhavyo janaḥ sarvaśca paśyatu //
MBh, 13, 53, 45.1 dvandvaśaścābruvan sarve paśyadhvaṃ tapaso balam /
MBh, 13, 53, 46.2 rājñaścāpi sabhāryasya dhairyaṃ paśyata yādṛśam //
MBh, 13, 54, 24.2 paśya bhadre yathā bhāvāścitrā dṛṣṭāḥ sudurlabhāḥ //
MBh, 13, 58, 39.1 paśyeyaṃ ca satāṃ lokāñchucīn brahmapuraskṛtān /
MBh, 13, 65, 7.2 sarvasattvasamākīrṇaṃ narakaṃ sa na paśyati //
MBh, 13, 65, 55.2 svāyaṃbhuvaṃ mahābhāgaṃ sa paśyati narādhipa //
MBh, 13, 69, 12.1 apaśyat parimārgaṃśca tāṃ yāṃ paragṛhe dvijaḥ /
MBh, 13, 69, 27.1 kūpe ''tmānam adhaḥśīrṣam apaśyaṃ patitaṃ ca ha /
MBh, 13, 69, 32.2 vimuktaṃ narakāt paśya nṛgaṃ sādhusamāgamāt //
MBh, 13, 70, 6.2 yamaṃ paśyeti taṃ putram aśapat sa mahātapāḥ //
MBh, 13, 70, 14.2 vaivasvatīṃ prāpya sabhām apaśyaṃ sahasraśo yojanahaimabhaumām //
MBh, 13, 70, 17.1 yamo 'bravīnmāṃ na mṛto 'si saumya yamaṃ paśyetyāha tu tvāṃ tapasvī /
MBh, 13, 70, 21.1 apaśyaṃ tatra veśmāni taijasāni kṛtātmanām /
MBh, 13, 70, 26.2 vaivasvatasyānumatāṃśca deśān adṛṣṭapūrvān subahūn apaśyam //
MBh, 13, 71, 6.3 golokavāsinaḥ paśye vrajataḥ saṃśayo 'tra me //
MBh, 13, 72, 13.1 na pāradārī paśyati lokam enaṃ na vai gurughno na mṛṣāpralāpī /
MBh, 13, 74, 39.2 na ca paśyeta narakaṃ guruśuśrūṣur ātmavān //
MBh, 13, 77, 23.1 gāvaḥ paśyantu māṃ nityaṃ gāvaḥ paśyāmyahaṃ tadā /
MBh, 13, 95, 2.1 athāpaśyan supīnāṃsapāṇipādamukhodaram /
MBh, 13, 95, 52.2 nāpaśyaṃścāpi te tāni bisāni puruṣarṣabha //
MBh, 13, 95, 78.1 mayā hyantarhitānīha bisānīmāni paśyata /
MBh, 13, 96, 8.2 athāpaśyan puṣkaraṃ te hriyantaṃ hradād agastyena samuddhṛtaṃ vai //
MBh, 13, 96, 11.2 purā rājā vyavahārān adharmyān paśyatyahaṃ paralokaṃ vrajāmi //
MBh, 13, 104, 11.2 brahmasvarajasā dhvastaṃ bhuktvā māṃ paśya yādṛśam //
MBh, 13, 104, 16.1 śvānaṃ vai pāpinaṃ paśya vivarṇaṃ hariṇaṃ kṛśam /
MBh, 13, 104, 19.2 imām avasthāṃ samprāptaḥ paśya kālasya paryayam //
MBh, 13, 104, 20.2 dhāvamānaṃ susaṃrabdhaṃ paśya māṃ rajasānvitam //
MBh, 13, 107, 44.1 dahatyāśīviṣaḥ kruddho yāvat paśyati cakṣuṣā /
MBh, 13, 108, 13.2 yadi strī yadyavarajaḥ śreyaḥ paśyet tathācaret /
MBh, 13, 110, 47.2 svayaṃbhuvaṃ ca paśyeta vimānaṃ samupasthitam //
MBh, 13, 110, 77.2 sadā dvādaśa māsān vai sapta lokān sa paśyati //
MBh, 13, 110, 81.2 sadā dvādaśa māsān vai sapta lokān sa paśyati //
MBh, 13, 125, 12.1 guṇavān viguṇān anyānnūnaṃ paśyasi satkṛtān /
MBh, 13, 126, 45.2 netraiḥ padmadalaprakhyair apaśyanta janārdanam //
MBh, 13, 127, 37.2 pitur dainyam anicchantīṃ prītyāpaśyat tato girim //
MBh, 13, 137, 8.1 mama bāhusahasraṃ tu paśyantāṃ sainikā raṇe /
MBh, 13, 138, 9.1 marutaścūrṇitān paśya ye 'hasanta mahodadhim /
MBh, 13, 141, 4.2 apaśyanta tapasyantam atriṃ vipraṃ mahāvane //
MBh, 13, 141, 8.2 apaśyat saumyabhāvaṃ ca sūryasya pratidarśanam //
MBh, 13, 141, 13.2 phalabhakṣeṇa rājarṣe paśya karmātriṇā kṛtam //
MBh, 13, 144, 34.3 prasannasya ca me tāta paśya vyuṣṭir yathāvidhā //
MBh, 13, 144, 39.3 ityukto 'haṃ śarīraṃ svam apaśyaṃ śrīsamāyutam //
MBh, 13, 145, 10.1 yāṃśca ghoreṇa rūpeṇa paśyet kruddhaḥ pinākadhṛk /
MBh, 13, 153, 22.2 tān paśya kuruśārdūla samunmīlaya locane //
MBh, 14, 1, 13.1 karṇaśca śakuniścaiva mainaṃ paśyatu karhicit /
MBh, 14, 1, 19.1 vṛddhau hi te svaḥ pitarau paśyāvāṃ duḥkhitau nṛpa /
MBh, 14, 1, 19.2 na śocitavyaṃ bhavatā paśyāmīha janādhipa //
MBh, 14, 6, 20.3 paśyeyaṃ kva nu saṃvartaṃ śaṃsa me vadatāṃ vara //
MBh, 14, 9, 6.3 yaṃ yaṃ samṛddhaṃ paśyasi tatra tatra duḥkhaṃ sapatneṣu samṛddhabhāvaḥ //
MBh, 14, 9, 36.1 apaśyastvaṃ taṃ tadā ghorarūpaṃ sarve tvanye dadṛśur darśanīyam /
MBh, 14, 10, 18.3 mantrāhūto yajñam imaṃ mayādya paśyasvainaṃ mantravisrastakāyam //
MBh, 14, 10, 22.2 śivena māṃ paśya namaśca te 'stu prāpto yajñaḥ saphalaṃ jīvitaṃ me /
MBh, 14, 13, 8.1 bāhyāntarāṇāṃ śatrūṇāṃ svabhāvaṃ paśya bhārata /
MBh, 14, 18, 18.1 evaṃ satsu sadā paśyet tatra hyeṣā dhruvā sthitiḥ /
MBh, 14, 21, 18.2 etayor antaraṃ paśya sūkṣmayoḥ syandamānayoḥ //
MBh, 14, 23, 8.3 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 11.2 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 14.2 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 17.2 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 20.2 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 28, 19.3 jyotiṣāṃ paśyase rūpaṃ spṛśasyanilajān guṇān //
MBh, 14, 33, 2.1 nāham asmi yathā māṃ tvaṃ paśyase cakṣuṣā śubhe /
MBh, 14, 42, 60.1 dhruvaṃ paśyati rūpāṇi dīpād dīpaśataṃ yathā /
MBh, 14, 49, 23.2 rathena rathinaṃ paśyet kliśyamānam acetanam //
MBh, 14, 54, 15.2 apaśyata marau tasmiñ śvayūthaparivāritam //
MBh, 14, 54, 16.2 tasyādhaḥ srotaso 'paśyad vāri bhūri dvijottamaḥ //
MBh, 14, 57, 21.2 apaśyad bhujagaḥ kaścit te tatra maṇikuṇḍale //
MBh, 14, 59, 30.2 bhīmasenena vikramya paśyatāṃ pṛthivīkṣitām //
MBh, 14, 60, 5.1 tām apaśyannipatitāṃ vasudevaḥ kṣitau tadā /
MBh, 14, 65, 18.1 so 'yaṃ jāto mṛtastāta paśyainaṃ puruṣarṣabha /
MBh, 14, 66, 2.1 puṇḍarīkākṣa paśyasva pautraṃ pārthasya dhīmataḥ /
MBh, 14, 66, 9.2 pṛtheyaṃ draupadī caiva tāḥ paśya puruṣottama //
MBh, 14, 67, 12.1 puṇḍarīkākṣa paśyasva bālāviha vinākṛtau /
MBh, 14, 67, 21.2 sutaṃ paśyasva tasyemaṃ brahmāstreṇa nipātitam //
MBh, 14, 68, 11.1 uttiṣṭha putra paśyemāṃ duḥkhitāṃ prapitāmahīm /
MBh, 14, 68, 12.1 āryāṃ ca paśya pāñcālīṃ sātvatīṃ ca tapasvinīm /
MBh, 14, 68, 12.2 māṃ ca paśya suduḥkhārtāṃ vyādhaviddhāṃ mṛgīm iva //
MBh, 14, 68, 13.1 uttiṣṭha paśya vadanaṃ lokanāthasya dhīmataḥ /
MBh, 14, 68, 18.2 eṣa saṃjīvayāmyenaṃ paśyatāṃ sarvadehinām //
MBh, 14, 72, 14.2 nainaṃ paśyāma saṃmarde dhanur etat pradṛśyate //
MBh, 14, 77, 25.2 abhivādayate vīra taṃ paśya puruṣarṣabha //
MBh, 14, 79, 3.1 ulūpi paśya bhartāraṃ śayānaṃ nihataṃ raṇe /
MBh, 14, 80, 7.2 vyapaviddhaṃ hatasyeha mayā putreṇa paśyata //
MBh, 14, 80, 8.1 bho bho paśyata me vīraṃ pitaraṃ brāhmaṇā bhuvi /
MBh, 14, 80, 13.1 paśya nāgottamasute bhartāraṃ nihataṃ mayā /
MBh, 14, 86, 9.2 vājimedhārthasiddhyarthaṃ deśaṃ paśyantu yajñiyam //
MBh, 14, 87, 4.2 na hi kiṃcid asauvarṇam apaśyaṃstatra pārthivāḥ //
MBh, 14, 87, 6.2 sarvān eva samānītāṃstān apaśyanta te nṛpāḥ //
MBh, 14, 93, 58.2 gaganāt puṣpavarṣaṃ ca paśyasva patitaṃ bhuvi //
MBh, 14, 93, 80.2 ārohata yathākāmaṃ dharmo 'smi dvija paśya mām //
MBh, 14, 93, 85.3 paśyatedaṃ suvipulaṃ tapasā tasya dhīmataḥ //
MBh, 15, 3, 1.3 nāpaśyata tadā kiṃcid apriyaṃ pāṇḍunandane //
MBh, 15, 5, 7.1 vināśaṃ paśyamāno hi sarvarājñāṃ gadāgrajaḥ /
MBh, 15, 10, 5.1 prātar eva hi paśyethā ye kuryur vyayakarma te /
MBh, 15, 10, 6.1 paśyethāśca tato yodhān sadā tvaṃ pariharṣayan /
MBh, 15, 12, 1.2 saṃdhivigraham apyatra paśyethā rājasattama /
MBh, 15, 16, 17.2 ṛju paśyati medhāvī putravat pāti naḥ sadā //
MBh, 15, 17, 11.2 yācito yaḥ purāsmābhiḥ paśya kālasya paryayam //
MBh, 15, 21, 13.1 yā nāpaśyaccandramā naiva sūryo rāmāḥ kadācid api tasminnarendre /
MBh, 15, 27, 4.2 yuktaḥ paśyasi devarṣe gatīr vai vividhā nṛṇām //
MBh, 15, 32, 6.2 pṛthvāyatāṃsaḥ pṛthudīrghabāhur vṛkodaraḥ paśyata paśyatainam //
MBh, 15, 32, 6.2 pṛthvāyatāṃsaḥ pṛthudīrghabāhur vṛkodaraḥ paśyata paśyatainam //
MBh, 15, 33, 14.1 kva cāsau viduro rājannainaṃ paśyāmahe vayam /
MBh, 15, 36, 20.2 paśyantu tapaso vīryam adya me cirasaṃbhṛtam //
MBh, 15, 36, 21.2 pravaṇo 'smi varaṃ dātuṃ paśya me tapaso balam //
MBh, 15, 37, 16.2 apaśyad duḥkhitāṃ devīṃ mātaraṃ savyasācinaḥ //
MBh, 15, 42, 13.2 asya nānāsamāyogaṃ yaḥ paśyati vṛthāmatiḥ /
MBh, 15, 44, 35.1 śivena paśya naḥ sarvān durlabhaṃ darśanaṃ tava /
MBh, 16, 3, 14.2 grahair apaśyan sarve te nātmanastu kathaṃcana //
MBh, 16, 4, 12.2 apaśyann uddhavaṃ yāntaṃ tejasāvṛtya rodasī //
MBh, 16, 5, 1.3 athāpaśyan rāmam anantavīryaṃ vṛkṣe sthitaṃ cintayānaṃ vivikte //
MBh, 16, 5, 12.1 athāpaśyad yogayuktasya tasya nāgaṃ mukhānniḥsarantaṃ mahāntam /
MBh, 16, 5, 20.3 athāpaśyat puruṣaṃ yogayuktaṃ pītāmbaraṃ lubdhako 'nekabāhum //
MBh, 16, 9, 10.2 ta erakābhir nihatāḥ paśya kālasya paryayam //
MBh, 17, 3, 33.2 svargo 'yaṃ paśya devarṣīn siddhāṃś ca tridivālayān //
MBh, 18, 3, 16.3 sarve svargam anuprāptāstān paśya puruṣarṣabha //
MBh, 18, 3, 18.1 taṃ paśya puruṣavyāghram ādityatanayaṃ vibho /
MBh, 18, 3, 19.1 bhrātṝṃścānyāṃstathā paśya svapakṣāṃścaiva pārthivān /
MBh, 18, 3, 37.2 ehyehi bharataśreṣṭha paśya gaṅgāṃ trilokagām //
MBh, 18, 4, 5.2 bhīmasenam athāpaśyat tenaiva vapuṣānvitam //
MBh, 18, 4, 12.1 paśya gandharvarājānaṃ dhṛtarāṣṭraṃ manīṣiṇam /
MBh, 18, 4, 13.3 ādityasahito yāti paśyainaṃ puruṣarṣabha //
MBh, 18, 4, 14.2 gaṇeṣu paśya rājendra vṛṣṇyandhakamahārathān /
MBh, 18, 4, 15.1 somena sahitaṃ paśya saubhadram aparājitam /
MBh, 18, 4, 17.1 vasubhiḥ sahitaṃ paśya bhīṣmaṃ śāṃtanavaṃ nṛpam /
Manusmṛti
ManuS, 4, 44.2 na paśyet prasavantīṃ ca tejaskāmo dvijottamaḥ //
ManuS, 4, 142.2 na cāpi paśyed aśuciḥ sustho jyotirgaṇān divā //
ManuS, 6, 2.1 gṛhasthas tu yathā paśyed valīpalitam ātmanaḥ /
ManuS, 7, 92.2 nāyudhyamānaṃ paśyantaṃ na pareṇa samāgatam //
ManuS, 7, 120.2 rājño 'nyaḥ sacivaḥ snigdhas tāni paśyed atandritaḥ //
ManuS, 7, 183.1 anyeṣv api tu kāleṣu yadā paśyed dhruvaṃ jayam /
ManuS, 8, 2.2 vinītaveṣābharaṇaḥ paśyet kāryāṇi kāryiṇām //
ManuS, 8, 24.2 varṇakrameṇa sarvāṇi paśyet kāryāṇi kāryiṇām //
ManuS, 8, 38.1 yaṃ tu paśyen nidhiṃ rājā purāṇaṃ nihitaṃ kṣitau /
ManuS, 8, 85.1 manyante vai pāpakṛto na kaścit paśyatīti naḥ /
ManuS, 8, 165.2 yatra vāpy upadhiṃ paśyet tat sarvaṃ vinivartayet //
ManuS, 12, 19.1 tau dharmaṃ paśyatas tasya pāpaṃ cātandritau saha /
Rāmāyaṇa
Rām, Bā, 9, 10.2 vibhāṇḍakasutas tatra tāś cāpaśyad varāṅganāḥ //
Rām, Bā, 25, 10.1 paśya lakṣmaṇa yakṣiṇyā bhairavaṃ dāruṇaṃ vapuḥ /
Rām, Bā, 25, 11.1 enāṃ paśya durādharṣāṃ māyābalasamanvitām /
Rām, Bā, 29, 13.1 paśya lakṣmaṇa durvṛttān rākṣasān piśitāśanān /
Rām, Bā, 29, 17.1 paśya lakṣmaṇa śīteṣuṃ mānavaṃ dharmasaṃhitam /
Rām, Bā, 39, 8.1 na ca paśyāmahe 'śvaṃ tam aśvahartāram eva ca /
Rām, Bā, 40, 7.2 pūjyamānaṃ mahātejā diśāgajam apaśyata //
Rām, Bā, 40, 15.2 salilārthī mahātejā na cāpaśyaj jalāśayam //
Rām, Bā, 40, 16.1 visārya nipuṇāṃ dṛṣṭiṃ tato 'paśyat khagādhipam /
Rām, Bā, 55, 4.1 paśya brahmabalaṃ divyaṃ mama kṣatriyapāṃsana /
Rām, Bā, 59, 12.2 paśya me tapaso vīryaṃ svārjitasya nareśvara //
Rām, Bā, 61, 13.2 akāryam iva paśyāmaḥ śvamāṃsam iva bhojane //
Rām, Bā, 66, 12.2 vatsa rāma dhanuḥ paśya iti rāghavam abravīt //
Rām, Bā, 75, 3.2 avajānāmi me tejaḥ paśya me 'dya parākramam //
Rām, Ay, 3, 13.2 na tatarpa samāyāntaṃ paśyamāno narādhipaḥ //
Rām, Ay, 3, 21.1 taṃ paśyamāno nṛpatis tutoṣa priyam ātmajam /
Rām, Ay, 10, 2.2 pratapta iva duḥkhena so 'paśyaj jagatīpatiḥ //
Rām, Ay, 10, 29.2 adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane //
Rām, Ay, 15, 1.2 apaśyan nagaraṃ śrīmān nānājanasamākulam //
Rām, Ay, 15, 7.2 yathā paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam //
Rām, Ay, 16, 15.1 yatomūlaṃ naraḥ paśyet prādurbhāvam ihātmanaḥ /
Rām, Ay, 17, 2.1 so 'paśyat puruṣaṃ tatra vṛddhaṃ paramapūjitam /
Rām, Ay, 17, 12.1 satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava /
Rām, Ay, 17, 20.2 na sma duḥkham ato bhūyaḥ paśyeyam aham aprajā //
Rām, Ay, 18, 15.2 devī paśyatu me vīryaṃ rāghavaś caiva paśyatu //
Rām, Ay, 18, 15.2 devī paśyatu me vīryaṃ rāghavaś caiva paśyatu //
Rām, Ay, 23, 6.2 apaśyac chokasaṃtaptaṃ cintāvyākulitendriyam //
Rām, Ay, 29, 2.2 sakhe 'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ //
Rām, Ay, 31, 4.1 sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ /
Rām, Ay, 31, 5.1 gamiṣyati mahāraṇyaṃ taṃ paśya jagatīpate /
Rām, Ay, 31, 19.2 prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām //
Rām, Ay, 34, 30.1 amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama /
Rām, Ay, 38, 9.2 sabhāryaṃ yat saha bhrātrā paśyeyam iha rāghavam //
Rām, Ay, 40, 20.1 vājapeyasamutthāni chattrāṇy etāni paśya naḥ /
Rām, Ay, 41, 3.1 paśya śūnyāny araṇyāni rudantīva samantataḥ /
Rām, Ay, 41, 17.2 vṛkṣamūleṣu saṃsuptān paśya lakṣmaṇa sāmpratam //
Rām, Ay, 43, 3.2 paśyann atiyayau śīghraṃ śarair iva hayottamaiḥ //
Rām, Ay, 45, 10.2 taṃ paśya sukhasaṃviṣṭaṃ tṛṇeṣu saha sītayā //
Rām, Ay, 48, 3.2 adṛṣṭapūrvān paśyantas tatra tatra yaśasvinaḥ //
Rām, Ay, 48, 4.1 yathākṣemeṇa gacchan sa paśyaṃś ca vividhān drumān /
Rām, Ay, 48, 5.1 prayāgam abhitaḥ paśya saumitre dhūmam unnatam /
Rām, Ay, 48, 23.1 ekānte paśya bhagavann āśramasthānam uttamam /
Rām, Ay, 49, 13.1 kausalyāṃ caiva paśyeyaṃ sumitrāṃ ca yaśasvinīm /
Rām, Ay, 50, 6.2 svaiḥ puṣpaiḥ kiṃśukān paśya mālinaḥ śiśirātyaye //
Rām, Ay, 50, 7.1 paśya bhallātakān phullān narair anupasevitān /
Rām, Ay, 50, 8.1 paśya droṇapramāṇāni lambamānāni lakṣmaṇa /
Rām, Ay, 50, 10.2 citrakūṭam imaṃ paśya pravṛddhaśikharaṃ girim //
Rām, Ay, 51, 3.2 paśyann atiyayau śīghraṃ grāmāṇi nagarāṇi ca //
Rām, Ay, 51, 20.2 putraśokaparidyūnam apaśyat pāṇḍure gṛhe //
Rām, Ay, 53, 21.2 yadi jīvāmi sādhv enaṃ paśyeyaṃ saha sītayā //
Rām, Ay, 57, 27.2 apaśyam iṣuṇā tīre sarayvās tāpasaṃ hatam //
Rām, Ay, 58, 3.2 apaśyaṃ tasya pitarau lūnapakṣāv iva dvijau //
Rām, Ay, 58, 14.1 gatvā nadyās tatas tīram apaśyam iṣuṇā hṛdi /
Rām, Ay, 58, 26.1 na nv ahaṃ te priyaḥ putra mātaraṃ paśya dhārmika /
Rām, Ay, 65, 27.1 bahūni paśyan manaso 'priyāṇi yāny anyadā nāsya pure babhūvuḥ /
Rām, Ay, 75, 5.1 paśya śatrughna kaikeyyā lokasyāpakṛtaṃ mahat /
Rām, Ay, 78, 12.1 tasmāt paśyatu kākutstha tvāṃ niṣādādhipo guhaḥ /
Rām, Ay, 78, 13.2 uvāca vacanaṃ śīghraṃ guhaḥ paśyatu mām iti //
Rām, Ay, 80, 11.2 taṃ paśya guha saṃviṣṭaṃ tṛṇeṣu saha sītayā //
Rām, Ay, 87, 11.1 kiṃnarācaritoddeśaṃ paśya śatrughna parvatam /
Rām, Ay, 87, 16.2 etān saṃpatataḥ śīghraṃ paśya śatrughna kānane //
Rām, Ay, 87, 17.1 etān vitrāsitān paśya barhiṇaḥ priyadarśanān /
Rām, Ay, 88, 4.1 paśyemam acalaṃ bhadre nānādvijagaṇāyutam /
Rām, Ay, 88, 11.1 śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān /
Rām, Ay, 88, 12.2 paśya vidyādharastrīṇāṃ krīḍoddeśān manoramān //
Rām, Ay, 88, 18.2 paśyantī vividhān bhāvān manovākkāyasaṃyatān //
Rām, Ay, 88, 24.2 kāmināṃ svāstarān paśya kuśeśayadalāyutān //
Rām, Ay, 88, 25.2 kāmibhir vanite paśya phalāni vividhāni ca //
Rām, Ay, 89, 3.2 kusumair upasaṃpannāṃ paśya mandākinīṃ nadīm //
Rām, Ay, 89, 9.2 kaccit siddhajanākīrṇāṃ paśya mandākinīṃ nadīm //
Rām, Ay, 89, 10.1 nirdhūtān vāyunā paśya vitatān puṣpasaṃcayān /
Rām, Ay, 89, 10.2 poplūyamānān aparān paśya tvaṃ jalamadhyagān //
Rām, Ay, 90, 5.1 hanta lakṣmaṇa paśyeha sumitrā suprajās tvayā /
Rām, Ay, 90, 20.2 mayā paśyet suduḥkhārtā hastibhagnam iva drumam //
Rām, Ay, 96, 8.2 rāghaveṇa pitur dattaṃ paśyataitad yathāvidhi //
Rām, Ay, 98, 11.1 śreṇayas tvāṃ mahārāja paśyantv agryāś ca sarvaśaḥ /
Rām, Ay, 100, 13.2 annasyopadravaṃ paśya mṛto hi kim aśiṣyati //
Rām, Ay, 105, 4.1 paśyan dhātusahasrāṇi ramyāṇi vividhāni ca /
Rām, Ay, 105, 24.1 sārathe paśya vidhvastā ayodhyā na prakāśate /
Rām, Ār, 2, 16.1 paśya saumya narendrasya janakasyātmasambhavām /
Rām, Ār, 4, 8.2 apaśyad vimalaṃ chattraṃ citramālyopaśobhitam //
Rām, Ār, 4, 31.1 eṣa panthā naravyāghra muhūrtaṃ paśya tāta mām /
Rām, Ār, 5, 15.1 ehi paśya śarīrāṇi munīnāṃ bhāvitātmanām /
Rām, Ār, 7, 12.1 paśyāśramapadaṃ ramyaṃ daṇḍakāraṇyavāsinām /
Rām, Ār, 10, 2.1 tau paśyamānau vividhāñ śailaprasthān vanāni ca /
Rām, Ār, 16, 22.2 aham evānurūpā te bhāryā rūpeṇa paśya mām //
Rām, Ār, 17, 19.2 na kāryaḥ paśya vaidehīṃ kathaṃcit saumya jīvatīm //
Rām, Ār, 22, 17.1 sāsrā saṃpadyate dṛṣṭiḥ paśyamānasya sarvataḥ /
Rām, Ār, 23, 3.1 imān paśya mahābāho sarvabhūtāpahāriṇaḥ /
Rām, Ār, 26, 2.2 paśya rāmaṃ mahābāhuṃ saṃyuge vinipātitam //
Rām, Ār, 28, 13.1 adya tvāṃ nihataṃ bāṇaiḥ paśyantu paramarṣayaḥ /
Rām, Ār, 33, 27.2 tatrāpaśyat sa meghābhaṃ nyagrodham ṛṣibhir vṛtam //
Rām, Ār, 41, 23.1 paśya lakṣmaṇa vaidehyāḥ spṛhāṃ mṛgagatām imām /
Rām, Ār, 41, 26.1 paśyāsya jṛmbhamāṇasya dīptām agniśikhopamām /
Rām, Ār, 41, 46.2 paśya lakṣmaṇa vaidehīṃ mṛgatvaci gataspṛhām //
Rām, Ār, 43, 31.2 api tvāṃ saha rāmeṇa paśyeyaṃ punar āgataḥ //
Rām, Ār, 44, 5.1 tām apaśyat tato bālāṃ rājaputrīṃ yaśasvinīm /
Rām, Ār, 47, 4.2 kāmarūpiṇam unmatte paśya māṃ kāmadaṃ patim //
Rām, Ār, 48, 27.1 tiṣṭha tiṣṭha daśagrīva muhūrtaṃ paśya rāvaṇa /
Rām, Ār, 53, 3.2 apaśyad rākṣasīmadhye sītāṃ śokaparāyaṇām //
Rām, Ār, 54, 10.1 yadi paśyet sa rāmas tvāṃ roṣadīptena cakṣuṣā /
Rām, Ār, 60, 15.2 vasuṃdharāyāṃ patitaṃ puṣpamārgam apaśyatām //
Rām, Ār, 60, 24.1 paśya lakṣmaṇa vaidehyāḥ śīrṇāḥ kanakabindavaḥ /
Rām, Ār, 60, 25.2 āvṛtaṃ paśya saumitre sarvato dharaṇītalam //
Rām, Ār, 60, 34.1 vairaṃ śataguṇaṃ paśya mamedaṃ jīvitāntakam /
Rām, Ār, 60, 39.1 māṃ prāpya hi guṇo doṣaḥ saṃvṛttaḥ paśya lakṣmaṇa /
Rām, Ār, 60, 41.1 mamāstrabāṇasampūrṇam ākāśaṃ paśya lakṣmaṇa /
Rām, Ār, 60, 46.2 samākulam amaryādaṃ jagat paśyādya lakṣmaṇa //
Rām, Ār, 63, 3.2 kenopāyena paśyeyaṃ sītām iti vicintaya //
Rām, Ār, 64, 22.1 paśya lakṣmaṇa gṛdhro 'yam upakārī hataś ca me /
Rām, Ār, 65, 29.2 tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau /
Rām, Ār, 70, 4.2 apaśyatāṃ tatas tatra śabaryā ramyam āśramam //
Rām, Ār, 70, 17.1 paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam /
Rām, Ār, 70, 20.1 teṣāṃ tapaḥprabhāvena paśyādyāpi raghūttama /
Rām, Ār, 70, 21.2 cintite 'bhyāgatān paśya sametān sapta sāgarān //
Rām, Ki, 1, 3.1 saumitre paśya pampāyāḥ kānanaṃ śubhadarśanam /
Rām, Ki, 1, 7.1 paśya rūpāṇi saumitre vanānāṃ puṣpaśālinām /
Rām, Ki, 1, 11.1 puṣpitāgrāṃś ca paśyemān karṇikārān samantataḥ /
Rām, Ki, 1, 18.1 paśya lakṣmaṇa nṛtyantaṃ mayūram upanṛtyati /
Rām, Ki, 1, 20.1 paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti me /
Rām, Ki, 1, 26.1 paśya lakṣmaṇa saṃnādaṃ vane madavivardhanam /
Rām, Ki, 1, 27.1 saumitre paśya pampāyāś citrāsu vanarājiṣu /
Rām, Ki, 1, 32.1 saumitre paśya pampāyā dakṣiṇe girisānuni /
Rām, Ki, 1, 42.1 himānte paśya saumitre vṛkṣāṇāṃ puṣpasambhavam /
Rām, Ki, 1, 43.1 paśya śītajalāṃ cemāṃ saumitre puṣkarāyutām /
Rām, Ki, 1, 46.1 paśya sānuṣu citreṣu mṛgībhiḥ sahitān mṛgān /
Rām, Ki, 6, 13.2 idaṃ paśyeti rāmāya darśayāmāsa vānaraḥ //
Rām, Ki, 6, 18.1 paśya lakṣmaṇa vaidehyā saṃtyaktaṃ hriyamāṇayā /
Rām, Ki, 8, 23.2 śarair vinihataṃ paśya vikīrṇam iva parvatam //
Rām, Ki, 10, 24.2 anāgasā mayā prāptaṃ vyasanaṃ paśya rāghava //
Rām, Ki, 10, 28.1 yāvat taṃ na hi paśyeyaṃ tava bhāryāpahāriṇam /
Rām, Ki, 12, 33.1 etanmuhūrte tu mayā paśya vālinam āhave /
Rām, Ki, 13, 9.2 carataḥ sarvato 'paśyan sthalīṣu hariṇān sthitān //
Rām, Ki, 17, 39.2 adya vaivasvataṃ devaṃ paśyes tvaṃ nihato mayā //
Rām, Ki, 18, 18.1 tad etat kāraṇaṃ paśya yadarthaṃ tvaṃ mayā hataḥ /
Rām, Ki, 20, 20.2 imāḥ paśya varā bahvīr bhāryās te vānareśvara //
Rām, Ki, 22, 8.2 bāṣpapūrṇamukhaṃ paśya bhūmau patitam aṅgadam //
Rām, Ki, 23, 8.2 śūrabhāryāṃ hatāṃ paśya sadyo māṃ vidhavāṃ kṛtām //
Rām, Ki, 23, 22.1 avasthāṃ paścimāṃ paśya pituḥ putra sudāruṇām /
Rām, Ki, 27, 14.2 kuṭajān paśya saumitre puṣpitān girisānuṣu /
Rām, Ki, 29, 51.2 mā vālinaṃ pretya gato yamakṣayaṃ tvam adya paśyer mama coditaiḥ śaraiḥ //
Rām, Ki, 30, 3.2 hato 'grajaṃ paśyatu vālinaṃ sa na rājyam evaṃ viguṇasya deyam //
Rām, Ki, 30, 16.1 tām apaśyad balākīrṇāṃ harirājamahāpurīm /
Rām, Ki, 30, 26.2 apaśyallakṣmaṇaḥ kruddhaḥ kiṣkindhāṃ tāṃ durāsadām //
Rām, Ki, 41, 49.2 pramāṇam enaṃ saṃsthāpya paśyadhvaṃ paścimāṃ diśam //
Rām, Ki, 47, 14.1 tatra cāpi mahātmāno nāpaśyañ janakātmajām /
Rām, Ki, 55, 7.1 paśya sītāpadeśena sākṣād vaivasvato yamaḥ /
Rām, Ki, 55, 11.2 kāntārāṇi prapannāḥ sma na ca paśyāma maithilīm //
Rām, Ki, 57, 29.3 ā yojanaśatāt sāgrād vayaṃ paśyāma nityaśaḥ //
Rām, Ki, 59, 14.1 athāpaśyam adūrastham ṛṣiṃ jvalitatejasam /
Rām, Ki, 60, 5.1 athāvāṃ yugapat prāptāvapaśyāva mahītale /
Rām, Ki, 60, 6.2 gāyantīścāṅganā bahvīḥ paśyāvo raktavāsasaḥ //
Rām, Ki, 63, 18.2 ito nivṛttāḥ paśyema siddhārthāḥ sukhino vayam //
Rām, Su, 2, 20.2 acintyāṃ sukṛtāṃ spaṣṭāṃ kuberādhyuṣitāṃ purā //
Rām, Su, 2, 35.1 kenopāyena paśyeyaṃ maithilīṃ janakātmajām /
Rām, Su, 2, 36.2 ekām ekaśca paśyeyaṃ rahite janakātmajām //
Rām, Su, 7, 28.1 pradhyāyata ivāpaśyat pradīpāṃstatra kāñcanān /
Rām, Su, 7, 30.1 tato 'paśyat kuthāsīnaṃ nānāvarṇāmbarasrajam /
Rām, Su, 7, 33.2 apaśyat padmagandhīni vadanāni suyoṣitām //
Rām, Su, 9, 22.1 so 'paśyacchātakumbhāni sīdhor maṇimayāni ca /
Rām, Su, 9, 43.2 avekṣamāṇo hanumānnaivāpaśyata jānakīm //
Rām, Su, 12, 37.1 so 'paśyad bhūmibhāgāṃśca gartaprasravaṇāni ca /
Rām, Su, 18, 19.2 paśya me sumahad vīryam apratidvandvam āhave //
Rām, Su, 24, 36.2 kṣipraṃ vaivasvataṃ devaṃ paśyeyaṃ patinā vinā //
Rām, Su, 32, 20.2 paśyeyaṃ nāvasīdeyaṃ svapno 'pi mama matsarī //
Rām, Su, 33, 45.2 caranna ratim āpnoti tvām apaśyannṛpātmaje //
Rām, Su, 34, 2.2 rāmanāmāṅkitaṃ cedaṃ paśya devyaṅgulīyakam /
Rām, Su, 35, 4.2 saumitriṃ māṃ ca rāmaṃ ca vyasanaiḥ paśya mohitān //
Rām, Su, 35, 29.2 yāsyāmi paśya vaidehi tvām udyamya vihāyasam //
Rām, Su, 35, 34.2 tasmāt paśyatu vaidehī yad rūpaṃ mama kāmataḥ //
Rām, Su, 47, 14.1 apaśyad rākṣasapatiṃ hanūmān atitejasam /
Rām, Su, 49, 35.2 dahyamānām imāṃ paśya purīṃ sāṭṭapratolikām //
Rām, Su, 51, 4.1 tataḥ paśyantvimaṃ dīnam aṅgavairūpyakarśitam /
Rām, Su, 51, 17.2 athāpaśyad vimānāni vicitrāṇi mahākapiḥ //
Rām, Su, 56, 34.1 chāyā me nigṛhītā ca na ca paśyāmi kiṃcana /
Rām, Su, 56, 46.2 rāvaṇāntaḥpuragato na cāpaśyaṃ sumadhyamām //
Rām, Su, 56, 49.1 sa prākāram avaplutya paśyāmi bahupādapam //
Rām, Su, 56, 50.2 tam āruhya ca paśyāmi kāñcanaṃ kadalīvanam //
Rām, Su, 58, 22.2 yathā tu rāmasya matir niviṣṭā tathā bhavān paśyatu kāryasiddhim //
Rām, Su, 61, 22.1 dṛṣṭā sītā mahābāho saumitre paśya tattvataḥ /
Rām, Su, 64, 9.2 maṇiṃ paśyāmi saumitre vaidehīm āgataṃ vinā //
Rām, Yu, 2, 9.1 setur atra yathā badhyed yathā paśyema tāṃ purīm /
Rām, Yu, 4, 34.2 apaśyaṃste giriśreṣṭhaṃ sahyaṃ drumalatāyutam //
Rām, Yu, 4, 64.2 kūrmamīnasamākīrṇam apaśyat salilāśayam //
Rām, Yu, 4, 76.2 vāyuvegasamādhūtaṃ paśyamānā mahārṇavam //
Rām, Yu, 11, 5.2 rākṣaso 'bhyeti paśyadhvam asmān hantuṃ na saṃśayaḥ //
Rām, Yu, 14, 4.1 paśya tāvad anāryasya pūjyamānasya lakṣmaṇa /
Rām, Yu, 14, 8.2 niruddhatoyaṃ saumitre plavadbhiḥ paśya sarvataḥ //
Rām, Yu, 14, 9.2 bhogāṃśca paśya nāgānāṃ mayā bhinnāni lakṣmaṇa //
Rām, Yu, 16, 20.2 rākṣasaṃ ca balaṃ paśya śarair vidhvaṃsitaṃ mayā //
Rām, Yu, 17, 5.2 paśyamānaḥ samudraṃ ca parvatāṃśca vanāni ca /
Rām, Yu, 18, 11.1 yavīyān asya tu bhrātā paśyainaṃ parvatopamam /
Rām, Yu, 19, 10.2 enaṃ paśya purā dṛṣṭaṃ vānaraṃ punar āgatam //
Rām, Yu, 22, 39.2 avasthāṃ paścimāṃ bhartuḥ kṛpaṇā sādhu paśyatu //
Rām, Yu, 24, 24.1 prabhāṃ visṛjatāṃ paśya nānāvarṇāṃ samutthitām /
Rām, Yu, 25, 13.2 gṛhya śatror abhiprāyam upāvṛttāṃ ca paśya mām //
Rām, Yu, 27, 9.2 paśya kaiścid ahobhistvaṃ rāghavaṃ nihataṃ mayā //
Rām, Yu, 31, 10.2 yugāntam iva lokasya paśya lakṣmaṇa śaṃsati //
Rām, Yu, 38, 28.2 ahatau paśya kākutsthau snehād etad bravīmi te //
Rām, Yu, 38, 31.1 idaṃ ca sumahaccihnaṃ śanaiḥ paśyasva maithili /
Rām, Yu, 45, 16.2 tvaṃ paśya māṃ juhūṣantaṃ tvadarthe jīvitaṃ yudhi //
Rām, Yu, 50, 14.1 hanta paśyasva laṅkāyā vanānyupavanāni ca /
Rām, Yu, 51, 32.2 śatrūṇāṃ kadanaṃ paśya kriyamāṇaṃ mayā raṇe //
Rām, Yu, 51, 33.1 adya paśya mahābāho mayā samaramūrdhani /
Rām, Yu, 51, 35.1 adya rāmasya paśyantu nidhanaṃ sumahat priyam /
Rām, Yu, 51, 37.2 vikīrṇaṃ paśya samare sugrīvaṃ plavageśvaram //
Rām, Yu, 53, 3.2 paśya saṃpādyamānaṃ tu garjitaṃ yudhi karmaṇā //
Rām, Yu, 55, 104.1 paśya me mudgaraṃ ghoraṃ sarvakālāyasaṃ mahat /
Rām, Yu, 59, 54.1 paśya me niśitān bāṇān aridarpaniṣūdanān /
Rām, Yu, 60, 5.1 paśyādya rāmaṃ saha lakṣmaṇena madbāṇanirbhinnavikīrṇadeham /
Rām, Yu, 61, 60.2 paśyādya madbāhubalābhibhūto vikīrṇam ātmānam atho nagendra //
Rām, Yu, 63, 42.2 adya bhūtāni paśyantu śakraśambarayor iva //
Rām, Yu, 63, 44.2 kṛtakarmā pariśrānto viśrāntaḥ paśya me balam //
Rām, Yu, 66, 15.2 paśyantu sakalā lokāstvāṃ māṃ caiva raṇājire //
Rām, Yu, 68, 30.2 mayā rāmasya paśyemāṃ kopena ca niṣūditām //
Rām, Yu, 72, 31.2 rākṣasendrabalaṃ dūrād apaśyad vyūham āsthitam //
Rām, Yu, 75, 4.2 tāṃśca vānaraśārdūlān paśyadhvaṃ me parākramam //
Rām, Yu, 75, 25.2 avikatthan vadhiṣyāmi tvāṃ paśya puruṣādana //
Rām, Yu, 81, 5.2 bhavadbhiḥ śvo nihantāsmi rāmaṃ lokasya paśyataḥ //
Rām, Yu, 82, 38.1 taṃ na paśyāmahe loke yo naḥ śaraṇado bhavet /
Rām, Yu, 88, 51.1 svasthāḥ paśyata durdharṣā yuddhaṃ vānarapuṃgavāḥ /
Rām, Yu, 88, 52.1 adya rāmasya rāmatvaṃ paśyantu mama saṃyuge /
Rām, Yu, 89, 3.2 paśyato mama kā śaktir yoddhuṃ paryākulātmanaḥ //
Rām, Yu, 92, 18.2 bhrātaraṃ tu kharaṃ paśyestadā matsāyakair hataḥ //
Rām, Yu, 94, 4.1 mātale paśya saṃrabdham āpatantaṃ rathaṃ ripoḥ /
Rām, Yu, 100, 10.2 laṅkāyāṃ saumya paśyeyam abhiṣiktaṃ vibhīṣaṇam //
Rām, Yu, 102, 29.2 sītā paśyatu mām eṣā suhṛdgaṇavṛtaṃ sthitam //
Rām, Yu, 108, 16.1 bhrātaraṃ paśya bharataṃ tvacchokād vratacāriṇam /
Rām, Yu, 111, 4.1 etad āyodhanaṃ paśya māṃsaśoṇitakardamam /
Rām, Yu, 111, 11.1 paśya sāgaram akṣobhyaṃ vaidehi varuṇālayam /
Rām, Yu, 111, 12.1 hiraṇyanābhaṃ śailendraṃ kāñcanaṃ paśya maithili /
Rām, Yu, 111, 22.2 agastyasyāśramo hyeṣa dṛśyate paśya maithili //
Rām, Yu, 113, 24.1 so 'paśyad rāmatīrthaṃ ca nadīṃ vālukinīṃ tathā /
Rām, Yu, 113, 24.2 gomatīṃ tāṃ ca so 'paśyad bhīmaṃ sālavanaṃ tathā //
Rām, Yu, 115, 22.1 rajovarṣaṃ samudbhūtaṃ paśya vālukinīṃ prati /
Rām, Utt, 2, 20.2 dhyānaṃ viveśa taccāpi apaśyad ṛṣikarmajam //
Rām, Utt, 3, 22.1 tat paśya bhagavan kaṃcid deśaṃ vāsāya naḥ prabho /
Rām, Utt, 4, 27.2 apaśyad umayā sārdhaṃ rudantaṃ rākṣasātmajam //
Rām, Utt, 9, 2.3 athāpaśyat sa gacchantaṃ puṣpakeṇa dhaneśvaram //
Rām, Utt, 9, 33.1 putra vaiśravaṇaṃ paśya bhrātaraṃ tejasā vṛtam /
Rām, Utt, 9, 33.2 bhrātṛbhāve same cāpi paśyātmānaṃ tvam īdṛśam //
Rām, Utt, 12, 3.2 tatrāpaśyat tato rāma mayaṃ nāma diteḥ sutam //
Rām, Utt, 16, 2.1 athāpaśyad daśagrīvo raukmaṃ śaravaṇaṃ tadā /
Rām, Utt, 16, 3.2 apaśyat puṣpakaṃ tatra rāma viṣṭambhitaṃ divi //
Rām, Utt, 16, 11.1 nandīśvaram athāpaśyad avidūrasthitaṃ prabhum /
Rām, Utt, 17, 2.1 tatrāpaśyata vai kanyāṃ kṛṣṇājinajaṭādharām /
Rām, Utt, 19, 12.1 so 'paśyata narendrastu naśyamānaṃ mahad balam /
Rām, Utt, 20, 7.1 paśya tāvanmahābāho rākṣaseśvara mānuṣam /
Rām, Utt, 21, 2.1 apaśyat sa yamaṃ tatra devam agnipuraskṛtam /
Rām, Utt, 21, 10.1 sa tvapaśyanmahābāhur daśagrīvastatastataḥ /
Rām, Utt, 22, 20.1 tato 'paśyaṃstadāścaryaṃ devadānavarākṣasāḥ /
Rām, Utt, 23, 16.2 varuṇasyālayaṃ divyam apaśyad rākṣasādhipaḥ //
Rām, Utt, 31, 13.2 apaśyad rāvaṇo vindhyam ālikhantam ivāmbaram //
Rām, Utt, 31, 17.2 paśyamānastato vindhyaṃ rāvaṇo narmadāṃ yayau //
Rām, Utt, 32, 10.2 nirvikārāṅganābhāsāṃ paśyate rāvaṇo nadīm //
Rām, Utt, 32, 13.2 paśyetāṃ puruṣaṃ toye krīḍantaṃ sahayoṣitam //
Rām, Utt, 32, 24.2 narendraṃ paśyate rājā rākṣasānāṃ tadārjunam //
Rām, Utt, 34, 7.1 etān asthicayān paśya ya ete śaṅkhapāṇḍurāḥ /
Rām, Utt, 39, 3.2 paśya tvaṃ hanumantaṃ ca nalaṃ ca sumahābalam //
Rām, Utt, 39, 6.2 paśya prītisamāyukto gandhamādanam eva ca //
Rām, Utt, 39, 7.2 paśya tvaṃ prītisaṃyukto mā caiṣāṃ vipriyaṃ kṛthāḥ //
Rām, Utt, 44, 14.1 tasmād bhavantaḥ paśyantu patitaṃ śokasāgare /
Rām, Utt, 44, 21.2 paśyeyam iti tasyāśca kāmaḥ saṃvartyatām ayam //
Rām, Utt, 48, 4.1 bhagavan sādhu paśyemāṃ devatām iva khāccyutām /
Rām, Utt, 48, 19.1 imāṃ bhavatyaḥ paśyantu snehena parameṇa ha /
Rām, Utt, 49, 2.2 sītāsaṃtāpajaṃ duḥkhaṃ paśya rāmasya dhīmataḥ //
Rām, Utt, 55, 10.2 svayambhūr ajito devo yaṃ nāpaśyan surāsurāḥ //
Rām, Utt, 61, 5.2 paśyantu viprā vidvāṃsastridaśā iva rāvaṇam //
Rām, Utt, 61, 29.1 ito gacchata paśyadhvaṃ vadhyamānaṃ mahātmanā /
Rām, Utt, 65, 25.2 duṣkṛtaṃ yatra paśyethāstatra yatnaṃ samācara //
Rām, Utt, 66, 11.2 pūrvām api diśaṃ sarvām athāpaśyannarādhipaḥ //
Rām, Utt, 68, 8.1 athāpaśyaṃ śavaṃ tatra supuṣṭam ajaraṃ kvacit /
Rām, Utt, 68, 10.1 athāpaśyaṃ muhūrtāt tu divyam adbhutadarśanam /
Rām, Utt, 70, 16.1 sa paśyamānastaṃ doṣaṃ ghoraṃ putrasya rāghava /
Rām, Utt, 71, 4.2 vicarantīṃ vanoddeśe daṇḍo 'paśyad anuttamām //
Rām, Utt, 72, 2.1 so 'paśyad arajāṃ dīnāṃ rajasā samabhiplutām /
Rām, Utt, 72, 4.1 paśyadhvaṃ viparītasya daṇḍasyāviditātmanaḥ /
Rām, Utt, 76, 11.1 te 'paśyaṃstejasā bhūtaṃ tapantam asurottamam /
Rām, Utt, 80, 10.1 so 'paśyat somajaṃ tatra tapyantaṃ salilāśaye /
Rām, Utt, 86, 13.2 paśyantu sītāśapathaṃ yaścaivānyo 'bhikāṅkṣate //
Rām, Utt, 93, 15.2 ṛṣer mama ca saumitre paśyed vā śṛṇuyācca yaḥ //
Rām, Utt, 97, 10.1 vatsa rāma imāḥ paśya dharaṇīṃ prakṛtīr gatāḥ /
Saundarānanda
SaundĀ, 1, 38.2 paśyanto manyunā taptā vyālā iva niśaśvasuḥ //
SaundĀ, 1, 42.1 saridvistīrṇaparikhaṃ spaṣṭāñcitamahāpatham /
SaundĀ, 2, 17.1 apyāsīd duḥkhitān paśyan prakṛtyā karuṇātmakaḥ /
SaundĀ, 2, 28.2 spaṣṭayā daṇḍanītyā ca rātrisattrān avīvapat //
SaundĀ, 4, 40.2 vivṛttadṛṣṭiśca śanairyayau tāṃ karīva paśyan sa laḍatkareṇum //
SaundĀ, 4, 41.2 kākṣeṇa paśyan na tatarpa nandaḥ pibannivaikena jalaṃ kareṇa //
SaundĀ, 5, 44.1 kiṃcinna paśyāmi ratasya yatra tadanyabhāvena bhavenna duḥkham /
SaundĀ, 7, 46.2 dhiyā ca sāreṇa ca durbalaḥ san priyām apaśyan kimu viklavo 'ham //
SaundĀ, 8, 47.1 atha sūkṣmamatidvayāśivaṃ laghu tāsāṃ hṛdayaṃ na paśyasi /
SaundĀ, 8, 47.2 kimu kāyamasadgṛhaṃ sravad vanitānāmaśuciṃ na paśyasi //
SaundĀ, 8, 54.2 avicakṣaṇa kiṃ na paśyasi prakṛtiṃ ca prabhavaṃ ca yoṣitām //
SaundĀ, 10, 48.1 etāḥ striyaḥ paśya divaukasastvaṃ nirīkṣya ca brūhi yathārthatattvam /
SaundĀ, 11, 29.1 yathā paśyati madhveva na prapātamavekṣate /
SaundĀ, 11, 29.2 paśyasyapsarasastadvad bhraṃśamante na paśyasi //
SaundĀ, 13, 45.1 evaṃ te paśyatastattvaṃ śaśvadindriyagocaram /
SaundĀ, 13, 51.2 tameva viṣayaṃ paśyan bhūtataḥ parimucyate //
SaundĀ, 15, 10.2 kāmebhyaśca sukhotpattiṃ yaḥ paśyati sa naśyati //
SaundĀ, 16, 44.1 yadaiva yaḥ paśyati nāmarūpaṃ kṣayīti taddarśanamasya samyak /
SaundĀ, 16, 44.2 samyak ca nirvedamupaiti paśyan nandīkṣayācca kṣayameti rāgaḥ //
SaundĀ, 16, 46.2 vijānataḥ paśyata eva cāhaṃ bravīmi samyak kṣayamāsravāṇām //
SaundĀ, 16, 75.1 na doṣataḥ paśyati yo hi doṣaṃ kastaṃ tato vārayituṃ samarthaḥ /
SaundĀ, 16, 75.2 guṇaṃ guṇe paśyati yaśca yatra sa vāryamāṇo 'pi tataḥ prayāti //
SaundĀ, 17, 31.2 pratītya tattatsamavaiti tattatsa naiṣṭhikaṃ paśyati dharmamāryam //
SaundĀ, 17, 32.1 śāntaṃ śivaṃ nirjarasaṃ virāgaṃ niḥśreyasaṃ paśyati yaśca dharmam /
SaundĀ, 17, 33.2 anusmaran paśyati cittadṛṣṭyā maitryā ca śāstrajñatayā ca tuṣṭaḥ //
SaundĀ, 17, 34.2 anusmaran paśyati kāyasākṣī maitryā ca sarvajñatayā ca tuṣṭaḥ //
SaundĀ, 18, 12.1 yatpaśyataścādhigamo mamāyaṃ tanme samāsena mune nibodha /
SaundĀ, 18, 15.1 skandhāṃśca rūpaprabhṛtīn daśārdhān paśyāmi yasmāccapalānasārān /
SaundĀ, 18, 16.1 yasmācca paśyāmyudayaṃ vyayaṃ ca sarvāsvavasthāsvahamindriyāṇām /
SaundĀ, 18, 17.1 yataśca lokaṃ samajanmaniṣṭhaṃ paśyāmi niḥsāramasacca sarvam /
SaundĀ, 18, 45.1 aho 'ndhavijñānanimīlitaṃ jagat paṭāntare paśyati nottamaṃ sukham /
Saṅghabhedavastu
SBhedaV, 1, 72.1 tatra yeṣāṃ strīndriyaṃ yeṣāṃ ca puruṣendriyaṃ te 'nyonyaṃ cakṣuṣā cakṣur upanidhyāya paśyanti //
SBhedaV, 1, 73.1 ye yathā cakṣuṣā cakṣur upanidhyāya paśyanti tathā tathā saṃraktāḥ /
SBhedaV, 1, 182.0 karṇasya gautamā rājño dvau gautamo bharadvājaś ca tayor gautamo naiṣkarmyābhinandī bharadvājo rājyābhinandī sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ sa saṃlakṣayati aham api pitur atyayād rājā bhaviṣyāmy aham api dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi kim atra prāptakālam agārād anagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ //
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
Śira'upaniṣad
ŚiraUpan, 1, 1.4 tato ha vai te devā rudram apṛcchan te devā rudram apaśyan te devā rudram adhyāyan te devā ūrdhvabāhavo rudraṃ stuvanti //
Śvetāśvataropaniṣad
ŚvetU, 1, 3.1 te dhyānayogānugatā apaśyan devātmaśaktiṃ svaguṇair nigūḍhām /
ŚvetU, 1, 14.2 dhyānanirmathanābhyāsād devaṃ paśyen nigūḍhavat //
ŚvetU, 3, 19.1 apāṇipādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ /
ŚvetU, 3, 20.2 tam akratuṃ paśyati vītaśoko dhātuḥ prasādān mahimānam īśam //
ŚvetU, 4, 12.2 hiraṇyagarbhaṃ paśyata jāyamānaṃ sa no buddhyā śubhayā saṃyunaktu //
ŚvetU, 4, 20.1 na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainaṃ /
ŚvetU, 5, 2.2 ṛṣiprasūtaṃ kapilaṃ yas tam agre jñānair bibharti jāyamānaṃ ca paśyet //
Agnipurāṇa
AgniPur, 7, 20.2 tathā sītā hṛtā nūnaṃ nāpaśyat sa gato 'tha tām //
AgniPur, 9, 5.1 nāpaśyat pānabhūmyādau sītāṃ cintāparāyaṇaḥ /
AgniPur, 9, 10.1 sītāṅgulīyaṃ jagrāha sāpaśyan mārutintarau /
Amaruśataka
AmaruŚ, 1, 14.2 paśyaitad dayitākucavyatikaronmṛṣṭāṅgarāgāruṇaṃ vakṣaste malatailapaṅkaśabalair veṇīpadairaṅkitam //
AmaruŚ, 1, 20.1 paśyāmo mayi kiṃ prapadyata iti sthairyaṃ mayālambitaṃ kiṃ māmālapatītyayaṃ khalu śaṭhaḥ kopastayāpyāśritaḥ /
AmaruŚ, 1, 34.2 tasya premṇastad idamadhunā vaiṣamaṃ paśya jātaṃ tvaṃ pādānte luṭhasi nahi me manyumokṣaḥ khalāyāḥ //
AmaruŚ, 1, 35.1 sutanu jahihi kopaṃ paśya pādānataṃ māṃ na khalu tava kadācitkopa evaṃvidho'bhūt /
AmaruŚ, 1, 42.1 āśaṅkya praṇatiṃ paṭāntapihitau pādau karotyādarāt vyājenāgatamāvṛṇoti hasitaṃ na spaṣṭamudvīkṣate /
AmaruŚ, 1, 99.2 tattenaiva vinā śaśāṅkadhavalāḥ spaṣṭāṭṭahāsā niśā eko vā divasaḥ payodamalino yāyānmama prāvṛṣi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 23.2 ātmavat satataṃ paśyed api kīṭapipīlikam //
AHS, Sū., 12, 61.1 yathāsvajanmopaśayāḥ svatantrāḥ spaṣṭalakṣaṇāḥ /
AHS, Śār., 1, 26.1 icchantī bhartṛsadṛśaṃ putraṃ paśyet puraḥ patim /
AHS, Śār., 3, 93.2 suptaḥ paśyet karṇikārān palāśān digdāholkāvidyudarkānalāṃś ca //
AHS, Śār., 6, 13.2 paśyen nimittam aśubhaṃ taṃ ca nānuvrajed bhiṣak //
AHS, Śār., 6, 65.1 paśyet saumyaṃ śubhaṃ tasya śubham eva phalaṃ bhavet /
AHS, Śār., 6, 67.2 yaḥ paśyel labhate yo vā chattrādarśaviṣāmiṣam //
AHS, Nidānasthāna, 13, 64.1 paṅkavacchīrṇamāṃsaśca spaṣṭasnāyusirāgaṇaḥ /
AHS, Cikitsitasthāna, 7, 1.3 yaṃ doṣam adhikaṃ paśyet tasyādau pratikārayet /
AHS, Utt., 12, 5.2 pārśve paśyen na pārśvasthe timirākhyo 'yam āmayaḥ //
AHS, Utt., 12, 11.2 spaṣṭāruṇābhāṃ vistīrṇāṃ sūkṣmāṃ vā hatadarśanām //
AHS, Utt., 13, 96.1 akṣirogāvasānācca paśyet timirarogivat /
AHS, Utt., 28, 24.1 yantrayitvārśasam iva paśyet samyag bhagandaram /
AHS, Utt., 35, 54.1 vikarṇanāsānayanaṃ paśyet tadvihatendriyaḥ /
AHS, Utt., 39, 14.2 yasya yad yaugikaṃ paśyet sarvam ālocya sātmyavit //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 12.2 tatrādyāḥ svatantrāḥ spaṣṭākṛtayo yathāsvaṃ samutthānopaśayāśca /
Bhallaṭaśataka
BhallŚ, 1, 10.1 sadvṛttayaḥ sadasadarthavivekino ye te paśya kīdṛśam amuṃ samudāharanti /
BhallŚ, 1, 25.2 astyeva tān paśyati ced anāryā trasteva lakṣmīr na padaṃ vidhatte //
BhallŚ, 1, 42.2 asyātyantam abhājanasya jaladāraṇyoṣarasyāpi kiṃ jātā paśya punaḥ punar eva paruṣā saivāsya dagdhā chaviḥ //
BhallŚ, 1, 56.2 antaḥsāramukhena dhig aho te mārutenāmunā paśyātyantacalena sadma mahatām ākāśam āropitā //
BhallŚ, 1, 57.2 utkṣiptāś capalāśayena marutā paśyāntarikṣe 'dhunā tuṅgānām uparisthitiṃ kṣitibhṛttāṃ kurvanty amī pāṃsavaḥ //
BhallŚ, 1, 74.1 saṃrakṣituṃ kṛṣim akāri kṛṣīvalena paśyātmanaḥ pratikṛtis tṛṇapūruṣo 'yam /
Bodhicaryāvatāra
BoCA, 1, 3.2 atha matsamadhātureva paśyed aparo'pyenamato'pi sārthako'yam //
BoCA, 5, 36.1 dṛṣṭiviśrāmahetostu diśaḥ paśyetkadācana /
BoCA, 5, 37.1 mārgādau bhayabodhārthaṃ muhuḥ paśyec caturdiśam /
BoCA, 5, 48.1 anunītaṃ pratihataṃ yadā paśyetsvakaṃ manaḥ /
BoCA, 5, 63.1 asthīnyapi pṛthak kṛtvā paśya majjānamantataḥ /
BoCA, 5, 80.1 ṛju paśyetsadā sattvāṃścakṣuṣā sampibanniva /
BoCA, 5, 106.1 saṃkṣepeṇāthavā tāvatpaśyetsūtrasamuccayam /
BoCA, 8, 6.1 apaśyannaratiṃ yāti samādhau na ca tiṣṭhati /
BoCA, 8, 45.2 gṛdhrair vyaktīkṛtaṃ paśya kimidānīṃ palāyase //
BoCA, 8, 63.2 śmaśāne patitān ghorān kāyān paśyāparānapi //
BoCA, 8, 124.2 na paśyec chatruvac cainaṃ kaścainaṃ pratimānayet //
BoCA, 8, 150.1 paśyāmo muditās tāvac cirād enaṃ khalīkṛtam /
BoCA, 10, 11.1 trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorāḥ dhvāntaṃ dhvastaṃ samantāt sukharatijananī kasya saumyā prabheyam /
BoCA, 10, 14.1 paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ kāruṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim /
BoCA, 10, 19.1 andhāḥ paśyantu rūpāṇi śṛṇvantu badhirāḥ sadā /
BoCA, 10, 53.2 tameva nāthaṃ paśyeyaṃ mañjunāthamavighnataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 69.1 tatra sapta sthitaḥ pakṣān apaśyad divase 'ntime /
BKŚS, 2, 86.1 tataḥ paśyeti tām uktvā tad utkṣipya nṛpāsanam /
BKŚS, 3, 43.2 sa prāsādagato 'paśyat pakṣaṇaṃ nirjanaṃgamam //
BKŚS, 3, 73.2 so 'paśyad dayitāṃ bhītāṃ mā bhaiṣīr iti cābravīt //
BKŚS, 4, 44.2 harṣavibhrāntacittānāṃ vaṇijāṃ paśya ḍambaram //
BKŚS, 4, 55.2 nivṛtyāpaśyad āvantyāṃ mandirodyānasevinīm //
BKŚS, 4, 66.2 na labhyate sutaḥ paśya vaiparītyaṃ vidher iti //
BKŚS, 4, 103.1 māsamātre gate 'paśyat svapnānte madhusūdanam /
BKŚS, 5, 94.2 digdāhād iva raktānām apaśyaṃ maṇḍalaṃ diśām //
BKŚS, 5, 136.2 uttīrṇam aham ātmānaṃ paśyāmi sarasas tataḥ //
BKŚS, 5, 161.1 rājā tu tān atho dṛṣṭvā mām apaśyat sutaṃ tataḥ /
BKŚS, 5, 238.2 gṛhiṇīṃ cakitaḥ paśya niścintāṃ tanayām iti //
BKŚS, 5, 243.2 bho paśya dayitāpatye duhituḥ prakriyām iti //
BKŚS, 5, 298.2 tiṣṭhantīm ambare 'paśyad devatām avanīśvaraḥ //
BKŚS, 8, 1.1 tatrāpaśyaṃ puradvārān niryāntīṃ janatām aham /
BKŚS, 8, 3.1 iti saṃpaśyamāno 'ham apaśyaṃ hastinīgatam /
BKŚS, 8, 15.2 apaśyaṃ megharuddhārdham iva prāleyadīpitam //
BKŚS, 8, 32.1 atha duṣparisaṃkhyānam apaśyaṃ vanarandhragam /
BKŚS, 9, 10.1 paśya duḥśraddadhāneti tam uktvā marubhūtikaḥ /
BKŚS, 9, 11.2 āścaryaṃ pulinaṃ paśya namas tasmai sacakṣuṣe //
BKŚS, 9, 16.2 atyāścaryam idaṃ paśya padakoṭīś caturdaśa //
BKŚS, 9, 37.2 saptaparṇam apaśyāma pravṛttabhramarotsavam //
BKŚS, 9, 43.1 athāgamyam apaśyāma candrasūryānalānilaiḥ /
BKŚS, 9, 53.1 svayaṃ tatrāpy apaśyāma racitaṃ prastaraṃ mahat /
BKŚS, 9, 60.2 vidyādharam apaśyāma lepavidyādharācalam //
BKŚS, 9, 72.2 jīvayitvābhyanujñeyo mā sma paśyat sa mām iti //
BKŚS, 9, 76.2 evaṃ muñcāmi bhūyas tān na cet paśyatu mām iti //
BKŚS, 9, 77.1 mayā datte 'bhyanujñāne paśyatv evaṃ karotv iti /
BKŚS, 9, 97.1 aṅgārakam athāpaśyaṃ paśyantaṃ kusumālikām /
BKŚS, 10, 12.2 yenedam iha vinyastaṃ taṃ paśyeyaṃ kathaṃ nv iti //
BKŚS, 10, 45.1 lambakarṇam athāpaśyaṃ vinītaṃ lambaśāṭakam /
BKŚS, 10, 54.1 tena vegavatā gacchann apaśyaṃ gajam agrataḥ /
BKŚS, 10, 76.2 prairayat tatra cāpaśyaṃ mandiraṃ mandaronnatam //
BKŚS, 10, 91.2 adhīyamānavinayām apaśyaṃ nāgakanyakām //
BKŚS, 10, 131.2 bālikām antikāsīnāṃ dṛṣṭvāpaśyan madantikam //
BKŚS, 10, 164.2 śokamūkapravṛddhāsram apaśyam abalājanam //
BKŚS, 10, 169.1 asyās tu svāminīṃ paśya yuvarāje virājati /
BKŚS, 10, 170.1 atha vā paśya tām eva paśyatām eva pīḍyate /
BKŚS, 11, 10.2 paṅkāvilajalāṃ paśyet tathādhyāsam ahaṃ priyām //
BKŚS, 11, 33.1 tatraikā dārikāvocad dārikāḥ paśyatādbhutam /
BKŚS, 11, 34.2 tam eva paśyatānena vācālena guṇīkṛtam //
BKŚS, 11, 40.1 bhavān paśyatu vā mā vā tvadvidheyo yuvā janaḥ /
BKŚS, 11, 42.2 kadācid itarāṃ naiva paśyed vṛttakutūhalaḥ //
BKŚS, 11, 44.2 norvaśīm api paśyet saḥ kuto madanamañjukām //
BKŚS, 11, 84.2 niśāyāṃ yātakalpāyām apaśyaṃ rudatīm imām //
BKŚS, 12, 62.2 anviṣyanto bhramāma sma na cāpaśyāma tatra tām //
BKŚS, 12, 70.2 tasya skandhe hriyālīnam apaśyaṃ prāṇadāyinīm //
BKŚS, 13, 13.1 tasyām api ca pītāyām apaśyaṃ vegavadbhramān /
BKŚS, 14, 46.2 te 'paśyaṃs tatra vṛndāni tāpasānāṃ tapasyatām //
BKŚS, 14, 115.2 apaśyam aryaputraṃ ca hā kvāsīti pravādinam //
BKŚS, 15, 20.2 aryaputra khalīkāraṃ paśyatemaṃ mamedṛśam //
BKŚS, 15, 39.2 nayanonmeṣamātreṇa paśya mām āgatām iti //
BKŚS, 15, 70.2 kenāpy apaśyam ātmānaṃ nīyamānaṃ vihāyasā //
BKŚS, 15, 99.2 apaśyaṃ yuddhasaṃnaddhāś caṇḍikāgaṇikā iva //
BKŚS, 15, 153.2 apaśyam aham ātmānaṃ taṃ cāmitagatiṃ puraḥ //
BKŚS, 16, 4.2 apaśyaṃ lohitāyantīṃ prācīm aruṇaśociṣā //
BKŚS, 16, 5.2 vivādidhvanighaṇṭānām apaśyaṃ maṇḍalaṃ gavām //
BKŚS, 16, 7.2 apaśyaṃ dhūsaracchāyān gacchan dinakarodaye //
BKŚS, 16, 12.2 praviśyāpaśyam udyānamandiraṃ tuṅgatoraṇam //
BKŚS, 16, 19.2 apaśyam amarākāraṃ naraṃ nāgarakeśvaram //
BKŚS, 16, 49.2 vīṇāvayavasampūrṇām apaśyaṃ śakaṭāvalīm //
BKŚS, 17, 51.2 apaśyaṃ veśmanāṃ mālās tasyaiva sirasām iva //
BKŚS, 17, 53.2 yakṣīkāmukam āyātuṃ sakhyaḥ paśyata dhāvata //
BKŚS, 17, 60.1 tataḥ prathamakakṣāyām apaśyaṃ saṃnidhāpitām /
BKŚS, 17, 85.2 hrītāḥ sadiśam ākāśam apaśyan proṣitottarāḥ //
BKŚS, 17, 137.2 tāvad gandharvadattāyā rūpaṃ paśyāmy avāritaḥ //
BKŚS, 18, 34.2 suhṛdaḥ pibataḥ paśya sadāratanayān iti //
BKŚS, 18, 38.1 apaśyaṃ tatra cāsīnaḥ suhṛdaḥ pāyitapriyān /
BKŚS, 18, 58.1 atha gatvā tam uddeśam apaśyaṃ mādhavīgṛhe /
BKŚS, 18, 68.1 tatrāpaśyaṃ striyaṃ gaurīṃ sitāsitaśiroruhām /
BKŚS, 18, 77.2 gatvā paśya suhṛdgoṣṭhīṃ madātiśayavihvalām //
BKŚS, 18, 78.2 tenādṛṣṭaḥ suhṛdgoṣṭhyā viśrabdhaḥ paśyatām iti //
BKŚS, 18, 125.2 śilpinas tatra cāpaśyaṃ ratnasaṃskārakārakān //
BKŚS, 18, 136.1 ya eva māṃ suhṛt kaścid apaśyat saṃmukhāgatam /
BKŚS, 18, 355.2 pānthasaṃhātasaṃbādham apaśyaṃ sattramaṇḍapam //
BKŚS, 18, 439.1 prātar mahāntam adhvānaṃ gatvāpaśyāma nimnagām /
BKŚS, 18, 441.2 atha vā svayam evaināṃ suhṛdaḥ kiṃ na paśyatha //
BKŚS, 18, 442.1 vaṃśān paśyatha yān asyāḥ parasmin saritas taṭe /
BKŚS, 18, 568.2 paśyante ca diśaḥ pītās tṛṣṇātimiramīlitāḥ //
BKŚS, 18, 618.2 apaśyaṃ prathamāṃ jāyāṃ karaśākhāvṛtānanām //
BKŚS, 18, 631.2 gṛhaṃ tat paritaḥ paśyann apaśyaṃ vanitādvayam //
BKŚS, 18, 631.2 gṛhaṃ tat paritaḥ paśyann apaśyaṃ vanitādvayam //
BKŚS, 19, 2.2 sahasā pramadāveṣam apaśyaṃ puruṣaṃ puraḥ //
BKŚS, 19, 47.1 śobhāṃ yātrikalokasya paśyan praviśataḥ puram /
BKŚS, 19, 89.2 siddhayātraṃ parāvṛttam apaśyat potavāṇijam //
BKŚS, 19, 100.2 citrākārān apaśyāma prāṇino jalacāriṇaḥ //
BKŚS, 19, 105.2 dūrād girim apaśyāma ratnakūṭasthakiṃnaram //
BKŚS, 19, 116.1 prakrīḍantīm athāpaśyad viśāle mandirājire /
BKŚS, 19, 119.2 śvaśrūḥ paśyety anujñātaḥ praviveśāvarodhanam //
BKŚS, 19, 128.2 tatraiva suhṛdo 'paśyad divyaratnāmbarasrajaḥ //
BKŚS, 19, 154.2 khaṃ paśyantam apaśyaṃs tam iyaṃ yātīti vādinam //
BKŚS, 19, 169.2 apaśyan natamūrdhānaṃ sa tam eva sumaṅgalam //
BKŚS, 19, 187.2 dhūpaṃ tat phalake nyastām apaśyaṃ bhartṛdārikām //
BKŚS, 20, 38.2 apaśyaṃ dvīpināṃ kṛttīs tathedam abhavan mama //
BKŚS, 20, 93.1 athāpaśyaṃ śivās tatra trāsitāḥ piśitāśinīḥ /
BKŚS, 20, 97.1 ityādibahuvṛttāntaṃ paśyatā pretaketakam /
BKŚS, 20, 121.2 apaśyaṃ kuṅkumābhe 'pi svakare varṇasaṃkaram //
BKŚS, 20, 134.1 athāpaśyaṃ vimānasya dūrād avanimaṇḍalam /
BKŚS, 20, 227.1 athāpaśyaṃ mahājvālājvālasaṃkucitāmbarām /
BKŚS, 20, 232.1 gatvā ca tvarayāpaśyaṃ yāṣṭīkaṃ pālam agrataḥ /
BKŚS, 20, 236.1 gatvā tena sahāpaśyaṃ ghoṣam āsannagokulam /
BKŚS, 20, 293.2 pratibuddhān na cāpaśyaṃ pāṇḍāv api divākare //
BKŚS, 20, 313.1 mātarau putra paśyeti samādiṣṭo mahībhujā /
BKŚS, 20, 330.2 paśyāmitagate bhartur ācāram iti bhāṣitam //
BKŚS, 20, 333.1 yadi paśyed ayaṃ mugdhaḥ priyāṃ madanamañjukām /
BKŚS, 20, 384.1 tatrāpaśyat tataḥ kāntām antargṛham acetanām /
BKŚS, 20, 404.1 athavā mṛta eva tvam utkrāntaṃ paśya te yaśaḥ /
BKŚS, 20, 425.2 tadvisṛṣṭān apaśyāma yugapat patataḥ śarān //
BKŚS, 21, 91.2 daivaṃ puruṣakāreṇa janāḥ paśyantu bādhitam //
BKŚS, 21, 111.2 dṛḍhodyame punaḥ paśya yadi kaṃcin na paśyasi //
BKŚS, 21, 122.1 brūhi sundari paśyāma kuṭumbasyāsya kaḥ prabhuḥ /
BKŚS, 21, 144.1 pāviśann eva cāpaśyan naradhātuparicchadam /
BKŚS, 22, 91.2 atṛptadṛṣṭayo 'paśyan varaṃ pauraparaṃparāḥ //
BKŚS, 22, 249.2 prāvṛtya ca tataḥ paśya sanidhiḥ pitarāv iti //
BKŚS, 22, 276.2 ā śiraścaraṇāṅguṣṭham apaśyat kundamālikām //
BKŚS, 23, 39.2 katarat paśyasi spaṣṭaṃ padapañcakayor iti //
BKŚS, 23, 87.2 ākārakṣiptanāsatyāv apaśyaṃ puruṣau puraḥ //
BKŚS, 24, 38.2 sagomukham apaśyan mām ā śiraścaraṇaṃ ciram //
BKŚS, 26, 2.2 vipaṇer gṛham āyātam apaśyaṃ priyadarśanam //
BKŚS, 26, 7.2 apaśyad ṛṣidattā māṃ paśyantaṃ priyadarśanam //
BKŚS, 26, 10.1 ṛṣidattām athāpaśyaṃ krodhavisphāritekṣaṇaḥ /
BKŚS, 28, 7.2 citrāṃśukadharā nārīr apaśyaṃ rūḍhayauvanāḥ //
BKŚS, 28, 38.2 gobhiḥ pravahaṇaṃ yuktam apaśyaṃ rājavartmani //
Daśakumāracarita
DKCar, 1, 2, 20.1 bhramaṃśca viśālopaśalye kamapyākrīḍamāsādya tatra viśaśramiṣur āndolikārūḍhaṃ ramaṇīsahitamāptajanaparivṛtamudyāne samāgatamekaṃ puruṣamapaśyat /
DKCar, 1, 4, 24.5 paśyatemam iti //
DKCar, 2, 1, 20.1 paśyatu patimadyaiva śūlāvataṃsitamiyamanāryaśīlā kulapāṃsanī iti nirbhartsayan bhīṣaṇabhrukuṭidūṣitalalāṭaḥ kāla iva kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa //
DKCar, 2, 1, 79.1 kāśapitimaithilāṅgarājāṃś ca suhṛnniveditān pitṛvad apaśyat //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 215.1 śrutvaitaddevo rājavāhanaḥ sanmitamavādīt paśyata pāratalpikamupadhiyuktamapi gurujanūndhavyasanamuktihetutayā duṣṭāmitrapramāpaṇābhyupāyatayā rājyopalabdhimūlatayā ca puṣkalāv arthadharmāv apy arīradhat //
DKCar, 2, 4, 178.0 bahūpayuktā ca buddhiḥ muktabandhaste śvaśuraḥ paśyatu mām ityabhidhāya bhūyaḥ pramatimeva paśyanprītismeraḥ prastūyatāṃ tāvadātmīyaṃ caritam ityājñāpayat //
DKCar, 2, 5, 14.1 bhāgyamatra parīkṣiṣye iti spaṣṭāspṛṣṭameva kimapyāviddharāgasādhvasaṃ lakṣasuptaḥ sthito 'smi //
DKCar, 2, 6, 37.1 mahati ratnaraṅgapīṭhe sthitāṃ prathamaṃ tāmroṣṭhīm apaśyam //
DKCar, 2, 6, 182.1 gate ca kasmiṃścitkālāntare sā tvanutapyamānā kā me gatiḥ iti vimṛśantī kāmapi vṛddhapravrājikāṃ mātṛsthānīyāṃ devaśeṣakusumairupasthitāmapaśyat //
DKCar, 2, 6, 272.1 aparedyurdagdhādagdhaṃ mṛtakaṃ citāyāḥ prasabhamākarṣantī śyāmākārāṃ nārīmapaśyam //
DKCar, 2, 6, 285.1 ahaṃ tu kiṃ nvidam ity uccakṣur ālokayankamapi rākṣasaṃ kāṃcid aṅganāṃ viceṣṭamānagātrīmākarṣantamapaśyam //
Divyāvadāna
Divyāv, 1, 27.0 so 'pi āttamanāttamanā udānam udānayati apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam //
Divyāv, 1, 59.0 sa koṭikarṇastaṃ pitaraṃ paśyati nityaṃ kṛṣikarmānte udyuktam //
Divyāv, 1, 85.0 apāyān kiṃ na paśyasīti //
Divyāv, 1, 98.0 paścāt tenāsau dāsako 'bhihitaḥ dāsaka paśya sārthaḥ kiṃ karotīti //
Divyāv, 1, 100.0 yāvat paśyati sthorāṃ lardayantaṃ sārtham //
Divyāv, 1, 125.0 tasya tāvabhisāraṃ dattvā pratyudgatau na paśyataḥ //
Divyāv, 1, 127.0 tasya tāvabhisāraṃ dattvā pratyudgatau na paśyataḥ //
Divyāv, 1, 132.0 śroṇaḥ koṭikarṇaḥ sārthavāho 'pi sūryāṃśubhiḥ spṛṣṭa ātāpitaḥ prativibuddho yāvat sārthaṃ na paśyati nānyatra gardabhayānameva //
Divyāv, 1, 165.0 yāvadaparaṃ paśyati āyasaṃ nagaramuccaṃ ca pragṛhītaṃ ca //
Divyāv, 1, 188.0 yāvat paśyati sūryasyāstagamanakāle vimānaṃ catasro 'psarasaḥ abhirūpāḥ prāsādikā darśanīyāḥ //
Divyāv, 1, 234.0 yāvat sūryasyābhyudgamanakālasamaye paśyati aparaṃ vimānam //
Divyāv, 1, 275.0 yāvat paśyati vimānam //
Divyāv, 1, 315.0 mama buddhirutpannā tatra pratisaṃdhiṃ gṛhṇīyām yatraitān sarvān svakaṃ svakaṃ karmaphalaṃ paribhuñjānān paśyeyamiti //
Divyāv, 1, 331.0 sa prativibuddho yāvat paśyati ghaṇṭāchatrāṇi vyajanāni akṣarāṇi likhitāni yadi tāvacchroṇaḥ koṭikarṇo jīvati laghvāgamanāya kṣipramāgamanāya cyutaḥ kālagato gatyupapattisthānāt sthānāntaraviśeṣatāyai //
Divyāv, 1, 352.0 paśyāmi saced bhūtaṃ bhaviṣyati sarvametat satyam //
Divyāv, 1, 366.0 paśyāmi saced bhūtaṃ bhaviṣyati sarvametat satyam //
Divyāv, 1, 380.0 paśyāmi saced bhūtaṃ bhaviṣyati sarvametat satyam //
Divyāv, 1, 458.0 yāvat paśyati smṛtiṃ pratimukhamupasthāpya //
Divyāv, 2, 189.0 paśyati tatra gośīrṣacandanam //
Divyāv, 2, 245.0 tato vaṇiggrāmeṇāvacarakāḥ puruṣāḥ preṣitāḥ paśyata kiṃ dravyamiti //
Divyāv, 2, 454.0 idānīṃ ko yogo yena kālikāvātaḥ sumerupratyāhata iva pratinivṛttaḥ sa itaścāmutaśca pratyavekṣitumārabdho yāvat paśyati āyuṣmantaṃ pūrṇaṃ vahanasīmāyāṃ paryaṅkaṃ baddhvāvasthitam //
Divyāv, 2, 523.2 āsane nirmitāścaike paśya ṛddhimatāṃ balam /
Divyāv, 2, 598.0 sa janakāyo bhagavantamapaśyaṃścandanamālaṃ prāsādaṃ bhettumārabdhaḥ //
Divyāv, 2, 633.0 samanvāhartuṃ saṃvṛttaḥ paśyati marīcike lokadhātau upapannā //
Divyāv, 2, 634.0 sa saṃlakṣayati kasya vineyā paśyati bhagavataḥ //
Divyāv, 2, 643.0 dṛṣṭvā ca punaḥ sasambhramāt tatsakāśamupasaṃkramya kathayati cirādbata putrakaṃ paśyāmīti //
Divyāv, 3, 14.0 dṛṣṭvā ca punarāyuṣmantamāmantrayate icchasi tvamānanda yo 'sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṃ gaṅgāyāṃ āplāvitaḥ taṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yo 'yaṃ bhagavān yūpamucchrāpayet bhikṣavaḥ paśyeyuḥ //
Divyāv, 3, 22.0 bhikṣavo buddhaṃ bhagavantaṃ papracchuḥ paśya bhadanta bhikṣavo yūpaṃ paśyanti //
Divyāv, 3, 22.0 bhikṣavo buddhaṃ bhagavantaṃ papracchuḥ paśya bhadanta bhikṣavo yūpaṃ paśyanti //
Divyāv, 3, 77.0 tato yūpadarśanodyuktaḥ sarva eva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 81.0 mahāpraṇādo rājā pṛcchati bhavantaḥ kasmāt stokāḥ karapratyāyā upanītāḥ deva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 5, 19.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti paśya bhadanta anena brāhmaṇena bhagavānekayā gāthayā stuto bhagavatā ca pratyekāyāṃ bodhau vyākṛta iti //
Divyāv, 6, 7.0 gacchāmi paśyāmi kiṃ mamāntikādabhirūpatara āhosvinneti //
Divyāv, 6, 8.0 sa nirgato yāvat paśyati bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 6, 10.0 sa bhagavato mūrdhānamavalokayitumārabdho yāvanna paśyati //
Divyāv, 6, 16.0 indro brāhmaṇaḥ saṃlakṣayati etadasyāścaryaṃ na kadācinmayā śrutam gacchāmi paśyāmīti //
Divyāv, 6, 54.0 nāgāḥ saṃlakṣayanti kiṃ kāraṇaṃ bhagavatā laukikacittamutpāditamiti paśyanti kāśyapasya samyaksambuddhasya śarīrasaṃghātamavikopitaṃ draṣṭukāma iti //
Divyāv, 7, 21.0 sa paśyati jetavanaṃ śūnyam //
Divyāv, 7, 51.0 sa narakān vyavalokayitumārabdho na paśyati tiryak ca pretaṃ ca manuṣyāṃścāturmahārājikān devāṃstrāyastriṃśān yāvanna paśyati //
Divyāv, 7, 73.0 yāvat paśyati śakraṃ devendram //
Divyāv, 7, 118.0 hastyaśvarathapattiyāyino bhuñjānasya puraṃ sanairgamaṃ paśyasi phalaṃ hi rūkṣikāyā alavaṇikāyāḥ kulmāṣapiṇḍakāyāḥ //
Divyāv, 7, 168.0 paśyasi phalaṃ hi rūkṣikāyā alavaṇikāyā kulmāṣapiṇḍakāyāḥ iti //
Divyāv, 8, 92.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ paśya bhadanta bhagavatā idaṃ caurasahasraṃ saptavāraṃ dhanena saṃtarpayitvā atyantaniṣṭhe 'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitam //
Divyāv, 8, 107.0 so 'pyāttamanā āttamanā udānamudānayati apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam //
Divyāv, 8, 327.0 atha supriyo mahāsārthavāho maghāya sārthavāhāya jātikulagotrāgamanaprayojanaṃ vistareṇārocayati sma paraṃ cainaṃ vijñāpayati sārthavāhānubhāvādahaṃ badaradvīpamahāpattanaṃ paśyeyam //
Divyāv, 8, 330.0 āścaryamamānuṣaparākramaṃ te paśyāmi yo nāma bhavāñ jambudvīpādamanuṣyāvacaritaṃ parvatasamudranadyottaraṇaṃ kṛtvā ihāgataḥ yatrāmanuṣyāḥ pralayaṃ gacchanti prāgeva manuṣyāḥ //
Divyāv, 8, 331.0 devaṃ tadbhavantaṃ paśyāmi devānyatamaṃ vā manuṣyaveṣadhāriṇam //
Divyāv, 8, 343.0 dṛṣṭvā punarmaghāya sārthavāhāyārocayati yatkhalu mahāsārthavāha jānīyāḥ ekapāṇḍaraṃ pānīyaṃ paśyāmi //
Divyāv, 8, 345.0 api tu paśyasi tvaṃ dakṣiṇakena mahatsudhāparvatam yadidaṃ tasyaitadanubhāvena pānīyaṃ rañjitam //
Divyāv, 8, 348.0 punarapi gacchan paśyati supriyo mahāsārthavāhaḥ śastravarṇaṃ pānīyam //
Divyāv, 8, 351.0 paśyasi tvaṃ dakṣiṇakeṇa mahacchastraparvatam //
Divyāv, 8, 356.0 adrākṣīt supriyo mahāsārthavāho nīlapītalohitāvadātaṃ pānīyam antarjale ca dīpārciṣaḥ paśyati dīpyamānāḥ //
Divyāv, 8, 359.0 paśyasi tvaṃ dakṣiṇakena catūratnamayaṃ parvatam //
Divyāv, 8, 378.0 sa tatra paśyati mahāntaṃ parvatamuccaṃ ca pragṛhītaṃ ca //
Divyāv, 8, 387.0 na cāsyopāyaṃ paśyati taṃ parvatamabhirohaṇāyeti viditvā cintāparo 'horātramavasthitaḥ //
Divyāv, 8, 404.0 yāvadbaddhaṃ nagaraṃ paśyati //
Divyāv, 9, 3.0 kathaṃ meṇḍhako gṛhapatirjñāto mahāpuṇyaḥ sa yadi riktakāni kośakoṣṭhāgārāṇi paśyati sahadarśanādeva pūryante //
Divyāv, 9, 39.0 kasyārthāya dṛṣṭā asmābhiryuṣmākaṃ saṃpattiḥ yāvadvipattiṃ na paśyāmaḥ //
Divyāv, 9, 63.0 tīrthyair nagarajanakāyasametair avacarakāḥ preṣitāḥ gatvā paśyata kīdṛśā janapadā iti //
Divyāv, 9, 64.0 te gatāḥ paśyantyatiśayena janapadān ṛddhān sphītān //
Divyāv, 10, 56.1 paśyati taṃ pratyekabuddham //
Divyāv, 10, 59.1 tato 'sau gṛhapatiḥ kośakoṣṭhāgārāṇi pratyavekṣitumārabdho yāvatpūrṇāni paśyati //
Divyāv, 10, 60.1 sa patnīmāmantrayate mama tāvat praṇidhānaṃ pūrṇam yuṣmākamapīdānīṃ paśyāma iti //
Divyāv, 12, 374.2 āryasatyāni catvāri paśyati prajñayā yadā //
Divyāv, 12, 388.3 śramaṇādhama hīnāsatpuruṣa tvamimāṃ nanu paśyasi puṣkariṇīm //
Divyāv, 13, 26.1 tena naimittikā āhūya pṛṣṭāḥ bhavantaḥ paśyata kasya prabhāvānmamānarthaśatāni prādurbhūtāni //
Divyāv, 13, 73.1 kiṃ tadanyaṃ bhavet paśyāmi tāvaditi //
Divyāv, 13, 74.1 sa tatra praviṣṭo yāvat paśyati śūnyam //
Divyāv, 13, 76.1 tataḥ svāgato bhojanavelāṃ jñātvā lekhaśālāyāḥ svagṛhamāgato bhoktumiti yāvat paśyati śūnyam //
Divyāv, 13, 84.1 paśyadhvaṃ kaścidanya āgataḥ syāditi //
Divyāv, 13, 85.1 te samanveṣitumārabdhā yāvat paśyanti svāgatam //
Divyāv, 13, 130.1 sārthavāhastaṃ kolāhalaśabdaṃ śrutvā nirīkṣitumārabdhaḥ yāvat paśyati taṃ niṣkāsyamānam //
Divyāv, 13, 175.1 te yadi suptaṃ puruṣaṃ paśyanti pādena ghaṭṭayanti //
Divyāv, 13, 176.1 sa yadi prativibudhyate tamevaṃ vadanti bhoḥ puruṣa na tvayā śrutam yathā śrāvastyāmudyānamoṣakāḥ puruṣāḥ pratidinamanvāhiṇḍyante te yadi suptaṃ puruṣaṃ paśyanti vadanti uttiṣṭha gaccheti //
Divyāv, 13, 180.1 sa vigatamadyamadaḥ pratibuddho yāvat paśyati tānyevānantakāni prāvṛtyāvasthitaḥ //
Divyāv, 13, 183.1 tasyāsau dārikā punaḥ preṣitā dārike gaccha cirayatyasau paśya kimarthaṃ nāgacchatīti //
Divyāv, 13, 184.1 sā gatā yāvat paśyati muṣitakaṃ tenaiva veṣeṇāvasthitam //
Divyāv, 13, 215.1 taṃ paśyata mā atrāryā durāgata āgato bhavediti //
Divyāv, 13, 216.1 te samanveṣitumārabdhā yāvat paśyantyekasmin pradeśe nilīyāvasthitam //
Divyāv, 13, 236.1 āyuṣmānānando bhagavataḥ pātraṃ gṛhītumārabdho yāvat paśyati tatra pātraśeṣaṃ na saṃsthāpitam //
Divyāv, 13, 275.1 vastrāntaṃ nirīkṣitumārabdho yāvat paśyati dvau kārṣāpaṇau //
Divyāv, 13, 349.1 sthavirā bhikṣavaḥ samanvāhartuṃ saṃvṛttāḥ kimarthaṃ bhagavatā śalākā na gṛhītā iti paśyantyāyuṣmataḥ svāgatasya guṇodbhāvanāṃ kartukāmaḥ //
Divyāv, 13, 351.1 āyuṣmān svāgataḥ samanvāhartuṃ pravṛttaḥ kiṃ kāraṇaṃ bhagavatā śalākā na gṛhītā sthavirasthaviraiśca bhikṣubhiriti paśyati mama guṇodbhāvanāṃ kartukāmaḥ //
Divyāv, 13, 386.1 kathayanti eṣa bhavanto bhagavānaśvatīrthikaṃ nāgaṃ vinayati āgacchata paśyāma iti //
Divyāv, 13, 392.1 aśvatīrthako nāgo yām yāṃ diśaṃ gacchati tāṃ tāṃ diśamādīptāṃ pradīptāṃ samprajvalitāmekajvālībhūtāṃ paśyati //
Divyāv, 13, 393.1 sa itaścāmutaśca nairmāṇikenāgninā paryākulīkṛto 'trāṇaḥ sarvamaśāntaṃ paśyati nānyatrāyuṣmata eva svāgatasya samīpaṃ śāntaṃ śītībhūtam //
Divyāv, 14, 12.1 yāvat paśyati nopapannastiryakpreteṣu //
Divyāv, 14, 13.1 narakeṣūpapanna iti paśyati //
Divyāv, 14, 15.1 manuṣyāṇāṃ sabhāgatāyāmupapanna iti paśyati //
Divyāv, 15, 7.0 dṛṣṭvā ca punarbhikṣūnāmantrayate sma paśyata yūyaṃ bhikṣava etaṃ bhikṣuṃ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam evaṃ bhadanta //
Divyāv, 17, 137.1 sthavirānandaḥ kṛtāñjalipuṭo bhagavantamidamavocat paśya bhadanta yāvat tvam //
Divyāv, 17, 199.1 sa ca rājā janapadānanusaṃsārya paśyati pādoddhārakeṇa gacchataḥ //
Divyāv, 17, 212.1 yataḥ sa rājā paśyati janapadānanusaṃsāryākṛṣyān karmāntān kurvataḥ //
Divyāv, 17, 288.1 śrutvā ca punā rājā māndhātā amātyānāmantrayate paśyatha yūyaṃ grāmaṇyaścitropacitrān vṛkṣānāpīḍakajātān evaṃ deva //
Divyāv, 17, 380.1 śrutvā ca punā rājā mūrdhāto 'mātyānāmantrayate paśyatha yūyaṃ nīlanīlāṃ vanarājiṃ megharājimivonnatām evaṃ deva //
Divyāv, 17, 386.1 śrutvā ca punaramātyānāmantrayate paśyatha yūyaṃ grāmaṇyaḥ śvetaśvetamabhrakūṭamivonnatam evaṃ deva //
Divyāv, 18, 50.1 tat paśyantu bhavantaḥ //
Divyāv, 18, 52.1 paśyatha caiṣā tasya parā dantamālā //
Divyāv, 18, 53.1 paśyatha etau dūrata eva sūryavadavalokyete etau akṣitārakau //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Divyāv, 18, 178.1 sa paśyati tasmiñ jetavane bhikṣava eva na santi //
Divyāv, 18, 254.1 yataḥ paśyati anekāni jātiśatāni narakatiryakpretacyutaścopapannaśca //
Divyāv, 18, 376.1 yato 'sau rājā paśyati māṇavakau dūrata evāgacchantau prāsādikāvabhirūpau tau ca gatvā tatra yajñe brāhmaṇapaṅktiṣu prajñapteṣu āsaneṣvagrāsanam abhiruhyāvasthitau //
Divyāv, 18, 406.1 yataḥ sa mālākāro gataḥ sa tāni paśyati //
Divyāv, 18, 468.1 tena kupitenābhihitaṃ bhagavato dīpaṃkarasya paśya tāvadbhoḥ anena dīpaṃkareṇa samyaksambuddhenāsya sumatermāṇavasya tiraścām yathā padbhyāṃ jaṭā avaṣṭabdhāḥ //
Divyāv, 19, 18.1 gacchāmi paśyāmi kiṃ śramaṇena gautamena vyākṛtamiti //
Divyāv, 19, 21.1 sa bhūriko gaṇitre kṛtāvī śvetavarṇāṃ gṛhītvā gaṇayitumārabdhaḥ paśyati yathā bhagavatā vyākṛtaṃ tatsarvaṃ tathaiva //
Divyāv, 19, 97.1 sa ca brāhmaṇadārakaḥ kathayati vayasya yadyevaṃ gacchāmaḥ śītavanaṃ mahāśmaśānaṃ paśyāmaḥ vayasya gacchāmaḥ //
Divyāv, 19, 109.1 paśyāmīti //
Divyāv, 19, 316.1 sa kathayati ānaya paśyāmaḥ //
Divyāv, 19, 324.1 paśyeti //
Divyāv, 19, 331.1 jyotiṣkaḥ kathayati brāhmaṇa punaḥ paśyainaṃ yo 'sau aparibhuktaka iti sa kaṇṭakavāṭasyopariṣṭāt kṣipto 'sajjamāno gataḥ //
Divyāv, 19, 357.1 deva ānaya paśyāmīti //
Divyāv, 19, 358.1 sa nirīkṣitumārabdho yāvat paśyatyātmīyaṃ snānaśāṭakam //
Divyāv, 19, 380.1 sa kathayati kumāra ime matsyā upari bhramantaḥ paśyanti //
Divyāv, 19, 402.1 ajātaśatruḥ kathayati dāraka ānaya taṃ maṇiṃ paśyāmīti //
Divyāv, 19, 531.1 anaṅgaṇena gṛhapatinā avacarakaḥ puruṣaḥ preṣito gaccha bhoḥ puruṣa paśya kīdṛśenāhāreṇa bandhumān rājā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayatīti //
Divyāv, 19, 575.1 paśyati divyāṃ vibhūtim //
Divyāv, 20, 65.1 dṛṣṭvā ca punarmahāmātrānāmantrayate paśyata paśyata grāmaṇyaḥ //
Divyāv, 20, 65.1 dṛṣṭvā ca punarmahāmātrānāmantrayate paśyata paśyata grāmaṇyaḥ //
Harivaṃśa
HV, 5, 50.2 upāyaṃ paśya yena tvaṃ dhārayethāḥ prajā nṛpa //
HV, 6, 7.3 vatsaṃ tu mama taṃ paśya kṣareyaṃ yena vatsalā //
HV, 12, 5.1 tataḥ kadācit paśyāmi divaṃ prajvālya tejasā /
HV, 12, 6.1 apaśyaṃ tatra caivāhaṃ śayānaṃ dīptatejasam /
HV, 13, 28.1 trīṇy apaśyad vimānāni patamānā divaś cyutā /
HV, 13, 28.2 trasareṇupramāṇāni sāpaśyat teṣu tān pitṝn //
HV, 13, 57.2 dilīpaṃ yajamānaṃ ye paśyanti susamāhitāḥ /
HV, 15, 2.1 tato 'haṃ tān apaśyaṃ vai brāhmaṇān kauśikātmajān /
HV, 16, 3.2 sanatkumāranirdiṣṭān apaśyaṃ sapta vai dvijān //
HV, 27, 13.1 yathaivāgre śrutaṃ dūrād apaśyāma tathāntikāt /
HV, 29, 20.1 syamantakaṃ ca nāpaśyaddhatvā bhojaṃ mahābalam /
Harṣacarita
Harṣacarita, 1, 39.1 viśuddhayā hi dhiyā paśyanti kṛtabuddhayaḥ sarvānarthānasataḥ sato vā //
Harṣacarita, 1, 42.1 paradoṣadarśanadakṣā dṛṣṭiriva kupitā buddhirna te ātmarāgadoṣaṃ paśyati //
Harṣacarita, 1, 52.1 alpamapi na te paśyāmi kuśalajātam //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 1, 103.1 upajātakutūhalā ca nirgatya latāmaṇḍapādvilokayantī vikacaketakīgarbhapatrapāṇḍuraṃ rajaḥsaṅghātaṃ nātidavīyasi saṃmukham āpatantamapaśyat //
Harṣacarita, 1, 151.1 paśyāmastāvattātam //
Kirātārjunīya
Kir, 9, 16.2 spaṣṭatārakam iyāya nabhaḥ śrīr vastum icchati nirāpadi sarvaḥ //
Kir, 12, 39.2 sattvavihitam atulaṃ bhujayor balam asya paśyata mṛdhe 'dhikupyataḥ //
Kir, 17, 2.2 spaṣṭo 'py avispaṣṭavapuḥprakāśaḥ sarpanmahādhūma ivādrivahniḥ //
Kir, 17, 57.2 tathā nabhasy āśu raṇasthalīṣu spaṣṭadvimūrtir dadṛśe sa bhūtaiḥ //
Kumārasaṃbhava
KumSaṃ, 4, 27.1 iti cainam uvāca duḥkhitā suhṛdaḥ paśya vasanta kiṃ sthitam /
KumSaṃ, 4, 30.2 aham asya daśeva paśya mām aviṣahyavyasanapradūṣitām //
KumSaṃ, 5, 59.1 yadā ca tasyādhigame jagatpater apaśyad anyaṃ na vidhiṃ vicinvatī /
KumSaṃ, 6, 12.1 tām agauravabhedena munīṃś cāpaśyad īśvaraḥ /
KumSaṃ, 7, 91.2 apaśyatām apsarasāṃ muhūrtaṃ prayogam ādyaṃ lalitāṅgahāram //
KumSaṃ, 8, 34.1 paśya paścimadigantalambinā nirmitaṃ mitakathe vivasvatā /
KumSaṃ, 8, 46.2 paśya dhātuśikhareṣu bhānunā saṃvibhaktam iva sāṃdhyam ātapam //
KumSaṃ, 8, 53.2 ekatas taṭatamālamālinīṃ paśya dhāturasanimnagām iva //
KumSaṃ, 8, 61.1 paśya pakvaphalinīphalatviṣā bimbalāñchitaviyatsaro'mbhasā /
KumSaṃ, 8, 64.1 paśya pārvati navenduraśmibhiḥ sāmibhinnatimiraṃ nabhastalam /
KumSaṃ, 8, 68.1 kalpavṛkṣaśikhareṣu saṃprati prasphuradbhir iva paśya sundari /
KumSaṃ, 8, 71.1 paśya kalpatarulambi śuddhayā jyotsnayā janitarūpasaṃśayam /
Kāmasūtra
KāSū, 2, 2, 15.2 uddhṛtya mandaśītkṛtā tam āśritā vā kiṃcid rāmaṇīyakaṃ paśyet tallatāveṣṭitakam //
KāSū, 2, 10, 13.1 tatra samuccayena yogāñ śāstrataḥ paśyet //
KāSū, 3, 3, 5.7 dūre sthitā paśyatu mām iti manyamānā parijanaṃ savadanavikāram ābhāṣate /
KāSū, 4, 2, 16.1 kaniṣṭhā tu mātṛvat sapatnīṃ paśyet //
KāSū, 4, 2, 21.1 tadapatyāni svebhyo 'dhikāni paśyet //
KāSū, 4, 2, 49.2 na cādhikam ātmānaṃ paśyet //
KāSū, 4, 2, 56.3 alaṃkṛtaśca svalaṃkṛtāni cāparāhṇe sarvāṇyantaḥpurāṇyaikadhyena paśyet //
KāSū, 4, 2, 58.1 tadanantaraṃ punarbhuvastathaiva paśyet //
KāSū, 5, 1, 3.1 yadā tu sthānāt sthānāntaraṃ kāmaṃ pratipadyamānaṃ paśyet tadātmaśarīropaghātatrāṇārthaṃ paraparigrahān abhyupagacchet //
KāSū, 5, 1, 15.1 yathātmanaḥ siddhatāṃ paśyed evaṃ yoṣito 'pi //
KāSū, 5, 3, 15.1 pratyuttareṇa paśyecced ākārasya parigraham /
KāSū, 6, 2, 5.5 tadīyam ātmīyaṃ vā svayam aviśeṣeṇa paśyet /
Kātyāyanasmṛti
KātySmṛ, 1, 55.2 āsīnaḥ prāṅmukhaḥ sthitvā paśyet kāryāṇi kāryiṇām /
KātySmṛ, 1, 655.2 yasya vāpy upadhiṃ paśyet tat sarvaṃ vinivartayet //
KātySmṛ, 1, 779.1 hetvādibhir na paśyec ced daṇḍapāruṣyakāraṇam /
Kāvyādarśa
KāvĀ, 1, 5.2 teṣām asaṃnidhāne 'pi na svayaṃ paśya naśyati //
KāvĀ, 1, 57.1 cāru candramasaṃ bhīru bimbaṃ paśyaitad ambare /
KāvĀ, Dvitīyaḥ paricchedaḥ, 172.2 paśya gacchata evāstaṃ niyatiḥ kena laṅghyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 206.2 apy asaṃnaddhasaurabhyaṃ paśya cumbati kuḍmalam //
Kāvyālaṃkāra
KāvyAl, 3, 6.1 rasavad darśitaspaṣṭaśṛṅgārādirasaṃ yathā /
KāvyAl, 3, 30.2 vinā puruṣakāreṇa phalaṃ paśyata śākhinām //
KāvyAl, 3, 56.2 tvattejasā dagdhasamastaśobhā dviṣāṃ puraḥ paśyatu rājalokaḥ //
KāvyAl, 4, 23.2 tejas tirayataḥ sauraṃ ghanān paśya divābhitaḥ //
KāvyAl, 6, 44.2 balākāḥ paśya suśroṇi ghanāñchabalayantyamūḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 43.1, 1.6 suṭ iti kim rājñaḥ paśya /
Kūrmapurāṇa
KūPur, 1, 1, 110.2 tanmadhye puruṣaṃ pūrvamapaśyat paramaṃ padam //
KūPur, 1, 1, 115.2 apaśyadaiśvaraṃ tejaḥ śāntaṃ sarvatragaṃ śivam //
KūPur, 1, 9, 17.1 mayi paśya jagat kṛtsnaṃ tvāṃ ca lokapitāmaham /
KūPur, 1, 9, 24.2 praviśya lokān paśyaitān vicitrān puruṣarṣabha //
KūPur, 1, 9, 26.1 tāneva lokān garbhasthānapaśyat satyavikramaḥ /
KūPur, 1, 9, 55.2 apaśyadīśvaraṃ devaṃ jvalantaṃ vimale 'mbhasi //
KūPur, 1, 11, 57.2 paśya bālāmimāṃ rājan rājīvasadṛśānanām /
KūPur, 1, 11, 65.2 divyaṃ dadāmi te cakṣuḥ paśya me rūpamaiśvaram //
KūPur, 1, 11, 262.1 tadeva manasā paśya tad dhyāyasva japasva ca /
KūPur, 1, 13, 25.2 apaśyad yogināṃ gamyamagamyaṃ brahmavidviṣām //
KūPur, 1, 13, 27.2 supuṇyamāśramaṃ ramyamapaśyat prītisaṃyutaḥ //
KūPur, 1, 13, 31.1 athāsminnantare 'paśyat samāyāntaṃ mahāmunim /
KūPur, 1, 14, 16.2 paśyainaṃ viśvakarmāṇaṃ rudramūrtiṃ trayīmayam //
KūPur, 1, 14, 21.2 nāpaśyan devamīśānamṛte nārāyaṇaṃ harim //
KūPur, 1, 15, 229.1 apaśyaṃstā jagatsūtiṃ nṛsiṃhamatha bhairavam /
KūPur, 1, 19, 61.2 kṣaṇādapaśyat puruṣaṃ tameva parameśvaram //
KūPur, 1, 20, 38.2 apaśyadamalāṃ sītāṃ rākṣasībhiḥ samāvṛtām //
KūPur, 1, 22, 6.2 apaśyadurvaśīṃ devīṃ gāyantīṃ madhurasvanām //
KūPur, 1, 22, 20.1 so 'paśyat pathi rājendro gandharvavaramuttamam /
KūPur, 1, 23, 16.2 apaśyat paramaṃ sthānaṃ sarasvatyā sugopitam //
KūPur, 1, 24, 89.1 paśya tvamātmanātmānamātmīyamamalaṃ padam /
KūPur, 1, 25, 2.1 apaśyaṃstaṃ mahātmānaṃ kailāsagirivāsinaḥ /
KūPur, 1, 25, 91.2 paśyetaṃ māṃ mahādevaṃ bhayaṃ sarvaṃ pramucyatām //
KūPur, 1, 27, 3.2 apaśyat pathi gacchantaṃ kṛṣṇadvaipāyanaṃ munim //
KūPur, 1, 31, 3.1 tatrāścaryamapaśyaṃste munayo guruṇā saha /
KūPur, 1, 31, 43.2 paśyantyanekaṃ bhavataḥ svarūpaṃ sabrahmapāraṃ praṇato 'smi nityam //
KūPur, 1, 32, 16.2 kṣipraṃ paśyema taṃ devaṃ śrutvā bhagavato mukhāt //
KūPur, 2, 1, 3.2 jñānaṃ brahmaikaviṣayaṃ yena paśyema tatparam //
KūPur, 2, 1, 19.1 apaśyaṃste mahāyogamṛṣiṃ dharmasutaṃ śucim /
KūPur, 2, 5, 17.2 īśvareṇaikatāpannamapaśyan brahmavādinaḥ //
KūPur, 2, 16, 48.1 na paśyet pretasaṃsparśaṃ na kruddhasya gurormukham /
KūPur, 2, 33, 140.2 paśya nārāyaṇaṃ devaṃ svātmānaṃ prabhavāvyayam //
KūPur, 2, 34, 50.1 paśyemaṃ maccharīrotthaṃ bhasmarāśiṃ dvijottama /
KūPur, 2, 34, 74.2 saṃpūjyo vandanīyo 'haṃ tatastaṃ paśya śāśvatam //
KūPur, 2, 37, 41.2 nāpaśyaṃstatkṣaṇeneśaṃ keśavaṃ liṅgameva ca //
KūPur, 2, 37, 43.1 apaśyac cānusūyātreḥ svapnaṃ bhāryā pativratā /
KūPur, 2, 37, 86.2 kathaṃ paśyema taṃ devaṃ punareva pinākinam /
KūPur, 2, 37, 157.2 paśyanti śaṃbhuṃ kavimīśitāraṃ rudraṃ bṛhantaṃ puruṣaṃ purāṇam //
KūPur, 2, 39, 79.3 snānaṃ kṛtvā naktabhījī na paśyed yonisaṅkaṭam //
KūPur, 2, 40, 34.1 tatropavāsaṃ yaḥ kṛtvā paśyeta vimaleśvaram /
Laṅkāvatārasūtra
LAS, 1, 44.24 tadahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivamṛddhyā paśyeyam taddarśanānnādhigatamadhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt /
LAS, 2, 153.18 tadyathā mahāmate taimirikāḥ keśoṇḍukaṃ dṛṣṭvā parasparam ācakṣate idaṃ citramidaṃ citramiti paśyantu bho mārṣāḥ /
LAS, 2, 159.2 trisaṃtativyavacchinnaṃ jagatpaśya vimucyate //
Liṅgapurāṇa
LiPur, 1, 14, 4.1 athāpaśyanmahātejāḥ prādurbhūtaṃ kumārakam /
LiPur, 1, 17, 44.1 nāpaśyadalpamapyasya mūlaṃ liṅgasya sūkaraḥ /
LiPur, 1, 17, 50.2 liṅgasya dakṣiṇe bhāge tadāpaśyatsanātanam //
LiPur, 1, 17, 53.2 tasyopari tadāpaśyacchuddhasphaṭikavat prabhum //
LiPur, 1, 17, 82.1 praṇamya bhagavān viṣṇuḥ punaścāpaśyadūrddhvataḥ /
LiPur, 1, 19, 1.3 paśyatāṃ māṃ mahādevaṃ bhayaṃ sarvaṃ vimucyatām //
LiPur, 1, 20, 27.1 praviśya lokān paśyaitānanaupamyānsurottama /
LiPur, 1, 20, 28.2 tāneva lokān garbhasthān apaśyat satyavikramaḥ //
LiPur, 1, 22, 27.1 praṇamya saṃsthito 'paśyadgāyatryā viśvamīśvaram /
LiPur, 1, 36, 58.2 tasya dehe hareḥ sākṣādapaśyaddvijasattamaḥ //
LiPur, 1, 36, 63.1 mayi paśya jagat sarvaṃ tvayā sārdham anindita /
LiPur, 1, 37, 38.2 apaśyatāṃ bhavaṃ devaṃ kālāgnisadṛśaṃ prabhum //
LiPur, 1, 42, 36.2 paśyadhvaṃ munayaḥ sarve mahābhāgyaṃ mamāvyayaḥ //
LiPur, 1, 64, 57.1 hā vasiṣṭhasuta kutracidgataḥ paśya putramanaghaṃ tavātmajam /
LiPur, 1, 64, 58.1 śakte svaṃ ca sutaṃ paśya bhrātṛbhiḥ saha ṣaṇmukham /
LiPur, 1, 64, 58.2 yathā maheśvaro'paśyat sagaṇo hṛṣitānanaḥ //
LiPur, 1, 64, 82.1 paśya bālaṃ mahābhāge bāṣpaparyākulekṣaṇam /
LiPur, 1, 64, 95.2 śakte paśya sutaṃ bālamānandāsrāvilekṣaṇam /
LiPur, 1, 71, 121.3 krīḍamānaṃ vibho paśya ṣaṇmukhaṃ ravisannibham //
LiPur, 1, 71, 125.2 tilakaiś ca mahādeva paśya putraṃ suśobhanam //
LiPur, 1, 71, 126.2 vaktravṛndaṃ ca paśyeśa vṛndaṃ kāmalakaṃ yathā //
LiPur, 1, 71, 127.1 netrāṇi ca vibho paśya śubhāni tvaṃ śubhāni ca /
LiPur, 1, 77, 60.2 paśyetsa yāti sarvasmādadhikāṃ gatimeva ca //
LiPur, 1, 79, 31.2 sampūjyamānaṃ vā paśyedvidhinā parameśvaram //
LiPur, 1, 80, 10.1 apaśyaṃstatpuraṃ devāḥ sendropendrāḥ samāhitāḥ /
LiPur, 1, 81, 54.2 dravyārthī ca nidhiṃ paśyed āyuḥkāmaś cirāyuṣam //
LiPur, 1, 86, 65.1 prāṇādyaiścaiva saṃyuktaḥ paśyate bahudhā kramāt /
LiPur, 1, 87, 11.3 evamuktvā tadāpaśyadbhavānīṃ parameśvaraḥ //
LiPur, 1, 88, 39.1 yogena paśyenna ca cakṣuṣā punarnirindriyaṃ puruṣaṃ rukmavarṇam /
LiPur, 1, 91, 2.2 yo na paśyenna jīvetsa naraḥ saṃvatsarātparam //
LiPur, 1, 91, 5.1 rukmavarṇaṃ drumaṃ paśyedgandharvanagarāṇi ca /
LiPur, 1, 91, 5.2 paśyet pretapiśācāṃś ca navamāsān sa jīvati //
LiPur, 1, 91, 9.2 svacchāyāṃ vikṛtāṃ paśyeccatuḥpañca sa jīvati //
LiPur, 1, 91, 10.1 anabhre vidyutaṃ paśyeddakṣiṇāṃ diśamāsthitām /
LiPur, 1, 91, 11.2 aśiraskaṃ tathā paśyen māsād ūrdhvaṃ na jīvati //
LiPur, 1, 91, 13.2 dhūmaṃ vā mastakātpaśyeddaśāhānna sa jīvati //
LiPur, 1, 91, 19.2 paśyedyo daśarātraṃ tu na sa jīvati tādṛśaḥ //
LiPur, 1, 91, 24.1 rātrau cendradhanuḥ paśyeddivā nakṣatramaṇḍalam /
LiPur, 1, 91, 24.2 paranetreṣu cātmānaṃ na paśyenna sa jīvati //
LiPur, 1, 91, 33.2 hantāraṃ na ca paśyecca sa gatāyurna jīvati //
LiPur, 1, 92, 67.2 kailāsabhavanaṃ cātra paśya divyaṃ varānane //
LiPur, 1, 92, 71.1 bhadratoyaṃ ca paśyeha brahmaṇā ca kṛtaṃ hradam /
LiPur, 1, 92, 98.1 paśya puṇyāni liṅgāni sarvakāmapradāni tu /
LiPur, 1, 92, 157.2 sevitaṃ devi paśyādya sarvasmādadhikaṃ śubham //
LiPur, 1, 92, 159.2 paścime parvate paśya brahmeśvaramaleśvaram //
LiPur, 1, 92, 161.1 tatrāpi tīrthaṃ tīrthajñe vyomaliṅgaṃ ca paśya me /
LiPur, 1, 92, 163.1 śrīmaddevahradaprānte sthānānīmāni paśya me /
LiPur, 1, 96, 39.1 doṣaṃ tvaṃ paśya etattvamavasthāmīdṛśīṃ gataḥ /
LiPur, 1, 99, 10.1 hiraṇyagarbhaṃ taṃ devo jāyamānamapaśyata /
LiPur, 1, 99, 10.2 so'pi rudraṃ mahādevaṃ brahmāpaśyata śaṅkaram //
LiPur, 1, 102, 57.1 sabrahmakaḥ saśakrāś ca tamapaśyanmaheśvaram /
LiPur, 1, 107, 54.1 bhuṅkṣva bhogānyathākāmaṃ bāndhavaiḥ paśya vatsa me /
LiPur, 2, 3, 7.1 ulūkaṃ paśya gatvā tvaṃ yadi gāne ratā matiḥ /
LiPur, 2, 3, 8.1 gaccha śīghraṃ ca paśyainaṃ gānavittvaṃ bhaviṣyasi /
LiPur, 2, 3, 54.1 jihvā prasāditā spaṣṭā tato gānamaśikṣayam /
LiPur, 2, 6, 14.1 tatrāyāntaṃ mahātmānaṃ mārkaṇḍeyamapaśyata /
LiPur, 2, 9, 55.2 vāgjālaiḥ kasya hetor vibhaṭasi tu bhayaṃ dṛśyate naiva kiṃcid dehasthaṃ paśya śaṃbhuṃ bhramasi kimu pare śāstrajāle 'ndhakāre //
LiPur, 2, 12, 29.2 vṛṣṭyā bhāvayati spaṣṭaṃ sarvameva parāparam //
LiPur, 2, 17, 23.1 nāpaśyanta tato devaṃ rudraṃ paramakāraṇam /
LiPur, 2, 19, 14.2 ravimuttarato 'paśyanpūrvavaccaturānanam //
LiPur, 2, 27, 5.2 divyaṃ darśanamīśānas tenāpaśyat tam avyayam //
LiPur, 2, 28, 5.1 sanatkumāraṃ varadamapaśyadbrahmaṇaḥ sutam /
Matsyapurāṇa
MPur, 21, 16.1 paśyatāṃ sarvadevānāṃ tatraivāntaradhīyata /
MPur, 23, 29.1 kadācidudyānagatāmapaśyadanekapuṣpābharaṇaiśca śobhitām /
MPur, 24, 9.1 paśyatāṃ sarvadevānāṃ tatraivāntaradhīyata /
MPur, 24, 23.1 sārdhamarkeṇa so 'paśyannīyamānāmathāmbare /
MPur, 27, 3.2 tathetyuktvopacakrāma so 'paśyadvipine striyaḥ //
MPur, 38, 18.2 sahāpsarobhirvicaranpuṇyagandhān paśyannagān puṣpitāṃścārurūpān //
MPur, 44, 13.2 so 'paśyadāśramaṃ dagdhamarjunena mahāmuniḥ //
MPur, 45, 12.3 apaśyajjāmbavantaṃ tamṛkṣarājaṃ mahābalam //
MPur, 72, 22.2 paśyato'pi bhavedrūpamaiśvaryaṃ kimu kurvataḥ //
MPur, 80, 13.1 imāṃ paṭhedyaḥ śṛṇuyānmuhūrtaṃ paśyetprasaṅgādapi dīyamānam /
MPur, 82, 31.1 iti paṭhati ya itthaṃ yaḥ śṛṇotīha samyaṅmadhumuranarakārer arcanaṃ yaśca paśyet /
MPur, 92, 34.1 paśyedapīmānadhano'tibhaktyā spṛśenmanuṣyairapi dīyamānān /
MPur, 106, 36.1 urvaśīṃ tu sadā paśyetsvargaloke narottama /
MPur, 116, 4.2 sābhiṣiktāmiva satāṃ paśyanprītiṃ parāṃ yayau //
MPur, 116, 21.2 sa tāṃ paśyanyayau rājā satāmīpsitakāmadām //
MPur, 141, 36.1 pūrṇamāsavyatīpātau yadā paśyetparasparam /
MPur, 150, 22.2 apaśyatsvāṃ tanuṃ dhvastāṃ vilolābharaṇāmbarām //
MPur, 150, 214.2 tatrāpaśyata devendramabhidrutamabhiplutaiḥ //
MPur, 150, 216.2 athāpaśyanta daiteyā viyati jyotirmaṇḍalam //
MPur, 153, 7.1 tvāṃ prāpyāpaśyadasuro viṣamaṃ smṛtivibhramam /
MPur, 154, 6.3 tuṣṭuvuḥ spaṣṭavarṇārthairvacobhiḥ kamalāsanam //
MPur, 154, 228.2 tatrāpaśyattrinetrasya ramyaṃ kaṃciddvitīyakam //
MPur, 154, 305.1 tatrāpaśyanmahāśākhaṃ śākhinaṃ haritacchadam /
MPur, 154, 382.1 tatrāpaśyaṃstato dvāri vīrakaṃ vetrapāṇinam /
MPur, 156, 1.2 devīṃ sāpaśyad āyāntīṃ sakhīṃ māturvibhūṣitām /
MPur, 156, 35.2 nāpaśyadvāmapārśve tu tadaṅge padmalakṣaṇam //
MPur, 157, 7.0 āgamyovāca deveśo girijāṃ spaṣṭayā girā //
MPur, 158, 41.1 apaśyatkṛttikāḥ snātāḥ ṣaḍarkadyutisaṃnibhāḥ /
MPur, 159, 30.2 nimittāni ca duṣṭāni so'paśyadduṣṭaceṣṭitaḥ //
MPur, 159, 32.2 duṣṭāṃśca prāṇino raudrānso'paśyadduṣṭavedinaḥ //
MPur, 161, 38.1 tato'paśyata vistīrṇāṃ divyāṃ ramyāṃ manoramām /
MPur, 161, 51.2 apaśyatsarvatīrthāni sabhāyāṃ tasya sa prabhuḥ //
MPur, 162, 2.2 divyena cakṣuṣā siṃhamapaśyaddevamāgatam //
MPur, 167, 28.2 apaśyaddevakukṣisthānyājakāñchataśo dvijān //
MPur, 167, 60.2 yatkiṃcitpaśyase vipra yacchṛṇoṣi ca kiṃcana //
MPur, 167, 61.2 viśvaṃ sṛṣṭaṃ mayā pūrvaṃ sṛjyaṃ cādyāpi paśya mām //
MPur, 175, 67.1 tanmāṃ paśya samāpannaṃ tavaivārādhane ratam /
MPur, 176, 12.1 etānmacchītanirdagdhān paśya tvaṃ himaveṣṭitān /
Meghadūta
Megh, Pūrvameghaḥ, 36.2 harmyeṣv asyāḥ kusumasurabhiṣv adhvakhedaṃ nayethā lakṣmīṃ paśyaṃl lalitavanitāpādarāgāṅkiteṣu //
Megh, Uttarameghaḥ, 28.2 matsaṃdeśaiḥ sukhayitum alaṃ paśya sādhvīṃ niśīthe tām unnidrām avaniśayanāṃ saudhavātāyanasthaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 29.2 samāhitamatiḥ paśyed vyavahārān anukramāt //
NāSmṛ, 2, 1, 184.2 amitrān bhūyaśaḥ paśyed yaḥ sākṣyam anṛtaṃ vadet //
NāSmṛ, 2, 18, 52.1 etāni satataṃ paśyen namasyed arcayec ca tān /
Nāṭyaśāstra
NāṭŚ, 1, 68.1 athāpaśyatsado vighnaiḥ samantāt parivāritam /
NāṭŚ, 4, 8.1 paśyāma iti deveśo druhiṇaṃ vākyamabravīt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 99.2 tasmād amitravat paśyej jihvopasthaṃ hi mānavaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 81.1 prāṇāyāmaviśuddhātmā yasmāt paśyati tatparam /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 93.1 vayaṃ tu paśyāmaḥ kaluṣanivṛttyartham eva trikaṃ kartavyam //
Saṃvitsiddhi
SaṃSi, 1, 113.3 niyāmakaṃ na paśyāmo nirbandhāt tāvakād ṛte //
Suśrutasaṃhitā
Su, Sū., 29, 63.2 yaḥ paśyeddevatānāṃ ca prakampamavanestathā //
Su, Sū., 29, 76.2 paśyet kalyāṇalābhāya vyādherapagamāya ca //
Su, Sū., 29, 81.1 evaṃrūpān śubhān svapnān yaḥ paśyedvyādhito naraḥ /
Su, Sū., 30, 21.2 paśyatyekāṅgahīnāṃ vā vikṛtāṃ vānyasattvajām //
Su, Nid., 9, 28.2 viśeṣamatha vakṣyāmi spaṣṭaṃ vidradhigulmayoḥ //
Su, Śār., 2, 26.1 pūrvaṃ paśyedṛtusnātā yādṛśaṃ naramaṅganā /
Su, Cik., 4, 15.2 sukhoṣṇaḥ spaṣṭalavaṇaḥ sālvaṇaḥ parikīrtitaḥ //
Su, Cik., 24, 100.3 nātmānamudake paśyenna nagnaḥ praviśejjalam //
Su, Utt., 6, 18.2 raktāsrāvaṃ sanistodaṃ paśyatyagninibhā diśaḥ //
Su, Utt., 7, 15.1 dvidhāsthite tridhā paśyedbahudhā cānavasthite /
Su, Utt., 7, 20.2 kaphena paśyedrūpāṇi snigdhāni ca sitāni ca //
Su, Utt., 7, 21.2 paśyedasūkṣmāṇyatyarthaṃ vyabhre caivābhrasaṃplavam //
Su, Utt., 7, 36.2 prāpte tṛtīyaṃ paṭalaṃ tu doṣe divā na paśyenniśi vīkṣate ca //
Su, Utt., 7, 37.1 rātrau sa śītānugṛhītadṛṣṭiḥ pittālpabhāvād api tāni paśyet /
Su, Utt., 7, 40.1 sa hrasvajāḍyo divaseṣu kṛcchrāddhrasvāni rūpāṇi ca yena paśyet /
Su, Utt., 7, 41.1 citrāṇi rūpāṇi divā sa paśyet sa vai vikāro nakulāndhyasaṃjñaḥ /
Su, Utt., 17, 27.2 sacandaneyaṃ guṭikāthavāñjanaṃ praśasyate vai divaseṣv apaśyatām //
Su, Utt., 18, 67.2 gatadoṣamapetāśru paśyedyat samyagambhasā //
Su, Utt., 41, 30.2 taṃ vāhayanti sa nadīrvijalāśca paśyecchuṣkāṃstarūn pavanadhūmadavārditāṃśca //
Sūryasiddhānta
SūrSiddh, 2, 58.2 digbhede viyutā spaṣṭā bhāskarasya yathāgatā //
Tantrākhyāyikā
TAkhy, 1, 11.1 asti kaścid gomāyur āhāravicchedāt kṣutkṣāmakaṇṭha itaś ca itaḥ paribhramann ubhayasainyasyāyodhanabhūmim apaśyat //
TAkhy, 1, 34.1 apaśyac ca mahan meṣayuddham //
TAkhy, 1, 38.1 kṛtaśaucaś cāgatas tam uddeśam āṣāḍhabhūtim api gṛhītārthamātrāsāram apakrāntaṃ nāpaśyad devaśarmā //
TAkhy, 1, 39.1 kevalaṃ tvapaviddhatridaṇḍakāṣṭhakuṇḍikāparisrāvaṇakūrcakādy apaśyat acintayacca //
TAkhy, 1, 45.1 praviśann ekāntavāsinaṃ tantravāyam apaśyat āvāsakaṃ ca prārthitavān //
TAkhy, 1, 150.1 abhiyukto yadā paśyen na kāṃcid gatim ātmanaḥ /
TAkhy, 1, 584.1 athāpaśyam ahim atikāyam āyāntam //
TAkhy, 2, 22.1 paśya ayaṃ me mūṣako mahato 'pakārān karoti bhikṣābhājanapradhvaṃsān na cāham enaṃ śaknomi nivārayitum //
TAkhy, 2, 52.1 sa pratyuṣasy utthāya kiṃcid vanam anupraviśya śīghram eva mṛgaṃ viddhvā kṛtamāṃsasañcayaḥ pratyāgacchan mahati tīrthāvatāre avataran mahiṣaśāvatulyam uddhṛtaviṣāṇaṃ kardamapiṇḍāvaliptagātraṃ sūkaram apaśyat //
TAkhy, 2, 59.1 atha tasmin mahati viṣame vṛtte mṛgalubdhakasūkaraprastare kṣutkṣāmakukṣir dardurako nāma gomāyur āhārārthī tam uddeśam āgato 'paśyan mṛgasūkaralubdhakān //
TAkhy, 2, 130.2 paśyemaṃ mūṣakaṃ pāpaṃ svajātisamatāṃ gatam //
TAkhy, 2, 208.1 paśya cemaṃ tatkālakṛtaṃ śirasi me vraṇam //
TAkhy, 2, 220.1 evam avadhāryāhaṃ svabhavanam āgato 'paśyaṃ citragrīvaṃ pāśabaddham //
TAkhy, 2, 239.1 ity ākarṇya pratibuddho 'sau yāvat dīnāraśataṃ nāpaśyat viṣaṇṇahṛdayaś cācintayat //
TAkhy, 2, 287.1 gaccha asminn evādhiṣṭhāne dvau vaṇijakau paśya //
TAkhy, 2, 295.1 athāsau kaulikaḥ kuśān āstīrya bhūmau nipatya supto 'paśyat tāv eva dvau puruṣau //
TAkhy, 2, 308.1 tenāsau mahatā bhojanapānādinā satkṛtaḥ somilakas tathaiva mahati śayane sopacāre svāstīrṇe niśāyāṃ supto 'paśyat tāv eva puruṣau //
TAkhy, 2, 361.1 saṃtāpitahṛdayaḥ samantād avalokayan mām apaśyat //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.10 cakṣuṣā devatākāraṃ paśyanti /
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 20, 1.0 tu prāpto manuṣya ityukte kimimaṃ dṛṣṭaṃ paśyeyamadṛṣṭamiti śravaṇamātrādeva saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 9, 18.1, 4.0 tatra evaṃvidhaprasiddhasambandhasyārthaikadeśam asaṃdigdhaṃ paśyataḥ śeṣānuvyavasāyo yaḥ sa liṅgadarśanāt saṃjāyamāno laiṅgikam iti vṛttikāraḥ //
Viṣṇupurāṇa
ViPur, 1, 11, 26.2 prabhāvaṃ paśya me 'mba tvaṃ dhṛtasyāpi tavodare //
ViPur, 1, 11, 34.2 na caiveṣṭaviyogādi tava paśyāma bālaka //
ViPur, 1, 19, 16.2 sūdayāmyeṣa daityendra paśya māyābalaṃ mama /
ViPur, 1, 19, 16.3 sahasram atra māyānāṃ paśya koṭiśataṃ tathā //
ViPur, 2, 13, 37.2 apaśyatsa ca maitreya ātmānaṃ prakṛteḥ param //
ViPur, 3, 17, 38.2 tathāpyavidyābhedena bhinnaṃ paśyāmahe jagat //
ViPur, 3, 18, 57.3 pāṣaṇḍinamapaśyetāmāyāntaṃ saṃmukhaṃ dvija //
ViPur, 3, 18, 98.2 tasyāvalokanātsūryaṃ paśyeta matimānnaraḥ //
ViPur, 4, 2, 77.1 apyete 'smatputrāḥ kalabhāṣiṇaḥ padbhyāṃ gaccheyuḥ apyete yauvanino bhaveyuḥ api kṛtadārān etān paśyeyam apyeṣāṃ putrā bhaveyuḥ /
ViPur, 4, 2, 77.2 apyetatputrān putrasamanvitān paśyeyam evamādimanorathān anudinakālasaṃpattivṛttim apekṣyaitat saṃcintayāmāsa /
ViPur, 4, 2, 93.1 bhagavatyāsajyākhilakarmakalāpaṃ ajam avikāram amaraṇādidharmam avāpa paraṃ paśyatām acyutapadam //
ViPur, 4, 4, 20.1 nātidūre 'vasthitaṃ ca bhagavantam apaghane śaratkāle 'rkam iva tejobhir avanatamūrdham adhaścāśeṣadiśaścodbhāsayamānaṃ hayahartāraṃ kapilarṣim apaśyan //
ViPur, 4, 4, 41.1 sa cāṭavyāṃ mṛgayārthī paryaṭan vyāghradvayam apaśyat //
ViPur, 4, 4, 51.1 apaśyacca tan māṃsaṃ mānuṣam //
ViPur, 4, 6, 84.1 tad ahaṃ tatra tadāharaṇāya yāsyāmītyutthāya tatrāpyupagato nāgnisthālīm apaśyat //
ViPur, 4, 7, 24.1 atha vanād āgatya satyavatīm ṛṣir apaśyat //
ViPur, 4, 13, 14.1 yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam //
ViPur, 4, 13, 23.1 tad enaṃ visrabdhāḥ paśyatety uktās te tathā eva dadṛśuḥ //
ViPur, 4, 14, 28.1 vasudevasya jātamātrasyaiva tadgṛhe bhagavadaṃśāvatāram avyāhatadṛṣṭyā paśyadbhir devair divyānakadundubhayo vāditāḥ //
ViPur, 5, 7, 19.3 bhakṣyate sarparājena tadāgacchata paśyata //
ViPur, 5, 7, 30.1 utphullapaṅkajadalaspaṣṭakāntivilocanam /
ViPur, 5, 7, 32.1 bhogenāveṣṭitasyāpi sarparājena paśyata /
ViPur, 5, 8, 5.1 phalāni paśya tālānāṃ gandhāmoditadiṃśi ca /
ViPur, 5, 9, 20.2 kenāpi paśya daityena gopālachadmarūpiṇā //
ViPur, 5, 13, 31.1 dhvajavajrāṅkuśābjāṅkarekhāvantyāli paśyata /
ViPur, 5, 13, 35.2 nandagopasuto yāto mārgeṇānena paśyata //
ViPur, 5, 15, 16.2 tābhyāṃ sahānayoryuddhaṃ sarvaloko 'tra paśyatu //
ViPur, 5, 20, 42.1 sakhyaḥ paśyata kṛṣṇasya mukhamatyaruṇekṣaṇam /
ViPur, 5, 20, 47.1 sakhyaḥ paśyata cāṇūraṃ niyuddhārthamayaṃ hariḥ /
ViPur, 5, 29, 15.2 tato jagāma maitreya paśyatāṃ dvārakaukasām //
ViPur, 5, 37, 29.1 tāndṛṣṭvā yādavānāha paśyadhvamatidāruṇān /
ViPur, 6, 6, 4.3 jñāte yatrākhilādhāraṃ paśyeyaṃ parameśvaram //
Viṣṇusmṛti
ViSmṛ, 3, 72.1 svayam eva vyavahārān paśyed vidvadbhir brāhmaṇaiḥ sārdham //
ViSmṛ, 14, 4.1 yasya paśyed dvisaptāhāt trisaptāhād athāpi vā /
ViSmṛ, 15, 45.2 pitā putrasya jātasya paśyeccejjīvato mukham //
ViSmṛ, 81, 6.1 na rajasvalāṃ paśyet //
ViSmṛ, 81, 15.1 na hīnāṅgā adhikāṅgāḥ śrāddhaṃ paśyeyuḥ //
ViSmṛ, 96, 25.1 saṃsārasyānityatāṃ paśyet //
ViSmṛ, 96, 43.1 śarīraṃ cedaṃ saptadhātukaṃ paśyet //
Yājñavalkyasmṛti
YāSmṛ, 1, 328.1 kṛtarakṣaḥ samutthāya paśyed āyavyayau svayam /
YāSmṛ, 1, 329.2 paśyec cārāṃs tato dūtān preṣayen mantrisaṃgataḥ //
YāSmṛ, 1, 361.2 vyavahārān svayaṃ paśyet sabhyaiḥ parivṛto 'nvaham //
YāSmṛ, 2, 1.1 vyavahārān nṛpaḥ paśyed vidvadbhir brāhmaṇaiḥ saha /
YāSmṛ, 2, 109.2 gate tasmin nimagnāṅgaṃ paśyeccecchuddhim āpnuyāt //
Śatakatraya
ŚTr, 1, 34.2 dvāveva grasate divākaraniśāprāṇeśvarau bhāskarau bhrātaḥ parvaṇi paśya dānavapatiḥ śīrṣāvaśeṣākṛtiḥ //
ŚTr, 1, 49.2 tad dhīro bhava vittavatsu kṛpaṇāṃ vṛttiṃ vṛthā sā kṛthāḥ kūpe paśya payonidhāvapi ghaṭo gṛhṇāti tulyaṃ jalam //
ŚTr, 1, 51.2 kecid vṛṣṭibhir ārdrayanti vasudhāṃ garjanti kecid vṛthā yaṃ yaṃ paśyasi tasya tasya purato mā brūhi dīnaṃ vacaḥ //
ŚTr, 1, 85.2 tṛptas tatpiśitena satvaram asau tenaiva yātaḥ yathā lokāḥ paśyata daivam eva hi nṛṇāṃ vṛddhau kṣaye kāraṇam //
ŚTr, 2, 29.2 kandarpasyaikamitraṃ prakaṭitavividhaspaṣṭadoṣaprabandhaṃ loke 'smin na hy arthavrajakulabhavanayauvanād anyad asti //
ŚTr, 3, 96.1 pāṇiṃ pātrayatāṃ nisargaśucinā bhaikṣeṇa saṃtuṣyatāṃ yatra kvāpi niṣīdatāṃ bahutṛṇaṃ viśvaṃ muhuḥ paśyatām /
Śikṣāsamuccaya
ŚiSam, 1, 8.2 yadi matsamadhātur eva paśyed aparo 'pyenam ato 'pi sārthako 'yam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 8.1 paśya bhūtavikārāṃs tvaṃ bhūtamātrān yathārthataḥ /
Aṣṭāvakragīta, 10, 2.1 svapnendrajālavat paśya dināni trīṇi pañca vā /
Aṣṭāvakragīta, 15, 14.1 yat tvaṃ paśyasi tatraikas tvam eva pratibhāsase /
Aṣṭāvakragīta, 18, 71.1 śuddhasphuraṇarūpasya dṛśyabhāvam apaśyataḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 27.2 yayāham etat sadasat svamāyayā paśye mayi brahmaṇi kalpitaṃ pare //
BhāgPur, 1, 6, 18.2 ānandasamplave līno nāpaśyam ubhayaṃ mune //
BhāgPur, 1, 6, 20.2 vīkṣamāṇo 'pi nāpaśyam avitṛpta ivāturaḥ //
BhāgPur, 1, 7, 4.2 apaśyat puruṣaṃ pūrṇaṃ māyāṃ ca tadapāśrayam //
BhāgPur, 1, 8, 9.3 nānyaṃ tvadabhayaṃ paśye yatra mṛtyuḥ parasparam //
BhāgPur, 1, 8, 20.2 bhaktiyogavidhānārthaṃ kathaṃ paśyema hi striyaḥ //
BhāgPur, 1, 9, 22.1 tathāpyekāntabhakteṣu paśya bhūpānukampitam /
BhāgPur, 1, 11, 8.2 premasmitasnigdhanirīkṣaṇānanaṃ paśyema rūpaṃ tava sarvasaubhagam //
BhāgPur, 1, 13, 18.2 rājan nirgamyatāṃ śīghraṃ paśyedaṃ bhayam āgatam //
BhāgPur, 1, 14, 10.1 paśyotpātān naravyāghra divyān bhaumān sadaihikān /
BhāgPur, 1, 14, 17.1 sūryaṃ hataprabhaṃ paśya grahamardaṃ mitho divi /
BhāgPur, 1, 18, 35.2 tadbhinnasetūn adyāhaṃ śāsmi paśyata me balam //
BhāgPur, 3, 5, 24.1 sa vā eṣa tadā draṣṭā nāpaśyad dṛśyam ekarāṭ /
BhāgPur, 3, 8, 22.2 svayaṃ tad antarhṛdaye 'vabhātam apaśyatāpaśyata yan na pūrvam //
BhāgPur, 3, 8, 22.2 svayaṃ tad antarhṛdaye 'vabhātam apaśyatāpaśyata yan na pūrvam //
BhāgPur, 3, 9, 9.1 yāvat pṛthaktvam idam ātmana indriyārthamāyābalaṃ bhagavato jana īśa paśyet /
BhāgPur, 3, 17, 23.2 sendrān devagaṇān kṣībān apaśyan vyanadad bhṛśam //
BhāgPur, 3, 24, 46.2 apaśyat sarvabhūtāni bhagavaty api cātmani //
BhāgPur, 3, 31, 19.2 yat sṛṣṭayāsaṃ tam ahaṃ puruṣaṃ purāṇaṃ paśye bahir hṛdi ca caityam iva pratītam //
BhāgPur, 4, 3, 12.1 paśya prayāntīr abhavānyayoṣito 'py alaṃkṛtāḥ kāntasakhā varūthaśaḥ /
BhāgPur, 4, 4, 28.1 tat paśyatāṃ khe bhuvi cādbhutaṃ mahaddhā heti vādaḥ sumahān ajāyata /
BhāgPur, 4, 4, 29.1 aho anātmyaṃ mahad asya paśyata prajāpater yasya carācaraṃ prajāḥ /
BhāgPur, 4, 5, 9.2 yat paśyantīnāṃ duhitṝṇāṃ prajeśaḥ sutāṃ satīm avadadhyāvanāgām //
BhāgPur, 4, 9, 31.1 aho bata mamānātmyaṃ mandabhāgyasya paśyata /
BhāgPur, 4, 19, 31.1 tadidaṃ paśyata mahaddharmavyatikaraṃ dvijāḥ /
BhāgPur, 4, 23, 26.2 paśyatāsmānatītyārcirdurvibhāvyena karmaṇā //
BhāgPur, 4, 24, 20.1 sasamudramupavistīrṇamapaśyansumahatsaraḥ /
BhāgPur, 4, 25, 1.3 paśyatāṃ rājaputrāṇāṃ tatraivāntardadhe haraḥ //
BhāgPur, 4, 25, 7.2 bho bhoḥ prajāpate rājanpaśūnpaśya tvayādhvare /
BhāgPur, 4, 26, 17.3 bhūtale niravastāre śayānāṃ paśya śatruhan //
BhāgPur, 4, 26, 24.2 paśye na vītabhayamunmuditaṃ trilokyāmanyatra vai murariporitaratra dāsāt //
BhāgPur, 4, 26, 25.2 paśye stanāvapi śucopahatau sujātau bimbādharaṃ vigatakuṅkumapaṅkarāgam //
BhāgPur, 8, 6, 2.2 nāpaśyan khaṃ diśaḥ kṣauṇīmātmānaṃ ca kuto vibhum //
BhāgPur, 8, 7, 37.2 aho bata bhavāny etat prajānāṃ paśya vaiśasam /
BhāgPur, 10, 1, 41.1 svapne yathā paśyati dehamīdṛśaṃ manorathenābhiniviṣṭacetanaḥ /
BhāgPur, 10, 2, 24.2 cintayāno hṛṣīkeśamapaśyattanmayaṃ jagat //
BhāgPur, 10, 2, 28.2 tvanmāyayā saṃvṛtacetasastvāṃ paśyanti nānā na vipaścito ye //
BhāgPur, 11, 2, 45.2 sarvabhūteṣu yaḥ paśyed bhagavadbhāvam ātmanaḥ /
BhāgPur, 11, 3, 18.3 paśyet pākaviparyāsaṃ mithunīcāriṇāṃ nṛṇām //
BhāgPur, 11, 7, 46.1 kvacic channaḥ kvacit spaṣṭa upāsyaḥ śreya icchatām /
BhāgPur, 11, 7, 68.1 aho me paśyatāpāyam alpapuṇyasya durmateḥ /
BhāgPur, 11, 8, 30.2 aho me mohavitatiṃ paśyatāvijitātmanaḥ /
BhāgPur, 11, 8, 42.2 apramatta idaṃ paśyed grastaṃ kālāhinā jagat //
BhāgPur, 11, 17, 52.2 vipaścin naśvaraṃ paśyed adṛṣṭam api dṛṣṭavat //
BhāgPur, 11, 18, 26.1 naitadvastutayā paśyeddṛśyamānaṃ vinaśyati /
BhāgPur, 11, 19, 15.2 sthityutpattyapyayān paśyed bhāvānāṃ triguṇātmanām //
BhāgPur, 11, 19, 18.2 vipaścin naśvaraṃ paśyed adṛṣṭam api dṛṣṭavat //
Bhāratamañjarī
BhāMañj, 1, 77.2 apaśyadekāmabhyetya pulomāṃ kāntibhūṣaṇām //
BhāMañj, 1, 232.2 apaśyadāśrame tasminkanyāmāyatalocanām //
BhāMañj, 1, 311.1 jalārthī tatra so 'paśyatkūpe tasmingatodake /
BhāMañj, 1, 844.1 tadannaṃ bhakṣayanneva tatrāpaśyanniśācaram /
BhāMañj, 1, 1039.2 samānaṃ paśya visrabdhā lakṣyaghnastu patistava //
BhāMañj, 1, 1054.2 pracchannānpāṇḍutanayānpaśya madhye dvijanmanām //
BhāMañj, 1, 1127.2 apaśyaddivyalalanāṃ viṣaṇṇavadanāmbujām //
BhāMañj, 1, 1144.1 etatsarvaṃ yathā vṛttaṃ paśya divyena cakṣuṣā /
BhāMañj, 5, 51.2 śayyopadhānalagnāṃsamapaśyacca suyodhanam //
BhāMañj, 5, 247.1 pāśabaddhau khagau pūrvaṃ paśyataḥ pāśajīvinaḥ /
BhāMañj, 5, 290.2 paśya mādhava nirvairāḥ saṃdhimicchanti pāṇḍavāḥ //
BhāMañj, 5, 392.3 paśyatveṣa surādhīśaṃ so 'sya śreyo vidhāsyati //
BhāMañj, 5, 669.2 babhūvurvigrahā rājñāṃ spaṣṭaromāñcakañcukāḥ //
BhāMañj, 6, 123.1 carācare 'sminpravaraṃ yadyatpaśyasi bhūtimat /
BhāMañj, 6, 255.1 dāritaṃ paśya me sainyaṃ labdhalakṣairarātibhiḥ /
BhāMañj, 6, 437.1 paśya kṛṣṇa prabuddhena gāṅgeyavaḍavāgninā /
BhāMañj, 7, 259.1 so 'paśyadvyomagaḥ svapne viṣṇunā saha saṃyutaḥ /
BhāMañj, 7, 305.2 ācārya paśya pārthena bhūbhujāṃ kadanaṃ kṛtam //
BhāMañj, 7, 371.1 sātyake paśya bandhūnāṃ gurūṇāṃ suhṛdāṃ tathā /
BhāMañj, 7, 430.1 pūjayatyarjuno mānyānbhīmo 'haṃ paśya māmiti /
BhāMañj, 7, 511.2 paśya śatruvaśaṃ yātaṃ śrāntaṃ sātyakimāhave //
BhāMañj, 7, 747.2 tenādya saṃhṛtāṃllokānmayā paśyantu khecarāḥ //
BhāMañj, 7, 774.2 drauṇimabhyudyato hantuṃ paśyantu kurupāṇḍavāḥ //
BhāMañj, 8, 83.2 paśyārjunaṃ mayā śalya samare vinipātitam //
BhāMañj, 8, 95.2 paśya gāṇḍīvadhanvānaṃ bhindānaṃ kuruvāhinīm //
BhāMañj, 8, 97.1 paśyārjunaśarotkṛttakaṇṭhānāṃ mauktikāvalī /
BhāMañj, 8, 122.2 paśya kaunteya karṇāstravahnidagdhāṃ varūthinīm //
BhāMañj, 8, 123.1 paśya kālakaṭākṣeṇa lakṣitaḥ sūtanandanaḥ /
BhāMañj, 8, 124.2 paśyāsya śarajālena nīrandhreṇāvṛtā diśaḥ //
BhāMañj, 9, 64.2 apaśyaṃ vajrahṛdayaṃ prayāntaṃ cakravartinam //
BhāMañj, 10, 25.1 tadābhyetya kurukṣetraṃ tāvapaśyadgadāyudhau /
BhāMañj, 10, 106.2 māmūce paśya sūdena māyayāhaṃ nipātitaḥ //
BhāMañj, 12, 21.1 paśyaitānkṛṣṇa matputrānsīmantinyo raṇe hatān /
BhāMañj, 12, 22.1 paśyāntaḥpuracārībhirapsarobhirivāvṛtaḥ /
BhāMañj, 12, 23.2 kṣmāṃ sapatnīmivālokya paśya mūrcchāmupāgatā //
BhāMañj, 12, 35.2 samākṛṣya viveṣṭante patitāḥ paśya bhūtale //
BhāMañj, 12, 50.1 kravyādaluptāvayavaṃ paśya karṇaṃ vadhūjanaḥ /
BhāMañj, 12, 55.1 paśya jāmātaraṃ kṛṣṇa hataṃ mama jayadratham /
BhāMañj, 12, 56.2 śalyatāmadhunā yātaḥ paśyāntaḥpurayoṣitām //
BhāMañj, 12, 57.1 paśyāsya kṛṣyate jihvā madrarājasya vāyasaiḥ /
BhāMañj, 12, 58.1 paśya droṇasya samare vahneḥ śāntārciṣo yathā /
BhāMañj, 12, 66.1 hitopadeśavidveṣī śakuniḥ paśya bhakṣyate /
BhāMañj, 13, 82.1 anutsāhena te paśya likhantyete mṛṣā bhuvam /
BhāMañj, 13, 178.2 nihatārātiputrāṇāṃ putravatpaśya kanyakāḥ //
BhāMañj, 13, 277.1 ko hi paśyedimaṃ lokaṃ gāḍhena tamasā vṛtam /
BhāMañj, 13, 287.2 apaśyanvainyamuditaṃ sāyudhaṃ śakravikramam //
BhāMañj, 13, 533.1 haritaṃ nāma so 'paśyannakulaṃ lohitānanam /
BhāMañj, 13, 666.2 apaśyadvāyurabhyetya viśīrṇaṃ śalmaliṃ svayam //
BhāMañj, 13, 959.2 paśya pāpaṃ kṛśaprāpyaṃ gopaśuprāṇapīḍanāt //
BhāMañj, 13, 1034.2 aśokaścāmṛtaścāhaṃ tena nārada paśya mām //
BhāMañj, 13, 1090.2 kimutātmani nātmānaṃ muktaḥ paśyasi bimbavat //
BhāMañj, 13, 1107.2 paśya śītātapavyādhimaraṇāvadhiduḥsthitim //
BhāMañj, 13, 1195.2 viṣṇudhyānaparāñśubhrānpaśya śrīvatsalakṣaṇān //
BhāMañj, 13, 1200.3 nānāvarṇaṃ tato 'paśyajjyotīrūpaṃ sanātanam //
BhāMañj, 13, 1319.1 so 'paśyadagre vipulaṃ saraḥ sphaṭikanirmalam /
BhāMañj, 13, 1347.2 apaśyaṃ tejasāṃ rāśimupamanyuṃ nijāśrame //
BhāMañj, 13, 1364.2 tato 'paśyamahaṃ kāle devaṃ candrārdhaśekharam //
BhāMañj, 13, 1377.2 apaśyatsuprabhāṃ nāma vadanyasya muneḥ sutām //
BhāMañj, 13, 1478.2 nimantritā gṛhe 'paśyadbhaginīṃ puṣpabhūṣitām //
BhāMañj, 13, 1551.1 tatrāpaśyaṃ vimāneṣu sūryendudyutikāntiṣu /
BhāMañj, 13, 1565.2 apaśyaṃ śantanoḥ pāṇimutthitaṃ ratnakaṅkaṇam //
BhāMañj, 13, 1606.2 bisāni tāni nāpaśyannyastāni nalinītaṭe //
BhāMañj, 13, 1617.2 tatrāgastyamunirnyastaṃ nāpaśyannijapuṣkaram //
BhāMañj, 13, 1637.2 tenāvasthāmimāṃ prāptaḥ paśya brahmasvagauravam //
BhāMañj, 13, 1722.1 tvatto hīnaguṇānanyānvyakte paśyasi pūjitān /
BhāMañj, 13, 1778.1 putravatpaśya bhūpālamanṛśaṃsaṃ yudhiṣṭhiram /
BhāMañj, 14, 196.2 kalatrasahito bhoktuṃ prasthito 'paśyadarthinam //
BhāMañj, 15, 17.2 svasti te pāhi pṛthivīṃ putravatpaśya ca prajāḥ //
BhāMañj, 15, 45.2 apaśyadvītarāgāṇāṃ tṛṇe rājñi ca tulyatā //
BhāMañj, 16, 24.2 athāpaśyanmukhāttasya niḥsṛtaṃ madhusūdanaḥ //
BhāMañj, 18, 24.2 ehi paśya nijānbhrātṝndivyaṃ svapadamāśritān //
BhāMañj, 18, 27.2 tatra svapadamārūḍhānapaśyadanujānnijān //
BhāMañj, 19, 19.2 tamevāttāyudhaṃ paścādapaśyadvalitānanā //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 22.2 viśuddham ittham ātmānaṃ paśyeta cātmanātmani //
Garuḍapurāṇa
GarPur, 1, 84, 14.2 kṛtapiṇḍaḥ phalgutīrthe paśyed devaṃ pitāmaham //
GarPur, 1, 84, 15.1 gadādharaṃ tataḥ paśyetpitṝṇām anṛṇo bhavet /
GarPur, 1, 132, 15.2 striyo gatāstau dhanadau dhanapānamapaśyatām //
GarPur, 1, 132, 19.3 apaśyanmātaraṃ svāṃ sā pāśayātanayā sthitām //
GarPur, 1, 143, 30.2 apaśyajjānakīṃ tatra hyaśokavanikāsthitām //
Gītagovinda
GītGov, 7, 54.2 paśya adya priyasaṃgamāya dayitasya ākṛṣyamāṇam guṇair utkaṇṭhārtibharāt iva sphuṭat idam cetaḥ svayam yāsyāmi //
Hitopadeśa
Hitop, 1, 3.6 laghupatananāmā vāyasaḥ prabuddhaḥ kṛtāntam iva dvitīyam aṭantaṃ pāśahastaṃ vyādham apaśyat /
Hitop, 1, 6.4 aham ekadā dakṣiṇāraṇye carann apaśyam eko vṛddho vyāghraḥ snātaḥ kuśahastaḥ sarastīre brūte bho bho pānthāḥ idaṃ suvarṇakaṅkaṇaṃ gṛhyatām /
Hitop, 1, 7.3 na saṃśayam anāruhya naro bhadrāṇi paśyati /
Hitop, 1, 48.1 aparaṃ ca paśya /
Hitop, 1, 53.4 paśya mūṣikamitreṇa kapotā muktabandhanāḥ //
Hitop, 1, 67.2 yo 'tti yasya yadā māṃsam ubhayoḥ paśyatāntaram /
Hitop, 1, 107.5 paśya mitra /
Hitop, 1, 117.2 bhadra nāhaṃ viraktaḥ kiṃtu paśya ayaṃ mūṣiko mamāpakārī sadā pātrasthaṃ bhikṣānnam utplutya bhakṣayati /
Hitop, 1, 118.5 paśyainaṃ mūṣikaṃ pāpaṃ svajātisamatāṃ gatam //
Hitop, 1, 159.2 atrāntare dīrgharāvo nāma jambukaḥ paribhramannāhārārthī tān mṛtān mṛgavyādhasarpaśūkarān apaśyat /
Hitop, 1, 189.1 aparaṃ ca paśya /
Hitop, 1, 192.6 parāvṛtya paśya /
Hitop, 1, 200.8 tataś citrāṅgalaghupatanakābhyāṃ śīghraṃ gatvā tathānuṣṭhite sati sa vyādhaḥ pariśrāntaḥ pānīyaṃ pītvā taror adhastād upaviṣṭaḥ san tathāvidhaṃ mṛgam apaśyat /
Hitop, 2, 2.6 adho 'dhaḥ paśyataḥ kasya mahimā nopacīyate /
Hitop, 2, 2.7 upary upari paśyantaḥ sarva eva daridrati //
Hitop, 2, 20.9 sevayā dhanam icchadbhiḥ sevakaiḥ paśya yat kṛtam /
Hitop, 2, 30.3 paśya /
Hitop, 2, 31.13 paśya /
Hitop, 2, 35.5 paśya paśūnām anveṣaṇam evāsmanniyogaḥ /
Hitop, 2, 38.1 paśya /
Hitop, 2, 42.2 sevyasevakayor antaraṃ paśya /
Hitop, 2, 52.2 paśya /
Hitop, 2, 53.1 damanako brūte bhadra katham ahaṃ sevānabhijñaḥ paśya /
Hitop, 2, 58.1 paśya /
Hitop, 2, 74.1 paśya /
Hitop, 2, 81.8 paśya /
Hitop, 2, 111.25 atra cātikānte divase gopagṛhe suptaḥ sann apaśyam /
Hitop, 2, 111.26 pradoṣasamaye paśūnāṃ pālanaṃ kṛtvā svageham āgato gopaḥ svavadhūṃ dūtyā saha kimapi mantrayantīm apaśyat /
Hitop, 2, 112.8 dūtyoktam paśya mām /
Hitop, 2, 122.8 paśya siṃho madonmattaḥ śaśakena nipātitaḥ //
Hitop, 2, 124.9 tatrāgatya svayam eva paśyatu svāmīty uktvā tasmin kūpajale tasya siṃhasyaiva pratibimbaṃ darśitavān /
Hitop, 2, 126.1 tathā hi paśya /
Hitop, 2, 132.2 paśya /
Hitop, 2, 149.2 paśya ṭiṭṭibhamātreṇa samudro vyākulīkṛtaḥ //
Hitop, 2, 154.3 paśya /
Hitop, 2, 167.1 ayuddhe hi yadā paśyen na kāṃcid hitam ātmanaḥ /
Hitop, 3, 10.13 ity uktvā sarve māṃ cañcubhir hatvā sakopā ūcuḥ paśya re mūrkha sa haṃsas tava rājā sarvathā mṛduḥ /
Hitop, 3, 25.3 paśya /
Hitop, 3, 39.1 paśya /
Hitop, 3, 60.9 paśyantu mama varṇam /
Hitop, 3, 62.9 tad dūrāntaritaṃ dūtaṃ paśyed vīrasamanvitaḥ //
Hitop, 3, 108.5 tataḥ kṣīṇapāpo 'sau svapne darśanaṃ dattvā bhagavadādeśād yakṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā laguḍahastaḥ san svagṛhadvāri nibhṛtaṃ sthāsyasi tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍaprahāreṇa haniṣyasi /
Hitop, 4, 20.2 abhiyukto yadā paśyen na kiṃcid gatim ātmanaḥ /
Hitop, 4, 55.12 sā śrīr nītividaṃ paśya cañcalāpi pradhāvati //
Hitop, 4, 66.13 meghavarṇa uvāca deva svāmikāryārthitayā svaprayojanavaśād vā kiṃ kiṃ na kriyate paśya /
Kathāsaritsāgara
KSS, 1, 2, 48.2 gṛhamāvāmapaśyāva varṣasya vidhurasthiti //
KSS, 1, 3, 17.1 deva paśya śiśāv asminn etās tisro 'pi yoṣitaḥ /
KSS, 1, 3, 27.2 so 'paśyaddhaṃsayugalaṃ prayāntaṃ gagane niśi //
KSS, 1, 3, 34.2 tacchrutvā tau yathākāmaṃ paśyanrājā tutoṣa saḥ //
KSS, 1, 3, 39.2 tam ūcuḥ pūrvam ekas tvaṃ paśya devīṃ vrajāntaram //
KSS, 1, 3, 66.1 paśyantyāstaṃ nṛpaṃ tasyā lajjākautukayordṛśi /
KSS, 1, 4, 3.2 kanyāmekāmapaśyāma kāmasyāstram asāyakam //
KSS, 1, 4, 9.1 kathaṃcillabdhanidro 'hamapaśyaṃ rajanīkṣaye /
KSS, 1, 4, 34.1 kathamevaṃ pravarteya paśyet ko'pi kadācana /
KSS, 1, 5, 14.2 vātāyanāgrāt paśyantīṃ brāhmaṇātithimunmukham //
KSS, 1, 5, 20.2 apaśyaṃ rākṣasīṃ ghorāṃ bālaiḥ putraiḥ sahāgatām //
KSS, 1, 5, 50.2 bhramaṃścāpaśyamatrāhaṃ bhramantaṃ rākṣasaṃ niśi //
KSS, 1, 5, 96.2 pratibhātaśca paśyanti sarvaṃ prajñāvatāṃ dhiyaḥ //
KSS, 1, 6, 24.2 apaśyaṃ śiṣyasahitaḥ śobhāṃ kāmapyahaṃ tadā //
KSS, 1, 6, 97.2 so 'haṃ snāntīmapaśyaṃ prāggaṅgāyāmṛṣikanyakām //
KSS, 2, 1, 16.1 asurān yamadaṃṣṭrādīn bahūn paśyati vāsave /
KSS, 2, 1, 26.1 tad ālokya mamāpaśyanmukhaṃ kamalasaṃbhavaḥ /
KSS, 2, 2, 27.1 upasarpansa cāpaśyadgaṅgāmadhyagatāṃ striyam /
KSS, 2, 2, 120.1 iti taiḥ preṣito mittrairmuhuḥ paśyanvivṛtya saḥ /
KSS, 2, 2, 122.2 apaśyacca yayau cāsya kṣatrayūno 'ntikaṃ kramāt //
KSS, 2, 2, 190.1 tatrāpaśyacca taṃ patnī sā pallīpatiputrikā /
KSS, 2, 3, 47.1 dūraṃ praviśya cāpaśyatkāntaṃ puravaraṃ mahat /
KSS, 2, 3, 48.1 tatrasthaḥ kanyakāmekāmapaśyat strīśatānvitām /
KSS, 2, 4, 6.1 tatra taṃ cārapuruṣāḥ paśyanti sma vidūrataḥ /
KSS, 2, 4, 117.2 tau cāpi rākṣasau dūrāccakitau tamapaśyatām //
KSS, 2, 4, 130.2 pāre 'vasthitamātmānamapaśyaṃ vedmi nāparam //
KSS, 2, 4, 154.1 taṃ ca śrutvaiva niryātā sāpaśyadratnarājitam /
KSS, 2, 5, 81.1 etacchrutvā prabudhyaiva daṃpatī tāvapaśyatām /
KSS, 2, 5, 128.2 putri saṃprati paśyaitāṃ bahiḥ prarudatīṃ śunīm //
KSS, 3, 1, 40.2 gaṅgāṃ gacchata tatrāntarvahatīṃ yāṃ ca paśyatha //
KSS, 3, 1, 89.1 sātha taṃ prasthitaṃ paścātpaśyantī sāśrulocanā /
KSS, 3, 2, 27.2 paśyantī rāmacarite sītāṃ sehe nijavyathām //
KSS, 3, 2, 48.1 bhasmīkṛtamapaśyacca tatrāntaḥpuramagninā /
KSS, 3, 2, 56.1 tatpaśyāmyatra paryantamityālocya sa bhūpatiḥ /
KSS, 3, 3, 103.2 ehi svabhāryāvṛttāntaṃ paśyety enam uvāca ca //
KSS, 3, 3, 108.2 apaśyatkanyakāṃ divyāmupaviṣṭāṃ mahāsane //
KSS, 3, 4, 13.1 vātāyanagatāścānyāḥ paśyantyo 'nimiṣekṣaṇāḥ /
KSS, 3, 4, 15.2 śruteḥ pārśvam apaśyantyās tadākhyātumivāyayau //
KSS, 3, 4, 78.1 paśyansnehamayo rājā śliṣṭastatkāntitejasā /
KSS, 3, 4, 98.1 gatimanyām apaśyaṃśca so 'vatīrya praṇamya ca /
KSS, 3, 4, 133.2 kubjo 'pi vāci suspaṣṭo viprastānityabhāṣata //
KSS, 3, 4, 160.1 vidūṣakaśca tatrāsīdyuktyā paśyannalakṣitaḥ /
KSS, 3, 4, 194.2 pratīhāraśca gatvāntastatrāpaśyadvidūṣakam //
KSS, 3, 4, 216.2 iha kāmacaratvācca tvāmapaśyamahaṃ tadā //
KSS, 3, 4, 222.2 bhartāraṃ tam apaśyantī viṣādaṃ sahasāgamat //
KSS, 3, 4, 239.2 kṣaṇād apaśyad ātmānaṃ na bhadrāṃ na ca mandiram //
KSS, 3, 4, 266.2 paśyāmo 'tra vipadyante kiyanto 'tra kiyacciram //
KSS, 3, 4, 277.1 tatrāpaśyannṛpasutāṃ tāṃ yauvanamadoddhatām /
KSS, 3, 4, 279.2 paśyāmi tāvat ko hanti narānatreti cintayan //
KSS, 3, 4, 354.1 strīṇāmivātra cāpaśyatpadapaṅktiṃ suvistarām /
KSS, 3, 4, 355.2 sthito bhavāmi paśyāmi kasyeyaṃ padapaddhatiḥ //
KSS, 3, 5, 73.1 evaṃ yayau sa digbhāgān paśyan phullasitāmbujān /
KSS, 3, 6, 102.1 pūjāvasāne cāpaśyam akasmād gaganāṅgaṇe /
KSS, 3, 6, 123.1 praviṣṭaṃ tam avādīcca paśya sundarakeṇa me /
KSS, 3, 6, 127.2 tathābhibhūtam ātmānaṃ paśyann evam acintayat //
KSS, 3, 6, 156.1 paśya sundarakeṇedaṃ dhāvitvā pāṭitaṃ mama /
KSS, 3, 6, 184.2 sā gṛhītāpi paśyatsu sarveṣv eva tirodadhe //
KSS, 4, 2, 48.1 tatsvasāraṃ ca so 'paśyad ekānte jātu kanyakām /
KSS, 4, 2, 71.1 kālena tatra cāpaśyam ahaṃ sārthāvaluṇṭhanāt /
KSS, 4, 2, 108.1 vilasadvismayautsukyasādhvasaṃ paśyataś ca tām /
KSS, 4, 2, 131.2 paśyan mamocitāṃ bhāryāṃ na māti sma mudā kvacit //
KSS, 4, 2, 134.2 siṃhaḥ sarveṣu paśyatsu sampannaḥ puruṣākṛtiḥ //
KSS, 4, 2, 178.1 tatrāpaśyacca puruṣaṃ yuvānaṃ vignam āgatam /
KSS, 4, 3, 46.1 apaśyaccātra jijñāsuḥ pātre pūrvatra janmani /
KSS, 5, 1, 144.2 purodhāstam apaśyacca racitadhyānaniścalam //
KSS, 5, 1, 202.2 sthitāsmi tāvat kanyaiva paśyāmo bhavitātra kim //
KSS, 5, 1, 232.1 tacchrutvā dṛḍhaniścayāṃ vigaṇayañjātismarāṃ tāṃ sutāṃ nāsyāścānyam abhīṣṭabhartṛghaṭane paśyann upāyakramam /
KSS, 5, 2, 13.2 apaśyad āśramapadaṃ saphalasnigdhapādapam //
KSS, 5, 2, 114.2 apaśyad atra govindasvāminaṃ taṃ tathāvidham //
KSS, 5, 2, 149.1 tāvat striyam apaśyat tāṃ chittvā churikayā muhuḥ /
KSS, 5, 2, 165.2 śūnyāśayā dineṣveṣu na śṛṇoti na paśyati //
KSS, 5, 2, 182.1 apaśyan pūrvadṛṣṭāṃ tāṃ striyaṃ tannūpurāptaye /
KSS, 5, 2, 207.1 sauvarṇaṃ tad apaśyacca śṛṅge himavataḥ puram /
KSS, 5, 2, 251.2 āgatyāśokadattaṃ tam apaśyalluṇṭhitāmbujam //
KSS, 5, 2, 282.2 āvāṃ snāntīrapaśyāva gaṅgāyāṃ munikanyakāḥ //
KSS, 5, 3, 14.1 yad akasmāt pravahaṇaṃ paśyātraiva prayātyadaḥ /
KSS, 5, 3, 27.1 apaśyat pṛthutatpakṣavātadhūtārṇavormibhiḥ /
KSS, 5, 3, 42.2 yathāham api paśyāmi tāṃ yuṣmatsvāminīm iha //
KSS, 5, 3, 47.1 praviṣṭaḥ so 'pyapaśyat tāṃ tatra netrotsavapradām /
KSS, 5, 3, 77.1 ārūḍhastatra cāpaśyad guptāṃstrīn ratnamaṇḍapān /
KSS, 5, 3, 84.2 upaviṣṭaḥ sthito 'paśyad vāpīm atyuttamām adhaḥ //
KSS, 5, 3, 101.2 dṛṣṭā ceha ca paśyāmi jīvantīṃ bhavatīṃ katham //
KSS, 5, 3, 116.1 tatrāpaśyacca vaṇijaṃ taṃ saṃmukham upāgatam /
KSS, 5, 3, 124.1 ārūḍhaścātra pitaraṃ svam apaśyam ahaṃ tadā /
KSS, 5, 3, 129.2 paśyānītaṃ mayedaṃ te vahanaṃ hemapūritam //
KSS, 5, 3, 148.2 apaśyad yoṣitaṃ svapne tadgarbhagṛhanirgatām //
KSS, 5, 3, 159.2 tāsāṃ piśitam aśnāti paśyāyaṃ pāpakṛt katham //
KSS, 5, 3, 176.2 kṣaṇād apaśyat sāvāsam udyānagahanaṃ mahat //
KSS, 5, 3, 198.1 tatra cāpaśyad ekākī sādhitānekakārmaṇam /
KSS, 5, 3, 232.1 tato dattabalir yāvad etya paśyati sa dvijaḥ /
KSS, 5, 3, 244.1 tatrāpaśyacca taṃ jālapādaṃ prāsādavartinam /
KSS, 5, 3, 271.2 nirjīvitānyapaśyat pūrvaṃ triṣu maṇḍapeṣu divyāni //
KSS, 6, 1, 152.2 puruṣau dvāvapaśyacca vijane sahitasthitau //
KSS, 6, 2, 22.1 ūce ca haste kṛtvā tanmātaḥ paśyedamīdṛśam /
KSS, 6, 2, 30.2 apaśyan dayitāḥ pārśve tatra babhrāma sarvataḥ //
Kālikāpurāṇa
KālPur, 56, 6.1 skandamātā takārasya paśya kātyāyanī svayam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 41.2 svapne 'pi ca na paśyeta yaḥ smared garuḍadhvajam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 24.0 kadācid atiruciraratnaprakaravinicitakanakamayakamanīyamahītalamanoharasaptamajaladhitaṭaviharaṇahevākinaṃ nīlopalatviṣaṃ caturbhujaṃ dvikaṃdharādharaṃ mukhadvayena vedādhyayanasurāpānasaṃkarakāriṇam asuranivahaparivṛtaṃ durmadaṃ mahāsuraṃ tridaśapatir apaśyat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 2.3 vatsopamanyo prīto 'smi paśya māṃ munipuṃgava //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 2.0 kālasāmānye 'pi prathamalakārasya spaṣṭatvāt sṛṣṭikāle vyadhād ity arthaḥ pratisargakālaṃ vā tathā karotīti vartamānataiva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 14.0 ghaṭādāv api spaṣṭe ghaṭapratyayaś ca na syāt //
Narmamālā
KṣNarm, 1, 39.1 sugirā cittahāriṇyā paśyantyā dṛśyamānayā /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 160.3 śastrāṇi caiva vastrāṇi tataḥ paśyettu lakṣaṇam //
Rasamañjarī
RMañj, 10, 9.1 candraṃ sūryaprabhaṃ paśyet sūryaṃ vā candravarcasam /
RMañj, 10, 41.2 yo na paśyetpurādṛṣṭaṃ saptarātraṃ sa jīvati //
Rasaratnākara
RRĀ, Ras.kh., 8, 41.2 hastamātraṃ tataḥ paśyejjambūphalasamākṛtiḥ //
RRĀ, Ras.kh., 8, 80.2 paśyeddivyavimānāni jāyate pratyayo mahān //
Rasendracintāmaṇi
RCint, 1, 4.1 aśrauṣaṃ bahuviduṣāṃ mukhād apaśyaṃ śāstreṣu sthitam akṛtaṃ na tallikhāmi /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 16.2, 1.0 ślokatrayam api spaṣṭam //
RAdhyṬ zu RAdhy, 18.1, 1.0 sārdhaślokaḥ spaṣṭaḥ //
RAdhyṬ zu RAdhy, 25.2, 1.0 aṣṭāpi ślokāḥ spaṣṭā eva kevalaṃ cilharī kuṣṭhabheda eva //
RAdhyṬ zu RAdhy, 30.2, 1.0 ślokapañcakaṃ spaṣṭam //
Rasārṇava
RArṇ, 11, 105.2 ātmānamutthitaṃ paśyet divyatejomahābalam //
RArṇ, 12, 124.1 ākramya vāmapādena paśyedgaganamaṇḍalam /
RArṇ, 12, 124.2 paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam /
RArṇ, 12, 254.1 paśyecchidrāṃ mahīṃ sarvāṃ saptapātālasaṃyutām /
RArṇ, 12, 259.2 paśyeduṣṇodakaṃ yatra vāsaṃ tatraiva kārayet //
RArṇ, 18, 28.2 pāṣāṇo mṛnmayaṃ tatra spaṣṭaṃ bhavati kāñcanam //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 10.2 kāntiprajñābuddhimedhāṅgapuṣṭiṃ dhatte spaṣṭaṃ vīryavṛddhiṃ vidhatte //
RājNigh, Sattvādivarga, 101.1 spaṣṭastvaṣṭayavairdeśo mito jñeyo'ṅgulāhvayaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 3.1, 16.2 muniścāta eva rasasya bhūtasaṃghātasambhavatvaṃ spaṣṭaṃ kṛtvovāca //
Skandapurāṇa
SkPur, 1, 5.1 paurāṇikamapaśyanta sūtaṃ satyaparāyaṇam /
SkPur, 3, 5.2 na cāpaśyata tatrānyaṃ tapoyogabalānvitaḥ //
SkPur, 4, 26.2 khinnā vivadamānāśca na ca paśyāma yatparam //
SkPur, 4, 30.2 kathaṃ paśyema taṃ caiva etan naḥ śaṃsa sarvaśaḥ //
SkPur, 5, 39.2 caturbhirna viyatsthaṃ tamapaśyatsa pitāmahaḥ //
SkPur, 5, 40.2 tenāpaśyadviyatsthaṃ taṃ sūryāyutasamaprabham /
SkPur, 5, 55.2 vimāne sūryasaṃkāśe tejorāśimapaśyata //
SkPur, 5, 63.2 tathā ca kṛtyamuddiśya paśyeyaṃ tvā yathāsukham //
SkPur, 8, 15.2 tapasā svena rājendra paśya no balamuttamam //
SkPur, 8, 29.2 divyaṃ cakṣuḥ prayacchāmi paśyadhvaṃ māṃ yathepsitam //
SkPur, 8, 30.2 apaśyanta tataḥ sarve sūryāyutasamaprabham /
SkPur, 8, 35.1 tamapaśyanta te sarve devā divyena cakṣuṣā /
SkPur, 9, 28.1 yo 'pyevameva kāmātmā paśyettatra vṛṣadhvajam /
SkPur, 11, 5.1 vārāṇasīmahaṃ gacchannapaśyaṃ saṃsthitaṃ divi /
SkPur, 11, 9.2 apaśyadārto duḥkhārtānapṛcchattāṃśca sa dvijaḥ //
SkPur, 12, 37.1 sāpaśyadinduvadanā bālakaṃ cārurūpiṇam /
SkPur, 13, 54.2 prādātparamadeveśaḥ apaśyaṃste tadā prabhum //
SkPur, 13, 75.1 vilolapiṅgalaspaṣṭavidyullekhāvabhāsitā /
SkPur, 13, 81.2 caladvidyullatākāñcī spaṣṭapadmavilocanā //
SkPur, 15, 17.3 dadāmi divyaṃ cakṣuste paśya māṃ sagaṇaṃ dvija //
SkPur, 15, 38.3 paśyatastasya viprarṣeḥ kṣaṇādantaradhīyata //
SkPur, 17, 20.2 śatānalasamaprakhyamapaśyanmunisattamam //
SkPur, 19, 10.2 pitṛkanyāṃ tataḥ kālīmapaśyaddivyarūpiṇīm //
SkPur, 20, 6.1 apaśyallambamānāṃstu gartāyāṃ sa pitṝn dvijaḥ /
SkPur, 20, 52.2 nandyāgāttamathāpaśyatpitaraṃ duḥkhitaṃ bhṛśam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.3 ityupapāditadṛśā vimṛśya ekatra sraṣṭari śaṃkarātmani svabhāve sarvam āropayet nimīlanonmīlanadaśayos tadabhedena jānīyāt pūrvāparakoṭyavaṣṭambhadārḍhyān madhyabhūmim api cidrasāśyānatārūpatayaiva paśyed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 4.2 yo 'vikalpam idam artham aṇḍajaṃ paśyatīśa nikhilaṃ bhavadvapuḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 17.0 krameṇa paryāyeṇa viśadāḥ paripāṭyā spaṣṭā daśa ca tā āśāśca daśāśā daśa diśaḥ kramaviśadāśca tā daśāśāśca tā eva daśās tāsām ālī paṅktistayā viśālaṃ vistīrṇam //
Tantrasāra
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 8, 45.0 kiṃcijjñatvadāyiny aśuddhavidyā kalāto jātā sā ca vidyā buddhiṃ paśyati tadgatāṃś ca sukhādīn vivekena gṛhṇāti //
TantraS, 11, 25.0 tatrāpi icchāvaicitryāt tirobhūto 'pi svayaṃ vā śaktipātena yujyate mṛto vā bandhugurvādikṛpāmukhena ity evaṃ kṛtyabhāgitvaṃ svātmani anusaṃdadhat parameśvara eva iti na khaṇḍitam ātmānaṃ paśyet //
TantraS, Trayodaśam āhnikam, 16.0 tato 'pi phaṭ phaṭ phaṭ iti astrajaptapuṣpaṃ prakṣipya vighnān apasāritān dhyātvā antaḥ praviśya parameśvarakiraṇeddhayā dṛṣṭyā abhito yāgagṛhaṃ paśyet //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 45.1 dehasthā devatāḥ paśyan hlādodvegādi ciddhane /
TantraS, Dvāviṃśam āhnikam, 47.0 grahītāraṃ sadā paśyan khecaryā sidhyati dhruvam //
Tantrāloka
TĀ, 1, 15.2 arthito racaye spaṣṭāṃ pūrṇārthāṃ prakriyāmimām //
TĀ, 3, 29.2 svapaścātsthaṃ priyaṃ paśyeṭṭaṅkitaṃ mukure vapuḥ //
TĀ, 3, 118.2 netrānandatvamabhyeti paśyopādheḥ prabhāvitām //
TĀ, 3, 225.2 tasmādvidaṃstathā sarvaṃ mantratvenaiva paśyati //
TĀ, 3, 287.2 taditthaṃ yaḥ sṛṣṭisthitivilayam ekīkṛtivaśād anaṃśaṃ paśyetsa sphurati hi turīyaṃ padam itaḥ //
TĀ, 5, 74.2 abhedavṛttitaḥ paśyedviśvaṃ citicamatkṛteḥ //
TĀ, 5, 85.1 akiṃciccintakastatra spaṣṭadṛgyāti saṃvidam /
TĀ, 5, 149.1 hṛdaye tanmayo lakṣyaṃ paśyetsaptadinādatha /
TĀ, 12, 8.2 yadvā kiṃcitkvacitpaśyettatra tanmayatāṃ vrajet //
TĀ, 16, 249.2 tanmantrasaṃjalpabalāt paśyed ā cāvikalpakāt //
TĀ, 16, 283.1 nirvikalpā ca sā saṃvidyadyathā paśyati sphuṭam /
TĀ, 26, 42.1 pratibimbatayā paśyedbimbatvena ca bodhataḥ /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 54.1 tathā pañcākṣaraṃ paśya brahmaviṣṇuśivātmakam /
Vetālapañcaviṃśatikā
VetPV, Intro, 19.2 riktapāṇir na paśyeta rājānaṃ bhiṣajaṃ gurum /
Ānandakanda
ĀK, 1, 5, 14.2 ātmānamutthitaṃ paśyed divyadeho mahābalaḥ //
ĀK, 1, 12, 28.1 vasudhāyāṃ bilaṃ paśyejjīveddivyāyutābdakam /
ĀK, 1, 12, 93.2 paśyetpaścimadigbhāgam antarikṣe vimānakam //
ĀK, 1, 12, 97.1 tatpīṭhaṃ tu mahaddivyaṃ paśyetsphaṭikasannibham /
ĀK, 1, 12, 99.1 siṃhāsanāntare devaṃ paśyetsphaṭikasannibham /
ĀK, 1, 12, 120.2 tatra paśyenmuktakeśaṃ jihmanetraṃ digambaram //
ĀK, 1, 12, 149.2 gate paśyettatra kuṇḍaṃ tatra lākṣāsamaṃ rasam //
ĀK, 1, 15, 88.2 dharitryāḥ paśyati chidraṃ varṣānmṛtyuṃ jarāṃ jayet //
ĀK, 1, 15, 282.2 madhyāhne bhāskaraṃ paśyetpūrṇacandramivāparam //
ĀK, 1, 19, 19.1 soṣṇabāṣpajalāḥ kūpāḥ paśya haimantike ṛtau /
ĀK, 1, 20, 91.2 viparītāṃ bhruvormadhye paśyenniścalayā dṛśā //
ĀK, 1, 22, 10.2 vidhāya tilakaṃ paśyetsarvavaśyo bhaveddhruvam //
ĀK, 1, 23, 349.2 ākramya vāmapādena paśyedgaganamaṇḍalam //
ĀK, 1, 23, 350.1 paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam /
ĀK, 1, 23, 466.2 paśyatyuṣṇodakaṃ yatra vāsaṃ tatraiva kārayet //
ĀK, 2, 9, 29.2 ākramya vāmapādena paśyedgaganamaṇḍalam //
ĀK, 2, 9, 30.1 paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam /
Āryāsaptaśatī
Āsapt, 2, 68.1 apy ekavaṃśajanuṣoḥ paśyata pūrṇatvatucchatābhājoḥ /
Āsapt, 2, 109.2 paśyābhilaṣati patituṃ vihagī nijanīḍamohena //
Āsapt, 2, 313.2 paśya dhanurguṇaśūnyaṃ nirjīvaṃ tad iha śaṃsanti //
Āsapt, 2, 341.1 paśyānurūpam indindireṇa mākandaśekharo mukharaḥ /
Āsapt, 2, 350.1 paśyottaras tanūdari phālgunam āsādya nirjitavipakṣaḥ /
Āsapt, 2, 378.2 tadubhayavipratipannaḥ paśyatu gīrvāṇapāṣāṇam //
Āsapt, 2, 391.1 paśya priyatanuvighaṭanabhayena śaśimaulidehasaṃlagnā /
Āsapt, 2, 660.2 dayitaḥ paśyatu pallavapaṅkajayor yugapad eva rucam //
Āsapt, 2, 674.2 vāgdevīṃ bhajato mama santaḥ paśyantu ko doṣaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 28.2, 4.0 ayaṃ cārthaḥ pūrvaṃ pratiṣiddho 'pyanuguṇaspaṣṭahetuprāptyā punar niṣidhyate //
ĀVDīp zu Ca, Vim., 1, 11, 12.0 yattu prakṛtisamasamavāyakṛtarasadoṣaguṇadvārā prāptamapi dravyaguṇaṃ vikāralakṣaṇaṃ ca brūte tat prakarṣārthaṃ spaṣṭārthaṃ ceti jñeyam //
ĀVDīp zu Ca, Śār., 1, 131.2, 6.0 ayaṃ ca yoga indriyārthāvadhikṛtya spaṣṭatvenoktaḥ tena prajñākālayorapi boddhavyaḥ //
Śukasaptati
Śusa, 7, 5.2 anyadā sa nirjane pradeśe prasiddhe śivacatvare karālāyāḥ śmaśāne ca paribhramya pariśrāntaḥ kapilakamaṭham apaśyat /
Śyainikaśāstra
Śyainikaśāstra, 6, 17.1 tatrasthāste ca paśyeran pakṣiṇāmapi sarvataḥ /
Abhinavacintāmaṇi
ACint, 1, 117.1 karatalajalamadhye sthāpayitvā muhūrtaṃ punar api yadi paśyed daṇḍamātraṃ nirīkṣya /
Caurapañcaśikā
CauP, 1, 40.2 paśye tavātmani navīnapayodharābhyāṃ kṣīṇāṃ vapur yadi vinaśyati no na doṣaḥ //
Gheraṇḍasaṃhitā
GherS, 2, 7.3 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyan bhruvor antare /
GherS, 4, 16.2 sadātmaratir ekasthaḥ paśyaty ātmānam ātmani //
Gorakṣaśataka
GorŚ, 1, 11.2 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyan bhruvor antaram etan mokṣakavāṭabhedajanakaṃ siddhāsanaṃ procyate //
Haribhaktivilāsa
HBhVil, 1, 91.2 yatra yatra guruṃ paśyet tatra tatra kṛtāñjali /
HBhVil, 3, 55.3 svapne'pi na naraḥ paśyed yaḥ smared garuḍadhvajam //
HBhVil, 4, 236.2 nityaṃ lalāṭe harimantrasaṃyutāṃ yamaṃ na paśyed yadi pāpasaṃvṛtaḥ //
HBhVil, 4, 343.2 riktapāṇir na paśyeta rājānaṃ bhiṣajaṃ gurum /
Haṃsadūta
Haṃsadūta, 1, 100.2 idānīṃ paśyaite yugapadapatāpaṃ vidadhate prabho muktopekṣe bhajati na hi ko vā vimukhatām //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 37.2 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyed bhruvor antaraṃ hy etan mokṣakapāṭabhedajanakaṃ siddhāsanaṃ procyate //
HYP, Caturthopadeśaḥ, 37.1 antar lakṣyavilīnacittapavano yogī yadā vartate dṛṣṭyā niścalatārayā bahir adhaḥ paśyann apaśyann api /
HYP, Caturthopadeśaḥ, 37.1 antar lakṣyavilīnacittapavano yogī yadā vartate dṛṣṭyā niścalatārayā bahir adhaḥ paśyann apaśyann api /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 23.0 [... au3 letterausjhjh] apaśyaṃ gopām anipadyamānam iti [... au3 letterausjhjh] āditya eṣa lokānāṃ goptā //
KaṭhĀ, 3, 4, 246.0 te devā etān avakāśān apaśyan //
Kokilasaṃdeśa
KokSam, 1, 6.1 atrāyāhi priyasakha nanu svāgataṃ paśya pārśve pratyagrodyanmadhurasakaṇasvedinīṃ cūtavallīm /
KokSam, 1, 41.2 kūle 'mbhodheḥ kramukakalilāṃ keralakṣoṇimagre paśya sphītāṃ bhṛgusutabhujāvikramopakramaṃ yā //
KokSam, 1, 56.2 bimbavyājādviśati bhavati syādamuṣyeti śaṅke spaṣṭāṅkasya kṣaṇamudayagasyendubimbasya lakṣmīḥ //
KokSam, 1, 62.2 lakṣmījāneḥ śayanasadanaṃ puṣpavāṭaṃ purāreḥ pākasthānaṃ nikhilamarutāṃ paśya vārānnidhānam //
KokSam, 1, 81.2 dūraprāptyā praśithilamiva tvāṃ sakhe kāvyakalpaṃ dhīmān paśyet sa yadi nanu te śuddha eva pracāraḥ //
KokSam, 1, 88.1 ramyāṃ harmyadhvajapaṭamarudvījitabradhnayugyām agre paśyāñjanakhalapurīmāśritāṃ śaṅkareṇa /
KokSam, 2, 2.1 vaktraupamyaṃ vahati vimalaṃ paśya pārśve sudhāṃśoḥ paścādbhāgaṃ sumukhi ramaṇairitthamāvedyamānāḥ /
KokSam, 2, 46.2 ityālībhirbhṛtajalakaṇaṃ pāṇināmṛṣṭanetraṃ dṛṣṭaḥ spaṣṭākṣaramiti śanaiḥ śaṃsituṃ prakramethāḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 23.2, 6.2 karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 1.1 duḥsvapnaṃ yadi paśyet tu vānte tu kṣurakarmaṇi /
Rasārṇavakalpa
RAK, 1, 56.2 tatra kāryam idaṃ spaṣṭam ekānte suvicāritam //
RAK, 1, 74.1 yadā ca paśyed aruṇānibhāṃ śubhāṃ prabhātabālāruṇatārkakāntim /
RAK, 1, 418.2 divyarūpāṇi paśyecca dṛṣṭvā lakṣaṇamīdṛśam //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 40.1 buddhāṃśca paśyāmi narendrasiṃhān prakāśayanto vivaranti dharmam /
SDhPS, 3, 164.1 sa utpannaḥ samānaḥ paśyati sattvān dahyataḥ pacyamānāṃstapyamānān paritapyamānān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ paribhoganimittaṃ ca kāmahetunidānaṃ ca anekavidhāni duḥkhāni pratyanubhavanti //
SDhPS, 3, 170.1 tatra śāriputra tathāgata evaṃ paśyati /
SDhPS, 3, 172.1 tatra śāriputra tathāgata evaṃ paśyati /
SDhPS, 3, 200.2 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddho yadā paśyati /
SDhPS, 4, 77.1 sa cāḍhyaḥ puruṣo gavākṣavātāyanena taṃ svakaṃ putraṃ paśyet saṃkāradhānaṃ śodhayamānam //
SDhPS, 4, 143.1 saced bhagavānasmākaṃ paśyedadhimuktibalaṃ bodhisattvaśabdaṃ bhagavānasmākamudāharet //
SDhPS, 5, 105.1 sa taṃ jātyandhaṃ puruṣaṃ paśyet //
SDhPS, 5, 117.1 sa pratilabdhacakṣurbahiradhyātmaṃ dūre āsanne ca candrasūryaprabhāṃ nakṣatrāṇi grahān sarvarūpāṇi ca paśyet //
SDhPS, 5, 119.1 so 'hamidānīṃ sarvaṃ paśyāmi //
SDhPS, 5, 127.2 yadā tvaṃ bhoḥ puruṣa antargṛhaṃ niṣaṇṇo bahiranyāni rūpāṇi na paśyasi na ca jānāsi nāpi te ye sattvāḥ snigdhacittā vā drugdhacittā vā //
SDhPS, 5, 133.2 kathaṃ ca sarvaṃ paśyāmīti vadasi /
SDhPS, 5, 151.1 atha bhagavāṃstān prajñācakṣuṣā paśyati //
SDhPS, 5, 171.1 so 'vabudhya traidhātukaṃ daśasu dikṣu śūnyaṃ nirmitopamaṃ māyopamaṃ svapnamarīcipratiśrutkopamaṃ lokaṃ paśyati //
SDhPS, 5, 172.1 sa sarvadharmān anutpannān aniruddhān abaddhānamuktān atamo'ndhakārān na prakāśān paśyati //
SDhPS, 5, 173.1 ya evaṃ gambhīrān dharmān paśyati sa paśyati apaśyanayā sarvatraidhātukaṃ paripūrṇamanyonyasattvāśayādhimuktam //
SDhPS, 5, 173.1 ya evaṃ gambhīrān dharmān paśyati sa paśyati apaśyanayā sarvatraidhātukaṃ paripūrṇamanyonyasattvāśayādhimuktam //
SDhPS, 5, 184.2 apaśyann evamāhāsau nāsti rūpāṇi sarvaśaḥ //
SDhPS, 5, 212.1 sa paśyati mahāprajño dharmakāyamaśeṣataḥ /
SDhPS, 7, 61.1 ye 'pi tāsu lokāntarikāsu sattvā upapannās te 'pyanyonyamevaṃ paśyanty anyonyamevaṃ saṃjānanti /
SDhPS, 7, 249.1 yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati pariśuddhaṃ ca parṣadaṃ paśyaty adhimuktisārāṃ śūnyadharmagatiṃ gatāṃ dhyānavatīṃ mahādhyānavatīm atha khalu bhikṣavastathāgato 'yaṃ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṃśca saṃnipātya paścādetamarthaṃ saṃśrāvayati //
SDhPS, 7, 276.1 atha khalu bhikṣavastathāgato 'rhan samyaksaṃbuddha evaṃ paśyati /
SDhPS, 8, 6.2 paśyatha bhikṣavo yūyamimaṃ śrāvakaṃ pūrṇaṃ maitrāyaṇīputraṃ yo mayāsya bhikṣusaṃghasya dharmakathikānāmagryo nirdiṣṭo bahubhiśca bhūtairguṇairabhiṣṭuto bahubhiśca prakārairasmin mama śāsane saddharmaparigrahāyābhiyuktaḥ //
SDhPS, 8, 101.1 atha khalu bhagavaṃstasya puruṣasya sa purāṇamitraḥ puruṣo yena tasya tadanargheyaṃ maṇiratnaṃ vastrānte baddhaṃ sa taṃ punareva paśyet //
SDhPS, 9, 45.2 paśyasi tvamānanda ete dve śrāvakasahasre śaikṣāśaikṣāṇāṃ śrāvakāṇām /
SDhPS, 9, 45.4 paśyāmi bhagavan paśyāmi sugata //
SDhPS, 9, 45.4 paśyāmi bhagavan paśyāmi sugata //
SDhPS, 10, 1.2 paśyasi tvaṃ bhaiṣajyarāja asyāṃ parṣadi bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyān bhikṣubhikṣuṇyupāsakopāsikāḥ śrāvakayānīyān pratyekabuddhayānīyān bodhisattvayānīyāṃśca yairayaṃ dharmaparyāyastathāgatasya saṃmukhaṃ śrutaḥ /
SDhPS, 10, 1.4 paśyāmi bhagavan paśyāmi sugata //
SDhPS, 10, 1.4 paśyāmi bhagavan paśyāmi sugata //
SDhPS, 10, 13.1 evaṃ paśya //
SDhPS, 10, 65.1 sa yāvat paśyecchuṣkaṃ pāṇḍaraṃ pāṃsuṃ nirvāhyamānaṃ tāvajjānīyād dūra itastāvad udakamiti //
SDhPS, 10, 66.1 atha pareṇa samayena sa puruṣa ārdrapāṃsum udakasaṃmiśraṃ kardamapaṅkabhūtam udakabindubhiḥ sravadbhirnirvāhyamānaṃ paśyet tāṃśca puruṣānudapānakhānakān kardamapaṅkadigdhāṅgān atha khalu punarbhaiṣajyarāja sa puruṣastatpūrvanimittaṃ dṛṣṭvā niṣkāṅkṣo bhavennirvicikitsaḥ /
SDhPS, 11, 24.2 paśyāma vayaṃ bhagavan etaṃ tathāgatavigrahaṃ bhagavato 'nubhāvena //
SDhPS, 11, 244.1 ye ca sahāyāṃ lokadhātau sattvās te sarve taṃ tathāgataṃ paśyanti sma sarvaiśca devanāgayakṣagandharvāsuragaruḍakinnaramanuṣyāmanuṣyair namasyamānaṃ dharmadeśanāṃ ca kurvantam //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 15, 33.1 na tathā traidhātukaṃ tathāgatena dṛṣṭaṃ yathā bālapṛthagjanāḥ paśyanti //
SDhPS, 15, 50.1 apaśyantaśca tathāgatānarhataḥ samyaksaṃbuddhān tṛṣitā bhaviṣyanti tathāgatadarśanāya //
SDhPS, 17, 51.1 paśya ajita ekasattvamapi nāma utsāhayitvā iyat puṇyaṃ prasavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 17.2 yastribhirnayanaiḥ paśyetso 'śo māheśvaro mataḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 24.2 tatrastho'haṃ mahāmatsyam apaśyaṃ madasaṃyutam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 7.2 mayūraṃ svarṇapatrāḍhyam apaśyaṃsahasā jale /
SkPur (Rkh), Revākhaṇḍa, 7, 4.1 prasuptaṃ cārṇave ghore hyapaśyatkūrmarūpiṇam /
SkPur (Rkh), Revākhaṇḍa, 7, 14.2 yugānte tu viniṣkrāntam apaśyatsa maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 15.1 viprakīrṇaśilājālāmapaśyatsa vasuṃdharām /
SkPur (Rkh), Revākhaṇḍa, 7, 18.2 nadīmapaśyaddeveśo hyanaupamyajalāśayām //
SkPur (Rkh), Revākhaṇḍa, 7, 21.2 avyaktāṅgīṃ mahābhāgāmapaśyatsa tu narmadām //
SkPur (Rkh), Revākhaṇḍa, 7, 24.2 sṛṣṭaṃ ca tatpurā rājanpaśyeyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 8, 3.1 dhyāyamānastataḥ kāle apaśyaṃ pakṣiṇaṃ param /
SkPur (Rkh), Revākhaṇḍa, 9, 9.2 kanyāṃ paśyāmi suśroṇīṃ caraṇau tasya mṛdgatīm //
SkPur (Rkh), Revākhaṇḍa, 11, 41.2 īśānaṃ paśyate sākṣāt ṣaṇmāsāt saṅgavarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 25.1 apaśyaṃ narmadāṃ tatra mātaraṃ viśvavanditām /
SkPur (Rkh), Revākhaṇḍa, 17, 5.2 jihvāgreṇa jagatsarvaṃ lelihānamapaśyata //
SkPur (Rkh), Revākhaṇḍa, 20, 14.2 utpapāta kṣiterūrdhvaṃ paśyamāno divaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 20, 23.2 śayyāmadhyagataṃ devamapaśyaṃ puruṣottamam //
SkPur (Rkh), Revākhaṇḍa, 20, 37.2 nāpaśyata hi māṃ caiṣa supto 'pi na ca budhyate //
SkPur (Rkh), Revākhaṇḍa, 20, 41.1 yāvat taṃ stotukāmo 'ham apaśyaṃ svacchacakṣuṣā /
SkPur (Rkh), Revākhaṇḍa, 20, 42.1 apaśyaṃ saṃvṛtāṃ nārīṃ sarvābharaṇabhūṣitām /
SkPur (Rkh), Revākhaṇḍa, 28, 60.1 nāpaśyadbālamutsaṅge viparītamukhī sthitā /
SkPur (Rkh), Revākhaṇḍa, 28, 125.2 rātrau svapne tadā paśyedvimānasthaṃ tataḥ kṣipet //
SkPur (Rkh), Revākhaṇḍa, 34, 7.2 sarvaṃ vyāpya sthitaṃ paśya sthāvaraṃ jaṅgamaṃ ca mām //
SkPur (Rkh), Revākhaṇḍa, 37, 7.1 paśya paśya mahābhāga dānavaiḥ śakalīkṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 7.1 paśya paśya mahābhāga dānavaiḥ śakalīkṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 5.2 apaśyatsa sutān bhāryām amātyān dāsabhṛtyakān //
SkPur (Rkh), Revākhaṇḍa, 46, 12.2 mahiṣīrgā vṛṣāṃścaivāpaśyacchatrāṇyanekadhā //
SkPur (Rkh), Revākhaṇḍa, 53, 18.2 tato 'paśyatsaro divyaṃ padminīkhaṇḍamaṇḍitam //
SkPur (Rkh), Revākhaṇḍa, 53, 33.1 śīghraṃ gatvā tato 'paśyad brāhmaṇaṃ brahmatejasā /
SkPur (Rkh), Revākhaṇḍa, 56, 60.1 nāpaśyat pakṣiṇas tatra na mṛgānna phalāni ca /
SkPur (Rkh), Revākhaṇḍa, 67, 6.1 paśya paśya mahādeva dhūmāśī tiṣṭhate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 6.1 paśya paśya mahādeva dhūmāśī tiṣṭhate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 32.1 apaśyattatra tatraiva pṛṣṭhe lagnaṃ tu dānavam /
SkPur (Rkh), Revākhaṇḍa, 67, 48.2 suptaṃ kṣīrārṇave 'paśyaccheṣaparyaṅkasaṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 72, 13.2 paśya paśya hi tanvaṅgī hayaṃ sarvatra pāṇḍuram //
SkPur (Rkh), Revākhaṇḍa, 72, 13.2 paśya paśya hi tanvaṅgī hayaṃ sarvatra pāṇḍuram //
SkPur (Rkh), Revākhaṇḍa, 72, 16.2 paśyase nanu netraiśca kṛṣṇaṃ śvetaṃ na paśyasi /
SkPur (Rkh), Revākhaṇḍa, 78, 9.1 paśyeyaṃ tvatprasādena bhavantaṃ pārvatīṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 78, 13.2 kaliṃ ca paśyase nityaṃ devadānavakinnaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 79, 4.2 nāsau vaivasvataṃ devaṃ paśyed vai janmasaptatim //
SkPur (Rkh), Revākhaṇḍa, 90, 78.1 te paśyantu śriyaḥ kāntaṃ nāgaparyaṅkaśāyinam /
SkPur (Rkh), Revākhaṇḍa, 95, 5.1 aikātmyaṃ paśya kaunteya mayi cātmani nāntaram /
SkPur (Rkh), Revākhaṇḍa, 97, 67.2 na me bhartā na me putraḥ paśya karmaviḍambanam //
SkPur (Rkh), Revākhaṇḍa, 103, 123.1 kaṃ paśye prāṅgaṇe putraṃ dṛṣṭvā krīḍantamāturam /
SkPur (Rkh), Revākhaṇḍa, 103, 151.2 na tatra mahiṣīḥ paśyet paścāt kṣetrābhisammukham //
SkPur (Rkh), Revākhaṇḍa, 126, 1.3 snātamātro narastatra na paśyed yonisaṅkaṭam //
SkPur (Rkh), Revākhaṇḍa, 131, 12.2 atha tāṃ kadrūmavocatsā paśya paśya varānane //
SkPur (Rkh), Revākhaṇḍa, 131, 12.2 atha tāṃ kadrūmavocatsā paśya paśya varānane //
SkPur (Rkh), Revākhaṇḍa, 131, 13.1 uccaiḥśravasaḥ sādṛśyaṃ paśya sarvatra pāṇḍuram /
SkPur (Rkh), Revākhaṇḍa, 142, 26.1 sāpaśyat tatra deveśaṃ gopaveṣadharaṃ harim /
SkPur (Rkh), Revākhaṇḍa, 159, 96.1 anena vidhinā kṛtvā na paśyennarakānnaraḥ /
SkPur (Rkh), Revākhaṇḍa, 166, 4.1 tatra tīrthe tu yaḥ snātvā paśyeddevīṃ subhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 11.1 krodhena paśyate yāvattāvaddhuṃkārako 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 171, 45.2 paśyamānā muneḥ kaṣṭaṃ pṛcchante te yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 171, 57.2 bhavantaḥ strībalaṃ me'dya paśyantu divi devatāḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 85.1 yatra tatra sthito vṛkṣān paśyate tīrthatatparaḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 9.1 tatrāpaśyaṃstato hyagniṃ ca piṅgalākṣaṃ ca rogiṇam /
SkPur (Rkh), Revākhaṇḍa, 180, 11.2 pratyakṣaṃ paśya tīrthasya phalaṃ mā vismitā bhava /
SkPur (Rkh), Revākhaṇḍa, 181, 39.2 paśya devi mahābhāge śamaṃ viprasya sundari //
SkPur (Rkh), Revākhaṇḍa, 182, 52.2 yastu nityaṃ bhṛguṃ devaṃ paśyedvai pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 188, 12.1 śālagrāmaṃ paśyate yo hi nityaṃ snātvā jale nārmade 'ghaughahāre /
SkPur (Rkh), Revākhaṇḍa, 189, 25.1 anastamita āditye varāhānpañca paśyataḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 31.1 udayāstamanād arvāg yaḥ paśyel loṭaṇeśvaram /
SkPur (Rkh), Revākhaṇḍa, 191, 18.1 paśyate devadeveśaṃ śṛṇu tasyaiva yatphalam /
SkPur (Rkh), Revākhaṇḍa, 193, 6.2 paśyatehākhilāṃl lokān mama dehe surāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 16.2 paśyāma nādiṃ tava deva nāntaṃ na madhyamavyākṛtarūpapāram /
SkPur (Rkh), Revākhaṇḍa, 193, 29.2 paśyāma te vājiśirastathoccaistrivikrame yacca tadāprameyam //
SkPur (Rkh), Revākhaṇḍa, 193, 67.1 iti paśya jagatsarvaṃ vāsudevātmakaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 195, 31.1 caturdhādhiṣṭhitaṃ paśyecchriyaṃ trailokyamātaram /
SkPur (Rkh), Revākhaṇḍa, 195, 32.2 sāyaṃ ca niyato nityaṃ yaḥ paśyet pūjayeddharim //
SkPur (Rkh), Revākhaṇḍa, 197, 5.1 mūlasthānaṃ tataḥ paśyet sa gacchet paramāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 198, 11.1 ājagāma tato 'paśyaṃstam ṛṣiṃ taskarānugāḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 31.1 taṃ paśya nihataṃ tātaṃ gatāsuṃ gatacetasam /
SkPur (Rkh), Revākhaṇḍa, 226, 20.1 tatropavāsaṃ yaḥ kṛtvā paśyeta vimaleśvaram /
Uḍḍāmareśvaratantra
UḍḍT, 2, 61.2 anenāñjitanetro hi rātrau paśyed yathā divā //
UḍḍT, 9, 85.1 yatprabhāvāntare sarvaṃ paśyen nidhim aśaṅkitaḥ /
UḍḍT, 15, 7.5 kṣīritarudugdhalikhitakṣudralekhe aṅgāracūrṇena marditāḥ spaṣṭā bhavanti /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 2, 3.0 anubruvan yatra hotāhavanīyam ādityam apaś ca paśyet tad brahmavarcasakāmasya //
ŚāṅkhŚS, 15, 3, 8.0 venas tat paśyad iti pañca //
ŚāṅkhŚS, 15, 9, 2.1 yamo ha svargakāmas tapas taptvaitaṃ yajñakratum apaśyad yamastomam /
ŚāṅkhŚS, 15, 11, 1.3 sā etaṃ yajñakratum apaśyad vācaḥ stomam /
ŚāṅkhŚS, 15, 12, 1.3 sa etaṃ yajñakratum apaśyad rājasūyam /
ŚāṅkhŚS, 15, 17, 3.2 pitā putrasya jātasya paśyeccet jīvato mukham //
ŚāṅkhŚS, 15, 17, 11.2 taṃ paśyanti paśavo vayāṃsi tasmāt te mātrāpi mithunaṃ caranti //
ŚāṅkhŚS, 16, 1, 1.3 sa etaṃ trirātraṃ yajñakratum apaśyad aśvamedham /
ŚāṅkhŚS, 16, 10, 1.1 prajāpatir aśvamedheneṣṭvā puruṣamedham apaśyat /