Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 16, 11.1 viṭpītaṃ mātulaṃ bandhumṛtvigācāryasomapān /
MPur, 25, 60.3 dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ pītaṃ tathā surayā mohitena //
MPur, 25, 62.2 yo brāhmaṇo 'dyaprabhṛtīha kaścinmohātsurāṃ pāsyati mandabuddhiḥ /
MPur, 30, 3.2 krīḍantyo'bhiratāḥ sarvāḥ pibantyo madhu mādhavam //
MPur, 30, 6.1 pibantyo lalanāstāśca divyābharaṇabhūṣitāḥ /
MPur, 47, 82.3 yadi pāsyasi bhadraṃ te tato mantrānavāpsyasi //
MPur, 48, 49.3 bhakṣyābhakṣyaṃ tathā caiva peyāpeyaṃ tathaiva ca //
MPur, 48, 93.2 somaḥ śukreṇa vai rājñā saha pīto mahātmanā //
MPur, 51, 26.1 apāṃ yoniḥ smṛtaḥ svāmbhaḥ seturnāma vibhāvyate /
MPur, 60, 6.2 dakṣeṇa pītamātraṃ tadrūpalāvaṇyakārakam //
MPur, 60, 10.1 pītaṃ yadbrahmaputreṇa yogajñānavidā punaḥ /
MPur, 61, 38.2 jagadvīkṣya sa kopena pītavānvaruṇālayam //
MPur, 77, 6.1 pañcagavyaṃ tataḥ pītvā svapettatpārśvataḥ kṣitau /
MPur, 77, 13.1 amṛtaṃ pibato vaktrātsūryasyāmṛtabindavaḥ /
MPur, 81, 19.1 rajanīṣu ca sarvāsu pibeddarbhodakaṃ budhaḥ /
MPur, 92, 11.1 amṛtaṃ pibatāṃ ye tu nipeturbhuvi śīkarāḥ /
MPur, 104, 15.2 avagāhya ca pītvā tu punātyāsaptamaṃ kulam //
MPur, 106, 27.2 tatra snātvā ca pītvā ca sarvapāpaiḥ pramucyate //
MPur, 107, 15.1 adhaḥśirāstu yo jvālāmūrdhvapādaḥ pibennaraḥ /
MPur, 108, 25.1 tatra snātvā ca pītvā ca yamunāyāṃ yudhiṣṭhira /
MPur, 108, 26.1 avagāhya ca pītvā ca punātyāsaptamaṃ kulam /
MPur, 113, 51.1 tasya pītvā phalarasaṃ saṃjīvanti samāyutam /
MPur, 113, 55.2 kālāmrasya rasaṃ pītvā te sarve sthirayauvanāḥ //
MPur, 113, 62.2 tasyāpi te phalarasaṃ pibanto vartayanti hi //
MPur, 113, 67.2 tasya pītvā phalarasaṃ tatra jīvanti mānavāḥ //
MPur, 113, 74.2 teṣāṃ te kṣīriṇāṃ kṣīraṃ pibanti hyamṛtopamam //
MPur, 114, 20.2 pibanti bahulā nadyo gaṅgā sindhuḥ sarasvatī //
MPur, 114, 64.2 tasya kimpuruṣāḥ sarve pibanto rasamuttamam //
MPur, 114, 67.2 harivarṣe narāḥ sarve pibantīkṣurasaṃ śubham //
MPur, 114, 77.2 taṃ pibanti sadā hṛṣṭā jambūrasamilāvṛte //
MPur, 114, 78.1 jambūphalarasaṃ pītvā na jarā bādhate'pi tān /
MPur, 117, 8.2 darīmukhaiḥ kvacidbhīmaiḥ pibantaṃ salilaṃ mahat /
MPur, 120, 26.2 kācitpibantī dadṛśe maireyaṃ nīlaśādvale //
MPur, 120, 27.2 kācitpapau varārohā kāntapāṇisamarpitam //
MPur, 120, 28.2 pītvā papraccha ramaṇaṃ kva gate te mamotpale //
MPur, 120, 29.1 tvayaiva pītau tau nūnamityuktā ramaṇena sā /
MPur, 120, 30.1 kācitkāntārpitaṃ subhrūḥ kāntapītāvaśeṣitam /
MPur, 120, 30.2 saviśeṣarasaṃ pānaṃ papau manmathavardhanam //
MPur, 121, 77.1 tatra saṃvartako nāma so'gniḥ pibati tajjalam /
MPur, 122, 37.1 tāḥ pibanti sadā hṛṣṭā nadīrjanapadāstu te /
MPur, 126, 36.2 śukle ca kṛṣṇe tadahaḥkrameṇa kālakṣaye caiva surāḥ pibanti //
MPur, 126, 37.2 sarve'mṛtaṃ tatpitaraḥ pibanti devāśca saumyāśca tathaiva kāvyāḥ //
MPur, 126, 41.1 harir haridbhir hriyate turaṃgamaiḥ pibatyathāpo haribhiḥ sahasradhā /
MPur, 126, 55.2 tataḥ pītakṣayaṃ somaṃ yupagadvyāpayan raviḥ //
MPur, 126, 56.1 pītaṃ pañcadaśāhaṃ ca raśminaikena bhāskaraḥ /
MPur, 126, 60.2 pibantyambumayaṃ devā madhu saumyaṃ tathāmṛtam //
MPur, 126, 63.1 prakṣīyate pare hyātmā pīyamānakalākramāt /
MPur, 126, 64.1 trayastriṃśatsahasrāṇi devāḥ somaṃ pibanti vai /
MPur, 126, 64.2 ityevaṃ pīyamānasya kṛṣṇe vardhanti tāḥ kalāḥ //
MPur, 126, 65.2 evaṃ dinakramātpīte devaiścāpi niśākare //
MPur, 126, 66.1 pītvārdhamāsaṃ gacchanti amāvāsyāṃ surāśca te /
MPur, 126, 68.1 pibanti dvikalaṃ kālaṃ śiṣṭāstāstu kalāstu yāḥ /
MPur, 126, 69.1 ardhamāsasamāptau tu pītvā gacchanti te'mṛtam /
MPur, 126, 72.1 pitṛbhiḥ pīyamānāyāṃ pañcadaśyāṃ tu vai kalām /
MPur, 128, 16.2 yaścāsau tapate sūryaḥ so 'paḥ pibati raśmibhiḥ //
MPur, 128, 20.3 candratārāgrahaiḥ sarvaiḥ pītā bhānorgabhastayaḥ //
MPur, 136, 64.2 suragururapibatpayo'mṛtaṃ tadraviriva saṃcitaśārvaraṃ tamo'ndham //
MPur, 136, 65.1 vāpīṃ pītvāsurendrāṇāṃ pītavāsā janārdanaḥ /
MPur, 137, 12.1 pītā sā vṛṣarūpeṇa kenaciddaityanāyaka /
MPur, 137, 14.1 mayā māyābalakṛtā vāpī pītā tviyaṃ yadi /
MPur, 137, 15.2 pītā vā yadi vā vāpī pītā vai pītavāsasā //
MPur, 137, 15.2 pītā vā yadi vā vāpī pītā vai pītavāsasā //
MPur, 137, 16.2 pāsyate viṣṇumajitaṃ varjayitvā gadādharam //
MPur, 139, 21.2 upadravaiḥ kulamiva pīyate tripure tamaḥ //
MPur, 140, 26.1 vakṣasaḥ sa śarastasya papau rudhiramuttamam /
MPur, 141, 22.1 tataḥ pītasudhaṃ somaṃ sūryo'sāvekaraśminā /
MPur, 141, 25.3 devaiḥ pītasudhaṃ somaṃ purā paścātpibedraviḥ //
MPur, 141, 25.3 devaiḥ pītasudhaṃ somaṃ purā paścātpibedraviḥ //
MPur, 141, 26.1 pītaṃ pañcadaśāhaṃ tu raśminaikena bhāskaraḥ /
MPur, 146, 2.2 karṇābhyāṃ pibatāṃ tṛptirasmākaṃ na prajāyate /
MPur, 153, 70.2 jambho jajvāla kopena pītājya iva pāvakaḥ //
MPur, 153, 136.2 mṛtasya māṃsamāharañchvajātayaśca saṃsthitāḥ kvacidvṛko gajāsṛjaṃ papau nilīyatāntrataḥ //
MPur, 153, 139.2 vipāṭya mauktikaṃ paraṃ priyaprasādamicchate samāṃsaśoṇitāsavaṃ papuśca yakṣarākṣasāḥ //
MPur, 158, 34.3 lajjayā viratisthāyāṃ tvamardhaṃ piba pāvaka //
MPur, 158, 35.2 ityuktaḥ prāñjalirvahnir apibadvīryamāhitam //
MPur, 158, 47.1 tasyai dadustayā cāpi tatpītaṃ kramaśo jalam /
MPur, 158, 47.2 pīte tu salile tasmiṃstatastasminsarovare //
MPur, 166, 2.1 tataḥ pītvārṇavān sarvānnadīḥ kūpāṃśca sarvaśaḥ /
MPur, 166, 3.2 pātālajalamādāya pibate rasamuttamam //
MPur, 167, 59.1 vahniḥ saṃvartako bhūtvā pibaṃstoyamayaṃ haviḥ /
MPur, 175, 58.3 mama yonirjalaṃ vipra tasya pītavataḥ sukham //
MPur, 175, 59.1 yatrāhamāsa niyataṃ pibanvārimayaṃ haviḥ /