Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhramarāṣṭaka
Bhāvaprakāśa
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 6.0 pibā somam abhi yam ugra tarda iti śaṃsati //
AĀ, 2, 1, 4, 11.0 vāg udakrāmad avadann aśnan pibann āstaiva //
AĀ, 2, 1, 4, 12.0 cakṣur udakrāmad apaśyann aśnan pibann āstaiva //
AĀ, 2, 1, 4, 13.0 śrotram udakrāmad aśṛṇvann aśnan pibann āstaiva //
AĀ, 2, 1, 4, 14.0 mana udakrāman mīlita ivāśnan pibann āstaiva //
AĀ, 5, 1, 1, 6.1 īṅkhayantīr apasyuva iti ca brāhmaṇācchaṃsy āvapeta prātaḥsavane tīvrasyābhivayaso asya pāhīti mādhyandine //
AĀ, 5, 1, 1, 9.1 caturviṃśān marutvatīyasyātāno 'sat su me jaritaḥ sābhivegaḥ pibā somam abhi yam ugra tardaḥ kayā śubhā savayasaḥ sanīḍā marutvāṁ indra vṛṣabho raṇāya janiṣṭhā ugraḥ sahase turāyeti marutvatīyam //
AĀ, 5, 1, 1, 15.1 atra tiṣṭhann ādityam upatiṣṭhate paryāvṛtte pradakṣiṇam āvṛttyaitaiś caivāsvāhākārair ehy evā3 idaṃ madhū3 idaṃ madhu imaṃ tīvrasutaṃ pibā3 idaṃ madhū3 idaṃ madhv iti ca //
AĀ, 5, 2, 4, 3.0 pibā sutasya rasina iti viṃśateḥ saptamīṃ cāṣṭamīṃ coddharati //
AĀ, 5, 3, 1, 12.0 pibā somam indra mandatu tveti ṣaṭ //
Aitareyabrāhmaṇa
AB, 1, 22, 3.0 ud u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhati praitu brahmaṇaspatir ity anupraiti gandharva itthā padam asya rakṣatīti kharam avekṣate nāke suparṇam upa yat patantam ity upaviśati tapto vāṃ gharmo nakṣati svahotobhā pibatam aśvineti pūrvāhṇe yajati //
AB, 1, 22, 5.0 yad usriyāsv āhutaṃ ghṛtam payo 'sya pibatam aśvinety aparāhṇe yajaty agne vīhīty anuvaṣaṭkaroti sviṣṭakṛdbhājanam //
AB, 2, 20, 14.0 tāsv adhvaryo indrāya somaṃ sotā madhumantam vṛṣṭivaniṃ tīvrāntam bahuramadhyaṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate yasyendraḥ pītvā vṛtrāṇi jaṅghanat pra sa janyāni tāriṣaum iti pratyuttiṣṭhati //
AB, 2, 20, 23.0 apo devīr upa hvaye yatra gāvaḥ pibanti na iti paśukāmaḥ //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 3, 4, 12.0 viśvebhiḥ somyam madhv agna indreṇa vāyunā pibā mitrasya dhāmabhir iti vaiśvadevam ukthaṃ śastvā vaiśvadevyā yajati yathābhāgaṃ tad devatāḥ prīṇāti //
AB, 3, 20, 4.0 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhir iti //
AB, 3, 22, 11.0 yaṃ kāmayetāyatanavān syād iti virājāsya yajet pibā somam indra mandatu tvety etayāyatanavantam evainaṃ tat karoti //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 4, 4, 8.0 apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati //
AB, 4, 4, 9.0 sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati pītavad vai prātaḥsavanam prātaḥsavanād evainaṃ tat saṃnirmimīte //
AB, 4, 4, 12.0 satrā vṛṣañ jaṭhara ā vṛṣasveti vṛṣaṇvad vai ṣoᄆaśino rūpaṃ sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati sarvebhya evainaṃ tat savanebhyaḥ saṃnirmimīte //
AB, 4, 11, 17.0 aśvinā vāyunā yuvaṃ sudakṣobhā pibatam aśvineti //
AB, 4, 11, 20.0 tasmād evaṃ vidvān gāyatryā caiva virājā ca vaṣaṭkuryāt pra vām andhāṃsi madyāny asthur ubhā pibatam aśvinety etābhyām //
AB, 4, 29, 15.0 pibā sutasya rasina iti sāmapragāthaḥ pibavān prathame 'hani prathamasyāhno rūpam //
AB, 4, 31, 10.0 indra somaṃ somapate pibemam iti sūktam sajoṣā rudrais tṛpad ā vṛṣasveti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 4, 19.0 pibā somam indra mandatu tvā śrudhī havaṃ vipipānasyādrer iti vairājam pṛṣṭham bhavati bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 12.0 indra piba tubhyaṃ suto madāyeti sūktam madvat traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 12, 10.0 indra marutva iha pāhi somam iti sūktaṃ tebhiḥ sākam pibatu vṛtrakhāda ity anto vai khādo 'ntaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 10.0 indra marutva iha pāhi somam iti sūktaṃ tebhiḥ sākam pibatu vṛtrakhāda ity anto vai khādo 'ntaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 16, 28.0 pibā sutasya rasina iti sāmapragāthaḥ pibavān saptame 'hani saptamasyāhno rūpam //
AB, 5, 18, 13.0 pibā somam abhi yam ugra tarda iti sūktam ūrvaṃ gavyam mahi gṛṇāna indreti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 20, 11.0 indraḥ svāhā pibatu yasya soma iti sūktam anto vai svāhākāro 'nto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 6, 11, 7.0 pibā somam abhi yam ugra tarda iti hotā yajati //
AB, 6, 11, 8.0 sa īṃ pāhi ya ṛjīṣī tarutra iti maitrāvaruṇo yajati //
AB, 6, 11, 9.0 evā pāhi pratnathā mandatu tveti brāhmaṇācchaṃsī yajati //
AB, 6, 12, 8.0 indraś ca somam pibatam bṛhaspata iti brāhmaṇācchaṃsī yajaty ā vāṃ viśantv indavaḥ svābhuva iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 11.0 indrāviṣṇū pibatam madhvo asyety achāvāko yajaty ā vām andhāṃsi madirāṇy agmann iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 7, 33, 3.0 yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibac chacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti //
AB, 7, 34, 1.0 tad yatraitāṃś camasān sādayeyus tad etaṃ yajamānacamasaṃ sādayet tān yatra prakampayeyus tad enam anuprakampayed athainam āhṛtam bhakṣayen narāśaṃsapītasya deva soma te mativida ūmaiḥ pitṛbhir bhakṣitasya bhakṣayāmīti prātaḥsavane nārāśaṃso bhakṣa ūrvair iti mādhyaṃdine kāvyair iti tṛtīyasavane //
AB, 8, 8, 9.0 svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā indrāya pātave sutaḥ //
AB, 8, 8, 13.0 pītvā yaṃ rātim manyeta tasmā enām prayacchet taddhi mitrasya rūpaṃ mitra evaināṃ tad antataḥ pratiṣṭhāpayati tathā hi mitre pratitiṣṭhati //
AB, 8, 20, 3.0 athāsmai surākaṃsaṃ hasta ādadhāti svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā indrāya pātave suta iti //
AB, 8, 20, 4.0 tām pibed yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibacchacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmi abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye tṛmpa vyaśnuhī madam iti //
AB, 8, 20, 4.0 tām pibed yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibacchacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmi abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye tṛmpa vyaśnuhī madam iti //
AB, 8, 20, 4.0 tām pibed yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibacchacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmi abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye tṛmpa vyaśnuhī madam iti //
AB, 8, 20, 6.0 tām pītvābhimantrayetāpāma somaṃ śaṃ no bhaveti //
AB, 8, 20, 6.0 tām pītvābhimantrayetāpāma somaṃ śaṃ no bhaveti //
Atharvaprāyaścittāni
AVPr, 6, 3, 1.2 indur indum avāgād indor indro 'pāt //
AVPr, 6, 3, 3.2 indrapītasyopahūtasyopahūto bhakṣayāmīty abhimṛṣṭasya bhakṣayet //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 8, 7.0 śvaḥsutyāṃ ced ahutāyāṃ tadahartāv apāgacched indrāya harivata iti brūyād ihānvīcamatibhir iti tisṛbhiḥ //
Atharvaveda (Paippalāda)
AVP, 1, 1, 1.1 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
AVP, 1, 2, 3.1 apo devīr upa bruve yatra gāvaḥ pibanti naḥ /
AVP, 1, 13, 3.2 savāsinau pibatāṃ mantham etam aśvino rūpaṃ paridhāya māyām //
AVP, 1, 102, 4.1 yathādityā aṃśum āpyāyayanti yam akṣitam akṣitayaḥ pibanti /
AVP, 4, 14, 2.1 asthi bhittvā yadi majjñaḥ papātha yadi vāsi rataḥ puruṣantikāme /
AVP, 4, 21, 5.2 uto niṣadya pātave atho ūrdhvāya tiṣṭhate //
AVP, 4, 26, 2.2 imaṃ jambhasutaṃ piba dhānāvantaṃ karambhiṇam apūpavantam ukthinam //
AVP, 4, 32, 7.2 juhomi te dharuṇo madhvo agram ubhā upāṃśu prathamā pibeva //
AVP, 5, 4, 8.2 bṛhaspatir indrāgnī aśvinobhā devāḥ pāntu yajamānaṃ nirṛthāt //
AVP, 5, 4, 11.2 huvema śakraṃ puruhūtam indraṃ svasti no maghavān pātv indraḥ //
AVP, 5, 10, 9.1 viṣāsutāṃ pibata jarhṛṣāṇā asnā saṃsṛṣṭāṃ rudhireṇa miśrām /
AVP, 5, 14, 7.2 śukraṃ śukreṇa bhakṣayā pibantu sukṛto madhu //
AVP, 5, 16, 6.1 pibata ghṛtaṃ yatidhā va etad guhā hitaṃ nihitaṃ mānaveṣu /
AVP, 5, 17, 2.2 atas tvaṃ no adhi pāhi vājinn indreṇa medī bṛhate raṇāya //
AVP, 12, 4, 6.2 indro yad vṛtrahā veda tad garbhakaraṇaṃ piba //
AVP, 12, 12, 3.1 vṛṣāyamāṇo avṛṇīta somaṃ trikadrukeṣv apibat sutasya /
AVP, 12, 15, 2.1 yaḥ śambaraṃ paryacarac chacībhir yo vākṛkasya nāpibat sutam /
Atharvaveda (Śaunaka)
AVŚ, 1, 4, 3.1 apo devīr upa hvaye yatra gāvaḥ pibanti naḥ /
AVŚ, 2, 5, 1.2 pibā sutasya mater iha madhoś cakānaś cārur madāya //
AVŚ, 2, 5, 7.1 vṛṣāyamāṇo avṛṇīta somaṃ trikadrukeṣu apibat sutasya /
AVŚ, 2, 13, 1.2 ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putrān abhi rakṣatād imam //
AVŚ, 2, 29, 6.2 savāsinau pibatāṃ mantham etam aśvino rūpaṃ paridhāya māyām //
AVŚ, 4, 6, 1.2 sa somaṃ prathamaḥ papau sa cakārārasaṃ viṣam //
AVŚ, 4, 21, 7.1 prajāvatīḥ sūyavase ruśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ /
AVŚ, 4, 32, 7.2 juhomi te dharuṇaṃ madhvo agram ubhāv upāṃśu prathamā pibāva //
AVŚ, 5, 5, 2.1 yas tvā pibati jīvati trāyase puruṣaṃ tvam /
AVŚ, 5, 18, 4.2 yo brāhmaṇaṃ manyate annam eva sa viṣasya pibati taimātasya //
AVŚ, 5, 19, 5.2 kṣīraṃ yad asyāḥ pīyate tad vai pitṛṣu kilbiṣam //
AVŚ, 5, 25, 6.2 yad indro vṛtrahā veda tad garbhakaraṇaṃ piba //
AVŚ, 5, 28, 5.1 bhūmiṣ ṭvā pātu haritena viśvabhṛd agniḥ pipartv ayasā sajoṣāḥ /
AVŚ, 6, 135, 2.1 yat pibāmi saṃ pibāmi samudra iva saṃpibaḥ /
AVŚ, 6, 135, 2.1 yat pibāmi saṃ pibāmi samudra iva saṃpibaḥ /
AVŚ, 6, 135, 2.2 prāṇān amuṣya sampāya saṃ pibāmo amuṃ vayam //
AVŚ, 6, 139, 4.1 yathodakam apapuṣo 'paśuṣyaty āsyam /
AVŚ, 7, 14, 4.2 pibāt somaṃ mamadad enam iṣṭe parijmā cit kramate asya dharmaṇi //
AVŚ, 7, 26, 3.3 ghṛtam ghṛtayone piba prapra yajñapatiṃ tira //
AVŚ, 7, 29, 1.1 agnāviṣṇū mahi tad vāṃ mahitvam pātho ghṛtasya guhyasya nāma /
AVŚ, 7, 58, 1.1 indrāvaruṇā sutapāv imaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratau /
AVŚ, 7, 72, 3.2 mādhyandinasya savanasya dadhnaḥ pibendra vajrin purukṛj juṣāṇaḥ //
AVŚ, 7, 73, 4.2 mādhvī dhartārā vidathasya satpatī taptaṃ gharmaṃ pibatam divaḥ //
AVŚ, 7, 73, 5.2 madhor dugdhasyāśvinā tanāyā vītaṃ pātaṃ payasa usriyāyāḥ //
AVŚ, 7, 73, 11.2 addhi tṛṇam aghnye viśvadānīṃ piba śuddham udakam ācarantī //
AVŚ, 7, 75, 1.1 prajāvatīḥ sūyavase ruśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ /
AVŚ, 7, 76, 6.1 dhṛṣat piba kalaśe somam indra vṛtrahā śūra samare vasūnām /
AVŚ, 7, 97, 3.2 jakṣivāṃsaḥ papivāṃso madhūny asmai dhatta vasavo vasūni //
AVŚ, 8, 2, 19.1 yad aśnāsi yat pibasi dhānyaṃ kṛṣyāḥ payaḥ /
AVŚ, 9, 4, 21.1 ayaṃ pipāna indra id rayiṃ dadhātu cetanīm /
AVŚ, 9, 9, 5.2 śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakaṃ padā 'puḥ //
AVŚ, 9, 10, 20.2 addhi tṛṇam aghnye viśvadānīṃ piba śuddham udakam ācarantī //
AVŚ, 10, 10, 30.2 vaśāyā dugdham apibant sādhyā vasavaś ca ye //
AVŚ, 10, 10, 31.1 vaśāyā dugdhaṃ pītvā sādhyā vasavaś ca ye /
AVŚ, 12, 1, 38.2 brahmāṇo yasyām arcanty ṛgbhiḥ sāmnā yajurvidaḥ yujyante yasyām ṛtvijaḥ somam indrāya pātave //
AVŚ, 13, 1, 27.2 indraḥ somaṃ pibatu kṣemo astv agniḥ prastautu vi mṛdho nudasva //
AVŚ, 14, 1, 3.1 somaṃ manyate papivān yat sampiṃṣanty oṣadhim /
AVŚ, 16, 4, 4.0 sūryo māhnaḥ pātv agniḥ pṛthivyā vāyur antarikṣād yamo manuṣyebhyaḥ sarasvatī pārthivebhyaḥ //
AVŚ, 18, 1, 45.2 barhiṣado ye svadhayā sutasya bhajanta pitvas ta ihāgamiṣṭhāḥ //
AVŚ, 18, 1, 48.2 uto nv asya papivāṃsam indraṃ na kaścana sahata āhaveṣu //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 19.1 trir apo hṛdayaṃgamāḥ pibet //
BaudhDhS, 1, 11, 39.2 tryahaṃ snātvā ca pītvā ca kṛmidaṣṭaḥ śucir bhavet //
BaudhDhS, 1, 12, 9.0 anirdaśāhasaṃdhinīkṣīram apeyam //
BaudhDhS, 1, 12, 11.0 āvikam auṣṭrikam aikaśapham apeyam //
BaudhDhS, 1, 12, 12.0 apeyapayaḥpāne kṛcchro 'nyatra gavyāt //
BaudhDhS, 1, 19, 18.1 dvādaśarātraṃ taptaṃ payaḥ pibet kūśmāṇḍair vā juhuyād iti /
BaudhDhS, 2, 1, 19.1 surāṃ pītvoṣṇayā kāyaṃ dahet //
BaudhDhS, 2, 1, 22.2 amatyā vāruṇīṃ pītvā prāśya mūtrapurīṣayoḥ /
BaudhDhS, 2, 1, 23.1 surādhāne tu yo bhāṇḍe apaḥ paryuṣitāḥ pibet /
BaudhDhS, 2, 1, 30.1 divā retaḥ siktvā trir apo hṛdayaṃgamāḥ pibed retasyābhiḥ //
BaudhDhS, 2, 12, 3.3 purastād apaḥ pītvā pañcānnena prāṇāhutīr juhoti /
BaudhDhS, 2, 12, 10.2 upariṣṭād apaḥ pītvācānto hṛdayadeśam abhimṛśati /
BaudhDhS, 2, 14, 7.4 somāya pitṛpītāya svadhā namaḥ svāhā /
BaudhDhS, 3, 2, 8.3 agnir vāyuś ca sūryaś ca pāntu māṃ pathi devatā iti //
BaudhDhS, 3, 6, 8.1 ye devā manojātā manoyujaḥ sudakṣā dakṣapitāras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāheti /
BaudhDhS, 3, 6, 10.1 ṣaḍrātraṃ pītvā pāpakṛcchuddho bhavati //
BaudhDhS, 3, 6, 11.1 saptarātraṃ pītvā bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca punāti //
BaudhDhS, 3, 6, 12.1 ekādaśarātraṃ pītvā pūrvapuruṣakṛtam api pāpaṃ nirṇudati //
BaudhDhS, 3, 6, 13.1 api vā goniṣkrāntānāṃ yavānām ekaviṃśatirātraṃ pītvā gaṇān paśyati gaṇādhipatiṃ paśyati vidyāṃ paśyati vidyādhipatiṃ paśyatīty āha bhagavān baudhāyanaḥ //
BaudhDhS, 3, 8, 12.2 apaḥ pītvāthājyāhutīr upajuhoti /
BaudhDhS, 4, 1, 6.1 abhakṣyābhojyāpeyānādyaprāśaneṣu tathāpaṇyavikrayeṣu madhumāṃsaghṛtatailakṣāralavaṇāvarānnavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśāhaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 2, 13.1 api vānādyāpeyapratiṣiddhabhojaneṣu doṣavac ca karma kṛtvābhisaṃdhipūrvam anabhisaṃdhipūrvaṃ vā śūdrāyāṃ ca retaḥ siktvāyonau vābliṅgābhir vāruṇībhiś copaspṛśya prayato bhavati //
BaudhDhS, 4, 2, 14.2 anādyāpeyapratiṣiddhabhojane viruddhadharmācarite ca karmaṇi /
BaudhDhS, 4, 5, 10.1 tryahaṃ tryahaṃ pibed uṣṇaṃ payaḥ sarpiḥ kuśodakam /
BaudhDhS, 4, 5, 28.2 kāpotavṛttiniṣṭhasya pītvāpaḥ śudhyate tribhiḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 31.1 tāḥ pibati amṛtopastaraṇam asi iti //
BaudhGS, 1, 2, 41.1 tāḥ pibati amṛtāpidhānam asi iti //
BaudhGS, 1, 2, 49.5 pibatūdakaṃ tṛṇānyatta /
BaudhGS, 1, 3, 34.2 ghṛtaṃ pibann ajaraṃ suvīraṃ brahma samidbhavaty āhutīnāṃ svāhā //
BaudhGS, 1, 7, 34.1 na parṇena pibati //
BaudhGS, 1, 7, 35.1 na kharveṇa pibati //
BaudhGS, 1, 7, 36.1 tasyai kharvasnisro rātrīrvrataṃ cared añjalinā vā pibed akharveṇa vā pātreṇa prajāyai gopīthāya iti brāhmaṇam //
BaudhGS, 2, 2, 6.2 devā avantvṛbhavaḥ svastaye svasti no rudraḥ pātvaṃhasaḥ //
BaudhGS, 2, 5, 9.2 ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 7.0 athainad adbhir avokṣati śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye śaṃ yor abhisravantu na iti //
BaudhŚS, 4, 1, 4.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti //
BaudhŚS, 4, 9, 24.0 so 'rdharce yājyāyai vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibata antarikṣasya havir asi svāhā tvāntarikṣāya svāheti //
BaudhŚS, 4, 9, 24.0 so 'rdharce yājyāyai vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibata antarikṣasya havir asi svāhā tvāntarikṣāya svāheti //
BaudhŚS, 16, 5, 4.0 sa yatrāha adhvaryū yajatam iti tad adhvaryū jaghanena havirdhāne upaviśya svayamṛtuyājaṃ yajato ye3 yajāmahe aśvinādhvaryū ādhvaryavād ṛtunā somaṃ pibatām arvāñcam adya yayyaṃ nṛvāhaṇam rathaṃ yuñjāthām iha vāṃ vimocanaṃ pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū ṛtunā somaṃ pibatām vau3ṣat iti //
BaudhŚS, 16, 5, 4.0 sa yatrāha adhvaryū yajatam iti tad adhvaryū jaghanena havirdhāne upaviśya svayamṛtuyājaṃ yajato ye3 yajāmahe aśvinādhvaryū ādhvaryavād ṛtunā somaṃ pibatām arvāñcam adya yayyaṃ nṛvāhaṇam rathaṃ yuñjāthām iha vāṃ vimocanaṃ pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū ṛtunā somaṃ pibatām vau3ṣat iti //
BaudhŚS, 16, 5, 4.0 sa yatrāha adhvaryū yajatam iti tad adhvaryū jaghanena havirdhāne upaviśya svayamṛtuyājaṃ yajato ye3 yajāmahe aśvinādhvaryū ādhvaryavād ṛtunā somaṃ pibatām arvāñcam adya yayyaṃ nṛvāhaṇam rathaṃ yuñjāthām iha vāṃ vimocanaṃ pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū ṛtunā somaṃ pibatām vau3ṣat iti //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
BaudhŚS, 16, 23, 3.2 nanu gāvo maṅkīrasya gaṅgāyā udakaṃ papuḥ /
BaudhŚS, 16, 23, 3.3 papuḥ sarasvatyai nadyai tāḥ prācīr ujjagāhire hai mahāṁ idaṃ madhv iti //
BaudhŚS, 18, 12, 5.0 aśvinā pibataṃ sutam ity āśvinasya //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 1.13 ghṛtaṃ pibann amṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāheti //
BhārGS, 1, 7, 5.2 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
BhārGS, 1, 15, 6.2 śaṃ no devīrabhiṣṭaya āpo bhavantu pītaye /
BhārGS, 2, 25, 7.4 pibatūdakaṃ tṛṇāny attu /
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 18.2 śuddhā apaḥ suprapāṇe pibantīḥ śatam indrāya śarado duhānāḥ /
BhārŚS, 1, 8, 1.1 adhvaryur yajñopavītī dakṣiṇaṃ jānv ācya mekṣaṇena sthālīpākasyopahatyābhighārya juhoti somāya pitṛpītāya svadhā nama iti prathamām //
BhārŚS, 1, 11, 8.1 nāsyāmāvasyāṃ rātriṃ kumārā api payaḥ pibanti //
BhārŚS, 7, 3, 12.1 uttaravedyā antān kalpayati vibhrāḍ bṛhat pibatu somyaṃ madhvāyur dadhad yajñapatāv avihrutam /
BhārŚS, 7, 20, 5.0 yājyāyā ardharce pratiprasthātā vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibateti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 13.1 atha yasya jāyām ārtavaṃ vindet tryahaṃ kaṃse na pibet /
Chāndogyopaniṣad
ChU, 1, 2, 9.3 tena yad aśnāti yat pibati tenetarān prāṇān avati /
ChU, 1, 10, 3.4 ucchiṣṭaṃ vai me pītaṃ syād iti hovāca //
ChU, 3, 6, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 7, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 8, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 9, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 10, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 17, 2.1 atha yad aśnāti yat pibati yad ramate tad upasadair eti //
ChU, 5, 2, 7.5 turaṃ bhagasya dhīmahīti sarvaṃ pibati /
ChU, 5, 10, 9.1 steno hiraṇyasya surāṃ pibaṃś ca /
ChU, 6, 5, 2.1 āpaḥ pītās tredhā vidhīyante /
ChU, 6, 6, 3.1 apāṃ somya pīyamānānāṃ yo 'ṇimā sa ūrdhvaḥ samudīṣati /
ChU, 6, 7, 1.3 kāmam apaḥ piba /
ChU, 6, 7, 1.4 āpomayaḥ prāṇo na pibato vicchetsyata iti //
ChU, 6, 8, 5.1 atha yatraitat puruṣaḥ pipāsati nāma teja eva tat pītaṃ nayate /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 22.0 indramiddharī iti śāṇḍilyo vāgdevī somasya pibatv ity etad adhikayā //
DrāhŚS, 12, 4, 22.2 tena mā vājinaṃ kuru tasya te vājipītasyopahūtaḥ /
DrāhŚS, 14, 3, 4.3 svāhākṛtasya gharmasya madhoḥ pibatamaśvinā iti //
DrāhŚS, 14, 3, 5.2 aśvinā gharmaṃ pātaṃ hārdivānam ahardivābhir ūtibhiḥ /
Gautamadharmasūtra
GautDhS, 1, 9, 10.1 nāñjalinā pibet //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 32.0 suptvā bhuktvā kṣutvā snātvā pītvā viparidhāya ca rathyām ākramya śmaśānaṃ cācāntaḥ punar ācāmet //
GobhGS, 3, 2, 61.0 na pibet //
GobhGS, 3, 10, 24.0 pītaśeṣam adhastāt paśor avasiñced āttam devebhyo havir iti //
GobhGS, 4, 10, 15.0 yaśaso bhakṣo 'si mahaso bhakṣo 'si śrībhakṣo 'si śriyaṃ mayi dhehīti triḥ pibet //
GobhGS, 4, 10, 19.0 muñca gāṃ varuṇapāśād dviṣantaṃ me 'bhidhehīti taṃ jahy amuṣya cobhayor utsṛja gām attu tṛṇāni pibatūdakam iti brūyāt //
Gopathabrāhmaṇa
GB, 1, 1, 3, 7.0 tāsām anyatarā atilavaṇā apeyā asvādvyaḥ //
GB, 1, 1, 3, 9.0 athetarāḥ peyāḥ svādvyaḥ śāntāḥ //
GB, 1, 1, 28, 2.0 dvāparādāv ṛṣīṇām ekadeśo doṣapatir iha cintām āpede tribhiḥ somaḥ pātavyaḥ samāptam iva bhavati //
GB, 1, 1, 28, 14.0 evaṃ māmakā ādhīyante narte bhṛgvaṅgirovidbhyaḥ somaḥ pātavyaḥ //
GB, 1, 2, 9, 42.0 tad apy etad ṛcoktaṃ somaṃ manyate papivān iti //
GB, 1, 3, 14, 5.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca vāk tena tṛpyati //
GB, 1, 3, 14, 9.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca prāṇas tena tṛpyati //
GB, 1, 3, 14, 13.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca cakṣus tena tṛpyati //
GB, 1, 3, 14, 17.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca manas tena tṛpyati //
GB, 1, 3, 14, 21.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca śrotraṃ tena tṛpyati //
GB, 1, 3, 14, 24.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca tasyāyam eva dakṣiṇaḥ pāṇir juhūḥ //
GB, 2, 1, 16, 1.0 aindrāgnam usram anusṛṣṭam ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
GB, 2, 1, 16, 2.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
GB, 2, 1, 16, 4.0 devatābhir vā eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
GB, 2, 1, 16, 8.0 anusṛṣṭa iva hy etasya somapītho yasya pitā pitāmahaḥ somaṃ na pibati //
GB, 2, 2, 10, 4.0 nāsya soma skandati ya evaṃ vidvānt somaṃ pibati //
GB, 2, 2, 10, 5.0 sa ha sma vai sa āsandyām āsīnaḥ saktubhir upamathya somaṃ pibati //
GB, 2, 2, 10, 8.0 nainaṃ somapītho na peyo hinasti ya evaṃ vidvānt somaṃ pibati //
GB, 2, 2, 10, 8.0 nainaṃ somapītho na peyo hinasti ya evaṃ vidvānt somaṃ pibati //
GB, 2, 2, 10, 9.0 taṃ ha sma yad āhuḥ kasmāt tvam idam āsandyām āsīnaḥ saktubhir upamathya somaṃ pibasīti //
GB, 2, 2, 17, 11.0 tasmāt somaṃ pibatā prāñco dhiṣṇyā nopasarpyāḥ //
GB, 2, 2, 21, 3.0 pibā somam abhi yam ugra tarda iti hotā yajati //
GB, 2, 2, 21, 4.0 sa īṃ pāhi ya ṛjīṣī tarutra iti maitrāvaruṇaḥ //
GB, 2, 2, 21, 5.0 evā pāhi pratnathā mandatu tveti brāhmaṇācchaṃsī //
GB, 2, 2, 22, 8.0 indraś ca somaṃ pibataṃ bṛhaspata iti brāhmaṇācchaṃsī yajati //
GB, 2, 2, 22, 17.0 indrāviṣṇū pibataṃ madhvo asyety acchāvāko yajati //
GB, 2, 3, 14, 9.0 yad v evaindrāṇi sūryanyaṅgāni śaṃsatīndra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītir ity ṛcābhyanūktam //
GB, 2, 4, 3, 8.0 pibā vardhasva tava ghā sutāsa iti yajati //
GB, 2, 4, 15, 1.0 atha yad aindrāvaruṇaṃ maitrāvaruṇasyokthaṃ bhavatīndrāvaruṇā sutapāv imaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratāv ity ṛcābhyanūktam //
GB, 2, 4, 16, 1.0 atha yad aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavatīndraś ca somaṃ pibataṃ bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū ity ṛcābhyanūktam //
GB, 2, 4, 17, 17.0 indrāviṣṇū pibataṃ madhvo asyeti yajati //
GB, 2, 5, 6, 3.0 tasyendro yajñaveśasaṃ kṛtvā prāsahā somam apibat //
GB, 2, 5, 6, 5.0 tasmāt somo nānupahūtena pātavyaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 5.0 āyurdā agna ity eṣāyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā //
HirGS, 1, 5, 7.0 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye śaṃ yor abhisravantu na iti mārjayete //
HirGS, 1, 11, 7.3 indrasya vajro 'sy aśvinau mā pātam /
HirGS, 1, 13, 12.3 pibatūdakaṃ tṛṇānyattu /
HirGS, 1, 13, 17.2 dyauste dadātu pṛthivī pratigṛhṇātu pṛthivī te dadātu prāṇaḥ pratigṛhṇātu prāṇastvāśnātu prāṇaḥ pibatu /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 88.0 pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa pibatūdakaṃ tṛṇāny attv iti //
JaimGS, 2, 1, 18.9 eṣā va ūrg eṣā vaḥ svadhā cāmatta ca pibata ca mā ca vaḥ kṣeṣṭa /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 59, 2.2 taṃ hānāmantrya madhuparkam papau //
JUB, 1, 59, 3.1 taṃ hovāca kiṃ vidvān no dālbhyānāmantrya madhuparkam pibasīti /
JUB, 1, 59, 11.1 sa hovāca namas te 'stu bhagavo vidvān apā madhuparkam iti //
Jaiminīyabrāhmaṇa
JB, 1, 27, 6.0 sa yad ihāśnāti yat pibati yasmai kasmaicana prativyādadāti sarvaṃ tad asyānaśitaṃ bhavati yāvajjīvānāśakavratī bhavati //
JB, 1, 149, 8.0 tat pibeti rathantarasāmnaḥ pibā ī iti bṛhatsāmnaḥ //
JB, 1, 149, 8.0 tat pibeti rathantarasāmnaḥ pibā ī iti bṛhatsāmnaḥ //
JB, 1, 184, 6.0 tau yadāpibatām atṛpyatām atha hainaṃ tad eva rathacakreṇāpidhāya gobhiḥ praitām //
JB, 1, 220, 21.0 asau ya eṣi vīrako gṛhaṃ gṛhaṃ vicākaśad imaṃ jambhasutaṃ piba dhānāvantaṃ karambhiṇam apūpavantam ukthinam iti //
JB, 1, 228, 13.0 ātmanā vām anyatarasya pāsyāmi mahimnānyatarasyeti //
JB, 1, 228, 18.0 ātmanānyatarasyāpiban mahimnānyatarasya //
JB, 1, 228, 19.0 ātmanā kutsasyāpiban mahimnā luśasya //
JB, 1, 353, 11.0 hutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti yajuṣā haike ninayanti //
JB, 1, 353, 11.0 hutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti yajuṣā haike ninayanti //
JB, 1, 353, 11.0 hutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti yajuṣā haike ninayanti //
JB, 2, 64, 17.0 yady u pariśiṃṣyād vratapradaṃ brūyād aśāna vā piba veti //
JB, 2, 155, 8.0 taṃ ha droṇakalaśenaiva pratidhāya pītvā pravavrāja //
JB, 3, 346, 17.0 tad etad dvayam evānnādyasya rūpaṃ yaccaivāśnāti yacca pibati //
JB, 3, 346, 18.0 yad aśnāty odanasya tad rūpaṃ yat pibati manthasya tat //
Jaiminīyaśrautasūtra
JaimŚS, 2, 24.2 pibatūdakaṃ tṛṇāny attu /
JaimŚS, 15, 1.0 upahavam iṣṭvā bhakṣayantīndav indrapītasya ta indriyāvato gāyatracchandasaḥ prātaḥsavanasya madhumato vicakṣaṇasya sarvagaṇasya sarvagaṇa upahūtasyopahūto bhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JaimŚS, 15, 5.0 athātmānaṃ pratyabhimṛśaty ūrdhvaḥ saptarṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokaṃ mā māvagāḥ soma rārandhi no hṛdi pitā no 'si bhagavo namas te astu mā mā hiṃsīr iti //
JaimŚS, 18, 3.0 rathaṃtaraṃ pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam //
Kauśikasūtra
KauśS, 5, 4, 15.0 dugdhe phāṇṭāvadhijyam upastha ādhāya pibati //
KauśS, 5, 10, 49.0 pratīcīnaphala ity apāmārgedhme 'pāmārgīr ādadhāti //
KauśS, 6, 1, 33.0 uṣṇe 'kṣatasaktūn anūpamathitān anucchvasan pibati //
KauśS, 7, 1, 4.0 āre amūḥ pāre pātaṃ na ya enaṃ pariṣīdanti yad āyudhaṃ daṇḍena vyākhyātam //
KauśS, 12, 2, 20.2 somam etat pibata yat kiṃ cāśnīta brāhmaṇāḥ /
KauśS, 12, 2, 20.3 mābrāhmaṇāyocchiṣṭaṃ dāta mā somaṃ pātv asomapa iti //
Kaṭhopaniṣad
KaṭhUp, 1, 3.1 pītodakā jagdhatṛṇā dugdhadohā nirindriyāḥ /
KaṭhUp, 3, 1.1 ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe /
Khādiragṛhyasūtra
KhādGS, 4, 4, 18.0 triḥ pibed yaśaso mahasaḥ śriyā iti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 9, 7.0 ud vayam ity unnetronnītā āmahīyāṃ japanto gacchanti apāma somam amṛtā abhūma aganma jyotir avidāma devān kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 6, 2.1 tryaham uṣṇāḥ pibed āpas tryaham uṣṇaṃ payaḥ pibet /
KāṭhGS, 6, 2.1 tryaham uṣṇāḥ pibed āpas tryaham uṣṇaṃ payaḥ pibet /
KāṭhGS, 6, 2.2 tryaham uṣṇaṃ pibet sarpir vāyubhakṣaḥ paraṃ tryaham //
KāṭhGS, 24, 19.5 addhi tṛṇam aghnye viśvadānīṃ piba śuddham udakam ācarantī /
KāṭhGS, 36, 8.0 tat pibati niravadhayeddhiraṇyād ghṛtam //
Kāṭhakasaṃhitā
KS, 7, 9, 49.0 pūṣā mā prapathe pātu //
KS, 9, 14, 1.0 yaḥ prajayā paśubhir naiva prabhaved varāsīṃ paridhāya taptaṃ piban dvādaśa rātrīr adhaś śayīta //
KS, 11, 1, 25.0 indro vai tvaṣṭus somam anupahūto 'pibat //
KS, 11, 1, 27.0 tasmāt somo nānupahūtena pātavai //
KS, 11, 8, 61.0 tat pibati //
KS, 11, 8, 62.0 āyur eva tat pibati //
KS, 12, 3, 30.0 tasmād udare somaḥ pīyate //
KS, 12, 10, 2.0 sa somam ekena śīrṣṇāpibat //
KS, 12, 10, 4.0 surām ekenāpibat //
KS, 12, 10, 24.0 tasmāt somo nānupahūtena pātavai //
KS, 12, 11, 13.0 ātmanā peyā //
KS, 12, 12, 42.0 tasmāj jyāyāṃś ca kanīyāṃś ca snuṣā ca śvaśuraś ca surāṃ pītvā saha lālapata āsate //
KS, 12, 12, 44.0 tasmād brāhmaṇas surāṃ na pibati //
KS, 12, 12, 47.0 nainaṃ surā pītā hinasti ya evaṃ vidvān surāṃ pibati //
KS, 12, 12, 47.0 nainaṃ surā pītā hinasti ya evaṃ vidvān surāṃ pibati //
KS, 13, 5, 23.0 aindrāgnam etam anusṛṣṭam ālabheta yasya pitā pitāmahas somaṃ na pibed atha sa pipāset //
KS, 13, 5, 24.0 indriyeṇa vā eṣa somapīthena vyṛdhyate yasya pitā pitāmahas somaṃ na pibati //
KS, 13, 5, 28.0 anusṛṣṭo vā etasya somapītho yasya pitā pitāmahas somaṃ na pibati //
KS, 14, 5, 29.0 ya evaṃ vidvān somaṃ pibati vājam eva gacchati //
KS, 14, 5, 30.0 yāvanto hi devās somam apibaṃs te vājam agacchan //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 4.1 śivāḥ pītā bhavata yūyam āpo asmākaṃ yonā udare suśevāḥ /
MS, 1, 2, 8, 1.22 indraghoṣās tvā purastād vasubhiḥ pāntu /
MS, 1, 2, 8, 1.23 pitaras tvā manojavā dakṣiṇataḥ pāntu /
MS, 1, 2, 8, 1.24 rudrās tvā pracetasaḥ paścāt pāntu /
MS, 1, 2, 8, 1.25 viśvakarmā tvādityair uttarāt pātu /
MS, 1, 2, 8, 2.1 vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatā avihrutam /
MS, 1, 2, 13, 4.2 ghṛtaṃ ghṛtavane piba pra pra yajñapatiṃ tira svāhā //
MS, 1, 2, 14, 2.2 ghṛtaṃ ghṛtavane piba pra pra yajñapatiṃ tira svāhā //
MS, 1, 2, 17, 1.7 ghṛtaṃ ghṛtapāvānaḥ pibata /
MS, 1, 2, 17, 1.8 vasāṃ vasāpāvānaḥ pibata /
MS, 1, 3, 3, 4.2 tā devīr devatremaṃ yajñaṃ dhattopahūtāḥ somasya pibata //
MS, 1, 3, 5, 2.1 antar yaccha maghavan pāhi somam uruṣya rāyaḥ sam iṣo yajasva //
MS, 1, 3, 17, 1.2 asya pātaṃ dhiyeṣitā //
MS, 1, 3, 19, 1.1 indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya /
MS, 1, 3, 19, 1.1 indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya /
MS, 1, 3, 22, 1.1 marutvaṁ indra vṛṣabho raṇāya pibā somam anuṣvadhaṃ madāya /
MS, 1, 3, 23, 1.1 sajoṣā indra sagaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān /
MS, 1, 3, 29, 3.1 agnā3i patnīvā3nt sajūs tvaṣṭrā somaṃ piba //
MS, 1, 3, 38, 4.2 jakṣivāṃsaḥ papivāṃsaś ca viśve 'sme dhatta vasavo vasūni //
MS, 1, 9, 1, 18.0 vācaspatiḥ somam apāt //
MS, 1, 9, 1, 20.0 somaḥ somasya pibatu //
MS, 1, 9, 1, 21.0 śukraḥ śukrasya pibatu //
MS, 1, 9, 1, 29.0 vācaspatiḥ somam apāt //
MS, 1, 9, 1, 31.0 somaḥ somasya pibatu //
MS, 1, 9, 1, 32.0 śukraḥ śukrasya pibatu //
MS, 1, 9, 6, 1.0 yaḥ prajayā paśubhir na prajāyeta sa dvādaśāhāni barāsīṃ paridhāya taptaṃ pibann adhaḥ śayīta //
MS, 1, 10, 9, 7.0 yad ūrjāhutī yad evātti ca pibati ca //
MS, 1, 11, 2, 4.2 asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānaiḥ //
MS, 1, 11, 5, 26.0 tad ya evaṃ vidvānt somaṃ pibati vājaṃ ha gacchati //
MS, 1, 11, 5, 27.0 yāvanto hi devāḥ somam apibaṃs te vājam agacchan //
MS, 2, 2, 13, 41.0 indro vai tvaṣṭuḥ somam apibad anupahūyamānaḥ //
MS, 2, 3, 8, 21.1 yad atra śiṣṭaṃ rasinaḥ sutasya yam asyendro apibañ śacībhiḥ /
MS, 2, 3, 9, 24.0 ātmanā peyā //
MS, 2, 4, 1, 2.0 sa somam ekena śīrṣṇāpibat //
MS, 2, 4, 1, 24.0 tasmāt somo nānupahūtena peyaḥ //
MS, 2, 4, 2, 37.0 tasmāj jyāyāṃś ca kanīyāṃś ca snuṣā ca śvaśuraś ca surāṃ pītvā vilālapata āsate //
MS, 2, 4, 2, 40.0 tasmād brāhmaṇaḥ surāṃ na pibet //
MS, 2, 4, 2, 43.0 tad ya evaṃ vidvānt surāṃ pibati na hainaṃ drūṇāti //
MS, 2, 5, 5, 17.0 aindrāgnam anusṛṣṭam ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
MS, 2, 5, 5, 18.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 5, 20.0 devatābhir vā eṣa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 5, 23.0 anusṛṣṭa iva hy etasya somapītho yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 9, 35.0 tasmād brāhmaṇo mṛnmayena na pibet //
MS, 2, 7, 16, 9.3 uto nv indrāya pātave sunu somam ulūkhala //
MS, 2, 9, 9, 16.1 ye anneṣu vividhyanti pātreṣu pibato janān /
MS, 2, 10, 1, 8.2 ahutādo haviṣo yajñe asmint svayaṃ pibantu madhuno ghṛtasya //
MS, 2, 13, 9, 1.1 āyāhi suṣumā hi tā indra somaṃ pibā imam /
MS, 3, 11, 3, 4.2 sarasvatī tam ābharad barhiṣendrāya pātave //
MS, 3, 11, 4, 8.6 pibantu /
MS, 3, 11, 7, 10.1 yad atra śiṣṭaṃ rasinaḥ sutasya yam asyendro apibañ śacībhiḥ /
MS, 3, 16, 1, 15.2 yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu //
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 4.0 indavindrapītasya ta indriyāvato gāyatracchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 5, 5.0 ūrdhvaḥ sapta ṛṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokam mārvāg avagāḥ //
PB, 1, 5, 13.0 indavindrapītasya ta indriyāvatastriṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 5, 16.0 indavindrapītasya ta indriyāvatastriṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 1.0 aindraṃ saho 'sarji tasya ta indavindrapītasyendriyāvato 'nuṣṭupchandaso harivataḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 2.0 indavindrapītasya ta indriyāvato 'nuṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 5, 3, 11.0 tasmād brāhmaṇo vāraṇena na pibed vaiśvānaraṃ necchamayā iti //
PB, 8, 4, 5.0 indras tṛtīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tṛtīyasavanasya sendratvāya //
PB, 9, 1, 6.0 pāntam ā vo andhasa iti prastauti //
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
PB, 9, 9, 11.0 tasya ta indav indrapītasyendriyavataḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 12, 10, 1.0 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ sotur bāhubhyāṃ suyato 'nārvety āyatam iva vai caturtham ahas tasyaiva yatyai //
PB, 12, 12, 4.0 imam indra sutaṃ piba jyeṣṭham amartyaṃ madam iti jyaiṣṭhyaṃ hy etarhi vāco 'gacchan jyaiṣṭhyam evaitayā yajamānaṃ gamayanti //
Pāraskaragṛhyasūtra
PārGS, 3, 15, 22.0 atha yadi manthaṃ labheta taṃ pratigṛhya dyaustveti tasya triḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātu brahmā tvā pibatviti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 15.1 surāṃ pītvā saṃvatsaram aṣṭame kāle bhuñjāno yat pāṇyoḥ sambhaved avāṅnābhy ūrdhvaṃjānu parihitas trir ahna upaspṛśaṃs tathā rātrau sthānāsanābhyāṃ pavitraṃ ta ity uttareṇāhorātrāṇi japan grāmadvāre sthānāsanabhojanāni yatra labhet tatra vasen na pravaset /
SVidhB, 2, 1, 10.0 trīn vodakāñjalīn sadācāmet pibā somam indra mandatu tvety etābhyāṃ dīrghāyur bhavati dīrghāyur bhavati //
SVidhB, 3, 1, 5.2 ā mā viśantv indavo na mām indrātiricyata ity etena pibet /
SVidhB, 3, 1, 6.2 āyāhi suṣumā hi ta ity etena pibet /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 1.6 āpo bhavantu pītaye /
TB, 1, 2, 1, 11.6 ghṛtaṃ piban suyajā yakṣi devān /
TB, 1, 2, 1, 11.9 ghṛtaṃ pītvā madhu cāru gavyam /
TB, 2, 2, 9, 3.2 tasmāt samudrasya na pibanti /
Taittirīyasaṃhitā
TS, 1, 3, 4, 2.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira //
TS, 1, 3, 10, 3.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibata /
TS, 1, 3, 10, 3.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibata /
TS, 1, 3, 14, 4.7 ghṛtam pītvā madhu cāru gavyam piteva putram abhi //
TS, 1, 7, 2, 25.1 atha vai tām upāhva iti hovāca yasyai nikramaṇe ghṛtam prajāḥ saṃjīvantīḥ pibantīti //
TS, 1, 7, 2, 30.1 vṛṣṭyai vai nikramaṇe ghṛtam prajāḥ saṃjīvantīḥ pibanti //
TS, 1, 8, 18, 6.1 śatam brāhmaṇāḥ pibanti //
TS, 2, 1, 5, 5.7 aindrāgnam punarutsṛṣṭam ālabheta ya ā tṛtīyāt puruṣāt somaṃ na pibet /
TS, 2, 1, 5, 6.1 tṛtīyāt puruṣāt somaṃ na pibati /
TS, 2, 2, 12, 10.1 ṛdūdareṇa sakhyā saceya yo mā na riṣyeddharyaśva pītaḥ /
TS, 2, 5, 2, 1.5 sa yajñaveśasaṃ kṛtvā prāsahā somam apibat /
TS, 6, 4, 3, 32.0 tasmād adyamānāḥ pīyamānā āpo na kṣīyante //
TS, 6, 5, 8, 34.0 sajūr devena tvaṣṭrā somam pibety āha //
TS, 6, 5, 11, 23.0 indras tvaṣṭuḥ somam abhīṣahāpibat //
Taittirīyāraṇyaka
TĀ, 3, 1, 2.4 vācaspatiḥ somaṃ pibatu /
TĀ, 3, 2, 2.5 vācaspatiḥ somaṃ pibati /
TĀ, 5, 8, 1.6 svāhākṛtasya gharmasya madhoḥ pibatam aśvinety āha /
TĀ, 5, 8, 2.1 aśvinā gharmaṃ pātaṃ hārdivānam ahardivābhir ūtibhir ity āha /
TĀ, 5, 8, 2.10 gharmam apātam aśvinety āha //
TĀ, 5, 8, 13.3 na mṛnmayena pibet /
TĀ, 5, 8, 13.4 nāsya rāma ucchiṣṭaṃ pibet /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 10.0 ṛgvedaḥ prīṇātu yajurvedaḥ prīṇātu sāmavedaḥ prīṇātviti trir apaḥ pītvātharvavedaḥ prīṇātvitihāsavedaḥ prīṇātu candramāḥ prīṇātviti tridhā mukhaṃ mārṣṭi //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
VaikhGS, 3, 9, 3.0 akharveṇāñjalināyasena vā pibet //
Vaitānasūtra
VaitS, 2, 4, 16.2 tena mā vājinaṃ kṛṇu tena suprajasaṃ kṛṇu tasya te vājipītasyopahūto bhakṣayāmi //
VaitS, 3, 1, 1.1 somena yakṣyamāṇa aindrāgnam usram ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
VaitS, 3, 6, 8.1 pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati //
VaitS, 3, 6, 13.1 dhṛṣat pibeti mādhyandine //
VaitS, 3, 9, 16.2 agnihutasyendrapītasyendor indriyāvataḥ /
VaitS, 3, 10, 7.1 nārāśaṃsāṃs tūṣṇīṃ pratigṛhya bhakṣayanti narāśaṃsapītasya deva soma te nṛbhiḥ ṣṭutasya matividaḥ /
VaitS, 3, 11, 21.1 evā pāhīti prasthitayājyāḥ //
VaitS, 3, 12, 20.2 indraś ca somaṃ pibataṃ bṛhaspata iti prasthitayājyāḥ /
VaitS, 3, 14, 5.1 apāma somam aganma svar ity āvrajanti //
VaitS, 4, 2, 13.1 apāḥ pūrveṣām iti paridhānīyā /
VaitS, 5, 3, 9.2 punīhīndrāya pātava ity adhvaryuṃ pāvayantam //
VaitS, 6, 4, 9.4 na vai gāvo maṅgīrasya gaṅgāyā udakaṃ papuḥ /
VaitS, 6, 4, 9.5 papuḥ sarasvatyā nadyās tāḥ prācyaḥ saṃjigāhira idaṃ madhu /
VaitS, 6, 4, 20.1 tīvrasyābhivayaso asya pāhīti caturviṃśatim āvapate //
VaitS, 8, 2, 8.1 trivṛtpañcadaśasaptadaśaikaviṃśatriṇavatrayastriṃśanavasaptadaśeṣūbhayaṃ śṛṇavac ca no vayam enam idā hyaḥ pibā somam indra mandatu tveti //
VaitS, 8, 4, 9.1 tanūpṛṣṭhe 'bhi tvā śūra nonumas tvām iddhi havāmahe yad dyāva indra te śataṃ pibā somam indra mandatu tvā kayā naś citra ā bhuvad revatīr naḥ sadhamāda iti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 38.1 suptvā bhuktvā kṣutvā pītvā ruditvā snātvā cāntaḥ punar ācāmed vāsaś ca paridhāya //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 6, 35.1 na cāpo 'ñjalinā pibet //
VasDhS, 11, 21.2 ścyotante hi sudhādhārās tāḥ pibanty akṛtodakāḥ //
VasDhS, 20, 21.1 madyabhāṇḍe sthitā āpo yadi kaścid dvijaḥ pibet padmodumbarabilvapalāśānām udakaṃ pītvā trirātreṇaiva śudhyati //
VasDhS, 20, 21.1 madyabhāṇḍe sthitā āpo yadi kaścid dvijaḥ pibet padmodumbarabilvapalāśānām udakaṃ pītvā trirātreṇaiva śudhyati //
VasDhS, 20, 22.1 abhyāse tu surāyā agnivarṇāṃ tāṃ dvijaḥ piben maraṇāt pūto bhavatīti //
VasDhS, 21, 15.1 pataty ardhaṃ śarīrasya yasya bhāryā surāṃ pibet /
VasDhS, 21, 21.1 tryaham uṣṇāḥ pibed āpas tryaham uṣṇaṃ payaḥ pibet /
VasDhS, 21, 21.1 tryaham uṣṇāḥ pibed āpas tryaham uṣṇaṃ payaḥ pibet /
VasDhS, 21, 21.2 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣaḥ paraṃ tryaham //
VasDhS, 27, 11.1 akṣāralavaṇāṃ rūkṣāṃ pibedbrāhmīṃ suvarcalām /
VasDhS, 27, 12.2 kvāthayitvā pibed āpas trirātreṇaiva śudhyati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 12.1 śvātrāḥ pītā bhavata yūyam āpo asmākam antar udare suśevāḥ /
VSM, 5, 38.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāhā //
VSM, 5, 41.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāhā //
VSM, 6, 19.1 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhā /
VSM, 6, 19.1 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhā /
VSM, 6, 34.2 tā devīr devatremaṃ yajñaṃ nayatopahūtāḥ somasya pibata //
VSM, 7, 4.1 upayāmagṛhīto 'sy antaryaccha maghavan pāhi somam /
VSM, 7, 31.2 asya pātaṃ dhiyeṣitā /
VSM, 7, 35.1 indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya /
VSM, 7, 35.1 indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya /
VSM, 7, 37.1 sajoṣā indra sagaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān /
VSM, 7, 38.1 marutvāṁ indra vṛṣabho raṇāya pibā somam anuṣvadhaṃ madāya /
VSM, 8, 10.1 agnā3i patnīvant sajūr devena tvaṣṭrā somaṃ piba svāhā /
VSM, 8, 19.2 jakṣivāṃsaḥ papivāṃsaś ca viśve 'suṃ gharmaṃ svarātiṣṭhatānu svāhā //
VSM, 8, 39.1 uttiṣṭhann ojasā saha pītvī śipre avepayaḥ /
VSM, 9, 18.2 asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānaiḥ //
Vārāhagṛhyasūtra
VārGS, 4, 3.3 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
VārGS, 11, 24.0 om utsṛjata tṛṇānyattūdakaṃ pibatu //
VārGS, 15, 8.1 namo rudrāya pātrasada iti piban /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 8.1 śuddhā apaḥ suprapāṇe pibantīḥ śatam indrāya śarado duhānāḥ /
VārŚS, 2, 1, 4, 27.2 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
VārŚS, 3, 2, 2, 1.3 ṛtunā somaṃ pibatam /
VārŚS, 3, 2, 2, 1.4 aśvinā pibataṃ nūnaṃ dīdyagnī śucivantā /
VārŚS, 3, 2, 2, 28.2 pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū /
VārŚS, 3, 2, 2, 28.7 agnir gṛhapatir gārhapatyād ṛtunā somaṃ pibatu gārhapatye 'nu samṛtunā /
VārŚS, 3, 2, 2, 31.1 graheṇa pracarya grahaśeṣaṃ prajāpatipītaṃ bhakṣayanti //
VārŚS, 3, 2, 5, 43.1 nanu gāvo māgīrasya gaṅgāyā udakaṃ papuḥ /
VārŚS, 3, 2, 5, 43.2 papuḥ sarasvatyā nadyās tāḥ prācīś cojjagāhire /
VārŚS, 3, 3, 4, 16.1 śataṃ brāhmaṇāḥ somaṃ pibanti daśa daśaikaikaṃ camasam //
VārŚS, 3, 4, 4, 5.1 yady aśvo na pibet taṃ brūyāt /
VārŚS, 3, 4, 4, 5.6 sa te loko bhaviṣyati yadi pāsyasi /
VārŚS, 3, 4, 4, 5.7 tasmāt tvāntareṣyāmi yadi na pāsyasi /
VārŚS, 3, 4, 4, 5.11 sa te loko bhaviṣyati yadi pāsyasi /
VārŚS, 3, 4, 4, 5.12 tasmāt tvāntareṣyāmi yadi na pāsyasi /
VārŚS, 3, 4, 4, 5.17 sa te loko bhaviṣyati yadi pāsyasi /
VārŚS, 3, 4, 4, 5.18 tasmāt tvāntareṣyāmi yadi na pāsyasi /
Āpastambadharmasūtra
ĀpDhS, 1, 17, 17.0 kṛtānnaṃ paryuṣitam akhādyāpeyānādyam //
ĀpDhS, 1, 25, 3.1 surāpo 'gnisparśāṃ surāṃ pibet //
ĀpDhS, 1, 25, 10.1 steyaṃ kṛtvā surāṃ pītvā gurudāraṃ ca gatvā brahmahatyām akṛtvā caturthakālā mitabhojanāḥ syur apo 'bhyaveyuḥ savanānukalpam /
ĀpDhS, 1, 26, 7.0 anāryavapaiśunapratiṣiddhācāreṣv abhakṣyābhojyāpeyaprāśane śūdrāyāṃ ca retaḥ siktvāyonau ca doṣavac ca karmābhisaṃdhipūrvaṃ kṛtvānabhisaṃdhipūrvaṃ vābliṅgābhir apa upaspṛśed vāruṇībhir vānyair vā pavitrair yathā karmābhyāsaḥ //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 8.1 śuddhā apaḥ suprapāṇe pibantīḥ śatam indrāya śarado duhānāḥ /
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 25, 10.0 yājyāyā ardharce pratiprasthātā vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibateti //
ĀpŚS, 16, 26, 3.2 atho indrāya pātave sunu somam ulūkhaleti sarvauṣadhasya pūrayitvāvahaty edaṃ viṣṇur vicakrama iti madhye 'gner upadadhāti //
ĀpŚS, 19, 3, 6.1 ahaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti vā svayaṃ pibet //
ĀpŚS, 19, 3, 9.3 indrapīto vicakṣaṇo vyaśema devahitaṃ yad āyur iti vā //
ĀpŚS, 20, 17, 2.1 yady upapāyyamāno na pibed agniḥ paśur āsīd ity upapāyayet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 13, 3.0 kiṃ pibasi kiṃ pibasīti pṛṣṭā puṃsavanaṃ puṃsavanam iti triḥ pratijānīyāt //
ĀśvGS, 1, 13, 3.0 kiṃ pibasi kiṃ pibasīti pṛṣṭā puṃsavanaṃ puṃsavanam iti triḥ pratijānīyāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.9 madhor dugdhasyāśvinā tanāyā vītaṃ pātaṃ payasa usriyāyāḥ /
ĀśvŚS, 4, 7, 4.10 ubhā pibatam aśvineti ca ubhābhyām anavānam agne vīhīty anuvaṣaṭkāro gharmasya agne vīhīti vā /
ĀśvŚS, 4, 7, 4.12 svāhākṛtasya gharmasya madhvaḥ pibatam aśvinety evam evāparāhṇike /
ĀśvŚS, 4, 7, 4.14 mādhvī dhartārā vidathasya satpatī taptaṃ gharmaṃ pibataṃ somyaṃ madhu /
ĀśvŚS, 4, 7, 4.15 asya pibatam aśvineti cāpreṣito hotā anuvaṣaṭkṛte svāhākṛtaḥ śucir deveṣu gharmo yo aśvinoś camaso devapānaḥ /
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 9, 6, 2.0 grahāntarukthyaś ced agne marudbhir ṛkvabhiḥ indrāvaruṇābhyāṃ matsvendrābṛhaspatibhyām indrāviṣṇubhyāṃ sajūr ity āgnimārute purastāt paridhānīyāyā āvapeta //
ĀśvŚS, 9, 8, 6.0 pibā somam abhīndraṃ staveti madhyaṃdino vyomnānnādyakāmaḥ //
ĀśvŚS, 9, 9, 14.1 bṛhaspate yuvam indraś ca vasva iti paridhānīyā vibhrāḍ bṛhat pibatu somyaṃ madhv iti yājyā tasya gavāṃ śatānām aśvarathānām aśvānāṃ sādyānāṃ vāhyānāṃ mahānasānām dāsīnāṃ niṣkakaṇṭhīnāṃ hastināṃ hiraṇyakakṣyāṇāṃ saptadaśa saptadaśāni dakṣiṇāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 25.2 prokṣaṇīr utpunāti tad apsu payo dadhāti tad idam apsu payo hitam idaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati tasmād u rasasyo caiva sarvatvāya //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 8, 3, 32.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhety etena vaiśvadevena yajuṣā juhoti vaiśvadevaṃ vā antarikṣaṃ tad yad enenemāḥ prajāḥ prāṇatyaś codānatyaś cāntarikṣam anucaranti tena vaiśvadevaṃ vaṣaṭkṛte juhoti yāni juhvām avadānāni bhavanti //
ŚBM, 3, 8, 3, 32.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhety etena vaiśvadevena yajuṣā juhoti vaiśvadevaṃ vā antarikṣaṃ tad yad enenemāḥ prajāḥ prāṇatyaś codānatyaś cāntarikṣam anucaranti tena vaiśvadevaṃ vaṣaṭkṛte juhoti yāni juhvām avadānāni bhavanti //
ŚBM, 4, 5, 1, 16.1 atho caturgṛhītam evājyaṃ gṛhītvā vaiṣṇavyarcā juhoty uru viṣṇo vikramasvoru kṣayāya nas kṛdhi ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti /
ŚBM, 4, 5, 4, 10.1 uttiṣṭhann ojasā saha pītvī śipre avepayaḥ somam indra camūsutam /
ŚBM, 5, 1, 5, 24.2 vājino no dhaneṣu viprā amṛtā ṛtajñāḥ asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānairiti //
ŚBM, 5, 5, 4, 5.2 tataḥ kalaviṅkaḥ samabhavattasmātso 'bhimādyatka iva vadaty abhimādyann iva hi surām pītvā vadati //
ŚBM, 10, 5, 4, 12.13 yat pibati tā āhutayaḥ /
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 14.0 vāyuḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminvāyuḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānvāyorvijayo yāvāṃl loko //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 8, 4, 9.1 atha juhoty āyuṣmān agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtam pītvā madhu cāru gavyam piteva putram abhirakṣatād imānt svāheti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 17, 7.0 dadhyodanaṃ saṃbhuñjīyātāṃ pibataṃ ca tṛpṇutaṃ ceti tṛcena //
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 10, 1, 4.0 etāsu ha vai sarvāsu hutaṃ bhavati ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca //
ŚāṅkhĀ, 10, 1, 5.0 so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 2, 5.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 2, 5.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 3, 5.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 3, 5.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 4, 4.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 4, 4.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 5, 10.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 5, 10.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 6, 5.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 6, 5.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 7, 6.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 7, 6.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 8, 5.0 rohobhyāṃ rohobhyām abhyārūḍham abhi svargaṃ lokaṃ gamayati ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca //
Ṛgveda
ṚV, 1, 2, 1.2 teṣām pāhi śrudhī havam //
ṚV, 1, 4, 2.1 upa naḥ savanā gahi somasya somapāḥ piba /
ṚV, 1, 4, 8.1 asya pītvā śatakrato ghano vṛtrāṇām abhavaḥ /
ṚV, 1, 5, 6.1 tvaṃ sutasya pītaye sadyo vṛddho ajāyathāḥ /
ṚV, 1, 10, 11.1 ā tū na indra kauśika mandasānaḥ sutam piba /
ṚV, 1, 14, 8.1 ye yajatrā ya īḍyās te te pibantu jihvayā /
ṚV, 1, 14, 10.2 pibā mitrasya dhāmabhiḥ //
ṚV, 1, 15, 1.1 indra somam piba ṛtunā tvā viśantv indavaḥ /
ṚV, 1, 15, 2.1 marutaḥ pibata ṛtunā potrād yajñam punītana /
ṚV, 1, 15, 3.1 abhi yajñaṃ gṛṇīhi no gnāvo neṣṭaḥ piba ṛtunā /
ṚV, 1, 15, 4.2 pari bhūṣa piba ṛtunā //
ṚV, 1, 15, 5.1 brāhmaṇād indra rādhasaḥ pibā somam ṛtūṃr anu /
ṚV, 1, 15, 11.1 aśvinā pibatam madhu dīdyagnī śucivratā /
ṚV, 1, 16, 5.2 gauro na tṛṣitaḥ piba //
ṚV, 1, 16, 6.2 tāṁ indra sahase piba //
ṚV, 1, 16, 7.2 athā somaṃ sutam piba //
ṚV, 1, 23, 1.2 vāyo tān prasthitān piba //
ṚV, 1, 23, 18.1 apo devīr upa hvaye yatra gāvaḥ pibanti naḥ /
ṚV, 1, 28, 6.2 atho indrāya pātave sunu somam ulūkhala //
ṚV, 1, 32, 3.1 vṛṣāyamāṇo 'vṛṇīta somaṃ trikadrukeṣv apibat sutasya /
ṚV, 1, 34, 10.1 ā nāsatyā gacchataṃ hūyate havir madhvaḥ pibatam madhupebhir āsabhiḥ /
ṚV, 1, 44, 14.2 pibatu somaṃ varuṇo dhṛtavrato 'śvibhyām uṣasā sajūḥ //
ṚV, 1, 45, 10.2 ayaṃ somaḥ sudānavas tam pāta tiroahnyam //
ṚV, 1, 46, 5.2 pātaṃ somasya dhṛṣṇuyā //
ṚV, 1, 46, 15.1 ubhā pibatam aśvinobhā naḥ śarma yacchatam /
ṚV, 1, 47, 1.2 tam aśvinā pibataṃ tiroahnyaṃ dhattaṃ ratnāni dāśuṣe //
ṚV, 1, 47, 3.1 aśvinā madhumattamam pātaṃ somam ṛtāvṛdhā /
ṚV, 1, 47, 5.2 tābhiḥ ṣv asmāṁ avataṃ śubhas patī pātaṃ somam ṛtāvṛdhā //
ṚV, 1, 47, 10.2 śaśvat kaṇvānāṃ sadasi priye hi kaṃ somam papathur aśvinā //
ṚV, 1, 55, 2.2 indraḥ somasya pītaye vṛṣāyate sanāt sa yudhma ojasā panasyate //
ṚV, 1, 61, 7.1 asyed u mātuḥ savaneṣu sadyo mahaḥ pitum papivāñ cārv annā /
ṚV, 1, 84, 4.1 imam indra sutam piba jyeṣṭham amartyam madam /
ṚV, 1, 84, 10.1 svādor itthā viṣūvato madhvaḥ pibanti gauryaḥ /
ṚV, 1, 88, 4.2 brahma kṛṇvanto gotamāso arkair ūrdhvaṃ nunudra utsadhim pibadhyai //
ṚV, 1, 104, 9.1 arvāṅ ehi somakāmaṃ tvāhur ayaṃ sutas tasya pibā madāya /
ṚV, 1, 108, 1.2 tenā yātaṃ sarathaṃ tasthivāṃsāthā somasya pibataṃ sutasya //
ṚV, 1, 108, 2.2 tāvāṁ ayam pātave somo astv aram indrāgnī manase yuvabhyām //
ṚV, 1, 108, 5.2 yā vām pratnāni sakhyā śivāni tebhiḥ somasya pibataṃ sutasya //
ṚV, 1, 108, 6.2 tāṃ satyāṃ śraddhām abhy ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 7.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 8.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 9.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 10.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 11.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 12.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 13.1 evendrāgnī papivāṃsā sutasya viśvāsmabhyaṃ saṃ jayataṃ dhanāni /
ṚV, 1, 116, 22.1 śarasya cid ārcatkasyāvatād ā nīcād uccā cakrathuḥ pātave vāḥ /
ṚV, 1, 129, 11.1 pāhi na indra suṣṭuta sridho 'vayātā sadam id durmatīnāṃ devaḥ san durmatīnām /
ṚV, 1, 130, 2.1 pibā somam indra suvānam adribhiḥ kośena siktam avataṃ na vaṃsagas tātṛṣāṇo na vaṃsagaḥ /
ṚV, 1, 135, 4.2 pibatam madhvo andhasaḥ pūrvapeyaṃ hi vāṃ hitam /
ṚV, 1, 135, 5.2 teṣām pibatam asmayū ā no gantam ihotyā /
ṚV, 1, 149, 2.1 sa yo vṛṣā narāṃ na rodasyoḥ śravobhir asti jīvapītasargaḥ /
ṚV, 1, 153, 4.2 uto no asya pūrvyaḥ patir dan vītam pātam payasa usriyāyāḥ //
ṚV, 1, 161, 8.1 idam udakam pibatety abravītanedaṃ vā ghā pibatā muñjanejanam /
ṚV, 1, 161, 8.1 idam udakam pibatety abravītanedaṃ vā ghā pibatā muñjanejanam /
ṚV, 1, 162, 14.2 yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu //
ṚV, 1, 164, 7.2 śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakam padāpuḥ //
ṚV, 1, 164, 40.2 addhi tṛṇam aghnye viśvadānīm piba śuddham udakam ācarantī //
ṚV, 1, 166, 7.2 arcanty arkam madirasya pītaye vidur vīrasya prathamāni pauṃsyā //
ṚV, 1, 168, 3.1 somāso na ye sutās tṛptāṃśavo hṛtsu pītāso duvaso nāsate /
ṚV, 1, 175, 1.1 matsy apāyi te mahaḥ pātrasyeva harivo matsaro madaḥ /
ṚV, 1, 177, 4.2 stīrṇam barhir ā tu śakra pra yāhi pibā niṣadya vi mucā harī iha //
ṚV, 1, 179, 5.1 imaṃ nu somam antito hṛtsu pītam upa bruve /
ṚV, 1, 180, 1.2 hiraṇyayā vām pavayaḥ pruṣāyan madhvaḥ pibantā uṣasaḥ sacethe //
ṚV, 2, 11, 10.2 ni māyino dānavasya māyā apādayat papivān sutasya //
ṚV, 2, 11, 11.1 pibā pibed indra śūra somam mandantu tvā mandinaḥ sutāsaḥ /
ṚV, 2, 11, 11.1 pibā pibed indra śūra somam mandantu tvā mandinaḥ sutāsaḥ /
ṚV, 2, 11, 15.1 vyantv in nu yeṣu mandasānas tṛpat somam pāhi drahyad indra /
ṚV, 2, 11, 17.1 ugreṣv in nu śūra mandasānas trikadrukeṣu pāhi somam indra /
ṚV, 2, 15, 1.2 trikadrukeṣv apibat sutasyāsya made ahim indro jaghāna //
ṚV, 2, 16, 4.2 vṛṣā yajasva haviṣā viduṣṭaraḥ pibendra somaṃ vṛṣabheṇa bhānunā //
ṚV, 2, 16, 5.1 vṛṣṇaḥ kośaḥ pavate madhva ūrmir vṛṣabhānnāya vṛṣabhāya pātave /
ṚV, 2, 19, 1.1 apāyy asyāndhaso madāya manīṣiṇaḥ suvānasya prayasaḥ /
ṚV, 2, 22, 1.1 trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣmas tṛpat somam apibad viṣṇunā sutaṃ yathāvaśat /
ṚV, 2, 24, 4.2 tam eva viśve papire svardṛśo bahu sākaṃ sisicur utsam udriṇam //
ṚV, 2, 36, 1.2 pibendra svāhā prahutaṃ vaṣaṭkṛtaṃ hotrād ā somam prathamo ya īśiṣe //
ṚV, 2, 36, 2.2 āsadyā barhir bharatasya sūnavaḥ potrād ā somam pibatā divo naraḥ //
ṚV, 2, 36, 4.2 prati vīhi prasthitaṃ somyam madhu pibāgnīdhrāt tava bhāgasya tṛpṇuhi //
ṚV, 2, 36, 5.2 tubhyaṃ suto maghavan tubhyam ābhṛtas tvam asya brāhmaṇād ā tṛpat piba //
ṚV, 2, 36, 6.2 acchā rājānā nama ety āvṛtam praśāstrād ā pibataṃ somyam madhu //
ṚV, 2, 37, 1.2 tasmā etam bharata tadvaśo dadir hotrāt somaṃ draviṇodaḥ piba ṛtubhiḥ //
ṚV, 2, 37, 2.2 adhvaryubhiḥ prasthitaṃ somyam madhu potrāt somaṃ draviṇodaḥ piba ṛtubhiḥ //
ṚV, 2, 37, 3.2 āyūyā dhṛṣṇo abhigūryā tvaṃ neṣṭrāt somaṃ draviṇodaḥ piba ṛtubhiḥ //
ṚV, 2, 37, 4.2 turīyam pātram amṛktam amartyaṃ draviṇodāḥ pibatu drāviṇodasaḥ //
ṚV, 2, 37, 5.2 pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somam pibataṃ vājinīvasū //
ṚV, 2, 41, 3.2 ā yātam pibataṃ narā //
ṚV, 2, 41, 14.2 etam pibata kāmyam //
ṚV, 3, 12, 1.2 asya pātaṃ dhiyeṣitā //
ṚV, 3, 12, 2.2 ayā pātam imaṃ sutam //
ṚV, 3, 32, 1.1 indra somaṃ somapate pibemam mādhyandinaṃ savanaṃ cāru yat te /
ṚV, 3, 32, 2.1 gavāśiram manthinam indra śukram pibā somaṃ rarimā te madāya /
ṚV, 3, 32, 3.2 mādhyandine savane vajrahasta pibā rudrebhiḥ sagaṇaḥ suśipra //
ṚV, 3, 32, 5.1 manuṣvad indra savanaṃ juṣāṇaḥ pibā somaṃ śaśvate vīryāya /
ṚV, 3, 32, 9.1 adrogha satyaṃ tava tan mahitvaṃ sadyo yaj jāto apibo ha somam /
ṚV, 3, 32, 10.1 tvaṃ sadyo apibo jāta indra madāya somam parame vyoman /
ṚV, 3, 32, 15.1 āpūrṇo asya kalaśaḥ svāhā sekteva kośaṃ sisice pibadhyai /
ṚV, 3, 35, 1.2 pibāsy andho abhisṛṣṭo asme indra svāhā rarimā te madāya //
ṚV, 3, 35, 6.1 tavāyaṃ somas tvam ehy arvāṅ chaśvattamaṃ sumanā asya pāhi /
ṚV, 3, 35, 9.2 tebhir etaṃ sajoṣā vāvaśāno 'gneḥ piba jihvayā somam indra //
ṚV, 3, 35, 10.1 indra piba svadhayā cit sutasyāgner vā pāhi jihvayā yajatra /
ṚV, 3, 35, 10.1 indra piba svadhayā cit sutasyāgner vā pāhi jihvayā yajatra /
ṚV, 3, 36, 2.2 prayamyamānān prati ṣū gṛbhāyendra piba vṛṣadhūtasya vṛṣṇaḥ //
ṚV, 3, 36, 3.1 pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme /
ṚV, 3, 36, 3.2 yathāpibaḥ pūrvyāṁ indra somāṁ evā pāhi panyo adyā navīyān //
ṚV, 3, 36, 3.2 yathāpibaḥ pūrvyāṁ indra somāṁ evā pāhi panyo adyā navīyān //
ṚV, 3, 37, 8.1 śuṣmintamaṃ na ūtaye dyumninam pāhi jāgṛvim /
ṚV, 3, 40, 1.2 sa pāhi madhvo andhasaḥ //
ṚV, 3, 40, 2.2 pibā vṛṣasva tātṛpim //
ṚV, 3, 40, 6.1 girvaṇaḥ pāhi naḥ sutam madhor dhārābhir ajyase /
ṚV, 3, 40, 7.2 pītvī somasya vāvṛdhe //
ṚV, 3, 42, 7.1 imam indra gavāśiraṃ yavāśiraṃ ca naḥ piba /
ṚV, 3, 42, 8.1 tubhyed indra sva okye somaṃ codāmi pītaye /
ṚV, 3, 43, 5.2 kuvin ma ṛṣim papivāṃsaṃ sutasya kuvin me vasvo amṛtasya śikṣāḥ //
ṚV, 3, 43, 7.1 indra piba vṛṣadhūtasya vṛṣṇa ā yaṃ te śyena uśate jabhāra /
ṚV, 3, 46, 5.2 taṃ te hinvanti tam u te mṛjanty adhvaryavo vṛṣabha pātavā u //
ṚV, 3, 47, 1.1 marutvāṁ indra vṛṣabho raṇāya pibā somam anuṣvadham madāya /
ṚV, 3, 47, 2.1 sajoṣā indra sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān /
ṚV, 3, 47, 3.1 uta ṛtubhir ṛtupāḥ pāhi somam indra devebhiḥ sakhibhiḥ sutaṃ naḥ /
ṚV, 3, 47, 4.2 ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhiḥ //
ṚV, 3, 48, 1.2 sādhoḥ piba pratikāmaṃ yathā te rasāśiraḥ prathamaṃ somyasya //
ṚV, 3, 48, 2.1 yaj jāyathās tad ahar asya kāme 'ṃśoḥ pīyūṣam apibo giriṣṭhām /
ṚV, 3, 48, 4.2 tvaṣṭāram indro januṣābhibhūyāmuṣyā somam apibac camūṣu //
ṚV, 3, 50, 1.1 indraḥ svāhā pibatu yasya soma āgatyā tumro vṛṣabho marutvān /
ṚV, 3, 50, 2.2 iha tvā dheyur harayaḥ suśipra pibā tv asya suṣutasya cāroḥ //
ṚV, 3, 50, 3.2 mandānaḥ somam papivāṁ ṛjīṣin sam asmabhyam purudhā gā iṣaṇya //
ṚV, 3, 51, 7.1 indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya /
ṚV, 3, 51, 7.1 indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya /
ṚV, 3, 51, 8.1 sa vāvaśāna iha pāhi somam marudbhir indra sakhibhiḥ sutaṃ naḥ /
ṚV, 3, 51, 9.2 tebhiḥ sākam pibatu vṛtrakhādaḥ sutaṃ somaṃ dāśuṣaḥ sve sadhasthe //
ṚV, 3, 51, 10.2 pibā tv asya girvaṇaḥ //
ṚV, 3, 52, 7.2 apūpam addhi sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān //
ṚV, 3, 53, 6.1 apāḥ somam astam indra pra yāhi kalyāṇīr jāyā suraṇaṃ gṛhe te /
ṚV, 3, 53, 10.2 devebhir viprā ṛṣayo nṛcakṣaso vi pibadhvaṃ kuśikāḥ somyam madhu //
ṚV, 3, 58, 7.2 nāsatyā tiroahnyaṃ juṣāṇā somam pibatam asridhā sudānū //
ṚV, 3, 58, 9.1 aśvinā madhuṣuttamo yuvākuḥ somas tam pātam ā gataṃ duroṇe /
ṚV, 3, 62, 18.2 pātaṃ somam ṛtāvṛdhā //
ṚV, 4, 18, 3.2 tvaṣṭur gṛhe apibat somam indraḥ śatadhanyaṃ camvoḥ sutasya //
ṚV, 4, 20, 4.2  indra pratibhṛtasya madhvaḥ sam andhasā mamadaḥ pṛṣṭhyena //
ṚV, 4, 23, 1.2 pibann uśāno juṣamāṇo andho vavakṣa ṛṣvaḥ śucate dhanāya //
ṚV, 4, 25, 3.2 kasyāśvināv indro agniḥ sutasyāṃśoḥ pibanti manasāvivenam //
ṚV, 4, 27, 5.2 adhvaryubhiḥ prayatam madhvo agram indro madāya prati dhat pibadhyai śūro madāya prati dhat pibadhyai //
ṚV, 4, 27, 5.2 adhvaryubhiḥ prayatam madhvo agram indro madāya prati dhat pibadhyai śūro madāya prati dhat pibadhyai //
ṚV, 4, 34, 4.2 pibata vājā ṛbhavo dade vo mahi tṛtīyaṃ savanam madāya //
ṚV, 4, 34, 6.2 sajoṣasaḥ sūrayo yasya ca stha madhvaḥ pāta ratnadhā indravantaḥ //
ṚV, 4, 34, 7.1 sajoṣā indra varuṇena somaṃ sajoṣāḥ pāhi girvaṇo marudbhiḥ /
ṚV, 4, 35, 4.2 athā sunudhvaṃ savanam madāya pāta ṛbhavo madhunaḥ somyasya //
ṚV, 4, 35, 7.1 prātaḥ sutam apibo haryaśva mādhyandinaṃ savanaṃ kevalaṃ te /
ṚV, 4, 35, 7.2 sam ṛbhubhiḥ pibasva ratnadhebhiḥ sakhīṃr yāṁ indra cakṛṣe sukṛtyā //
ṚV, 4, 35, 9.2 tad ṛbhavaḥ pariṣiktaṃ va etat sam madebhir indriyebhiḥ pibadhvam //
ṚV, 4, 36, 2.2 tāṁ ū nv asya savanasya pītaya ā vo vājā ṛbhavo vedayāmasi //
ṚV, 4, 37, 2.2 pra vaḥ sutāso harayanta pūrṇāḥ kratve dakṣāya harṣayanta pītāḥ //
ṚV, 4, 44, 4.2 pibātha in madhunaḥ somyasya dadhatho ratnaṃ vidhate janāya //
ṚV, 4, 45, 3.1 madhvaḥ pibatam madhupebhir āsabhir uta priyam madhune yuñjāthāṃ ratham /
ṚV, 4, 46, 1.1 agram pibā madhūnāṃ sutaṃ vāyo diviṣṭiṣu /
ṚV, 4, 46, 6.2 pibataṃ dāśuṣo gṛhe //
ṚV, 4, 49, 2.2 cārur madāya pītaye //
ṚV, 4, 49, 5.2 asya somasya pītaye //
ṚV, 4, 49, 6.1 somam indrābṛhaspatī pibataṃ dāśuṣo gṛhe /
ṚV, 4, 50, 10.1 indraś ca somam pibatam bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū /
ṚV, 4, 55, 7.1 devair no devy aditir ni pātu devas trātā trāyatām aprayucchan /
ṚV, 4, 56, 4.2 urūcī viśve yajate ni pātaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 5, 29, 2.1 anu yad īm maruto mandasānam ārcann indram papivāṃsaṃ sutasya /
ṚV, 5, 29, 3.1 uta brahmāṇo maruto me asyendraḥ somasya suṣutasya peyāḥ /
ṚV, 5, 29, 3.2 taddhi havyam manuṣe gā avindad ahann ahim papivāṁ indro asya //
ṚV, 5, 29, 7.2 trī sākam indro manuṣaḥ sarāṃsi sutam pibad vṛtrahatyāya somam //
ṚV, 5, 29, 8.1 trī yacchatā mahiṣāṇām agho mās trī sarāṃsi maghavā somyāpāḥ /
ṚV, 5, 29, 11.2 ā tvām ṛjiśvā sakhyāya cakre pacan paktīr apibaḥ somam asya //
ṚV, 5, 30, 11.2 purandaraḥ papivāṁ indro asya punar gavām adadād usriyāṇām //
ṚV, 5, 36, 1.2 dhanvacaro na vaṃsagas tṛṣāṇaś cakamānaḥ pibatu dugdham aṃśum //
ṚV, 5, 37, 4.1 na sa rājā vyathate yasminn indras tīvraṃ somam pibati gosakhāyam /
ṚV, 5, 40, 1.1 ā yāhy adribhiḥ sutaṃ somaṃ somapate piba /
ṚV, 5, 43, 3.2 hoteva naḥ prathamaḥ pāhy asya deva madhvo rarimā te madāya //
ṚV, 5, 51, 2.2 agneḥ pibata jihvayā //
ṚV, 5, 51, 5.2 pibā sutasyāndhaso abhi prayaḥ //
ṚV, 5, 60, 8.1 agne marudbhiḥ śubhayadbhir ṛkvabhiḥ somam piba mandasāno gaṇaśribhiḥ /
ṚV, 5, 61, 11.1 ya īṃ vahanta āśubhiḥ pibanto madiram madhu /
ṚV, 5, 71, 3.2 asya somasya pītaye //
ṚV, 5, 75, 6.2 vayo vahantu pītaye saha sumnebhir aśvinā mādhvī mama śrutaṃ havam //
ṚV, 5, 77, 1.1 prātaryāvāṇā prathamā yajadhvam purā gṛdhrād araruṣaḥ pibātaḥ /
ṚV, 6, 8, 7.1 adabdhebhis tava gopābhir iṣṭe 'smākam pāhi triṣadhastha sūrīn /
ṚV, 6, 17, 1.1 pibā somam abhi yam ugra tarda ūrvaṃ gavyam mahi gṛṇāna indra /
ṚV, 6, 17, 2.1 sa īm pāhi ya ṛjīṣī tarutro yaḥ śipravān vṛṣabho yo matīnām /
ṚV, 6, 17, 3.1 evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasvota gīrbhiḥ /
ṚV, 6, 17, 4.1 te tvā madā bṛhad indra svadhāva ime pītā ukṣayanta dyumantam /
ṚV, 6, 20, 4.2 vadhaiḥ śuṣṇasyāśuṣasya māyāḥ pitvo nārirecīt kiṃcana pra //
ṚV, 6, 23, 3.1 pātā sutam indro astu somam praṇenīr ugro jaritāram ūtī /
ṚV, 6, 23, 7.1 sa no bodhi puroᄆāśaṃ rarāṇaḥ pibā tu somaṃ goṛjīkam indra /
ṚV, 6, 28, 7.1 prajāvatīḥ sūyavasaṃ riśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ /
ṚV, 6, 37, 2.2 indro no asya pūrvyaḥ papīyād dyukṣo madasya somyasya rājā //
ṚV, 6, 38, 1.1 apād ita ud u naś citratamo mahīm bharṣad dyumatīm indrahūtim /
ṚV, 6, 39, 1.2 apā nas tasya sacanasya deveṣo yuvasva gṛṇate goagrāḥ //
ṚV, 6, 40, 1.1 indra piba tubhyaṃ suto madāyāva sya harī vi mucā sakhāyā /
ṚV, 6, 40, 2.1 asya piba yasya jajñāna indra madāya kratve apibo virapśin /
ṚV, 6, 40, 2.1 asya piba yasya jajñāna indra madāya kratve apibo virapśin /
ṚV, 6, 40, 2.2 tam u te gāvo nara āpo adrir induṃ sam ahyan pītaye sam asmai //
ṚV, 6, 40, 5.2 ato no yajñam avase niyutvān sajoṣāḥ pāhi girvaṇo marudbhiḥ //
ṚV, 6, 41, 2.1 yā te kākut sukṛtā yā variṣṭhā yayā śaśvat pibasi madhva ūrmim /
ṚV, 6, 41, 2.2 tayā pāhi pra te adhvaryur asthāt saṃ te vajro vartatām indra gavyuḥ //
ṚV, 6, 41, 3.2 etam piba hariva sthātar ugra yasyeśiṣe pradivi yas te annam //
ṚV, 6, 43, 1.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 43, 2.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 43, 3.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 43, 4.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 44, 7.1 avidad dakṣam mitro navīyān papāno devebhyo vasyo acait /
ṚV, 6, 44, 8.1 ṛtasya pathi vedhā apāyi śriye manāṃsi devāso akran /
ṚV, 6, 44, 14.2 tam u pra hoṣi madhumantam asmai somaṃ vīrāya śipriṇe pibadhyai //
ṚV, 6, 44, 15.1 pātā sutam indro astu somaṃ hantā vṛtraṃ vajreṇa mandasānaḥ /
ṚV, 6, 44, 16.1 idaṃ tyat pātram indrapānam indrasya priyam amṛtam apāyi /
ṚV, 6, 44, 21.2 vṛṣṇe ta indur vṛṣabha pīpāya svādū raso madhupeyo varāya //
ṚV, 6, 47, 1.2 uto nv asya papivāṃsam indraṃ na kaścana sahata āhaveṣu //
ṚV, 6, 47, 3.1 ayam me pīta ud iyarti vācam ayam manīṣām uśatīm ajīgaḥ /
ṚV, 6, 47, 6.1 dhṛṣat piba kalaśe somam indra vṛtrahā śūra samare vasūnām /
ṚV, 6, 57, 2.1 somam anya upāsadat pātave camvoḥ sutam /
ṚV, 6, 59, 10.2 viśvābhir gīrbhir ā gatam asya somasya pītaye //
ṚV, 6, 60, 7.2 pibataṃ śambhuvā sutam //
ṚV, 6, 60, 15.2 vītaṃ havyāny ā gatam pibataṃ somyam madhu //
ṚV, 6, 63, 2.1 aram me gantaṃ havanāyāsmai gṛṇānā yathā pibātho andhaḥ /
ṚV, 6, 68, 10.1 indrāvaruṇā sutapāv imaṃ sutaṃ somam pibatam madyaṃ dhṛtavratā /
ṚV, 6, 68, 10.2 yuvo ratho adhvaraṃ devavītaye prati svasaram upa yāti pītaye //
ṚV, 6, 69, 7.1 indrāviṣṇū pibatam madhvo asya somasya dasrā jaṭharam pṛṇethām /
ṚV, 7, 22, 1.1 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ /
ṚV, 7, 29, 1.2 pibā tv asya suṣutasya cāror dado maghāni maghavann iyānaḥ //
ṚV, 7, 37, 2.2 saṃ yajñeṣu svadhāvantaḥ pibadhvaṃ vi no rādhāṃsi matibhir dayadhvam //
ṚV, 7, 38, 8.2 asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānaiḥ //
ṚV, 7, 51, 2.2 asmākaṃ santu bhuvanasya gopāḥ pibantu somam avase no adya //
ṚV, 7, 59, 3.2 asmākam adya marutaḥ sute sacā viśve pibata kāminaḥ //
ṚV, 7, 59, 5.1 o ṣu ghṛṣvirādhaso yātanāndhāṃsi pītaye /
ṚV, 7, 66, 18.2 pibataṃ somam ātujī //
ṚV, 7, 66, 19.2 pātaṃ somam ṛtāvṛdhā //
ṚV, 7, 67, 4.2 ā vāṃ vahantu sthavirāso aśvāḥ pibātho asme suṣutā madhūni //
ṚV, 7, 69, 3.1 svaśvā yaśasā yātam arvāg dasrā nidhim madhumantam pibāthaḥ /
ṚV, 7, 74, 2.2 arvāg rathaṃ samanasā ni yacchatam pibataṃ somyam madhu //
ṚV, 7, 74, 3.1 ā yātam upa bhūṣatam madhvaḥ pibatam aśvinā /
ṚV, 7, 90, 1.2 vaha vāyo niyuto yāhy acchā pibā sutasyāndhaso madāya //
ṚV, 7, 91, 4.2 śuciṃ somaṃ śucipā pātam asme indravāyū sadatam barhir edam //
ṚV, 7, 91, 6.2 ābhir yātaṃ suvidatrābhir arvāk pātaṃ narā pratibhṛtasya madhvaḥ //
ṚV, 7, 92, 2.1 pra sotā jīro adhvareṣv asthāt somam indrāya vāyave pibadhyai /
ṚV, 7, 98, 2.2 uta hṛdota manasā juṣāṇa uśann indra prasthitān pāhi somān //
ṚV, 7, 98, 3.1 jajñānaḥ somaṃ sahase papātha pra te mātā mahimānam uvāca /
ṚV, 7, 104, 10.1 yo no rasaṃ dipsati pitvo agne yo aśvānāṃ yo gavāṃ yas tanūnām /
ṚV, 8, 1, 25.2 śitipṛṣṭhā vahatām madhvo andhaso vivakṣaṇasya pītaye //
ṚV, 8, 1, 26.1 pibā tv asya girvaṇaḥ sutasya pūrvapā iva /
ṚV, 8, 2, 1.1 idaṃ vaso sutam andhaḥ pibā supūrṇam udaram /
ṚV, 8, 2, 12.1 hṛtsu pītāso yudhyante durmadāso na surāyām /
ṚV, 8, 2, 23.2 bharā piban naryāya //
ṚV, 8, 2, 26.1 pātā vṛtrahā sutam ā ghā gaman nāre asmat /
ṚV, 8, 3, 1.1 pibā sutasya rasino matsvā na indra gomataḥ /
ṚV, 8, 4, 3.2 āpitve naḥ prapitve tūyam ā gahi kaṇveṣu su sacā piba //
ṚV, 8, 4, 4.2 āmuṣyā somam apibaś camū sutaṃ jyeṣṭhaṃ tad dadhiṣe sahaḥ //
ṚV, 8, 4, 8.2 madhvā saṃpṛktāḥ sāragheṇa dhenavas tūyam ehi dravā piba //
ṚV, 8, 4, 10.1 ṛśyo na tṛṣyann avapānam ā gahi pibā somaṃ vaśāṁ anu /
ṚV, 8, 4, 12.2 idaṃ te annaṃ yujyaṃ samukṣitaṃ tasyehi pra dravā piba //
ṚV, 8, 5, 11.2 pibataṃ somyam madhu //
ṚV, 8, 5, 14.1 asya pibatam aśvinā yuvam madasya cāruṇaḥ /
ṚV, 8, 5, 19.2 tataḥ pibatam aśvinā //
ṚV, 8, 6, 36.2 imam indra sutam piba //
ṚV, 8, 8, 1.2 dasrā hiraṇyavartanī pibataṃ somyam madhu //
ṚV, 8, 8, 3.2 pibātho aśvinā madhu kaṇvānāṃ savane sutam //
ṚV, 8, 10, 4.2 tā yajñasyādhvarasya pracetasā svadhābhir yā pibataḥ somyam madhu //
ṚV, 8, 12, 12.1 sanir mitrasya papratha indraḥ somasya pītaye /
ṚV, 8, 13, 21.1 yadi me sakhyam āvara imasya pāhy andhasaḥ /
ṚV, 8, 17, 1.1 ā yāhi suṣumā hi ta indra somam pibā imam /
ṚV, 8, 17, 4.2 pibā su śiprinn andhasaḥ //
ṚV, 8, 17, 11.2 ehīm asya dravā piba //
ṚV, 8, 18, 10.1 apāmīvām apa sridham apa sedhata durmatim /
ṚV, 8, 21, 3.2 somaṃ somapate piba //
ṚV, 8, 22, 8.2 ā yātaṃ somapītaye pibataṃ dāśuṣo gṛhe //
ṚV, 8, 24, 13.1 endum indrāya siñcata pibāti somyam madhu /
ṚV, 8, 26, 20.2 ān no vāyo madhu pibāsmākaṃ savanā gahi //
ṚV, 8, 32, 16.2 na somo apratā pape //
ṚV, 8, 32, 19.2 indra piba sutānām //
ṚV, 8, 32, 20.1 piba svadhainavānām uta yas tugrye sacā /
ṚV, 8, 32, 21.2 imaṃ rātaṃ sutam piba //
ṚV, 8, 32, 24.2 bharā sutasya pītaye //
ṚV, 8, 33, 4.1 pāhi gāyāndhaso mada indrāya medhyātithe /
ṚV, 8, 33, 7.1 ka īṃ veda sute sacā pibantaṃ kad vayo dadhe /
ṚV, 8, 33, 13.1 endra yāhi pītaye madhu śaviṣṭha somyam /
ṚV, 8, 34, 10.1 ā yāhy arya ā pari svāhā somasya pītaye /
ṚV, 8, 35, 1.2 sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā //
ṚV, 8, 35, 2.2 sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā //
ṚV, 8, 35, 3.2 sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā //
ṚV, 8, 35, 10.1 pibataṃ ca tṛpṇutaṃ cā ca gacchatam prajāṃ ca dhattaṃ draviṇaṃ ca dhattam /
ṚV, 8, 35, 22.1 arvāg rathaṃ ni yacchatam pibataṃ somyam madhu /
ṚV, 8, 36, 1.1 avitāsi sunvato vṛktabarhiṣaḥ pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 2.1 prāva stotāram maghavann ava tvām pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 3.1 ūrjā devāṁ avasy ojasā tvām pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 4.1 janitā divo janitā pṛthivyāḥ pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 5.1 janitāśvānāṃ janitā gavām asi pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 6.1 atrīṇāṃ stomam adrivo mahas kṛdhi pibā somam madāya kaṃ śatakrato /
ṚV, 8, 37, 1.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 37, 2.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 37, 3.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 37, 4.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 37, 5.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 37, 6.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 45, 22.1 abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye /
ṚV, 8, 45, 24.2 saro gauro yathā piba //
ṚV, 8, 45, 26.1 apibat kadruvaḥ sutam indraḥ sahasrabāhve /
ṚV, 8, 48, 3.1 apāma somam amṛtā abhūmāganma jyotir avidāma devān /
ṚV, 8, 48, 4.1 śaṃ no bhava hṛda ā pīta indo piteva soma sūnave suśevaḥ /
ṚV, 8, 48, 5.1 ime mā pītā yaśasa uruṣyavo rathaṃ na gāvaḥ sam anāha parvasu /
ṚV, 8, 48, 10.1 ṛdūdareṇa sakhyā saceya yo mā na riṣyeddharyaśva pītaḥ /
ṚV, 8, 48, 12.1 yo na induḥ pitaro hṛtsu pīto 'martyo martyāṁ āviveśa /
ṚV, 8, 49, 4.1 anehasam prataraṇaṃ vivakṣaṇam madhvaḥ svādiṣṭham īm piba /
ṚV, 8, 51, 1.1 yathā manau sāṃvaraṇau somam indrāpibaḥ sutam /
ṚV, 8, 52, 1.1 yathā manau vivasvati somaṃ śakrāpibaḥ sutam /
ṚV, 8, 52, 3.1 ya ukthā kevalā dadhe yaḥ somaṃ dhṛṣitāpibat /
ṚV, 8, 57, 1.2 āgacchataṃ nāsatyā śacībhir idaṃ tṛtīyaṃ savanam pibāthaḥ //
ṚV, 8, 57, 2.2 asmākaṃ yajñaṃ savanaṃ juṣāṇā pātaṃ somam aśvinā dīdyagnī //
ṚV, 8, 57, 3.2 sahasraṃ śaṃsā uta ye gaviṣṭau sarvāṁ it tāṁ upa yātā pibadhyai //
ṚV, 8, 57, 4.2 pibataṃ somam madhumantam asme pra dāśvāṃsam avataṃ śacībhiḥ //
ṚV, 8, 58, 3.2 citrāmaghā yasya yoge 'dhijajñe taṃ vāṃ huve ati riktam pibadhyai //
ṚV, 8, 64, 10.2 tasyehi pra dravā piba //
ṚV, 8, 64, 12.2 ehīm indra dravā piba //
ṚV, 8, 65, 3.2 indra somasya pītaye //
ṚV, 8, 65, 5.2 ehi naḥ sutam piba //
ṚV, 8, 65, 8.2 juṣāṇa indra tat piba //
ṚV, 8, 68, 7.1 taṃ tam id rādhase maha indraṃ codāmi pītaye /
ṚV, 8, 69, 7.2 madhvaḥ pītvā sacevahi triḥ sapta sakhyuḥ pade //
ṚV, 8, 69, 10.2 apasphuraṃ gṛbhāyata somam indrāya pātave //
ṚV, 8, 69, 11.1 apād indro apād agnir viśve devā amatsata /
ṚV, 8, 69, 11.1 apād indro apād agnir viśve devā amatsata /
ṚV, 8, 76, 6.2 asya somasya pītaye //
ṚV, 8, 76, 7.1 marutvāṁ indra mīḍhvaḥ pibā somaṃ śatakrato /
ṚV, 8, 76, 9.1 pibed indra marutsakhā sutaṃ somaṃ diviṣṭiṣu /
ṚV, 8, 76, 10.1 uttiṣṭhann ojasā saha pītvī śipre avepayaḥ /
ṚV, 8, 77, 4.1 ekayā pratidhāpibat sākaṃ sarāṃsi triṃśatam /
ṚV, 8, 82, 2.2 pibā dadhṛg yathociṣe //
ṚV, 8, 82, 7.2 pibed asya tvam īśiṣe //
ṚV, 8, 82, 8.2 pibed asya tvam īśiṣe //
ṚV, 8, 82, 9.2 pibed asya tvam īśiṣe //
ṚV, 8, 85, 1.2 madhvaḥ somasya pītaye //
ṚV, 8, 85, 2.2 madhvaḥ somasya pītaye //
ṚV, 8, 85, 3.2 madhvaḥ somasya pītaye //
ṚV, 8, 85, 4.2 madhvaḥ somasya pītaye //
ṚV, 8, 85, 5.2 madhvaḥ somasya pītaye //
ṚV, 8, 85, 6.2 madhvaḥ somasya pītaye //
ṚV, 8, 85, 7.2 madhvaḥ somasya pītaye //
ṚV, 8, 85, 8.2 madhvaḥ somasya pītaye //
ṚV, 8, 85, 9.2 madhvaḥ somasya pītaye //
ṚV, 8, 87, 1.2 madhvaḥ sutasya sa divi priyo narā pātaṃ gaurāv iveriṇe //
ṚV, 8, 87, 2.1 pibataṃ gharmam madhumantam aśvinā barhiḥ sīdataṃ narā /
ṚV, 8, 87, 2.2 tā mandasānā manuṣo duroṇa ā ni pātaṃ vedasā vayaḥ //
ṚV, 8, 87, 4.1 pibataṃ somam madhumantam aśvinā barhiḥ sīdataṃ sumat /
ṚV, 8, 87, 5.2 dasrā hiraṇyavartanī śubhas patī pātaṃ somam ṛtāvṛdhā //
ṚV, 8, 91, 2.2 imaṃ jambhasutam piba dhānāvantaṃ karambhiṇam apūpavantam ukthinam //
ṚV, 8, 92, 4.1 apād u śipry andhasaḥ sudakṣasya prahoṣiṇaḥ /
ṚV, 8, 92, 5.1 tam v abhi prārcatendraṃ somasya pītaye /
ṚV, 8, 92, 6.1 asya pītvā madānāṃ devo devasyaujasā /
ṚV, 8, 93, 33.1 tvaṃ hi vṛtrahann eṣām pātā somānām asi /
ṚV, 8, 94, 4.1 asti somo ayaṃ sutaḥ pibanty asya marutaḥ /
ṚV, 8, 94, 5.1 pibanti mitro aryamā tanā pūtasya varuṇaḥ /
ṚV, 8, 94, 10.2 asya somasya pītaye //
ṚV, 8, 94, 11.2 asya somasya pītaye //
ṚV, 8, 94, 12.2 asya somasya pītaye //
ṚV, 8, 95, 2.2 pibā tv asyāndhasa indra viśvāsu te hitam //
ṚV, 8, 95, 3.1 pibā somam madāya kam indra śyenābhṛtaṃ sutam /
ṚV, 8, 96, 21.2 kṛṇvann apāṃsi naryā purūṇi somo na pīto havyaḥ sakhibhyaḥ //
ṚV, 8, 97, 8.1 asme indra sacā sute ni ṣadā pītaye madhu /
ṚV, 8, 97, 11.1 sam īṃ rebhāso asvarann indraṃ somasya pītaye /
ṚV, 8, 101, 10.2 adhā niyutva ubhayasya naḥ piba śuciṃ somaṃ gavāśiram //
ṚV, 9, 1, 1.2 indrāya pātave sutaḥ //
ṚV, 9, 1, 9.2 somam indrāya pātave //
ṚV, 9, 4, 4.1 pavītāraḥ punītana somam indrāya pātave /
ṚV, 9, 8, 9.1 nṛcakṣasaṃ tvā vayam indrapītaṃ svarvidam /
ṚV, 9, 11, 8.1 indrāya soma pātave madāya pari ṣicyase /
ṚV, 9, 12, 2.2 indraṃ somasya pītaye //
ṚV, 9, 16, 3.2 punīhīndrāya pātave //
ṚV, 9, 17, 8.2 cārur ṛtāya pītaye //
ṚV, 9, 23, 7.1 asya pītvā madānām indro vṛtrāṇy aprati /
ṚV, 9, 24, 3.1 pra pavamāna dhanvasi somendrāya pātave /
ṚV, 9, 25, 1.1 pavasva dakṣasādhano devebhyaḥ pītaye hare /
ṚV, 9, 30, 5.2 indav indrāya pītaye //
ṚV, 9, 32, 2.2 indum indrāya pītaye //
ṚV, 9, 37, 1.1 sa sutaḥ pītaye vṛṣā somaḥ pavitre arṣati /
ṚV, 9, 38, 2.2 indum indrāya pītaye //
ṚV, 9, 38, 6.1 eṣa sya pītaye suto harir arṣati dharṇasiḥ /
ṚV, 9, 43, 2.2 indum indrāya pītaye //
ṚV, 9, 45, 1.2 indav indrāya pītaye //
ṚV, 9, 45, 6.1 tayā pavasva dhārayā yayā pīto vicakṣase /
ṚV, 9, 50, 5.2 indav indrāya pītaye //
ṚV, 9, 51, 1.2 punīhīndrāya pātave //
ṚV, 9, 62, 8.1 so arṣendrāya pītaye tiro romāṇy avyayā /
ṚV, 9, 64, 12.2 indav indrāya pītaye //
ṚV, 9, 64, 24.1 rasaṃ te mitro aryamā pibanti varuṇaḥ kave /
ṚV, 9, 65, 8.2 indum indrāya pītaye //
ṚV, 9, 65, 14.2 endrasya pītaye viśa //
ṚV, 9, 74, 9.2 sa mṛjyamānaḥ kavibhir madintama svadasvendrāya pavamāna pītaye //
ṚV, 9, 78, 4.2 yaṃ devāsaś cakrire pītaye madaṃ svādiṣṭhaṃ drapsam aruṇam mayobhuvam //
ṚV, 9, 85, 2.2 jahi śatrūṃr abhy ā bhandanāyataḥ pibendra somam ava no mṛdho jahi //
ṚV, 9, 86, 41.2 brahma prajāvad rayim aśvapastyam pīta indav indram asmabhyaṃ yācatāt //
ṚV, 9, 88, 1.1 ayaṃ soma indra tubhyaṃ sunve tubhyam pavate tvam asya pāhi /
ṚV, 9, 97, 20.2 ete śukrāso dhanvanti somā devāsas tāṁ upa yātā pibadhyai //
ṚV, 9, 98, 8.1 asya vo hy avasā pānto dakṣasādhanam /
ṚV, 9, 98, 10.1 indrāya soma pātave vṛtraghne pari ṣicyase /
ṚV, 9, 100, 5.2 indrāya pātave suto mitrāya varuṇāya ca //
ṚV, 9, 106, 8.2 tvāṃ devāso amṛtāya kam papuḥ //
ṚV, 9, 108, 2.1 yasya te pītvā vṛṣabho vṛṣāyate 'sya pītā svarvidaḥ /
ṚV, 9, 108, 14.1 yasya na indraḥ pibād yasya maruto yasya vāryamaṇā bhagaḥ /
ṚV, 9, 108, 15.1 indrāya soma pātave nṛbhir yataḥ svāyudho madintamaḥ /
ṚV, 9, 109, 2.1 indras te soma sutasya peyāḥ kratve dakṣāya viśve ca devāḥ //
ṚV, 9, 109, 15.1 pibanty asya viśve devāso gobhiḥ śrītasya nṛbhiḥ sutasya //
ṚV, 9, 113, 1.1 śaryaṇāvati somam indraḥ pibatu vṛtrahā /
ṚV, 10, 22, 15.1 pibā pibed indra śūra somam mā riṣaṇyo vasavāna vasuḥ san /
ṚV, 10, 22, 15.1 pibā pibed indra śūra somam mā riṣaṇyo vasavāna vasuḥ san /
ṚV, 10, 24, 1.1 indra somam imam piba madhumantaṃ camū sutam /
ṚV, 10, 28, 1.2 jakṣīyād dhānā uta somam papīyāt svāśitaḥ punar astaṃ jagāyāt //
ṚV, 10, 28, 3.1 adriṇā te mandina indra tūyān sunvanti somān pibasi tvam eṣām /
ṚV, 10, 37, 11.2 adat pibad ūrjayamānam āśitaṃ tad asme śaṃ yor arapo dadhātana //
ṚV, 10, 44, 2.2 śībhaṃ rājan supathā yāhy arvāṅ vardhāma te papuṣo vṛṣṇyāni //
ṚV, 10, 44, 8.2 samīcīne dhiṣaṇe vi ṣkabhāyati vṛṣṇaḥ pītvā mada ukthāni śaṃsati //
ṚV, 10, 55, 8.2 pītvī somasya diva ā vṛdhānaḥ śūro nir yudhādhamad dasyūn //
ṚV, 10, 83, 7.2 juhomi te dharuṇam madhvo agram ubhā upāṃśu prathamā pibāva //
ṚV, 10, 85, 3.1 somam manyate papivān yat sampiṃṣanty oṣadhim /
ṚV, 10, 86, 19.2 pibāmi pākasutvano 'bhi dhīram acākaśaṃ viśvasmād indra uttaraḥ //
ṚV, 10, 87, 18.1 viṣaṃ gavāṃ yātudhānāḥ pibantv ā vṛścantām aditaye durevāḥ /
ṚV, 10, 94, 9.2 tebhir dugdham papivān somyam madhv indro vardhate prathate vṛṣāyate //
ṚV, 10, 96, 9.2 pra yat kṛte camase marmṛjaddharī pītvā madasya haryatasyāndhasaḥ //
ṚV, 10, 96, 13.1 apāḥ pūrveṣāṃ harivaḥ sutānām atho idaṃ savanaṃ kevalaṃ te /
ṚV, 10, 102, 4.1 udno hradam apibaj jarhṛṣāṇaḥ kūṭaṃ sma tṛṃhad abhimātim eti /
ṚV, 10, 104, 1.2 tubhyaṃ giro vipravīrā iyānā dadhanvira indra pibā sutasya //
ṚV, 10, 104, 2.1 apsu dhūtasya harivaḥ pibeha nṛbhiḥ sutasya jaṭharam pṛṇasva /
ṚV, 10, 104, 6.1 upa brahmāṇi harivo haribhyāṃ somasya yāhi pītaye sutasya /
ṚV, 10, 112, 1.1 indra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītiḥ /
ṚV, 10, 112, 5.1 yasya śaśvat papivāṃ indra śatrūn anānukṛtyā raṇyā cakartha /
ṚV, 10, 112, 6.1 idaṃ te pātraṃ sanavittam indra pibā somam enā śatakrato /
ṚV, 10, 113, 1.2 yad ait kṛṇvāno mahimānam indriyam pītvī somasya kratumāṁ avardhata //
ṚV, 10, 116, 1.1 pibā somam mahata indriyāya pibā vṛtrāya hantave śaviṣṭha /
ṚV, 10, 116, 1.1 pibā somam mahata indriyāya pibā vṛtrāya hantave śaviṣṭha /
ṚV, 10, 116, 1.2 piba rāye śavase hūyamānaḥ piba madhvas tṛpad indrā vṛṣasva //
ṚV, 10, 116, 1.2 piba rāye śavase hūyamānaḥ piba madhvas tṛpad indrā vṛṣasva //
ṚV, 10, 116, 2.1 asya piba kṣumataḥ prasthitasyendra somasya varam ā sutasya /
ṚV, 10, 116, 7.2 tubhyaṃ suto maghavan tubhyam pakvo 'ddhīndra piba ca prasthitasya //
ṚV, 10, 117, 2.1 ya ādhrāya cakamānāya pitvo 'nnavān san raphitāyopajagmuṣe /
ṚV, 10, 117, 4.1 na sa sakhā yo na dadāti sakhye sacābhuve sacamānāya pitvaḥ /
ṚV, 10, 119, 1.2 kuvit somasyāpām iti //
ṚV, 10, 119, 2.1 pra vātā iva dodhata un mā pītā ayaṃsata /
ṚV, 10, 119, 2.2 kuvit somasyāpām iti //
ṚV, 10, 119, 3.1 un mā pītā ayaṃsata ratham aśvā ivāśavaḥ /
ṚV, 10, 119, 3.2 kuvit somasyāpām iti //
ṚV, 10, 119, 4.2 kuvit somasyāpām iti //
ṚV, 10, 119, 5.2 kuvit somasyāpām iti //
ṚV, 10, 119, 6.2 kuvit somasyāpām iti //
ṚV, 10, 119, 7.2 kuvit somasyāpām iti //
ṚV, 10, 119, 8.2 kuvit somasyāpām iti //
ṚV, 10, 119, 9.2 kuvit somasyāpām iti //
ṚV, 10, 119, 10.2 kuvit somasyāpām iti //
ṚV, 10, 119, 11.2 kuvit somasyāpām iti //
ṚV, 10, 119, 12.2 kuvit somasyāpām iti //
ṚV, 10, 119, 13.2 kuvit somasyāpām iti //
ṚV, 10, 131, 5.2 yat surāmaṃ vy apibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak //
ṚV, 10, 136, 7.2 keśī viṣasya pātreṇa yad rudreṇāpibat saha //
ṚV, 10, 138, 2.1 avāsṛjaḥ prasvaḥ śvañcayo girīn ud āja usrā apibo madhu priyam /
ṚV, 10, 160, 1.1 tīvrasyābhivayaso asya pāhi sarvarathā vi harī iha muñca /
ṚV, 10, 160, 2.2 indredam adya savanaṃ juṣāṇo viśvasya vidvāṁ iha pāhi somam //
ṚV, 10, 169, 1.2 pīvasvatīr jīvadhanyāḥ pibantv avasāya padvate rudra mṛḍa //
ṚV, 10, 170, 1.1 vibhrāḍ bṛhat pibatu somyam madhv āyur dadhad yajñapatāv avihrutam /
ṚV, 10, 179, 3.2 mādhyandinasya savanasya dadhnaḥ pibendra vajrin purukṛj juṣāṇaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 4, 1.2 citrāmaghā yasya yoge idhi jajñe taṃ vāṃ huve atiriktaṃ pibadhyai //
ṚVKh, 1, 4, 2.2 ā gacchataṃ nāsatyā śacībhir idaṃ tṛtīyaṃ savanaṃ pibāthaḥ //
ṚVKh, 1, 4, 3.2 asmākaṃ yajñaṃ savanaṃ juṣāṇā pātaṃ somam aśvinā dīdyagnī //
ṚVKh, 1, 4, 4.2 sahasraṃ śaṃsā uta ye gaviṣṭhau sarvān it tāṁ upa yātaṃ pibadhyai //
ṚVKh, 1, 4, 5.2 pibataṃ somaṃ madhumantam aśvinā pra dāśvāṃsam avataṃ śacībhiḥ //
ṚVKh, 1, 7, 2.1 asya pājasaḥ pibataṃ sutasya vāreṣṭhāvyāḥ paripūtasya vṛṣṇaḥ /
ṚVKh, 1, 9, 1.2 sa puṣyaty annaṃ śatam āvirukthyam manā piban prayatam ādayitnu //
ṚVKh, 3, 1, 4.1 anehasaṃ prataraṇaṃ vivakṣaṇaṃ madhvaḥ svādiṣṭham īṃ piba /
ṚVKh, 3, 3, 1.1 yathā manau sāṃvaraṇaṃ somam indrāpibaḥ sutam /
ṚVKh, 3, 4, 1.1 yathā manau vivasvati somaṃ śakrāpibaḥ sutam /
ṚVKh, 3, 4, 3.1 ya ukthā kevalā dadhe yaḥ somaṃ dhṛṣatāpibat /
ṚVKh, 3, 14, 1.1 ehīndra vasumatā rathena sākaṃ somam apiban madāya /
ṚVKh, 3, 14, 1.2 hṛtsu pītvā mandasāno marudbhiḥ stīrṇaṃ yāhi vṛtrahatyāya vajrī /
ṚVKh, 3, 14, 1.3 indra somam imam piba //
ṚVKh, 3, 16, 4.2 dattvā pītvāgrataḥ kṛtvā yathāsyāṃ devaśo vaśe //
ṚVKh, 4, 5, 14.2 dūrastho vāntikastho vā tasya hṛdyam asṛk piba //
ṚVKh, 4, 7, 2.1 yas tvā pibati jīvati trāyase puruṣaṃ tvam /
ṚVKh, 4, 12, 2.3 vibhrāḍ bṛhat pibatu somyam madhu //
Ṛgvidhāna
ṚgVidh, 1, 8, 1.2 pratitryahaṃ pibed uṣṇānt sakṛt snāyī samāhitaḥ //
ṚgVidh, 1, 8, 2.1 niyatas tu pibed apaḥ prājāpatyavidhiḥ smṛtaḥ /
ṚgVidh, 1, 9, 5.1 yāvakaḥ saptarātraṃ tu pātavyo niyatātmanā /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 19.1 gauramṛgo ha sma bhūtvāvaskandyāraṇyād rājānaṃ pibati //
Arthaśāstra
ArthaŚ, 2, 9, 33.1 matsyā yathāntaḥ salile caranto jñātuṃ na śakyāḥ salilaṃ pibantaḥ /
ArthaŚ, 2, 25, 5.1 pānāgāreṣu vā pibeyur asaṃcāriṇaḥ //
ArthaŚ, 2, 25, 33.1 tāsāṃ moraṭāpalāśapattūrameṣaśṛṅgīkarañjakṣīravṛkṣakaṣāyabhāvitaṃ dagdhakaṭaśarkarācūrṇaṃ lodhracitrakavilaṅgapāṭhāmustākaliṅgayavadāruharidrendīvaraśatapuṣpāpāmārgasaptaparṇanimbāsphotakalkārdhayuktam antarnakho muṣṭiḥ kumbhīṃ rājapeyāṃ prasādayati //
ArthaŚ, 4, 8, 22.1 paraṃ pāpakarmaṇāṃ nava vetralatāḥ dvādaśa kaśāḥ dvāv ūruveṣṭau viṃśatir naktamālalatāḥ dvātriṃśattalāḥ dvau vṛścikabandhau ullambane ca dve sūcī hastasya yavāgūpītasya ekaparvadahanam aṅgulyāḥ snehapītasya pratāpanam ekam ahaḥ śiśirarātrau balbajāgraśayyā ca //
ArthaŚ, 4, 8, 22.1 paraṃ pāpakarmaṇāṃ nava vetralatāḥ dvādaśa kaśāḥ dvāv ūruveṣṭau viṃśatir naktamālalatāḥ dvātriṃśattalāḥ dvau vṛścikabandhau ullambane ca dve sūcī hastasya yavāgūpītasya ekaparvadahanam aṅgulyāḥ snehapītasya pratāpanam ekam ahaḥ śiśirarātrau balbajāgraśayyā ca //
ArthaŚ, 14, 1, 32.1 matsyaparamparā hyetena daṣṭābhimṛṣṭā vā viṣībhavati yaścaitad udakaṃ pibati spṛśati vā //
ArthaŚ, 14, 2, 3.1 māṣayavakulatthadarbhamūlacūrṇaṃ vā kṣīraghṛtābhyām vallīkṣīraghṛtaṃ vā samasiddham sālapṛśniparṇīmūlakalkaṃ payasā pītvā payo vā tatsiddhaṃ madhughṛtābhyām aśitvā māsam upavasati //
Avadānaśataka
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
Buddhacarita
BCar, 1, 64.2 labdhaḥ kathaṃcitsalilāñjalirme na khalvimaṃ pātumupaiti kālaḥ //
BCar, 1, 71.2 asyottamāṃ dharmanadīṃ pravṛttāṃ tṛṣṇārditaḥ pāsyati jīvalokaḥ //
BCar, 2, 37.2 vedopadiṣṭaṃ samamātmajaṃ ca somaṃ papau śāntisukhaṃ ca hārdam //
BCar, 3, 31.1 pītaṃ hyanenāpi payaḥ śiśutve kālena bhūyaḥ parisṛptamurvyām /
BCar, 4, 3.2 niścalaiḥ prītivikacaiḥ pibantya iva locanaiḥ //
BCar, 7, 56.2 idaṃ hi vaktuṃ tanuraktajihvaṃ jñeyārṇavaṃ pāsyati kṛtsnameva //
BCar, 12, 4.2 bahumānaviśālābhyāṃ darśanābhyāṃ pibanniva //
Carakasaṃhitā
Ca, Sū., 1, 98.2 śleṣmāṇaṃ śamayet pītaṃ mārutaṃ cānulomayet //
Ca, Sū., 1, 101.2 kaṇḍūṃ ca śamayet pītaṃ samyagdoṣodare hitam //
Ca, Sū., 3, 6.1 ityardharūpairvihitāḥ ṣaḍete gopittapītāḥ punareva piṣṭāḥ /
Ca, Sū., 5, 25.1 snehāktām agnisaṃpluṣṭāṃ pibet prāyogikīṃ sukhām /
Ca, Sū., 5, 36.1 rogāstasya tu peyāḥ syur āpānās tristrayastrayaḥ /
Ca, Sū., 5, 37.1 prayoge snaihike tvekaṃ vairecyaṃ tricatuḥ pibet /
Ca, Sū., 5, 38.1 yatheritānāṃ doṣāṇāṃ samyakpītasya lakṣaṇam /
Ca, Sū., 5, 39.1 akāle cātipītaśca dhūmaḥ kuryādupadravān /
Ca, Sū., 5, 41.2 na viriktaḥ pibeddhūmaṃ na kṛte bastikarmaṇi //
Ca, Sū., 5, 43.2 na madyadugdhe pītvā ca na snehaṃ na ca mākṣikam //
Ca, Sū., 5, 45.2 eṣu dhūmamakāleṣu mohāt pibati yo naraḥ //
Ca, Sū., 5, 46.2 dhūmayogyaḥ pibeddoṣe śiroghrāṇākṣisaṃśraye //
Ca, Sū., 5, 47.2 āsyena dhūmakavalān piban ghrāṇena nodvamet //
Ca, Sū., 5, 49.1 pibecchidraṃ pidhāyaikaṃ nāsayā dhūmamātmavān /
Ca, Sū., 5, 53.1 kaphaśca tanutāṃ prāptaḥ supītaṃ dhūmamādiśet /
Ca, Sū., 5, 107.2 peyo yathā yanmayaṃ ca netraṃ yasya ca yadvidham //
Ca, Sū., 6, 26.1 bhakṣayennirgadaṃ sīdhuṃ pibenmādhvīkameva vā /
Ca, Sū., 6, 29.1 madyamalpaṃ na vā peyamathavā subahūdakam /
Ca, Sū., 6, 39.1 pibet kṣaudrānvitaṃ cālpaṃ mādhvīkāriṣṭamambu vā /
Ca, Sū., 13, 6.2 kiṃ pānāt prathamaṃ pīte jīrṇe kiṃca hitāhitam //
Ca, Sū., 13, 18.1 sarpiḥ śaradi pātavyaṃ vasā majjā ca mādhave /
Ca, Sū., 13, 18.2 tailaṃ prāvṛṣi nātyuṣṇaśīte snehaṃ pibennaraḥ //
Ca, Sū., 13, 19.1 vātapittādhiko rātrāvuṣṇe cāpi pibennaraḥ /
Ca, Sū., 13, 19.2 śleṣmādhiko divā śīte pibeccāmalabhāskare //
Ca, Sū., 13, 20.1 atyuṣṇe vā divā pīto vātapittādhikena vā /
Ca, Sū., 13, 21.1 śīte rātrau piban snehaṃ naraḥ śleṣmādhiko 'pi vā /
Ca, Sū., 13, 22.1 jalamuṣṇaṃ ghṛte peyaṃ yūṣastaile 'nu śasyate /
Ca, Sū., 13, 26.1 acchapeyastu yaḥ sneho na tāmāhurvicāraṇām /
Ca, Sū., 13, 33.1 pibeyuruttamāṃ mātrāṃ tasyāḥ pāne guṇāñchṛṇu /
Ca, Sū., 13, 36.2 pibeyurmadhyamāṃ mātrāṃ madhyamāścāpi ye bale //
Ca, Sū., 13, 39.2 snehamātrāṃ pibeyuste hrasvāṃ ye cāvarā bale //
Ca, Sū., 13, 43.2 pibeyuḥ sarpirārtāśca dāhaśastraviṣāgnibhiḥ //
Ca, Sū., 13, 46.2 pibeyuḥ śītale kāle tailaṃ tailocitāśca ye //
Ca, Sū., 13, 60.2 nātisnigdhamasaṃkīrṇaṃ śvaḥ snehaṃ pātumicchatā //
Ca, Sū., 13, 61.1 pibet saṃśamanaṃ snehamannakāle prakāṅkṣitaḥ /
Ca, Sū., 13, 61.2 śuddhyarthaṃ punarāhāre naiśe jīrṇe pibennaraḥ //
Ca, Sū., 13, 64.1 snehaṃ pītvā naraḥ snehaṃ pratibhuñjāna eva ca /
Ca, Sū., 13, 67.2 madyaṃ vā taruṇaṃ pītvā mṛdukoṣṭho viricyate //
Ca, Sū., 13, 70.2 bhasmībhavati tasyāśu snehaḥ pīto 'gnitejasā //
Ca, Sū., 13, 73.2 śītodakaṃ punaḥ pītvā bhuktvā rūkṣānnamullikhet //
Ca, Sū., 13, 80.1 snehāt praskandanaṃ jantustrirātroparataḥ pibet /
Ca, Sū., 13, 81.1 ekāhoparatastadvadbhuktvā pracchardanaṃ pibet /
Ca, Sū., 13, 86.2 pibedrūkṣo bhṛtairmāṃsairjīrṇe 'śnīyācca bhojanam //
Ca, Sū., 13, 87.2 piban saphāṇitaṃ kṣīraṃ naraḥ snihyati vātikaḥ //
Ca, Sū., 13, 88.1 dhāroṣṇaṃ snehasaṃyuktaṃ pītvā saśarkaraṃ payaḥ /
Ca, Sū., 13, 88.2 naraḥ snihyati pītvā vā saraṃ dadhnaḥ saphāṇitam //
Ca, Sū., 13, 89.1 pāñcaprasṛtikī peyā pāyaso māṣamiśrakaḥ /
Ca, Sū., 13, 90.2 pāñcaprasṛtikī peyā peyā snehanamicchatā //
Ca, Sū., 13, 90.2 pāñcaprasṛtikī peyā peyā snehanamicchatā //
Ca, Sū., 13, 93.2 vyoṣagarbhaṃ bhiṣak snehaṃ pītvā snihyati taṃ naraḥ //
Ca, Sū., 15, 10.1 madanaphalakaṣāyamātrāpramāṇaṃ tu khalu sarvasaṃśodhanamātrāpramāṇāni ca pratipuruṣamapekṣitavyāni bhavanti yāvaddhi yasya saṃśodhanaṃ pītaṃ vaikārikadoṣaharaṇāyopapadyate na cātiyogāyogāya tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Sū., 15, 19.2 pibet kāmam asaṃbhṛtya saṃbhārānapi durlabhān //
Ca, Sū., 15, 22.2 pītvā saṃśodhanaṃ samyagāyuṣā yujyate ciram //
Ca, Sū., 16, 19.2 tasmāt saṃśodhanaṃ kāle yuktiyuktaṃ pibennaraḥ //
Ca, Sū., 23, 10.2 mustaṃ samadanaṃ nimbaṃ jalenotkvathitaṃ pibet //
Ca, Sū., 23, 13.1 rasameṣāṃ yathādoṣaṃ prātaḥ prātaḥ pibannaraḥ /
Ca, Sū., 23, 16.2 mūtrakṛcchraṃ pramehaṃ ca pītametadvyapohati //
Ca, Sū., 23, 21.2 saktūnāṃ ṣoḍaśaguṇo bhāgaḥ saṃtarpaṇaṃ pibet //
Ca, Sū., 23, 36.2 pibenmārutaviṇmūtrakaphapittānulomanam //
Ca, Sū., 23, 37.2 tarpaṇaṃ mūtrakṛcchraghnamudāvartaharaṃ pibet //
Ca, Sū., 26, 84.18 madhusarpiṣī samadhṛte cāntarikṣaṃ samadhṛtaṃ madhu puṣkarabījaṃ madhu pītvoṣṇodakaṃ bhallātakoṣṇodakaṃ takrasiddhaḥ kampillakaḥ paryuṣitā kākamācī aṅgāraśūlyo bhāsaśceti viruddhāni /
Ca, Sū., 26, 98.2 sevetoṣṇaṃ ghṛtādīṃśca pītvā śītaṃ niṣevate //
Ca, Sū., 28, 3.1 vividham aśitaṃ pītaṃ līḍhaṃ khāditaṃ jantorhitam antaragnisaṃdhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavad anavasthitasarvadhātupākam anupahatasarvadhātūṣmamārutasrotaḥ kevalaṃ śarīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūn ūrjayati ca /
Ca, Sū., 28, 5.3 evamidaṃ śarīramaśitapītalīḍhakhāditaprabhavam /
Ca, Sū., 28, 5.4 aśitapītalīḍhakhāditaprabhavāścāsmiñśarīre vyādhayo bhavanti /
Ca, Sū., 28, 23.1 vividhād aśitāt pītād ahitāllīḍhakhāditāt /
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Vim., 2, 15.1 aśitaṃ khāditaṃ pītaṃ līḍhaṃ ca kva vipacyate /
Ca, Vim., 2, 17.2 aśitaṃ khāditaṃ pītaṃ līḍhaṃ cātra vipacyate //
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Vim., 7, 21.2 anena kalpena mārkavārkasahacaranīpanirguṇḍīsumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakabakulakuṭajasuvarṇakṣīrīsvarasānām anyatamasmin kārayet pūpalikāḥ tathā kiṇihīkirātatiktakasuvahāmalakaharītakībibhītakasvaraseṣu kārayet pūpalikāḥ svarasāṃścaiteṣāmekaikaśo dvaṃdvaśaḥ sarvaśo vā madhuvilulitān prātaranannāya pātuṃ prayacchet //
Ca, Vim., 7, 23.3 evameva bhadradārusaralakāṣṭhasnehānupakalpya pātuṃ prayacchet //
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 32.2 prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ tadeva saptame māse /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 46.3 stanamata ūrdhvametenaiva vidhinā dakṣiṇaṃ pātuṃ purastāt prayacchet /
Ca, Śār., 8, 48.2 snehaṃ pītavatyāśca sarpistailābhyām abhyajya veṣṭayedudaraṃ mahatācchena vāsasā tathā tasyā na vāyurudare vikṛtim utpādayatyanavakāśatvāt /
Ca, Indr., 5, 9.1 pretaiḥ saha pibenmadyaṃ svapne yaḥ kṛṣyate śunā /
Ca, Indr., 5, 17.1 snehaṃ bahuvidhaṃ svapne caṇḍālaiḥ saha yaḥ pibet /
Ca, Indr., 9, 11.1 peyaṃ pātuṃ na śaknoti kaṇṭhasya ca mukhasya ca /
Ca, Indr., 9, 11.1 peyaṃ pātuṃ na śaknoti kaṇṭhasya ca mukhasya ca /
Ca, Cik., 1, 26.1 pibeduṣṇāmbunā jantuḥ snehasvedopapāditaḥ /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 13.2 pūrvaṃ daśabhallātakānyāpothyāṣṭaguṇenāmbhasā sādhu sādhayet teṣāṃ rasamaṣṭabhāgāvaśeṣaṃ pūtaṃ sapayaskaṃ pibet sarpiṣāntar mukham abhyajya /
Ca, Cik., 3, 180.1 pibejjvarī jvaraharāṃ kṣudvānalpāgnirāditaḥ /
Ca, Cik., 3, 181.1 sṛṣṭaviṭ paittiko vātha śītāṃ madhuyutāṃ pibet /
Ca, Cik., 3, 182.1 śvadaṃṣṭrākaṇṭakāribhyāṃ siddhāṃ jvaraharāṃ pibet /
Ca, Cik., 3, 182.2 jvarātisārī peyāṃ vā pibet sāmlāṃ śṛtāṃ naraḥ //
Ca, Cik., 3, 184.1 kāsī śvāsī ca hikkī ca yavāgūṃ jvaritaḥ pibet /
Ca, Cik., 3, 185.1 sarpiṣmatīṃ pibet peyāṃ jvarī doṣānulomanīm /
Ca, Cik., 3, 185.2 koṣṭhe vibaddhe saruji pibet peyāṃ śṛtāṃ jvarī //
Ca, Cik., 3, 186.2 pibet sabilvāṃ peyāṃ vā jvare saparikartike //
Ca, Cik., 3, 187.2 asvedanidrastṛṣṇārtaḥ pibet peyāṃ saśarkarām //
Ca, Cik., 3, 197.2 pākyaṃ śītakaṣāyaṃ vā mustaparpaṭakaṃ pibet //
Ca, Cik., 3, 198.1 sanāgaraṃ parpaṭakaṃ pibedvā sadurālabham /
Ca, Cik., 3, 199.1 pāṭhāmuśīraṃ sodīcyaṃ pibedvā jvaraśāntaye /
Ca, Cik., 3, 205.2 pākyaṃ śītakaṣāyaṃ vā pibejjvaraharaṃ naraḥ //
Ca, Cik., 3, 207.1 pītvā niśi sthitaṃ janturjvarācchīghraṃ vimucyate /
Ca, Cik., 3, 208.1 vibaddhadoṣo jvaritaḥ kaṣāyaṃ saguḍaṃ pibet /
Ca, Cik., 3, 228.2 yuktamuṣṇāmbunā peyaṃ vamanaṃ jvaraśāntaye //
Ca, Cik., 3, 230.1 mṛdvīkāmalakānāṃ vā rasaṃ praskandanaṃ pibet /
Ca, Cik., 3, 231.2 pibedvā kṣaudramāvāpya saghṛtaṃ triphalārasam //
Ca, Cik., 3, 232.2 trivṛtāṃ trāyamāṇāṃ vā payasā jvaritaḥ pibet //
Ca, Cik., 3, 233.1 jvarādvimucyate pītvā mṛdvīkābhiḥ sahābhayām /
Ca, Cik., 3, 233.2 payo 'nupānamuṣṇaṃ vā pītvā drākṣārasaṃ naraḥ //
Ca, Cik., 3, 234.2 mucyate jvaritaḥ pītvā pañcamūlīśṛtaṃ payaḥ //
Ca, Cik., 3, 235.2 payo vimucyate pītvā tadvadbilvaśalāṭubhiḥ //
Ca, Cik., 3, 239.2 peyaṃ taduṣṇaṃ śītaṃ vā yathāsvaṃ bheṣajaiḥ śṛtam //
Ca, Cik., 3, 298.2 pibedvā ṣaṭpalaṃ sarpirabhayāṃ vā prayojayet //
Ca, Cik., 3, 300.1 pibejjvarāgame yuktyā snehasvedopapāditaḥ /
Ca, Cik., 3, 300.2 sarpiṣo mahatīṃ mātrāṃ pītvā vā chardayet punaḥ //
Ca, Cik., 3, 301.2 sānnaṃ madyaṃ prabhūtaṃ vā pītvā svapyājjvarāgame //
Ca, Cik., 3, 302.2 payasā vṛṣadaṃśasya śakṛdvā tadahaḥ pibet //
Ca, Cik., 3, 343.2 ghnanti pītāni cābhyāsāt punarāvartakaṃ jvaram //
Ca, Cik., 4, 34.2 ūrdhvagaṃ raktapittaṃ tat pītaṃ kāle vyapohati //
Ca, Cik., 4, 66.2 vinīya lodhraṃ kṣaudraṃ ca raktapittaharaṃ pibet //
Ca, Cik., 4, 67.2 nāgapuṣpaṃ ca lodhraṃ ca tenaiva vidhinā pibet //
Ca, Cik., 4, 69.1 vinīya raktapittaghnaṃ peyaṃ syāttaṇḍulāmbunā /
Ca, Cik., 4, 74.1 raktaṃ sapittaṃ tamakaṃ pipāsāṃ dāhaṃ ca pītāḥ śamayanti sadyaḥ /
Ca, Cik., 4, 87.1 kaṣāyayogān payasā purā vā pītvānu cādyāt payasaiva śālīn /
Ca, Cik., 4, 87.2 kaṣāyayogairathavā vipakvametaiḥ pibet sarpiratisrave ca //
Ca, Cik., 5, 53.1 kaphagulmī pibet kāle sakṣārakaṭukaṃ ghṛtam /
Ca, Cik., 5, 67.3 ṣaṭpalaṃ vā pibet sarpiryaduktaṃ rājayakṣmaṇi //
Ca, Cik., 5, 81.2 prāgbhaktamathavā peyaṃ madyenoṣṇodakena vā //
Ca, Cik., 5, 85.3 surāmaṇḍena pātavyaṃ vātagulmarujāpaham //
Ca, Cik., 5, 91.2 tilasyaikaṃ guḍapalaṃ kṣīreṇoṣṇena nā pibet //
Ca, Cik., 5, 92.2 pibederaṇḍajaṃ tailaṃ vāruṇīmaṇḍamiśritam //
Ca, Cik., 5, 93.1 tadeva tailaṃ payasā vātagulmī pibennaraḥ /
Ca, Cik., 5, 94.2 kṣīrodake 'ṣṭaguṇite kṣīraśeṣaṃ ca nā pibet //
Ca, Cik., 5, 96.3 gulmaṃ jaṭharamānāhaṃ pītamekatra sādhayet //
Ca, Cik., 5, 97.3 pibettasya prayogeṇa vātagulmāt pramucyate //
Ca, Cik., 5, 117.1 pibet saṃmūrchitaṃ tena gulmaḥ śāmyati paittikaḥ /
Ca, Cik., 5, 122.3 pathyāpādaṃ pibetsarpistatsiddhaṃ pittagulmanut //
Ca, Cik., 5, 128.3 aṣṭabhāgasthitaṃ pūtaṃ koṣṇaṃ kṣīrasamaṃ pibet //
Ca, Cik., 5, 129.1 pibedupari tasyoṣṇaṃ kṣīrameva yathābalam /
Ca, Cik., 5, 130.1 drākṣābhayārasaṃ gulme paittike saguḍaṃ pibet /
Ca, Cik., 5, 167.2 kaphagulmī pibetkāle jīrṇaṃ mādhvīkameva vā //
Ca, Cik., 5, 168.2 pibet saṃdīpanaṃ vātakaphamūtrānulomanam //
Ca, Cik., 22, 7.1 pītaṃ pītaṃ hi jalaṃ śoṣayatastāvato na yāti śamam /
Ca, Cik., 22, 7.1 pītaṃ pītaṃ hi jalaṃ śoṣayatastāvato na yāti śamam /
Ca, Cik., 1, 3, 43.2 tam ahorātrikaṃ lepaṃ pibet kṣaudrodakāplutam //
Ca, Cik., 1, 3, 52.2 tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam //
Ca, Cik., 2, 1, 47.2 payaḥ pibati rātriṃ sa kṛtsnāṃ jāgarti vegavān /
Ca, Cik., 2, 2, 26.1 pibenmātrāṃ rasālāyāstaṃ bhuktvā ṣaṣṭikaudanam /
Ca, Cik., 2, 3, 10.1 yuktaṃ saśarkaraṃ pītvā vṛddhaḥ saptatiko 'pi vā /
Ca, Cik., 2, 3, 13.1 pītvā yathābalaṃ cordhvaṃ ṣaṣṭikaṃ kṣīrasarpiṣā /
Ca, Cik., 2, 4, 13.2 taṃ piban bhakṣayaṃs tāśca labhate śukramakṣayam //
Ca, Cik., 2, 4, 16.2 bhuktaḥ pītaśca sa rasaḥ kurute śukramakṣayam //
Ca, Cik., 2, 4, 38.1 gatvā snātvā payaḥ pītvā rasaṃ vānu śayīta nā /
Garbhopaniṣat
GarbhOp, 1, 4.5 atha mātrāśitapītanāḍīsūtragatena prāṇa āpyāyate /
GarbhOp, 1, 5.2 āhārā vividhā bhuktāḥ pītā nānāvidhāḥ stanāḥ /
GarbhOp, 1, 12.1 śarīram iti kasmāt agnayo hy atra śriyante jñānāgnir darśanāgniḥ koṣṭhāgnir iti tatra koṣṭhāgnir nāmāśitapītalehyacoṣyaṃ pacati /
Lalitavistara
LalVis, 4, 11.1 na ca kāmaguṇaratībhiḥ tṛptirlavaṇodakaṃ yathā pītvā /
LalVis, 6, 62.7 sarve ca kapilāhvaye mahāpuravare śākyā anye ca sattvāḥ khādanti sma pibanti sma krīḍanti sma pravicārayanti sma dānāni ca dadanti sma puṇyāni ca kurvanti sma kaumodyāmiva cāturmāsyāmekāntare krīḍāsukhavihārairviharanti sma /
Mahābhārata
MBh, 1, 1, 1.2 yasyāsyakamalakośe vāṅmayam amṛtaṃ pibati lokaḥ /
MBh, 1, 1, 146.3 yadāśrauṣaṃ bhīmasenena pītaṃ raktaṃ bhrātur yudhi duḥśāsanasya /
MBh, 1, 1, 146.5 yadāśrauṣaṃ bhīmakarmāṇam ugraṃ raṇe bhīmaṃ śoṇitaṃ pītavantam /
MBh, 1, 2, 171.4 bhittvā vṛkodaro raktaṃ pītavān yatra saṃyuge /
MBh, 1, 3, 15.3 mahātapasvī svādhyāyasampanno mattapovīryasaṃbhṛto macchukraṃ pītavatyās tasyāḥ kukṣau saṃvṛddhaḥ /
MBh, 1, 3, 47.4 payo na pibasi /
MBh, 1, 3, 48.2 bhoḥ phenaṃ pibāmi yam ime vatsā mātṝṇāṃ stanaṃ pibanta udgirantīti //
MBh, 1, 3, 48.2 bhoḥ phenaṃ pibāmi yam ime vatsā mātṝṇāṃ stanaṃ pibanta udgirantīti //
MBh, 1, 3, 49.4 phenam api bhavān na pātum arhatīti //
MBh, 1, 3, 50.3 payo na pibati /
MBh, 1, 3, 115.1 athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ parimṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat //
MBh, 1, 16, 15.18 apibat tad viṣaṃ rudraḥ kālānalasamaprabham /
MBh, 1, 16, 15.21 pītamātre viṣe tatra rudreṇāmitatejasā /
MBh, 1, 16, 27.10 apibat tad viṣaṃ ghoraṃ pratyakṣaṃ daivateṣu vai /
MBh, 1, 16, 27.11 tasmin viṣe pīyamāne hareṇāmitatejasā /
MBh, 1, 17, 3.1 tato devagaṇāḥ sarve papustad amṛtaṃ tadā /
MBh, 1, 17, 4.1 tataḥ pibatsu tatkālaṃ deveṣvamṛtam īpsitam /
MBh, 1, 17, 4.2 ye ye 'mṛtaṃ pibanti sma te te yudhyanti dānavaiḥ /
MBh, 1, 17, 6.2 cakrāyudhena cakreṇa pibato 'mṛtam ojasā //
MBh, 1, 17, 23.2 praveritaṃ viyati muhuḥ kṣitau tadā papau raṇe rudhiram atho piśācavat //
MBh, 1, 20, 15.22 candrādityair yadā rāhur ākhyāto hyamṛtaṃ piban /
MBh, 1, 21, 16.2 abhiṣṭutaḥ pibasi ca somam adhvare vaṣaṭkṛtānyapi ca havīṃṣi bhūtaye //
MBh, 1, 29, 11.1 apītvaivāmṛtaṃ pakṣī parigṛhyāśu vīryavān /
MBh, 1, 65, 33.2 tvaṃ ca somaṃ bhayād yasya gataḥ pātuṃ śureśvara //
MBh, 1, 69, 26.9 ṛte 'pi gardabhakṣīrāt payaḥ pāsyati me sutaḥ //
MBh, 1, 71, 33.4 apibat surayā sārdhaṃ kacabhasma bhṛgūdvahaḥ /
MBh, 1, 71, 52.5 dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ pītaṃ tadā surayā mohitena //
MBh, 1, 71, 54.1 yo brāhmaṇo 'dya prabhṛtīha kaścin mohāt surāṃ pāsyati mandabuddhiḥ /
MBh, 1, 71, 55.4 yaḥ pāsyati surāṃ mohān narakaṃ cāpi yāsyati //
MBh, 1, 76, 3.1 krīḍantyo 'bhiratāḥ sarvāḥ pibantyo madhumādhavīm /
MBh, 1, 76, 5.2 pibantīr lalamānāśca divyābharaṇabhūṣitāḥ /
MBh, 1, 78, 9.6 pītvā pītvā ca madirāṃ devayānī mumoha sā /
MBh, 1, 78, 9.6 pītvā pītvā ca madirāṃ devayānī mumoha sā /
MBh, 1, 92, 28.5 pibann iva ca netrābhyāṃ nātṛpyata narādhipaḥ //
MBh, 1, 93, 19.1 asyāḥ kṣīraṃ piben martyaḥ svādu yo vai sumadhyame /
MBh, 1, 93, 24.1 yāvad asyāḥ payaḥ pītvā sā sakhī mama mānada /
MBh, 1, 119, 38.8 yathā ca no matir vīra viṣapīto bhaviṣyati /
MBh, 1, 119, 38.21 rasaṃ pibet kumāro 'yaṃ tvayi prīte mahābalaḥ /
MBh, 1, 119, 38.23 yāvat pibati bālo 'yaṃ tāvad asmai pradīyatām /
MBh, 1, 119, 38.26 prāṅmukhaś copaviṣṭaḥ san rasaṃ pibati pāṇḍavaḥ /
MBh, 1, 119, 38.27 ekocchvāsāt tataḥ kuṇḍaṃ pibati sma mahābalaḥ /
MBh, 1, 119, 38.28 evam aṣṭau sa kuṇḍāni hyapibat pāṇḍunandanaḥ /
MBh, 1, 119, 38.73 yaste pīto mahābāho raso 'yaṃ vīryasaṃbhṛtaḥ /
MBh, 1, 119, 43.73 yathā ca no matir vīra viṣapīto bhaviṣyati /
MBh, 1, 119, 43.86 rasaṃ pibet kumāro 'yaṃ tvayi prīte mahābalaḥ /
MBh, 1, 119, 43.88 yāvat pibati bālo 'yaṃ tāvad asmai pradīyatām /
MBh, 1, 119, 43.91 prāṅmukhaś copaviṣṭaḥ san rasaṃ pibati pāṇḍavaḥ /
MBh, 1, 119, 43.92 ekocchvāsāt tadā kuṇḍaṃ pibati sma mahābalaḥ /
MBh, 1, 119, 43.93 evam aṣṭau tu kuṇḍāni so 'pibat pāṇḍunandanaḥ /
MBh, 1, 122, 31.9 gokṣīraṃ pibato dṛṣṭvā dhaninastatra putrakān /
MBh, 1, 122, 31.16 pītvā piṣṭarasaṃ bālaḥ kṣīraṃ pītaṃ mayāpi ca /
MBh, 1, 122, 31.16 pītvā piṣṭarasaṃ bālaḥ kṣīraṃ pītaṃ mayāpi ca /
MBh, 1, 122, 31.21 piṣṭodakaṃ suto yasya pītvā kṣīrasya tṛṣṇayā /
MBh, 1, 122, 31.22 nṛtyati sma mudāviṣṭaḥ kṣīraṃ pītaṃ mayāpyuta /
MBh, 1, 136, 6.1 tā vihṛtya yathākāmaṃ bhuktvā pītvā ca bhārata /
MBh, 1, 136, 8.1 sā pītvā madirāṃ mattā saputrā madavihvalā /
MBh, 1, 138, 13.1 sa tatra pītvā pānīyaṃ snātvā ca bharatarṣabha /
MBh, 1, 138, 14.4 pītodakāste sarve 'pi pariśramavaśāt punaḥ /
MBh, 1, 138, 31.1 pāsyantīme jalaṃ paścāt pratibuddhā jitaklamāḥ /
MBh, 1, 141, 16.1 pītvā tavāsṛg gātrebhyastataḥ paścād imān api /
MBh, 1, 143, 16.16 pītamātre tu pānīye kṣutpipāse vinaśyataḥ /
MBh, 1, 151, 1.21 tato 'pibad dadhighaṭān subahūn droṇasaṃmitān /
MBh, 1, 151, 13.26 pītvā dadhighaṭān pūrṇān ghṛtakumbhāñ śataṃ śatam /
MBh, 1, 158, 17.5 aparyuṣitapāpāste nadīḥ sapta pibanti ye //
MBh, 1, 165, 11.1 bhojanīyāni peyāni bhakṣyāṇi vividhāni ca /
MBh, 1, 165, 44.3 apibacca sutaṃ somam indreṇa saha kauśikaḥ /
MBh, 1, 171, 22.2 tam agnim udgiran vaktrāt pibatyāpo mahodadhau //
MBh, 1, 179, 13.4 pītaḥ samudro 'gastyena agādho brahmatejasā /
MBh, 1, 201, 30.2 pīyatāṃ dīyatāṃ ceti vāca āsan gṛhe gṛhe /
MBh, 1, 204, 11.1 tau tu pītvā varaṃ pānaṃ madaraktāntalocanau /
MBh, 1, 205, 22.1 brāhmaṇasya upāhṛtya yaśaḥ pītvā ca pāṇḍavaḥ /
MBh, 1, 213, 52.7 raupyasauvarṇamukhyeṣu caṣakeṣu papuḥ surām /
MBh, 1, 213, 54.2 āsavaiśca mahādhanaiḥ pītvā pītvā tu maireyān /
MBh, 1, 213, 54.2 āsavaiśca mahādhanaiḥ pītvā pītvā tu maireyān /
MBh, 1, 214, 23.2 jahasuścāparā nāryaḥ papuścānyā varāsavam //
MBh, 1, 219, 33.2 dīptordhvakeśaḥ piṅgākṣaḥ piban prāṇabhṛtāṃ vasām //
MBh, 1, 225, 6.1 vasāmedovahāḥ kulyās tatra pītvā ca pāvakaḥ /
MBh, 1, 225, 16.1 jagdhvā māṃsāni pītvā ca medāṃsi rudhirāṇi ca /
MBh, 2, 54, 25.2 kṣīraṃ pibantastiṣṭhanti bhuñjānāḥ śālitaṇḍulān //
MBh, 2, 57, 19.2 satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya //
MBh, 2, 57, 19.2 satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya //
MBh, 2, 61, 46.2 na pibeyaṃ balād vakṣo bhittvā ced rudhiraṃ yudhi //
MBh, 2, 68, 21.2 yadi vakṣasi bhittvā te na pibecchoṇitaṃ raṇe //
MBh, 2, 68, 29.2 duḥśāsanasya rudhiraṃ pātāsmi mṛgarāḍ iva //
MBh, 2, 68, 31.2 duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam //
MBh, 3, 13, 5.3 duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam //
MBh, 3, 16, 12.1 āghoṣitaṃ ca nagare na pātavyā sureti ha /
MBh, 3, 48, 33.1 pāsyanti rudhiraṃ teṣāṃ gṛdhrā gomāyavas tathā /
MBh, 3, 48, 35.2 teṣām utkṛttaśirasāṃ bhūmiḥ pāsyati śoṇitam //
MBh, 3, 80, 94.2 tatra snātvā ca pītvā ca vasūnāṃ saṃmato bhavet //
MBh, 3, 85, 12.2 kanyakubje 'pibat somam indreṇa saha kauśikaḥ /
MBh, 3, 102, 17.1 evaṃ tvayecchāma kṛtaṃ maharṣe mahārṇavaṃ pīyamānaṃ mahātman /
MBh, 3, 103, 2.1 eṣa lokahitārthaṃ vai pibāmi varuṇālayam /
MBh, 3, 103, 3.2 samudram apibat kruddhaḥ sarvalokasya paśyataḥ //
MBh, 3, 103, 4.1 pīyamānaṃ samudraṃ tu dṛṣṭvā devāḥ savāsavāḥ /
MBh, 3, 103, 15.2 yat tvayā salilaṃ pītaṃ tad asmin punar utsṛja //
MBh, 3, 108, 19.1 samudraśca yathā pītaḥ kāraṇārthe mahātmanā /
MBh, 3, 110, 14.2 apsūpaspṛśato rājan mṛgī taccāpibat tadā //
MBh, 3, 112, 15.1 toyāni caivātirasāni mahyaṃ prādāt sa vai pātum udārarūpaḥ /
MBh, 3, 112, 15.2 pītvaiva yānyabhyadhikaḥ praharṣo mamābhavad bhūścaliteva cāsīt //
MBh, 3, 121, 20.2 sākṣād yatrāpibat somam aśvibhyāṃ saha kauśikaḥ //
MBh, 3, 126, 12.2 taṃ praviśyāśramaṃ śrāntaḥ pānīyaṃ so 'bhyayācata //
MBh, 3, 126, 14.2 abhyadravata vegena pītvā cāmbho vyavāsṛjat //
MBh, 3, 126, 15.1 sa pītvā śītalaṃ toyaṃ pipāsārto mahīpatiḥ /
MBh, 3, 126, 23.1 pipāsitena yāḥ pītā vidhimantrapuraskṛtāḥ /
MBh, 3, 134, 35.1 mahad ukthyaṃ gīyate sāma cāgryaṃ samyak somaḥ pīyate cātra sattre /
MBh, 3, 152, 5.2 āmantrya yakṣapravaraṃ pibanti viharanti ca /
MBh, 3, 152, 22.1 tataḥ sa pītvāmṛtakalpam ambho bhūyo babhūvottamavīryatejāḥ /
MBh, 3, 155, 65.1 pītā bhāsvaravarṇābhā babhūvur vanarājayaḥ /
MBh, 3, 159, 32.2 prakarṣanta ivābhrāṇi pibanta iva mārutam //
MBh, 3, 186, 58.2 pīyate salilaṃ sarvaṃ samudreṣu saritsu ca //
MBh, 3, 186, 76.2 ādipadmālayo devaḥ pītvā svapiti bhārata //
MBh, 3, 186, 126.3 pītvā jagad idaṃ viśvam etad ākhyātum arhasi //
MBh, 3, 187, 12.2 pibāmy apaḥ samāviddhās tāś caiva visṛjāmyaham //
MBh, 3, 197, 13.1 na karmaṇā na manasā nātyaśnān nāpi cāpibat /
MBh, 3, 209, 20.1 vaḍavāmukhaḥ pibatyambho yo 'sau paramadāruṇaḥ /
MBh, 3, 214, 26.2 krīḍan bhāti mahāsenas trīṃllokān vadanaiḥ piban /
MBh, 3, 221, 3.1 te pibanta ivākāśaṃ trāsayantaś carācarān /
MBh, 3, 221, 44.2 śarāś ca daityakāyeṣu pibanti smāsṛgulbaṇam //
MBh, 3, 222, 30.1 yacca bhartā na pibati yacca bhartā na khādati /
MBh, 3, 232, 20.3 adya gandharvarājasya bhūmiḥ pāsyati śoṇitam //
MBh, 3, 253, 5.2 evaṃvidhaṃ me pratibhāti kāmyakaṃ śauṇḍair yathā pītarasaś ca kumbhaḥ //
MBh, 3, 262, 38.1 kathaṃ hi pītvā mādhvīkaṃ pītvā ca madhumādhavīm /
MBh, 3, 262, 38.1 kathaṃ hi pītvā mādhvīkaṃ pītvā ca madhumādhavīm /
MBh, 3, 292, 17.2 yasyāstvaṃ tṛṣitaḥ putra stanaṃ pāsyasi devaja //
MBh, 3, 296, 12.2 praśnān uktvā tu mādreya tataḥ piba harasva ca //
MBh, 3, 296, 13.2 apibacchītalaṃ toyaṃ pītvā ca nipapāta ha //
MBh, 3, 296, 13.2 apibacchītalaṃ toyaṃ pītvā ca nipapāta ha //
MBh, 3, 296, 18.2 praśnān uktvā yathākāmaṃ tataḥ piba harasva ca //
MBh, 3, 296, 19.2 apibacchītalaṃ toyaṃ pītvā ca nipapāta ha //
MBh, 3, 296, 19.2 apibacchītalaṃ toyaṃ pītvā ca nipapāta ha //
MBh, 3, 296, 26.2 tataḥ pāsyasi pānīyaṃ hariṣyasi ca bhārata //
MBh, 3, 296, 30.2 kiṃ vighātena te pārtha praśnān uktvā tataḥ piba /
MBh, 3, 296, 30.3 anuktvā tu tataḥ praśnān pītvaiva na bhaviṣyasi //
MBh, 3, 296, 31.3 avijñāyaiva tān praśnān pītvaiva nipapāta ha //
MBh, 3, 296, 36.1 pāsyāmi tāvat pānīyam iti pārtho vṛkodaraḥ /
MBh, 3, 296, 37.3 praśnān uktvā tu kaunteya tataḥ piba harasva ca //
MBh, 3, 296, 38.3 avijñāyaiva tān praśnān pītvaiva nipapāta ha //
MBh, 3, 297, 4.3 ekāgraṃ cintayiṣyāmi pītvā vetsyāmi vā jalam //
MBh, 3, 297, 12.2 praśnān uktvā tu kaunteya tataḥ piba harasva ca //
MBh, 3, 297, 24.1 na peyam udakaṃ rājan prāṇān iha parīpsatā /
MBh, 3, 297, 24.3 praśnān uktvā tu kaunteya tataḥ piba harasva ca //
MBh, 3, 297, 61.3 śrāddhasya kālam ākhyāhi tataḥ piba harasva ca //
MBh, 4, 15, 3.2 ehi tatra mayā sārdhaṃ pibasva madhumādhavīm //
MBh, 4, 20, 33.2 viṣam āloḍya pāsyāmi mā kīcakavaśaṃ gamam /
MBh, 4, 32, 6.2 gadāsikhaḍgaiśca paraśvadhaiśca prāsaiśca tīkṣṇāgrasupītadhāraiḥ //
MBh, 5, 9, 5.1 vedān ekena so 'dhīte surām ekena cāpibat /
MBh, 5, 9, 5.2 ekena ca diśaḥ sarvāḥ pibann iva nirīkṣate //
MBh, 5, 9, 36.1 yena vedān adhīte sma pibate somam eva ca /
MBh, 5, 9, 37.1 yena sarvā diśo rājan pibann iva nirīkṣate /
MBh, 5, 27, 23.2 satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya //
MBh, 5, 27, 23.2 satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya //
MBh, 5, 29, 6.2 tatreha vai dṛṣṭaphalaṃ tu karma pītvodakaṃ śāmyati tṛṣṇayārtaḥ //
MBh, 5, 34, 41.2 akāle mantrabhedācca yena mādyenna tat pibet //
MBh, 5, 36, 66.2 satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya //
MBh, 5, 36, 66.2 satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya //
MBh, 5, 45, 8.1 tad ardhamāsaṃ pibati saṃcitya bhramaro madhu /
MBh, 5, 62, 23.1 tatra paśyāmahe sarve madhu pītam amākṣikam /
MBh, 5, 93, 35.2 saha bhuktvā ca pītvā ca pratiyāntu yathāgṛham //
MBh, 5, 97, 4.1 atrāmṛtaṃ suraiḥ pītvā nihitaṃ nihatāribhiḥ /
MBh, 5, 97, 8.2 apsu somaprabhāṃ pītvā vasanti jalacāriṇaḥ //
MBh, 5, 100, 5.2 pibanto nivasantyatra phenapā munisattamāḥ //
MBh, 5, 106, 11.2 atra labdhavaraiḥ somaḥ suraiḥ kratuṣu pīyate //
MBh, 5, 106, 14.2 pibanti munayo yatra havirdhāne sma somapāḥ //
MBh, 5, 108, 4.1 atra pītvā samastān vai varuṇasya rasāṃstu ṣaṭ /
MBh, 5, 118, 9.2 pibantī vārimukhyāni śītāni vimalāni ca //
MBh, 5, 135, 29.1 te pibanta ivākāśaṃ dārukeṇa pracoditāḥ /
MBh, 5, 139, 47.1 duḥśāsanasya rudhiraṃ yadā pāsyati pāṇḍavaḥ /
MBh, 5, 140, 10.2 duḥśāsanasya rudhiraṃ pītvā nṛtyantam āhave //
MBh, 5, 157, 17.2 duḥśāsanasya rudhiraṃ pīyatāṃ yadi śakyate //
MBh, 5, 158, 10.2 duḥśāsanasya rudhiraṃ pīyatāṃ yadi śakyate //
MBh, 5, 159, 12.2 duḥśāsanasya rudhiraṃ pītam ityavadhāryatām //
MBh, 6, 3, 34.2 bhūmipālasahasrāṇāṃ bhūmiḥ pāsyati śoṇitam //
MBh, 6, 8, 8.2 teṣāṃ te kṣīriṇāṃ kṣīraṃ pibantyamṛtasaṃnibham //
MBh, 6, 8, 17.2 kālāmrarasapītāste nityaṃ saṃsthitayauvanāḥ //
MBh, 6, 8, 24.1 pibanti tad rasaṃ hṛṣṭā janā nityaṃ janādhipa /
MBh, 6, 8, 24.2 tasmin phalarase pīte na jarā bādhate ca tān //
MBh, 6, 10, 13.1 nadīḥ pibanti bahulā gaṅgāṃ sindhuṃ sarasvatīm /
MBh, 6, 49, 21.2 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave //
MBh, 6, 69, 9.2 tasya te kavacaṃ bhittvā papuḥ śoṇitam āhave //
MBh, 6, 78, 21.1 sa tasya hṛdayaṃ bhittvā pītvā śoṇitam āhave /
MBh, 6, 79, 23.2 vegān bahuvidhāṃścakre viṣaṃ pītveva mānavaḥ //
MBh, 6, 80, 4.1 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave /
MBh, 6, 106, 31.3 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave //
MBh, 7, 9, 62.1 pibantyo dakṣiṇāṃ yasya gaṅgāsrotaḥ samāpiban /
MBh, 7, 24, 14.2 yuyutsuḥ śitapītābhyāṃ kṣurābhyām achinad bhujau //
MBh, 7, 42, 10.1 athāsya śitapītena bhallenādiśya kārmukam /
MBh, 7, 48, 48.1 tvaco vinirbhidya piban vasām asṛk tathaiva majjāṃ piśitāni cāśnuvan /
MBh, 7, 48, 51.1 pibanti cāśnanti ca yatra durdṛśāḥ piśācasaṃghā vividhāḥ subhairavāḥ /
MBh, 7, 68, 46.2 vaḍāḥ kaṅkā vṛkā bhūmāvapiban rudhiraṃ mudā //
MBh, 7, 72, 14.1 bhakṣayantaḥ sma māṃsāni pibantaścāpi śoṇitam /
MBh, 7, 74, 8.2 rudhiraṃ patagaiḥ sārdhaṃ prāṇināṃ papur āhave //
MBh, 7, 74, 55.2 parīpsante jalaṃ ceme peyaṃ na tvavagāhanam //
MBh, 7, 75, 28.2 nivartamāne tigmāṃśau hṛṣṭaiḥ pītodakair hayaiḥ //
MBh, 7, 76, 19.2 pītvā vāri samāśvastau tathaivāstām ariṃdamau //
MBh, 7, 79, 5.1 te pibanta ivākāśam aśvair aṣṭau mahārathāḥ /
MBh, 7, 87, 52.2 upāvṛttāśca pītāśca punar yujyantu me rathe //
MBh, 7, 87, 55.1 pītopavṛttān snātāṃśca jagdhānnān samalaṃkṛtān /
MBh, 7, 87, 61.1 tataḥ sa madhuparkārhaḥ pītvā kailāvataṃ madhu /
MBh, 7, 93, 26.2 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave //
MBh, 7, 95, 31.1 te pibanta ivākāśaṃ yuyudhānaṃ hayottamāḥ /
MBh, 7, 103, 2.1 pibann iva śaraughāṃstān droṇacāpavarātigān /
MBh, 7, 109, 26.1 apiban sūtaputrasya śoṇitaṃ raktabhojanāḥ /
MBh, 7, 110, 26.1 svayaṃ pītvā mahārāja kālakūṭaṃ sudurjaram /
MBh, 7, 112, 28.2 putrāṇāṃ tava rājendra pītvā śoṇitam udgatāḥ //
MBh, 7, 138, 17.2 pīteṣu śastreṣu ca pāvakasya pratiprabhāstatra tato babhūvuḥ //
MBh, 7, 138, 21.1 pītāni śastrāṇyasṛgukṣitāni vīrāvadhūtāni tanudruhāṇi /
MBh, 7, 161, 34.1 tato droṇaḥ supītābhyāṃ bhallābhyām arimardanaḥ /
MBh, 7, 166, 27.2 tasyādya dharmarājasya bhūmiḥ pāsyati śoṇitam //
MBh, 7, 171, 62.1 tasyāsyataḥ suniśitān pītadhārān drauṇeḥ śarān pṛṣṭhataścāgrataśca /
MBh, 8, 3, 14.2 pītaṃ ca rudhiraṃ kopād bhīmasenena saṃyuge //
MBh, 8, 5, 91.2 rudhiraṃ pīyamānena kiṃ svid duryodhano 'bravīt //
MBh, 8, 14, 55.2 jalaṃ pītvā mṛtān paśya pibato 'nyāṃś ca bhārata //
MBh, 8, 14, 55.2 jalaṃ pītvā mṛtān paśya pibato 'nyāṃś ca bhārata //
MBh, 8, 17, 58.1 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave /
MBh, 8, 17, 58.2 āśīviṣā yathā nāgā bhittvā gāṃ salilaṃ papuḥ //
MBh, 8, 27, 77.2 pītvā sīdhuṃ sagomāṃsaṃ nardanti ca hasanti ca //
MBh, 8, 30, 15.1 dhānāgauḍāsave pītvā gomāṃsaṃ laśunaiḥ saha /
MBh, 8, 30, 30.2 gavyasya tṛptā māṃsasya pītvā gauḍaṃ mahāsavam //
MBh, 8, 30, 39.2 tadvikārāṃś ca bāhlīkāḥ khādanti ca pibanti ca //
MBh, 8, 30, 42.1 yugaṃdhare payaḥ pītvā proṣya cāpy acyutasthale /
MBh, 8, 31, 58.3 ko vānilaṃ nigṛhṇīyāt pibed vā ko mahārṇavam //
MBh, 8, 33, 64.2 sasnus tasyāṃ papuś cāsṛṅ mamluś ca bharatarṣabha //
MBh, 8, 36, 35.1 pītvā ca śoṇitaṃ tatra vasāṃ pītvā ca bhārata /
MBh, 8, 36, 35.1 pītvā ca śoṇitaṃ tatra vasāṃ pītvā ca bhārata /
MBh, 8, 42, 43.2 pibanta iva tad vyoma jagmur drauṇirathaṃ prati //
MBh, 8, 49, 36.2 athāpaśyat sa pītodaṃ śvāpadaṃ ghrāṇacakṣuṣam //
MBh, 8, 49, 112.1 rādheyasyādya pāpasya bhūmiḥ pāsyati śoṇitam /
MBh, 8, 51, 84.2 tvayāstās tasya marmāṇi bhittvā pāsyanti śoṇitam //
MBh, 8, 52, 14.2 tasyādya sūtaputrasya bhūmiḥ pāsyati śoṇitam /
MBh, 8, 61, 6.2 utkṛtya vakṣaḥ patitasya bhūmāv athāpibacchoṇitam asya koṣṇam /
MBh, 8, 61, 10.1 ye tatra bhīmaṃ dadṛśuḥ samantād dauḥśāsanaṃ tadrudhiraṃ pibantam /
MBh, 8, 61, 11.2 eṣa te rudhiraṃ kaṇṭhāt pibāmi puruṣādhama /
MBh, 8, 62, 10.1 duḥśāsanasya rudhire pīyamāne mahātmanā /
MBh, 8, 66, 27.2 karṇasya pītvā rudhiraṃ viveśa vasuṃdharāṃ śoṇitavājadigdhaḥ //
MBh, 8, 69, 17.2 tasyādya sūtaputrasya bhūmiḥ pibati śoṇitam //
MBh, 9, 4, 49.2 aruṇāṃ sarasvatīṃ prāpya papuḥ sasnuśca tajjalam //
MBh, 9, 8, 12.2 haṃsā himavataḥ prasthe pibanta iva medinīm //
MBh, 9, 24, 11.1 pānīyam apare pītvā paryāśvāsya ca vāhanam /
MBh, 9, 35, 3.2 kūpe ca vasatā tena somaḥ pīto mahātmanā //
MBh, 9, 35, 16.1 somaṃ pāsyāmahe hṛṣṭāḥ prāpya yajñaṃ mahāphalam /
MBh, 9, 35, 30.2 somaḥ kathaṃ nu pātavya ihasthena mayā bhavet //
MBh, 9, 42, 2.2 tatra te śoṇitaṃ sarve pibantaḥ sukham āsate //
MBh, 9, 42, 6.3 pīyamānaṃ ca rakṣobhir bahubhir nṛpasattama //
MBh, 9, 42, 9.2 evam ākulatāṃ yātaḥ śrutvā pāsyāmahe vayam //
MBh, 9, 43, 12.2 prasnutānāṃ payaḥ ṣaḍbhir vadanair apibat tadā //
MBh, 9, 60, 12.2 duḥśāsanasya rudhiraṃ diṣṭyā pītaṃ tvayānagha //
MBh, 10, 7, 43.1 pibanto 'sṛgvasāstvanye kruddhā brahmadviṣāṃ sadā /
MBh, 10, 7, 43.2 caturviṃśātmakaṃ somaṃ ye pibanti ca nityadā //
MBh, 10, 8, 127.2 khādanto naramāṃsāni pibantaḥ śoṇitāni ca //
MBh, 10, 8, 131.1 pītvā ca śoṇitaṃ hṛṣṭāḥ prānṛtyan gaṇaśo 'pare /
MBh, 10, 8, 133.1 vasāṃ cāpyapare pītvā paryadhāvan vikukṣilāḥ /
MBh, 10, 16, 30.2 duḥśāsanasya rudhiraṃ pītaṃ visphurato mayā //
MBh, 11, 5, 17.2 tāṃ lambamānaḥ sa pumān dhārāṃ pibati sarvadā /
MBh, 11, 5, 17.3 na cāsya tṛṣṇā viratā pibamānasya saṃkaṭe //
MBh, 11, 14, 12.2 apibaḥ śoṇitaṃ saṃkhye duḥśāsanaśarīrajam //
MBh, 11, 14, 14.2 anyasyāpi na pātavyaṃ rudhiraṃ kiṃ punaḥ svakam /
MBh, 11, 18, 19.2 pītaśoṇitasarvāṅgo bhīmasenena pātitaḥ //
MBh, 11, 18, 28.2 duḥśāsanasya yat kruddho 'pibacchoṇitam āhave //
MBh, 12, 25, 32.1 jitvā saṃgrāmān pālayitvā prajāśca somaṃ pītvā tarpayitvā dvijāgryān /
MBh, 12, 26, 34.1 jitvā saṃgrāmān pālayitvā ca rāṣṭraṃ somaṃ pītvā vardhayitvā prajāśca /
MBh, 12, 28, 45.1 te pibantaḥ kaṣāyāṃśca sarpīṃṣi vividhāni ca /
MBh, 12, 29, 20.1 marudgaṇā maruttasya yat somam apibanta te /
MBh, 12, 29, 56.2 yasyendro vitate yajñe somaṃ pītvā madotkaṭaḥ //
MBh, 12, 29, 79.1 taṃ piban pāṇim indrasya samām ahnā vyavardhata /
MBh, 12, 31, 36.1 sa dadarśa gatāsuṃ taṃ śayānaṃ pītaśoṇitam /
MBh, 12, 36, 13.1 surāpānaṃ sakṛt pītvā yo 'gnivarṇāṃ pibed dvijaḥ /
MBh, 12, 36, 13.1 surāpānaṃ sakṛt pītvā yo 'gnivarṇāṃ pibed dvijaḥ /
MBh, 12, 36, 16.1 bhūmipradānaṃ kuryād yaḥ surāṃ pītvā vimatsaraḥ /
MBh, 12, 36, 16.2 punar na ca pibed rājan saṃskṛtaḥ śudhyate naraḥ //
MBh, 12, 37, 20.2 mānuṣīṇāṃ mṛgīṇāṃ ca na pibed brāhmaṇaḥ payaḥ //
MBh, 12, 60, 24.2 ṣaṇṇām ekāṃ pibed dhenuṃ śatācca mithunaṃ haret //
MBh, 12, 89, 5.1 jalaukāvat pibed rāṣṭraṃ mṛdunaiva narādhipa /
MBh, 12, 97, 6.1 na tu vandhyaṃ dhanaṃ tiṣṭhet pibeyur brāhmaṇāḥ payaḥ /
MBh, 12, 99, 16.2 ājyaśeṣaṃ pibantyete haviḥ prāśnanti cādhvare //
MBh, 12, 99, 17.2 jvalanto niśitāḥ pītāḥ srucastasyātha satriṇaḥ //
MBh, 12, 99, 18.2 ṛjuḥ suniśitaḥ pītaḥ sāyako 'sya sruvo mahān //
MBh, 12, 101, 7.1 śitapītāni śastrāṇi saṃnāhāḥ pītalohitāḥ /
MBh, 12, 122, 20.1 peyāpeyaṃ kutaḥ siddhir hiṃsanti ca parasparam /
MBh, 12, 139, 50.1 tṛṣitaḥ kaluṣaṃ pātā nāsti hrīr aśanārthinaḥ /
MBh, 12, 139, 78.2 pibantyevodakaṃ gāvo maṇḍūkeṣu ruvatsvapi /
MBh, 12, 139, 86.2 na pātakaṃ bhakṣaṇam asya dṛṣṭaṃ surāṃ pītvā patatītīha śabdaḥ /
MBh, 12, 148, 10.2 yatrāvagāhya pītvā vā naivaṃ śvomaraṇaṃ tapet //
MBh, 12, 154, 5.3 pītvāmṛtam iva prājño jñānatṛpto bhaviṣyasi //
MBh, 12, 159, 5.2 adhikaṃ vāpi vidyeta sa somaṃ pātum arhati //
MBh, 12, 159, 30.1 strīratnaṃ duṣkulāccāpi viṣād apyamṛtaṃ pibet /
MBh, 12, 159, 45.1 surāpo vāruṇīm uṣṇāṃ pītvā pāpād vimucyate /
MBh, 12, 159, 71.2 apastryahaṃ pibed uṣṇāstryaham uṣṇaṃ payaḥ pibet /
MBh, 12, 159, 71.2 apastryahaṃ pibed uṣṇāstryaham uṣṇaṃ payaḥ pibet /
MBh, 12, 159, 71.3 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham //
MBh, 12, 168, 23.2 payaḥ pibati yastasyā dhenustasyeti niścayaḥ //
MBh, 12, 177, 16.2 tathā pavanasaṃyuktaḥ pādaiḥ pibati pādapaḥ //
MBh, 12, 211, 15.1 tasyāḥ putratvam āgamya striyāḥ sa pibati stanau /
MBh, 12, 228, 24.1 varṇato gṛhyate cāpi kāmāt pibati cāśayān /
MBh, 12, 233, 10.2 na te karma praśaṃsanti kūpaṃ nadyāṃ pibann iva //
MBh, 12, 234, 21.1 nābhuktavati cāśnīyād apītavati no pibet /
MBh, 12, 236, 12.2 śuklapakṣe pibantyeke yavāgūṃ kvathitāṃ sakṛt //
MBh, 12, 236, 13.1 kṛṣṇapakṣe pibantyeke bhuñjate ca yathākramam /
MBh, 12, 271, 20.2 ekādaśavikārātmā jagat pibati raśmibhiḥ //
MBh, 12, 275, 20.2 pītāmṛtasyevātyantam iha cāmutra vā bhayam //
MBh, 12, 289, 45.2 apaḥ pītvā payomiśrā yogī balam avāpnuyāt //
MBh, 12, 308, 142.1 snāhyālabha piba prāśa juhudhyagnīn yajeti ca /
MBh, 12, 318, 32.1 te pibantaḥ kaṣāyāṃśca sarpīṃṣi vividhāni ca /
MBh, 12, 326, 56.2 pibāmi suhutaṃ havyaṃ kavyaṃ ca śraddhayānvitam //
MBh, 12, 329, 23.4 ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhir yajñeṣu suhutaṃ somaṃ papāvekenāpa ekena sendrān devān /
MBh, 12, 329, 24.2 viśvarūpeṇa sarvayajñeṣu suhutaḥ somaḥ pīyate /
MBh, 12, 329, 48.6 etacca te toyaṃ vaḍavāmukhasaṃjñitena pīyamānaṃ madhuraṃ bhaviṣyati /
MBh, 12, 329, 48.7 tad etad adyāpi vaḍavāmukhasaṃjñitenānuvartinā toyaṃ sāmudraṃ pīyate //
MBh, 13, 7, 17.2 striyastriṣavaṇaṃ snātvā vāyuṃ pītvā kratuṃ labhet //
MBh, 13, 12, 9.1 atha pītodakaṃ so 'śvaṃ vṛkṣe baddhvā nṛpottamaḥ /
MBh, 13, 24, 31.2 paścācca pītavān somaṃ sa rājan ketanakṣamaḥ //
MBh, 13, 27, 37.1 yastu sūryeṇa niṣṭaptaṃ gāṅgeyaṃ pibate jalam /
MBh, 13, 27, 38.2 pibed yaścāpi gaṅgāmbhaḥ samau syātāṃ na vā samau //
MBh, 13, 27, 62.1 śrutābhilaṣitā dṛṣṭā spṛṣṭā pītāvagāhitā /
MBh, 13, 57, 13.2 striyastriṣavaṇasnānād vāyuṃ pītvā kratuṃ labhet //
MBh, 13, 64, 5.2 gāvaḥ pibanti viprāśca sādhavaśca narāḥ sadā //
MBh, 13, 67, 19.1 tathāpaḥ sarvadā deyāḥ peyāścaiva na saṃśayaḥ /
MBh, 13, 75, 30.1 iti nṛpa satataṃ gavāṃ pradāne yavaśakalān saha gomayaiḥ pibānaḥ /
MBh, 13, 76, 5.2 pītodakāṃ jagdhatṛṇāṃ naṣṭadugdhāṃ nirindriyām //
MBh, 13, 76, 25.2 nāmṛtenāmṛtaṃ pītaṃ vatsapītā na vatsalā //
MBh, 13, 80, 36.1 tryaham uṣṇaṃ pibenmūtraṃ tryaham uṣṇaṃ pibet payaḥ /
MBh, 13, 80, 36.1 tryaham uṣṇaṃ pibenmūtraṃ tryaham uṣṇaṃ pibet payaḥ /
MBh, 13, 80, 36.2 gavām uṣṇaṃ payaḥ pītvā tryaham uṣṇaṃ ghṛtaṃ pibet /
MBh, 13, 80, 36.2 gavām uṣṇaṃ payaḥ pītvā tryaham uṣṇaṃ ghṛtaṃ pibet /
MBh, 13, 80, 36.3 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham //
MBh, 13, 99, 16.2 gāvaḥ pibanti pānīyaṃ sādhavaśca narāḥ sadā //
MBh, 13, 99, 17.1 taḍāge yasya gāvastu pibanti tṛṣitā jalam /
MBh, 13, 99, 18.1 yat pibanti jalaṃ tatra snāyante viśramanti ca /
MBh, 13, 104, 5.3 somam uddhvaṃsayāmāsa taṃ somaṃ ye 'piban dvijāḥ //
MBh, 13, 104, 7.1 ye 'pi tatrāpiban kṣīraṃ ghṛtaṃ dadhi ca mānavāḥ /
MBh, 13, 107, 101.2 triḥ pītvāpo dviḥ pramṛjya kṛtaśauco bhavennaraḥ //
MBh, 13, 108, 19.2 bhrātur bhāryā ca tadvat syād yasyā bālye stanaṃ pibet //
MBh, 13, 109, 34.1 yastu prātastathā sāyaṃ bhuñjāno nāntarā pibet /
MBh, 13, 109, 48.1 saṃvatsaram ihaikaṃ tu māsi māsi pibet payaḥ /
MBh, 13, 110, 6.1 yastu kalyaṃ tathā sāyaṃ bhuñjāno nāntarā pibet /
MBh, 13, 129, 37.2 amṛtaṃ brahmaṇā pītaṃ madhuraṃ prasṛtaṃ divi //
MBh, 13, 138, 3.2 apibat tejasā hy āpaḥ svayam evāṅgirāḥ purā //
MBh, 13, 138, 4.1 sa tāḥ piban kṣīram iva nātṛpyata mahātapāḥ /
MBh, 13, 139, 22.2 apibat tejasā vāri viṣṭabhya sumahātapāḥ //
MBh, 13, 139, 23.1 pīyamāne ca sarvasmiṃstoye vai salileśvaraḥ /
MBh, 13, 141, 18.1 aśvibhyāṃ saha necchāmaḥ pātuṃ somaṃ mahāvrata /
MBh, 13, 141, 18.2 pibantvanye yathākāmaṃ nāhaṃ pātum ihotsahe //
MBh, 13, 141, 18.2 pibantvanye yathākāmaṃ nāhaṃ pātum ihotsahe //
MBh, 13, 141, 19.3 mayā pramathitaḥ sadyaḥ somaṃ pāsyasi vai makhe //
MBh, 13, 141, 26.3 aśvibhyāṃ saha somaṃ ca pibāmo vigatajvarāḥ //
MBh, 14, 10, 21.3 śośubhyate balavṛtraghna bhūyaḥ pibasva somaṃ sutam udyataṃ mayā //
MBh, 14, 10, 32.1 tataḥ pītvā balabhit somam agryaṃ ye cāpyanye somapā vai divaukasaḥ /
MBh, 14, 16, 31.2 āhārā vividhā bhuktāḥ pītā nānāvidhāḥ stanāḥ //
MBh, 14, 20, 20.1 ghreyaṃ peyaṃ ca dṛśyaṃ ca spṛśyaṃ śravyaṃ tathaiva ca /
MBh, 14, 20, 22.1 ghreye peye ca dṛśye ca spṛśye śravye tathaiva ca /
MBh, 14, 28, 19.2 bhūmer gandhaguṇān bhuṅkṣe pibasyāpomayān rasān /
MBh, 14, 44, 9.2 dravāṇāṃ caiva sarveṣāṃ peyānām āpa uttamāḥ //
MBh, 14, 54, 19.1 punaḥ punaśca mātaṅgaḥ pibasveti tam abravīt /
MBh, 14, 54, 19.2 na cāpibat sa sakrodhaḥ kṣubhitenāntarātmanā //
MBh, 15, 23, 17.2 mahādānāni dattāni pītaḥ somo yathāvidhi //
MBh, 16, 4, 15.2 apibad yuyudhānaśca gado babhrustathaiva ca //
Manusmṛti
ManuS, 3, 19.1 vṛṣalīphenapītasya niḥśvāsopahatasya ca /
ManuS, 4, 63.1 na kurvīta vṛthāceṣṭāṃ na vāry añjalinā pibet /
ManuS, 5, 145.2 pītvāpo 'dhyeṣyamāṇaś ca ācāmet prayato 'pi san //
ManuS, 6, 46.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
ManuS, 11, 7.2 adhikaṃ vāpi vidyeta sa somaṃ pātum arhati //
ManuS, 11, 8.1 ataḥ svalpīyasi dravye yaḥ somaṃ pibati dvijaḥ /
ManuS, 11, 90.1 surāṃ pītvā dvijo mohād agnivarṇāṃ surāṃ pibet /
ManuS, 11, 90.1 surāṃ pītvā dvijo mohād agnivarṇāṃ surāṃ pibet /
ManuS, 11, 91.1 gomūtram agnivarṇaṃ vā pibed udakam eva vā /
ManuS, 11, 93.2 tasmād brāhmaṇarājanyau vaiśyaś ca na surāṃ pibet //
ManuS, 11, 94.2 yathaivaikā tathā sarvā na pātavyā dvijottamaiḥ //
ManuS, 11, 109.1 upapātakasaṃyukto goghno māsaṃ yavān pibet /
ManuS, 11, 111.1 divānugacched gās tās tu tiṣṭhann ūrdhvaṃ rajaḥ pibet /
ManuS, 11, 115.2 bhakṣayantīṃ na kathayet pibantaṃ caiva vatsakam //
ManuS, 11, 133.1 payaḥ pibet trirātraṃ vā yojanaṃ vādhvano vrajet /
ManuS, 11, 147.1 ajñānād vāruṇīṃ pītvā saṃskāreṇaiva śudhyati /
ManuS, 11, 148.2 pañcarātraṃ pibet pītvā śaṅkhapuṣpīśṛtaṃ payaḥ //
ManuS, 11, 148.2 pañcarātraṃ pibet pītvā śaṅkhapuṣpīśṛtaṃ payaḥ //
ManuS, 11, 149.2 śūdrocchiṣṭāś ca pītvāpaḥ kuśavāri pibet tryaham //
ManuS, 11, 149.2 śūdrocchiṣṭāś ca pītvāpaḥ kuśavāri pibet tryaham //
ManuS, 11, 153.2 jagdhvā māṃsam abhakṣyaṃ ca saptarātraṃ yavān pibet //
ManuS, 11, 154.1 śuktāni ca kaṣāyāṃś ca pītvā medhyāny api dvijaḥ /
ManuS, 11, 160.2 keśakīṭāvapannaṃ ca pibed brahmasuvarcalām //
ManuS, 11, 195.2 māsaṃ goṣṭhe payaḥ pītvā mucyate 'satpratigrahāt //
ManuS, 11, 215.2 pratitryahaṃ pibed uṣṇān sakṛtsnāyī samāhitaḥ //
Rāmāyaṇa
Rām, Bā, 69, 3.1 vāryāphalakaparyantāṃ pibann ikṣumatīṃ nadīm /
Rām, Ay, 27, 18.2 viṣam adyaiva pāsyāmi mā viśaṃ dviṣatāṃ vaśam //
Rām, Ay, 32, 5.1 nighnan mṛgān kuñjarāṃś ca pibaṃś cāraṇyakaṃ madhu /
Rām, Ay, 32, 10.2 rājyaṃ gatajanaṃ sādho pītamaṇḍāṃ surām iva /
Rām, Ay, 42, 23.1 te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ /
Rām, Ay, 63, 9.2 pibann añjalinā tailaṃ hasann iva muhur muhuḥ //
Rām, Ay, 65, 5.2 tatra snātvā ca pītvā ca prāyād ādāya codakam //
Rām, Ay, 81, 17.1 lakṣmaṇena samānītaṃ pītvā vāri mahāyaśāḥ /
Rām, Ay, 85, 10.1 agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca /
Rām, Ay, 85, 49.1 surāṃ surāpāḥ pibata pāyasaṃ ca bubhukṣitāḥ /
Rām, Ār, 2, 13.3 yuvayoḥ pāpayoś cāhaṃ pāsyāmi rudhiraṃ mṛdhe //
Rām, Ār, 2, 22.2 virādhasya gatāsor hi mahī pāsyati śoṇitam //
Rām, Ār, 18, 6.2 saphenaṃ rudhiraṃ raktaṃ medinī kasya pāsyati //
Rām, Ār, 18, 15.2 saphenaṃ pātum icchāmi rudhiraṃ raṇamūrdhani //
Rām, Ār, 18, 16.2 tasyās tayoś ca rudhiraṃ pibeyam aham āhave //
Rām, Ār, 18, 19.2 iyaṃ ca rudhiraṃ teṣāṃ bhaginī mama pāsyati //
Rām, Ār, 21, 5.2 rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi //
Rām, Ār, 22, 22.1 sakāmā bhaginī me 'stu pītvā tu rudhiraṃ tayoḥ /
Rām, Ār, 29, 6.2 vidāritasya madbāṇair mahī pāsyati śoṇitam //
Rām, Ār, 37, 5.2 rudhirāṇi pibaṃs teṣāṃ tathā māṃsāni bhakṣayan //
Rām, Ār, 43, 34.1 pibāmi vā viṣaṃ tīkṣṇaṃ pravekṣyāmi hutāśanam /
Rām, Ār, 45, 8.1 nādya bhokṣye na ca svapsye na pāsye 'haṃ kadācana /
Rām, Ār, 45, 35.2 kālakūṭaṃ viṣaṃ pītvā svastimān gantum icchasi //
Rām, Ār, 46, 23.2 na mādṛśīṃ rākṣasa dharṣayitvā pītāmṛtasyāpi tavāsti mokṣaḥ //
Rām, Ār, 49, 20.2 viṣapānaṃ pibasy etat pipāsita ivodakam //
Rām, Ār, 51, 20.2 dharituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇaḥ //
Rām, Ār, 69, 29.1 te tatra pītvā pānīyaṃ vimalaṃ śītam avyayam /
Rām, Ki, 27, 3.2 pītvā rasaṃ samudrāṇāṃ dyauḥ prasūte rasāyanam //
Rām, Ki, 27, 8.2 śakyam añjalibhiḥ pātuṃ vātāḥ ketakīgandhinaḥ //
Rām, Ki, 27, 30.2 hṛṣṭā vivarṇacchadanā vihaṃgāḥ surendradattaṃ tṛṣitāḥ pibanti //
Rām, Ki, 36, 7.2 pibanto madhumaireyaṃ bhīmavegāḥ plavaṃgamāḥ //
Rām, Ki, 36, 26.2 āgacchad vānarī senā pibantīva divākaram //
Rām, Ki, 40, 33.2 madhūni pītvā mukhyāni paraṃ gacchata vānarāḥ //
Rām, Ki, 50, 19.2 bhuktvā pītvā ca pānīyaṃ sarvaṃ me vaktum arhatha //
Rām, Su, 1, 53.1 pibann iva babhau cāpi sormijālaṃ mahārṇavam /
Rām, Su, 8, 9.1 pītvāpyuparataṃ cāpi dadarśa sa mahākapiḥ /
Rām, Su, 9, 23.1 kvacid ardhāvaśeṣāṇi kvacit pītāni sarvaśaḥ /
Rām, Su, 15, 16.2 pibantīḥ satataṃ pānaṃ sadā māṃsasurāpriyāḥ //
Rām, Su, 18, 22.2 bhuṅkṣva bhogān yathākāmaṃ piba bhīru ramasva ca /
Rām, Su, 18, 34.1 piba vihara ramasva bhuṅkṣva bhogān dhananicayaṃ pradiśāmi medinīṃ ca /
Rām, Su, 25, 22.2 pibatāṃ raktamālyānāṃ rakṣasāṃ raktavāsasām //
Rām, Su, 25, 24.1 pītvā tailaṃ pranṛttāśca prahasantyo mahāsvanāḥ /
Rām, Su, 31, 16.1 na pibeyaṃ na khādeyaṃ pratyahaṃ mama bhojanam /
Rām, Su, 56, 59.2 dvimāsānantaraṃ sīte pāsyāmi rudhiraṃ tava //
Rām, Su, 58, 15.2 surāṇām amṛtaṃ vīrau pītavantau plavaṃgamau //
Rām, Su, 60, 2.2 pratyuvāca prasannātmā pibantu harayo madhu //
Rām, Su, 60, 9.1 kecit pītvāpavidhyanti madhūni madhupiṅgalāḥ /
Rām, Su, 61, 5.2 madhūny acintayitvemān bhakṣayanti pibanti ca //
Rām, Su, 61, 22.2 abhigamya yathā sarve pibanti madhu vānarāḥ //
Rām, Su, 62, 14.1 pītvā madhu yathākāmaṃ viśrāntā vanacāriṇaḥ /
Rām, Yu, 4, 59.2 yayuḥ pibanto hṛṣṭāste madhūni madhupiṅgalāḥ //
Rām, Yu, 5, 7.1 tanme dahati gātrāṇi viṣaṃ pītam ivāśaye /
Rām, Yu, 5, 13.2 īṣadunnamya pāsyāmi rasāyanam ivāturaḥ //
Rām, Yu, 8, 16.1 svasthāḥ krīḍantu niścintāḥ pibantu madhuvāruṇīm /
Rām, Yu, 17, 36.2 pibaṃścarati parṇāśāṃ nadīnām uttamāṃ nadīm //
Rām, Yu, 18, 10.1 ṛkṣavantaṃ giriśreṣṭham adhyāste narmadāṃ piban /
Rām, Yu, 25, 8.2 māṃ mohayati duṣṭātmā pītamātreva vāruṇī //
Rām, Yu, 48, 54.1 ādad bubhukṣito māṃsaṃ śoṇitaṃ tṛṣito 'pibat /
Rām, Yu, 48, 54.2 medaḥkumbhaṃ ca madyaṃ ca papau śakraripustadā //
Rām, Yu, 48, 69.2 rāmalakṣmaṇayoścāpi svayaṃ pāsyāmi śoṇitam //
Rām, Yu, 48, 82.1 pītvā ghaṭasahasraṃ sa gamanāyopacakrame //
Rām, Yu, 51, 43.2 tataḥ pāsyanti bāṇaughā rudhiraṃ rāghavasya te //
Rām, Yu, 51, 47.1 ramasva kāmaṃ piba cāgryavāruṇīṃ kuruṣva kṛtyāni vinīyatāṃ jvaraḥ /
Rām, Yu, 52, 29.2 peyaṃ ca bahu yodhebhyaḥ svayaṃ ca muditaḥ piba //
Rām, Yu, 55, 109.1 sa vāridhārā iva sāyakāṃstān pibañ śarīreṇa mahendraśatruḥ /
Rām, Yu, 59, 55.1 eṣa te sarpasaṃkāśo bāṇaḥ pāsyati śoṇitam /
Rām, Yu, 59, 61.2 pāsyanti rudhiraṃ gātrād bāṇaśalyāntarotthitam //
Rām, Yu, 62, 9.2 gadāśūlāsihastānāṃ khādatāṃ pibatām api //
Rām, Yu, 71, 19.2 patatriṇa ivāsaumyāḥ śarāḥ pāsyanti śoṇitam //
Rām, Yu, 92, 21.2 pibantu rudhiraṃ tarṣād bāṇaśalyāntarotthitam //
Rām, Yu, 114, 39.2 jīvitāntam anuprāptaḥ pītvāmṛtam ivāturaḥ //
Rām, Utt, 7, 31.2 pibanti rudhiraṃ tasya nāgā iva purāmṛtam //
Rām, Utt, 15, 15.1 yo hi mohād viṣaṃ pītvā nāvagacchati mānavaḥ /
Rām, Utt, 22, 30.1 sa jvālāparivārastu pibann iva niśācaram /
Rām, Utt, 34, 8.1 yad vāmṛtarasaḥ pītastvayā rāvaṇa rākṣasa /
Rām, Utt, 38, 14.1 papuścaiva sugandhīni madhūni vividhāni ca /
Rām, Utt, 76, 11.2 pibantam iva lokāṃstrīnnirdahantam ivāmbaram //
Rām, Utt, 85, 6.2 pibanta iva cakṣurbhyāṃ rājānaṃ gāyakau ca tau //
Saundarānanda
SaundĀ, 2, 44.1 tenāpāyi yathākalpaṃ somaśca yaśa eva ca /
SaundĀ, 4, 41.2 kākṣeṇa paśyan na tatarpa nandaḥ pibannivaikena jalaṃ kareṇa //
SaundĀ, 12, 25.2 viṣaṃ pītvā yadagadaṃ samaye pātumicchasi //
SaundĀ, 12, 25.2 viṣaṃ pītvā yadagadaṃ samaye pātumicchasi //
SaundĀ, 14, 51.2 tataḥ pītvā prajñārasamamṛtavattṛptahṛdayo viviktaḥ saṃsaktaṃ viṣayakṛpaṇaṃ śocati jagat //
SaundĀ, 14, 52.2 carannātmārāmo yadi ca pibati prītisalilaṃ tato bhuṅkte śreṣṭhaṃ tridaśapatirājyādapi sukham //
SaundĀ, 18, 9.1 yatpītamāsvādavaśendriyeṇa darpeṇa kandarpaviṣaṃ mayāsīt /
SaundĀ, 18, 63.2 yanmokṣāt kṛtamanyadatra hi mayā tatkāvyadharmāt kṛtaṃ pātuṃ tiktam ivauṣadhaṃ madhuyutaṃ hṛdyaṃ kathaṃ syāditi //
Vaiśeṣikasūtra
VaiśSū, 5, 2, 19.1 apasarpaṇam upasarpaṇam aśitapītasaṃyogaḥ kāryāntarasaṃyogāścetyadṛṣṭakāritāni //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 19.2 tata ādāyahastena prāṅmukhaḥ salilaṃ pibet //
Vṛddhayamasmṛti, 1, 22.1 vedatrayaṃ samuccāryam āṣamātrajalaṃ pibet /
Vṛddhayamasmṛti, 1, 22.2 tvaṃ nyūnam adhikaṃ pītaṃ sureti kavayo viduḥ //
Vṛddhayamasmṛti, 1, 23.1 vyāhṛtībhiś caturvāraṃ triḥ pibet praṇavena vā /
Vṛddhayamasmṛti, 1, 23.2 sāvitryā va pibed ambū triḥ pibed vāpy āmantrakam //
Vṛddhayamasmṛti, 1, 23.2 sāvitryā va pibed ambū triḥ pibed vāpy āmantrakam //
Vṛddhayamasmṛti, 1, 24.2 pibe ca brahmatīrthe na divā vīkṣya jalaṃ pibet //
Vṛddhayamasmṛti, 1, 25.1 pibed vipro jale hyasthe karmasthe bāhujaḥ punaḥ /
Agnipurāṇa
AgniPur, 3, 14.2 candrarūpadharo rāhuḥ pibaṃścārkendunārpitaḥ //
AgniPur, 6, 22.1 viṣaṃ pītvā mariṣyāmi dāsyasi tvaṃ na cennṛpa /
AgniPur, 9, 22.1 aṅgadādīnaṅgadādyaiḥ pītvā madhuvane madhu /
AgniPur, 10, 11.1 kumbhakarṇaḥ prabuddho 'tha pītvā ghaṭasahasrakam /
Amaruśataka
AmaruŚ, 1, 49.1 pītastuṣārakiraṇo madhunaiva sārdham antaḥ praviśya caṣake pratibimbavartī /
AmaruŚ, 1, 54.2 ete te kuṅkumāktastanakalaśabharāsphālanād ucchalantaḥ pītvā śītkārivaktraṃ śiśuharidṛśāṃ haimanā vānti vātāḥ //
AmaruŚ, 1, 68.1 pīto yataḥ prabhṛti kāmapipāsitena tasyā mayādhararasaḥ pracuraḥ priyāyāḥ /
AmaruŚ, 1, 94.2 sāṭopaṃ ratikelikālasarasaṃ ramyaṃ kimapyādarād yatpītaṃ sutanormayā vadanakaṃ vaktuṃ na tatpāryate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 22.1 saumanasyakṛto hṛdyān vayasyaiḥ sahitaḥ pibet /
AHS, Sū., 3, 29.1 madyaṃ na peyaṃ peyaṃ vā svalpaṃ subahuvāri vā /
AHS, Sū., 3, 29.1 madyaṃ na peyaṃ peyaṃ vā svalpaṃ subahuvāri vā /
AHS, Sū., 3, 30.2 pibed rasaṃ nātighanaṃ rasālāṃ rāgakhāṇḍavau //
AHS, Sū., 3, 32.2 śaśāṅkakiraṇān bhakṣyān rajanyāṃ bhakṣayan pibet //
AHS, Sū., 5, 3.2 aklinnam avivarṇaṃ ca tat peyaṃ gāṅgam anyathā //
AHS, Sū., 5, 4.1 sāmudraṃ tan na pātavyaṃ māsād āśvayujād vinā /
AHS, Sū., 5, 4.2 aindram ambu supātrastham avipannaṃ sadā pibet //
AHS, Sū., 5, 6.1 na pibet paṅkaśaivālatṛṇaparṇāvilāstṛtam /
AHS, Sū., 5, 13.2 nāmbu peyam aśaktyā vā svalpam alpāgnigulmibhiḥ //
AHS, Sū., 5, 14.2 ṛte śarannidāghābhyāṃ pibet svastho 'pi cālpaśaḥ //
AHS, Sū., 5, 65.1 vātaśleṣmaharaṃ yuktyā pītaṃ viṣavad anyathā /
AHS, Sū., 5, 66.1 peyaṃ noṣṇopacāreṇa na viriktakṣudhāturaiḥ /
AHS, Sū., 8, 15.2 pītvā sogrāpaṭuphalaṃ vāry uṣṇaṃ yojayet tataḥ //
AHS, Sū., 8, 18.1 tīvrārtir api nājīrṇī pibec chūlaghnam auṣadham /
AHS, Sū., 8, 55.1 pītvā bhuktvātapaṃ vahniṃ yānaṃ plavanavāhanam /
AHS, Sū., 14, 27.1 saktubhiḥ ṣoḍaśaguṇair yuktaṃ pītaṃ nihanti tat /
AHS, Sū., 16, 16.2 yathoktahetvabhāvācca nācchapeyo vicāraṇā //
AHS, Sū., 17, 23.1 pītadugdhadadhisnehamadhūn kṛtavirecanān /
AHS, Sū., 18, 18.1 prāṅmukhaṃ pāyayet pīto muhūrtam anupālayet /
AHS, Sū., 18, 32.2 dvitrān saviṭkān apanīya vegān meyaṃ vireke vamane tu pītam //
AHS, Sū., 18, 36.2 utthāne 'lpe dine tasmin bhuktvānyedyuḥ punaḥ pibet //
AHS, Sū., 18, 37.1 adṛḍhasnehakoṣṭhas tu pibed ūrdhvaṃ daśāhataḥ /
AHS, Sū., 18, 44.2 adṛṣṭajīrṇaliṅgaṃ ca laṅghayet pītabheṣajam //
AHS, Sū., 18, 50.1 aparijñātakoṣṭhaś ca piben mṛdv alpam auṣadham /
AHS, Sū., 18, 50.2 varaṃ tad asakṛtpītam anyathā saṃśayāvaham //
AHS, Sū., 20, 11.2 toyamadyagarasnehapītānāṃ pātum icchatām //
AHS, Sū., 20, 11.2 toyamadyagarasnehapītānāṃ pātum icchatām //
AHS, Sū., 20, 23.1 dhūmaṃ pītvā kavoṣṇāmbukavaḍān kaṇṭhaśuddhaye /
AHS, Sū., 20, 27.1 madyapīte 'balaśrotre kṛmidūṣitamūrdhani /
AHS, Sū., 21, 1.2 ucchedāya ca jātānāṃ pibed dhūmaṃ sadātmavān //
AHS, Sū., 21, 5.1 dhūmo 'kāle 'tipīto vā tatra śīto vidhir hitaḥ /
AHS, Sū., 21, 6.1 hāsasya dantakāṣṭhasya dhūmam ante piben mṛdum /
AHS, Sū., 21, 10.1 pidhāya chidram ekaikaṃ dhūmaṃ nāsikayā pibet /
AHS, Sū., 21, 10.2 prāk piben nāsayotkliṣṭe doṣe ghrāṇaśirogate //
AHS, Sū., 21, 12.1 ākṣepamokṣaiḥ pātavyo dhūmas tu tris tribhis tribhiḥ /
AHS, Sū., 21, 12.2 ahnaḥ pibet sakṛt snigdhaṃ dvir madhyaṃ śodhanaṃ param //
AHS, Sū., 21, 21.1 dhūmanetrārpitāṃ pātum agnipluṣṭāṃ prayojayet /
AHS, Sū., 23, 24.1 adṛṣṭe 'rke śiraḥsnāte pītayor dhūmamadyayoḥ /
AHS, Sū., 24, 9.2 pibecca dhūmaṃ nekṣeta vyoma rūpaṃ ca bhāsvaram //
AHS, Sū., 24, 12.1 snehapītā tanur iva klāntā dṛṣṭir hi sīdati /
AHS, Sū., 26, 41.2 pibantīrunnataskandhāśchādayen mṛduvāsasā //
AHS, Sū., 27, 8.1 snehapīte prayukteṣu tathā pañcasu karmasu /
AHS, Sū., 27, 49.2 vicūrṇayed vraṇamukhaṃ padmakādihimaṃ pibet //
AHS, Sū., 28, 37.2 keśondukena pītena dravaiḥ kaṇṭakam ākṣipet //
AHS, Sū., 30, 3.1 sa peyo 'rśo'gnisādāśmagulmodaragarādiṣu /
AHS, Śār., 1, 15.2 pibed granthyārtave pāṭhāvyoṣavṛkṣakajaṃ jalam //
AHS, Śār., 1, 16.1 peyaṃ kuṇapapūyāsre candanaṃ vakṣyate tu yat /
AHS, Śār., 1, 39.1 kṛtvāgnivarṇaṃ nirvāpya kṣīre tasyāñjaliṃ pibet /
AHS, Śār., 1, 40.1 pibet puṣye jale piṣṭān ekadvitrisamastaśaḥ /
AHS, Śār., 1, 42.1 nāsayāsyena vā pītaṃ vaṭaśuṅgāṣṭakaṃ tathā /
AHS, Śār., 1, 64.1 kṣīrapeyā ca peyātra saghṛtānvāsanaṃ ghṛtam /
AHS, Śār., 1, 64.1 kṣīrapeyā ca peyātra saghṛtānvāsanaṃ ghṛtam /
AHS, Śār., 1, 94.1 sūtikā kṣudvatī tailād ghṛtād vā mahatīṃ pibet /
AHS, Śār., 1, 96.2 pītavatyāśca jaṭharaṃ yamakāktaṃ viveṣṭayet //
AHS, Śār., 1, 97.1 jīrṇe snātā pibet peyāṃ pūrvoktauṣadhasādhitām /
AHS, Śār., 2, 4.2 pibet kāntābjaśālūkabālodumbaravat payaḥ //
AHS, Śār., 2, 9.2 garbhe nipatite tīkṣṇaṃ madyaṃ sāmarthyataḥ pibet //
AHS, Śār., 2, 10.2 laghunā pañcamūlena rūkṣāṃ peyāṃ tataḥ pibet //
AHS, Śār., 2, 19.2 bālabilvaṃ tilān māṣān saktūṃśca payasā pibet //
AHS, Śār., 2, 43.1 trirātram evaṃ saptāhaṃ sneham eva tataḥ pibet /
AHS, Śār., 2, 43.2 sāyaṃ pibed ariṣṭaṃ ca tathā sukṛtam āsavam //
AHS, Śār., 6, 40.2 svapne madyaṃ saha pretair yaḥ piban kṛṣyate śunā //
AHS, Śār., 6, 44.2 padmaṃ sa naśyet kuṣṭhena caṇḍālaiḥ saha yaḥ pibet //
AHS, Nidānasthāna, 6, 20.2 sarvaje sarvaliṅgatvaṃ muktvā madyaṃ pibet tu yaḥ //
AHS, Nidānasthāna, 6, 41.2 pravibhajya tadanurūpaṃ yadi pibati tataḥ pibatyamṛtam //
AHS, Nidānasthāna, 6, 41.2 pravibhajya tadanurūpaṃ yadi pibati tataḥ pibatyamṛtam //
AHS, Nidānasthāna, 9, 4.2 mūtrayed vātaje kṛcchre paitte pītaṃ sadāharuk //
AHS, Nidānasthāna, 11, 34.2 yaḥ pibatyanu cānnāni laṅghanaplavanādikam //
AHS, Cikitsitasthāna, 1, 7.1 uṣṇāmbhasā samadhunā pibet salavaṇena vā /
AHS, Cikitsitasthāna, 1, 11.1 tṛṣṇag alpālpam uṣṇāmbu pibed vātakaphajvare /
AHS, Cikitsitasthāna, 1, 18.2 na pibed auṣadhaṃ taddhi bhūya evāmam āvahet //
AHS, Cikitsitasthāna, 1, 27.1 sasaindhavāṃ tathāmlārthī tāṃ pibet sahadāḍimām /
AHS, Cikitsitasthāna, 1, 32.1 koṣṭhe vibaddhe saruji pibet tu parikartini /
AHS, Cikitsitasthāna, 1, 37.1 pibet saśarkarākṣaudrān tato jīrṇe tu tarpaṇe /
AHS, Cikitsitasthāna, 1, 46.2 pibet tadvacca bhūnimbaguḍūcīmustanāgaram //
AHS, Cikitsitasthāna, 1, 68.2 kaṣāyaṃ taṃ piban kāle jvarān sarvān apohati //
AHS, Cikitsitasthāna, 1, 101.2 triphalāṃ trāyamāṇāṃ vā payasā jvaritaḥ pibet //
AHS, Cikitsitasthāna, 1, 111.1 caturguṇenāmbhasā vā pippalyā vā śṛtaṃ pibet /
AHS, Cikitsitasthāna, 1, 112.1 mucyate jvaritaḥ pītvā pañcamūlīśṛtaṃ payaḥ /
AHS, Cikitsitasthāna, 1, 113.1 dhāroṣṇaṃ vā payaḥ pītvā vibaddhānilavarcasaḥ /
AHS, Cikitsitasthāna, 1, 159.2 sarpiṣo mahatīṃ mātrāṃ pītvā vā chardayet punaḥ //
AHS, Cikitsitasthāna, 1, 160.2 pibej jvarasyāgamane snehasvedopapāditaḥ //
AHS, Cikitsitasthāna, 2, 22.1 pūrvoktam ambu pānīyaṃ pañcamūlena vā śṛtam /
AHS, Cikitsitasthāna, 2, 25.2 pittāsṛk śamayet pītaṃ niryāso vāṭarūṣakāt //
AHS, Cikitsitasthāna, 2, 30.2 atiniḥsrutaraktaśca kṣaudreṇa rudhiraṃ pibet //
AHS, Cikitsitasthāna, 2, 41.1 pītvā kaṣāyān payasā bhuñjīta payasaiva ca /
AHS, Cikitsitasthāna, 3, 5.2 daśamūlasya niryūhe pīto maṇḍānupāyinā //
AHS, Cikitsitasthāna, 3, 12.2 bhārgī kṣāraśca taccūrṇaṃ pibed vā ghṛtamātrayā //
AHS, Cikitsitasthāna, 3, 16.1 pibecca kṛṣṇāṃ koṣṇena salilena sasaindhavām /
AHS, Cikitsitasthāna, 3, 17.1 pibed badaramajjño vā madirādadhimastubhiḥ /
AHS, Cikitsitasthāna, 3, 18.1 kāsī sapīnaso dhūmaṃ snaihikaṃ vidhinā pibet /
AHS, Cikitsitasthāna, 3, 21.1 siddhāṃ snigdhāmlalavaṇāṃ peyām anilaje pibet /
AHS, Cikitsitasthāna, 3, 22.2 pibet peyāṃ samatilāṃ kṣaireyīṃ vā sasaindhavām //
AHS, Cikitsitasthāna, 3, 25.1 dadhimastvāranālāmlaphalāmbumadirāḥ pibet /
AHS, Cikitsitasthāna, 3, 36.2 tena kṣīraṃ śṛtaṃ śītaṃ pibet samadhuśarkaram //
AHS, Cikitsitasthāna, 3, 38.1 piṣṭvā rasaṃ pibet pūtaṃ vastreṇa ghṛtamūrchitam /
AHS, Cikitsitasthāna, 3, 40.2 lihyād vā cūrṇam eteṣāṃ kaṣāyam athavā pibet //
AHS, Cikitsitasthāna, 3, 41.1 kaphakāsī pibed ādau surakāṣṭhāt pradīpitāt /
AHS, Cikitsitasthāna, 3, 44.2 daśamūlāmbu gharmāmbu madyaṃ madhvambu vā pibet //
AHS, Cikitsitasthāna, 3, 45.2 pibed vāri sahakṣaudraṃ kāleṣvannasya vā triṣu //
AHS, Cikitsitasthāna, 3, 53.2 pibejjvaroktaṃ pathyādi saśṛṅgīkaṃ ca pācanam //
AHS, Cikitsitasthāna, 3, 67.2 śamanaṃ ca pibeddhūmaṃ śodhanaṃ bahale kaphe //
AHS, Cikitsitasthāna, 3, 68.2 dhūmaṃ kāsaghnavidhinā pītvā kṣīraṃ pibed anu //
AHS, Cikitsitasthāna, 3, 68.2 dhūmaṃ kāsaghnavidhinā pītvā kṣīraṃ pibed anu //
AHS, Cikitsitasthāna, 3, 73.1 urasyantaḥkṣate sadyo lākṣāṃ kṣaudrayutāṃ pibet /
AHS, Cikitsitasthāna, 3, 75.2 tvakkṣīrīṃ samitaṃ kṣīre paktvā dīptānalaḥ pibet //
AHS, Cikitsitasthāna, 3, 76.2 śṛtaṃ payo madhuyutaṃ saṃdhānārthaṃ pibet kṣatī //
AHS, Cikitsitasthāna, 3, 77.2 jvaradāhe sitākṣaudrasaktūn vā payasā pibet //
AHS, Cikitsitasthāna, 3, 78.1 kāsavāṃstu pibet sarpir madhurauṣadhasādhitam /
AHS, Cikitsitasthāna, 3, 84.2 raktaṣṭhīvī pibet siddhaṃ drākṣārasapayoghṛtaiḥ //
AHS, Cikitsitasthāna, 3, 88.2 kravyātpiśitaniryūhaṃ ghṛtabhṛṣṭaṃ pibecca saḥ //
AHS, Cikitsitasthāna, 3, 110.2 ghṛtaṃ tu pitte 'bhyadhike lihyād vāte 'dhike pibet //
AHS, Cikitsitasthāna, 3, 111.2 ākrāmatyanilaṃ pītam ūṣmāṇaṃ niruṇaddhi ca //
AHS, Cikitsitasthāna, 3, 118.2 piben nāgabalāmūlasyārdhakarṣābhivardhitam //
AHS, Cikitsitasthāna, 3, 148.1 dālyate kāsino yasya sa nā dhūmān pibed imān /
AHS, Cikitsitasthāna, 3, 149.1 vartiṃ kṛtvā pibeddhūmaṃ jīvanīyaghṛtānupaḥ /
AHS, Cikitsitasthāna, 3, 151.1 sasarpiṣkaṃ pibeddhūmaṃ tittiripratibhojanam /
AHS, Cikitsitasthāna, 3, 153.2 sarpiḥ siddhaṃ pibed yuktyā kṣīṇadeho viśodhanam //
AHS, Cikitsitasthāna, 3, 154.2 ghṛtaṃ karkaṭakīkṣīradvibalāsādhitaṃ pibet //
AHS, Cikitsitasthāna, 3, 161.2 dattvā yuktyā piben mātrāṃ kṣayakāsanipīḍitaḥ //
AHS, Cikitsitasthāna, 3, 165.2 pibed upari bhuktasya yavakṣārayutaṃ naraḥ //
AHS, Cikitsitasthāna, 4, 11.2 tāṃ ghṛtāktāṃ pibeddhūmaṃ yavān vā ghṛtasaṃyutān //
AHS, Cikitsitasthāna, 4, 25.1 pibet kaṣāyaṃ jīrṇe 'smin peyāṃ taireva sādhitām /
AHS, Cikitsitasthāna, 4, 27.1 yavānāṃ daśamūlādiniḥkvāthalulitān pibet /
AHS, Cikitsitasthāna, 4, 29.1 pibed vā vāruṇīmaṇḍaṃ hidhmāśvāsī pipāsitaḥ /
AHS, Cikitsitasthāna, 4, 31.2 surāmaṇḍe 'lpalavaṇaṃ pibet prasṛtasaṃmitam //
AHS, Cikitsitasthāna, 4, 36.1 anu śālyodanaṃ peyam vātapittānubandhini /
AHS, Cikitsitasthāna, 4, 38.2 samadhvekaikaśo lihyād bahuśleṣmāthavā pibet //
AHS, Cikitsitasthāna, 4, 43.1 pibed rasāmbumadyāmlair lehauṣadharajāṃsi vā /
AHS, Cikitsitasthāna, 4, 49.2 kalkitair madhuradravyais tat piben nāvayeta vā //
AHS, Cikitsitasthāna, 4, 52.1 tat pibej jīvanīyair vā lihyāt samadhu sādhitam /
AHS, Cikitsitasthāna, 4, 54.2 hiṅgupādair ghṛtaprasthaṃ pītam āśu nihanti tat //
AHS, Cikitsitasthāna, 4, 55.2 ardhāṃśena pibet sarpiḥ kṣāreṇa paṭunāthavā //
AHS, Cikitsitasthāna, 5, 11.1 sadāḍimaṃ sāmalakaṃ snigdham ājaṃ rasaṃ pibet /
AHS, Cikitsitasthāna, 5, 12.1 pibecca sutarāṃ madyaṃ jīrṇaṃ srotoviśodhanam /
AHS, Cikitsitasthāna, 5, 27.1 māṃsasarpiridam pītaṃ yuktaṃ māṃsarasena vā /
AHS, Cikitsitasthāna, 5, 35.2 tatrāpi vātaje koṣṇaṃ pibed auttarabhaktikam //
AHS, Cikitsitasthāna, 5, 39.2 pittodbhave pibet sarpiḥ śṛtaśītapayo'nupaḥ //
AHS, Cikitsitasthāna, 5, 43.2 pibet kaṭūni mūtreṇa kaphaje rūkṣabhojanaḥ //
AHS, Cikitsitasthāna, 5, 45.1 yavair yavāgūṃ yamake kaṇādhātrīkṛtāṃ pibet /
AHS, Cikitsitasthāna, 5, 46.2 pibet payāṃsi yasyoccair vadato 'bhihataḥ svaraḥ //
AHS, Cikitsitasthāna, 5, 48.2 kaṣāyaiḥ kṣālayed āsyaṃ dhūmaṃ prāyogikaṃ pibet //
AHS, Cikitsitasthāna, 5, 50.1 vātād arocake tatra pibeccūrṇaṃ prasannayā /
AHS, Cikitsitasthāna, 5, 53.2 pibeccūrṇaṃ ca pūrvoktaṃ hareṇvādyuṣṇavāriṇā //
AHS, Cikitsitasthāna, 5, 74.2 māṃsam evāśnato yuktyā mārdvīkaṃ pibato 'nu ca //
AHS, Cikitsitasthāna, 5, 76.1 yathārham anupānārthaṃ piben māṃsāni bhakṣayan /
AHS, Cikitsitasthāna, 6, 7.1 hanti mārutajāṃ chardiṃ sarpiḥ pītaṃ sasaindhavam /
AHS, Cikitsitasthāna, 6, 12.1 piben manthaṃ yavāgūṃ vā lājaiḥ samadhuśarkarām /
AHS, Cikitsitasthāna, 6, 13.1 mṛdbhṛṣṭaloṣṭaprabhavaṃ suśītaṃ salilaṃ pibet /
AHS, Cikitsitasthāna, 6, 15.1 kvāthaḥ kṣaudrayutaḥ pītaḥ śīto vā viniyacchati /
AHS, Cikitsitasthāna, 6, 16.1 dhātrīrasena vā śītaṃ piben mudgadalāmbu vā /
AHS, Cikitsitasthāna, 6, 18.2 āragvadhādiniryūhaṃ śītaṃ kṣaudrayutaṃ pibet //
AHS, Cikitsitasthāna, 6, 26.1 pibet sukhoṣṇaṃ saviḍaṃ gulmānāhārtijicca tat /
AHS, Cikitsitasthāna, 6, 32.1 pītāḥ kalkīkṛtāḥ kṣāraghṛtāmlalavaṇair yutāḥ /
AHS, Cikitsitasthāna, 6, 36.2 vāruṇīdadhimaṇḍaṃ vā dhānyāmlaṃ vā pibet tṛṣi //
AHS, Cikitsitasthāna, 6, 38.2 balātailaṃ sahṛdrogaḥ pibed vā sukumārakam //
AHS, Cikitsitasthāna, 6, 45.2 kaṭvīmadhukakalkaṃ ca pibet sasitam ambhasā //
AHS, Cikitsitasthāna, 6, 50.2 pibeccūrṇaṃ vacāhiṅgulavaṇadvayanāgarāt //
AHS, Cikitsitasthāna, 6, 54.2 śleṣmagulmoditājyāni kṣārāṃśca vividhān pibet //
AHS, Cikitsitasthāna, 6, 57.1 sadevadārvativiṣaiścūrṇam uṣṇāmbunā pibet /
AHS, Cikitsitasthāna, 6, 72.1 jvaroditaṃ vā drākṣādi pañcasārāmbu vā pibet /
AHS, Cikitsitasthāna, 6, 73.2 jalaṃ pibed rajanyā vā siddhaṃ sakṣaudraśarkaram //
AHS, Cikitsitasthāna, 6, 76.2 tṛṣi śramān māṃsarasaṃ manthaṃ vā sasitaṃ pibet //
AHS, Cikitsitasthāna, 6, 78.1 śītasnānācca madyāmbu pibet tṛṇmān guḍāmbu vā /
AHS, Cikitsitasthāna, 6, 80.1 pibet snigdhānnatṛṣito himaspardhi guḍodakam /
AHS, Cikitsitasthāna, 6, 80.2 gurvādyannena tṛṣitaḥ pītvoṣṇāmbu tad ullikhet //
AHS, Cikitsitasthāna, 7, 2.2 hīnamithyātipītena yo vyādhirupajāyate //
AHS, Cikitsitasthāna, 7, 3.1 samapītena tenaiva sa madyenopaśāmyati /
AHS, Cikitsitasthāna, 7, 4.2 tīkṣṇoṣṇenātimātreṇa pītenāmlavidāhinā //
AHS, Cikitsitasthāna, 7, 23.1 pītvāmbu śītaṃ madyaṃ vā bhūrīkṣurasasaṃyutam /
AHS, Cikitsitasthāna, 7, 28.1 tṛṣyalpaśaḥ piben madyaṃ madaṃ rakṣan bahūdakam /
AHS, Cikitsitasthāna, 7, 33.2 ullekhanopavāsābhyāṃ jayecchleṣmolbaṇaṃ pibet //
AHS, Cikitsitasthāna, 7, 40.1 yathāgni bhakṣayan māṃsaṃ mādhavaṃ nigadaṃ pibet /
AHS, Cikitsitasthāna, 7, 46.1 madātyayeṣu sarveṣu peyaṃ rucyagnidīpanam /
AHS, Cikitsitasthāna, 7, 58.2 kulāṅganāpi yāṃ pītvā nayatyuddhatamānasā //
AHS, Cikitsitasthāna, 7, 67.2 pānapravṛttau satyāṃ tu tāṃ surāṃ vidhinā pibet //
AHS, Cikitsitasthāna, 7, 72.2 pītamadyo viṣahate sukhaṃ vaidyavikatthanām //
AHS, Cikitsitasthāna, 7, 74.1 rakṣatā jīvitaṃ tasmāt peyam ātmavatā sadā /
AHS, Cikitsitasthāna, 7, 85.2 kāntāmukham iva saurabhahṛtamadhupagaṇaṃ piben madyam //
AHS, Cikitsitasthāna, 7, 86.1 pītvaivaṃ caṣakadvayaṃ parijanaṃ saṃmānya sarvaṃ tato gatvāhārabhuvaṃ puraḥ subhiṣajo bhuñjīta bhūyo 'tra ca /
AHS, Cikitsitasthāna, 7, 86.2 māṃsāpūpaghṛtārdrakādiharitair yuktaṃ sasauvarcalair dvis trir vā niśi cālpam eva vanitāsaṃvalganārthaṃ pibet //
AHS, Cikitsitasthāna, 7, 88.3 bhavati ratiśrameṇa ca madaḥ pibato 'lpam api /
AHS, Cikitsitasthāna, 7, 89.1 itthaṃ yuktyā piban madyaṃ na trivargād vihīyate /
AHS, Cikitsitasthāna, 7, 93.2 yathopapatti tair madyaṃ pātavyaṃ mātrayā hitam //
AHS, Cikitsitasthāna, 7, 95.2 snigdhoṣṇair bhāvitaścānnaiḥ pānaṃ vātottaraḥ pibet //
AHS, Cikitsitasthāna, 7, 96.2 paittiko bhāvitaścānnaiḥ piban madyaṃ na sīdati //
AHS, Cikitsitasthāna, 7, 97.1 upacārairaśiśirair yavagodhūmabhuk pibet /
AHS, Cikitsitasthāna, 7, 99.1 prāk pibecchlaiṣmiko madyaṃ bhuktasyopari paittikaḥ /
AHS, Cikitsitasthāna, 7, 99.2 vātikas tu piben madhye samadoṣo yathecchayā //
AHS, Cikitsitasthāna, 7, 105.1 pibed vā mānuṣīkṣīraṃ tena dadyācca nāvanam /
AHS, Cikitsitasthāna, 7, 106.2 piben maricakolāsthimajjośīrāhikesaram //
AHS, Cikitsitasthāna, 7, 112.1 utthito labdhasaṃjñaśca laśunasvarasaṃ pibet /
AHS, Cikitsitasthāna, 8, 31.1 pibaṃs tam eva tenaiva bhuñjāno gudajān jayet /
AHS, Cikitsitasthāna, 8, 31.2 kovidārasya mūlānāṃ mathitena rajaḥ piban //
AHS, Cikitsitasthāna, 8, 32.2 gudaśvayathuśūlārto mandāgnir gaulmikān pibet //
AHS, Cikitsitasthāna, 8, 33.2 takreṇa vā pibet pathyāvellāgnikuṭajatvacaḥ //
AHS, Cikitsitasthāna, 8, 37.1 pibed aharahas takraṃ niranno vā prakāmataḥ /
AHS, Cikitsitasthāna, 8, 45.1 niśāṃ paryuṣitaṃ peyam icchadbhir gudajakṣayam /
AHS, Cikitsitasthāna, 8, 47.1 takrāriṣṭaṃ pibejjātaṃ vyaktāmlakaṭu kāmataḥ /
AHS, Cikitsitasthāna, 8, 49.1 takraṃ vā dadhi vā tatra jātam arśoharaṃ pibet /
AHS, Cikitsitasthāna, 8, 52.2 snehāḍhyaiḥ saktubhir yuktāṃ lavaṇāṃ vāruṇīṃ pibet //
AHS, Cikitsitasthāna, 8, 57.2 ajaśṛṅgījaṭākalkam ajāmūtreṇa yaḥ pibet //
AHS, Cikitsitasthāna, 8, 62.1 pibet surāṃ vā hapuṣāpāṭhāsauvarcalānvitām /
AHS, Cikitsitasthāna, 8, 63.1 pītvā kṣīreṇa labhate balaṃ dehahutāśayoḥ /
AHS, Cikitsitasthāna, 8, 72.1 prāgbhaktam ānulomyāya phalāmlaṃ vā pibed ghṛtam /
AHS, Cikitsitasthāna, 8, 86.1 ariṣṭaṃ mastu pānīyaṃ pānīyaṃ vālpakaṃ śṛtam /
AHS, Cikitsitasthāna, 8, 102.1 sakaphe 'sre pibet pākyaṃ śuṇṭhīkuṭajavalkalam /
AHS, Cikitsitasthāna, 8, 104.1 pibet taṇḍulatoyena kalkitaṃ vā mayūrakam /
AHS, Cikitsitasthāna, 8, 106.2 paktvāvalehaṃ līḍhvā ca taṃ yathāgnibalaṃ pibet //
AHS, Cikitsitasthāna, 8, 114.1 sasitāmadhu pātavyaṃ śītatoyena tena vā /
AHS, Cikitsitasthāna, 8, 142.1 sa pītaḥ sarpiṣā yukto bhakte vā snigdhabhojinā /
AHS, Cikitsitasthāna, 8, 161.2 piba saptadinaṃ mathitāluḍitān yadi marditum icchasi pāyuruhān //
AHS, Cikitsitasthāna, 9, 5.2 pibet prakvathitās toye madhyadoṣo viśoṣayan //
AHS, Cikitsitasthāna, 9, 18.1 dadhitailaghṛtakṣīraiḥ sa śuṇṭhīṃ saguḍāṃ pibet /
AHS, Cikitsitasthāna, 9, 37.1 pibed dadhisarakṣaudrakapitthasvarasāplutam /
AHS, Cikitsitasthāna, 9, 40.1 kṣīrāvaśiṣṭaṃ tat pītaṃ hanyād āmaṃ savedanam /
AHS, Cikitsitasthāna, 9, 40.2 pippalyāḥ pibataḥ sūkṣmaṃ rajo maricajanma vā //
AHS, Cikitsitasthāna, 9, 55.2 tṛḍvān pibet ṣaḍaṅgāmbu sabhūnimbaṃ saśārivam //
AHS, Cikitsitasthāna, 9, 60.1 palaṃ vatsakabījasya śrapayitvā rasaṃ pibet /
AHS, Cikitsitasthāna, 9, 61.1 mustākaṣāyam evaṃ vā piben madhusamāyutam /
AHS, Cikitsitasthāna, 9, 65.1 lodhrāmbaṣṭhāpriyaṅgvādigaṇāṃs tadvat pṛthak pibet /
AHS, Cikitsitasthāna, 9, 68.2 palāśaphalaniryūhaṃ yuktaṃ vā payasā pibet //
AHS, Cikitsitasthāna, 9, 69.1 tato 'nu koṣṇaṃ pātavyaṃ kṣīram eva yathābalam /
AHS, Cikitsitasthāna, 9, 80.1 atīsārī pibed yuktaṃ madhunā sitayāthavā /
AHS, Cikitsitasthāna, 9, 89.1 pītvā śatāvarīkalkaṃ kṣīreṇa kṣīrabhojanaḥ /
AHS, Cikitsitasthāna, 9, 93.1 ājena payasā pītaḥ sadyo raktaṃ niyacchati /
AHS, Cikitsitasthāna, 9, 93.2 pītvā saśarkarākṣaudraṃ candanaṃ taṇḍulāmbunā //
AHS, Cikitsitasthāna, 9, 103.2 kartavyam anubandhe 'sya pibet paktvāgnidīpanam //
AHS, Cikitsitasthāna, 9, 107.1 pibecchleṣmātisārārtaścūrṇitāḥ koṣṇavāriṇā /
AHS, Cikitsitasthāna, 9, 108.2 kaṇāṃ madhuyutāṃ līḍhvā takraṃ pītvā sacitrakam //
AHS, Cikitsitasthāna, 10, 8.1 nāgarātiviṣāmustaṃ pākyam āmaharaṃ pibet /
AHS, Cikitsitasthāna, 10, 9.2 varcasyāme sapravāhe pibed vā dāḍimāmbunā //
AHS, Cikitsitasthāna, 10, 11.2 chardihṛdrogaśūleṣu peyam uṣṇena vāriṇā //
AHS, Cikitsitasthāna, 10, 14.1 pibed agnivivṛddhyarthaṃ koṣṭhavātaharaṃ param /
AHS, Cikitsitasthāna, 10, 31.2 eteṣām auṣadhānāṃ vā pibeccūrṇaṃ sukhāmbunā //
AHS, Cikitsitasthāna, 10, 36.1 cūrṇitaṃ madhunā lehyaṃ peyaṃ madyair jalena vā /
AHS, Cikitsitasthāna, 10, 38.2 guḍaśītāmbunā pītaṃ grahaṇīdoṣagulmanut //
AHS, Cikitsitasthāna, 10, 44.2 pittagrahaṇyāṃ tat peyaṃ kuṣṭhoktaṃ tiktakaṃ ca yat //
AHS, Cikitsitasthāna, 10, 52.1 tat piban grahaṇīdoṣān jayet sarvān hitāśanaḥ /
AHS, Cikitsitasthāna, 10, 52.2 tadvad drākṣekṣukharjūrasvarasān āsutān pibet //
AHS, Cikitsitasthāna, 10, 55.2 pibet pāṇitalaṃ tasmiñ jīrṇe syān madhurāśanaḥ //
AHS, Cikitsitasthāna, 10, 57.1 dagdhvā māhiṣamūtreṇa pibed agnivivardhanam /
AHS, Cikitsitasthāna, 10, 62.1 sukhāmbupītaṃ taccūrṇaṃ balavarṇāgnivardhanam /
AHS, Cikitsitasthāna, 10, 65.1 āḍhakaṃ sarpiṣaḥ peyaṃ tad agnibalavṛddhaye /
AHS, Cikitsitasthāna, 10, 70.1 muñcet paṭvauṣadhayutaṃ sa pibed alpaśo ghṛtam /
AHS, Cikitsitasthāna, 10, 72.1 sa ghṛtaṃ lavaṇair yuktaṃ naro 'nnāvagrahaṃ pibet /
AHS, Cikitsitasthāna, 10, 72.2 raukṣyān mande 'nale sarpis tailaṃ vā dīpanaiḥ pibet //
AHS, Cikitsitasthāna, 10, 87.2 payaḥ sahamadhūcchiṣṭaṃ ghṛtaṃ vā tṛṣitaḥ pibet //
AHS, Cikitsitasthāna, 11, 3.2 sapañcalavaṇāḥ siddhāḥ pītāḥ śūlaharāḥ param //
AHS, Cikitsitasthāna, 11, 5.1 sauvarcalāḍhyāṃ madirāṃ piben mūtrarujāpahām /
AHS, Cikitsitasthāna, 11, 6.1 pibed varīṃ gokṣurakaṃ vidārīṃ sakaserukām /
AHS, Cikitsitasthāna, 11, 7.2 drākṣāmbhobhiḥ piban sarvān mūtrāghātān apohati //
AHS, Cikitsitasthāna, 11, 8.2 toyena kalkaṃ drākṣāyāḥ pibet paryuṣitena vā //
AHS, Cikitsitasthāna, 11, 10.1 piben madyena sūkṣmailāṃ dhātrīphalarasena vā /
AHS, Cikitsitasthāna, 11, 15.1 pibed guḍopadaṃśān vā lihyād etān pṛthak pṛthak /
AHS, Cikitsitasthāna, 11, 20.2 bhinatti vātasambhūtāṃ tat pītaṃ śīghram aśmarīm //
AHS, Cikitsitasthāna, 11, 21.2 mūlakalkaṃ pibed dadhnā madhureṇāśmabhedanam //
AHS, Cikitsitasthāna, 11, 28.1 pītam uṣṇāmbu saguḍaṃ śarkarāpātanaṃ param /
AHS, Cikitsitasthāna, 11, 29.2 pītāni śarkarāṃ bhindyuḥ surayoṣṇodakena vā //
AHS, Cikitsitasthāna, 11, 30.2 avikṣīreṇa saptāhaṃ pītam aśmaripātanaḥ //
AHS, Cikitsitasthāna, 11, 32.1 kṣāraḥ peyo 'vimūtreṇa śarkarāsvaśmarīṣu ca /
AHS, Cikitsitasthāna, 11, 32.2 kapotavaṅkāmūlaṃ vā pibed ekaṃ surādibhiḥ //
AHS, Cikitsitasthāna, 11, 33.1 tatsiddhaṃ vā pibet kṣīraṃ vedanābhirupadrutaḥ /
AHS, Cikitsitasthāna, 11, 36.2 mūtrāghāteṣu sarveṣu surākṣīrajalaiḥ pibet //
AHS, Cikitsitasthāna, 11, 39.2 madyaṃ vā nigadaṃ pītvā rathenāśvena vā vrajet //
AHS, Cikitsitasthāna, 11, 57.1 kuryād guḍasya sauhityaṃ madhvājyāktavraṇaḥ pibet /
AHS, Cikitsitasthāna, 12, 15.2 yaveṣu sukṛtān saktūn sakṣaudrān sīdhunā pibet //
AHS, Cikitsitasthāna, 12, 17.1 kaphapittaprameheṣu pibeddhātrīrasena vā /
AHS, Cikitsitasthāna, 12, 32.2 ayaskṛtiḥ sthitā pītā pūrvasmād adhikā guṇaiḥ //
AHS, Cikitsitasthāna, 12, 34.1 subhāvitāṃ sārajalais tulāṃ pītvā śilodbhavāt /
AHS, Cikitsitasthāna, 13, 8.2 ūṣakādipratīvāpaṃ pūrvāhṇe vidradhau pibet //
AHS, Cikitsitasthāna, 13, 24.2 śodhayed balataḥ śuddhaḥ sakṣaudraṃ tiktakaṃ pibet //
AHS, Cikitsitasthāna, 13, 33.1 gomūtreṇa pibet kalkaṃ ślaiṣmike pītadārujam /
AHS, Cikitsitasthāna, 14, 14.2 paced gandhapalāśaṃ ca droṇe 'pāṃ dvipalonmitam //
AHS, Cikitsitasthāna, 14, 26.1 ṣaṭpalaṃ vā pibet sarpir yad uktaṃ rājayakṣmaṇi /
AHS, Cikitsitasthāna, 14, 30.1 maṇḍena vā pibet prātaścūrṇānyannasya vā puraḥ /
AHS, Cikitsitasthāna, 14, 36.2 pītaḥ koṣṇajalena koṣṭhajarujo gulmodarādīn ayaṃ śārdūlaḥ prasabhaṃ pramathya harati vyādhīn mṛgaughān iva //
AHS, Cikitsitasthāna, 14, 37.1 sindhūtthapathyākaṇadīpyakānāṃ cūrṇāni toyaiḥ pibatāṃ kavoṣṇaiḥ /
AHS, Cikitsitasthāna, 14, 41.1 surāmaṇḍena pātavyaṃ vātagulmarujāpaham /
AHS, Cikitsitasthāna, 14, 43.1 pibed eraṇḍatailaṃ tu vātagulmī prasannayā /
AHS, Cikitsitasthāna, 14, 48.1 gulmaṃ jaṭharam ānāhaṃ pītam ekatra sādhayet /
AHS, Cikitsitasthāna, 14, 50.1 jalena kvathitaṃ pītaṃ koṣṭhadāharujāpaham /
AHS, Cikitsitasthāna, 14, 51.1 pītaṃ niṣkvāthya toyena koṣṭhapṛṣṭhāṃsaśūlajit /
AHS, Cikitsitasthāna, 14, 52.1 vātagulmī pibed vāṭyam udāvarte tu bhojayet /
AHS, Cikitsitasthāna, 14, 65.2 pathyāpādaṃ pibet sarpis tat siddhaṃ pittagulmanut //
AHS, Cikitsitasthāna, 14, 66.1 pibed vā tailvakaṃ sarpir yaccoktaṃ pittavidradhau /
AHS, Cikitsitasthāna, 14, 67.1 pibet taṇḍulatoyena pittagulmopaśāntaye /
AHS, Cikitsitasthāna, 14, 68.1 aṣṭabhāgasthitaṃ pūtaṃ koṣṇaṃ kṣīrasamam pibet /
AHS, Cikitsitasthāna, 14, 68.2 pibed upari tasyoṣṇaṃ kṣīram eva yathābalam //
AHS, Cikitsitasthāna, 14, 78.2 ghṛtaṃ sakṣārakaṭukaṃ pātavyaṃ kaphagulminām //
AHS, Cikitsitasthāna, 14, 91.2 pibed vā nīlinīsarpir mātrayā dvipalīnayā //
AHS, Cikitsitasthāna, 14, 99.2 gomūtreṇa pibed ekaṃ tena guggulum eva vā //
AHS, Cikitsitasthāna, 14, 105.2 kṣāraṃ gṛhītvā kṣīrājyatakramadyādibhiḥ pibet //
AHS, Cikitsitasthāna, 14, 122.1 cūrṇaṃ tilānāṃ kvāthena pītaṃ gulmarujāpaham /
AHS, Cikitsitasthāna, 15, 3.1 pibed gokṣīrabhuk syād vā karabhīkṣīravartanaḥ /
AHS, Cikitsitasthāna, 15, 6.1 mastunaḥ sādhayitvaitat pibet sarvodarāpaham /
AHS, Cikitsitasthāna, 15, 7.2 kalke siddhaṃ ghṛtaprasthaṃ sakṣāraṃ jaṭharī pibet //
AHS, Cikitsitasthāna, 15, 11.1 pibet saṃcūrṇya mūtreṇa peyāpūrvaṃ tato rasaiḥ /
AHS, Cikitsitasthāna, 15, 12.1 śṛtaṃ pibed vyoṣayutaṃ pītam evaṃ punaḥ punaḥ /
AHS, Cikitsitasthāna, 15, 12.1 śṛtaṃ pibed vyoṣayutaṃ pītam evaṃ punaḥ punaḥ /
AHS, Cikitsitasthāna, 15, 13.2 pibet karkandhumṛdvīkākolāmbhomūtrasīdhubhiḥ //
AHS, Cikitsitasthāna, 15, 18.1 takreṇodaribhiḥ peyo gulmibhir badarāmbunā /
AHS, Cikitsitasthāna, 15, 21.2 yathārhaṃ snigdhakoṣṭhena peyam etad virecanam //
AHS, Cikitsitasthāna, 15, 24.1 peyo 'yaṃ sarvagulmeṣu plīhni sarvodareṣu ca /
AHS, Cikitsitasthāna, 15, 26.2 citrakaṃ ca pibeccūrṇaṃ sarpiṣodaragulmanut //
AHS, Cikitsitasthāna, 15, 27.1 pūrvavacca pibed dugdhaṃ kṣāmaḥ śuddho 'ntarāntarā /
AHS, Cikitsitasthāna, 15, 33.2 tathā siddhaṃ ghṛtaprasthaṃ payasyaṣṭaguṇe pibet //
AHS, Cikitsitasthāna, 15, 34.2 eṣāṃ cānu pibet peyāṃ rasaṃ svādu payo 'thavā //
AHS, Cikitsitasthāna, 15, 35.2 pibed ambu tataḥ peyāṃ tato yūṣaṃ kulatthajam //
AHS, Cikitsitasthāna, 15, 36.1 pibed rūkṣas tryahaṃ tvevaṃ bhūyo vā pratibhojitaḥ /
AHS, Cikitsitasthāna, 15, 36.2 punaḥ punaḥ pibet sarpirānupūrvyānayaiva ca //
AHS, Cikitsitasthāna, 15, 38.2 tailvakaṃ nīlinīsarpiḥ snehaṃ vā miśrakaṃ pibet //
AHS, Cikitsitasthāna, 15, 42.1 citrakāmaradārubhyāṃ kalkaṃ kṣīreṇa vā pibet /
AHS, Cikitsitasthāna, 15, 43.2 kalkaiḥ kolasamaiḥ pītvā pravṛddham udaraṃ jayet //
AHS, Cikitsitasthāna, 15, 45.2 yadi kuryāt tatas tailaṃ bilvakṣārānvitam pibet //
AHS, Cikitsitasthāna, 15, 72.1 antardhūmaṃ tataḥ kṣārād biḍālapadakaṃ pibet /
AHS, Cikitsitasthāna, 15, 78.1 dadyād āpṛcchya tajjñātīn pātuṃ madyena kalkitam /
AHS, Cikitsitasthāna, 15, 83.2 māsam ekaṃ tataścaiva tṛṣitaḥ svarasaṃ pibet //
AHS, Cikitsitasthāna, 15, 86.1 labdhe bale ca bhūyo 'pi snehapītaṃ viśodhitam /
AHS, Cikitsitasthāna, 15, 89.1 viḍārdhāṃśayutaṃ cūrṇam idam uṣṇāmbunā pibet /
AHS, Cikitsitasthāna, 15, 90.1 dagdhvā kapāle payasā gulmaplīhāpahaṃ pibet /
AHS, Cikitsitasthāna, 15, 92.1 mūtre vāsunuyāt tacca saptarātrasthitaṃ pibet /
AHS, Cikitsitasthāna, 15, 106.2 pibed ajarake śophe pravṛddhe codakodare //
AHS, Cikitsitasthāna, 15, 117.2 niḥsrute laṅghitaḥ peyām asnehalavaṇāṃ pibet //
AHS, Cikitsitasthāna, 15, 118.1 syāt kṣīravṛttiḥ ṣaṇmāsāṃstrīn peyāṃ payasā pibet /
AHS, Cikitsitasthāna, 15, 124.1 pibed ikṣurasaṃ cānu jaṭharāṇāṃ nivṛttaye /
AHS, Cikitsitasthāna, 16, 1.3 pāṇḍvāmayī pibet sarpirādau kalyāṇakāhvayam /
AHS, Cikitsitasthāna, 16, 6.2 drākṣāñjaliṃ vā mṛditaṃ tat pibet pāṇḍurogajit //
AHS, Cikitsitasthāna, 16, 8.1 gomūtrāñjalinā piṣṭaṃ śṛtaṃ tenaiva vā pibet /
AHS, Cikitsitasthāna, 16, 8.2 sādhitaṃ kṣīram ebhir vā pibed doṣānulomanam //
AHS, Cikitsitasthāna, 16, 9.1 mūtre sthitaṃ vā saptāhaṃ payasāyorajaḥ pibet /
AHS, Cikitsitasthāna, 16, 11.2 pītvā taccūrṇam ambhobhiḥ sukhair lihyāt tato madhu //
AHS, Cikitsitasthāna, 16, 42.2 pibennikumbhakalkaṃ vā dviguḍaṃ śītavāriṇā //
AHS, Cikitsitasthāna, 16, 52.2 gomūtreṇa pibet kumbhakāmalāyāṃ śilājatu //
AHS, Cikitsitasthāna, 16, 54.1 mahiṣīhaviṣā snigdhaḥ pibeddhātrīrasena tu /
AHS, Cikitsitasthāna, 16, 56.1 mārdvīkāriṣṭayogāṃśca pibed yuktyāgnivṛddhaye /
AHS, Cikitsitasthāna, 17, 1.4 sāme viśoṣito bhuktvā laghu koṣṇāmbhasā pibet //
AHS, Cikitsitasthāna, 17, 8.2 śvayathukṣavathūdarāgnisādairabhibhūto 'pi piban bhavatyarogaḥ //
AHS, Cikitsitasthāna, 17, 9.1 nirāmo baddhaśamalaḥ pibecchvayathupīḍitaḥ /
AHS, Cikitsitasthāna, 17, 28.1 athānilotthe śvayathau māsārdhaṃ trivṛtaṃ pibet /
AHS, Cikitsitasthāna, 17, 30.2 paitte tiktaṃ pibet sarpir nyagrodhādyena vā śṛtam //
AHS, Cikitsitasthāna, 17, 32.2 taiḥ kvāthaḥ saghṛtaḥ pīto hantyantastāpatṛḍbhramān //
AHS, Cikitsitasthāna, 17, 33.2 āragvadhādinā siddhaṃ tailaṃ śleṣmodbhave pibet //
AHS, Cikitsitasthāna, 17, 39.1 ajājipāṭhāghanapañcakolavyāghrīrajanyaḥ sukhatoyapītāḥ /
AHS, Cikitsitasthāna, 18, 6.2 pākyaṃ śītakaṣāyaṃ vā tṛṣṇāvisarpavān pibet //
AHS, Cikitsitasthāna, 19, 12.2 sarveṣu cāruṣkarajaṃ tauvaraṃ sārṣapaṃ pibet //
AHS, Cikitsitasthāna, 19, 14.1 piban kuṣṭhaṃ jayatyāśu bhajan sakhadiraṃ jalam /
AHS, Cikitsitasthāna, 19, 21.2 dhāmārgavapale pītaṃ tad ūrdhvādho viśuddhikṛt //
AHS, Cikitsitasthāna, 19, 23.1 pītvā tad ekadivasāntaritaṃ sujīrṇe bhuñjīta kodravam asaṃskṛtakāñjikena /
AHS, Cikitsitasthāna, 19, 29.1 etat palaṃ jarjaritaṃ vipakvaṃ jale pibed doṣaviśodhanāya /
AHS, Cikitsitasthāna, 19, 40.2 kuṣṭhī pītvā māsam aruk syād gudakīlī mehī śophī pāṇḍurajīrṇī kṛmimāṃśca //
AHS, Cikitsitasthāna, 19, 41.2 raktā nimbaṃ surataru kṛtaṃ pañcamūlyau ca cūrṇaṃ pītvā māsaṃ jayati hitabhug gavyamūtreṇa kuṣṭham //
AHS, Cikitsitasthāna, 19, 42.2 gavāmbupītaṃ vaṭakīkṛtaṃ tathā nihanti kuṣṭhāni sudāruṇānyapi //
AHS, Cikitsitasthāna, 19, 57.2 pītāgadasya kāryo viṣaiḥ samantro 'gadaiścānu //
AHS, Cikitsitasthāna, 20, 3.1 taṃ pītvābhyaktatanur yathābalaṃ sūryapādasaṃtāpam /
AHS, Cikitsitasthāna, 20, 3.2 seveta viriktatanus tryahaṃ pipāsuḥ pibet peyām //
AHS, Cikitsitasthāna, 20, 4.2 sphoṭeṣu niḥsruteṣu prātaḥ prātaḥ pibet tridinam //
AHS, Cikitsitasthāna, 20, 6.2 pītvoṣṇasthitasya jāte sphoṭe takreṇa bhojanaṃ nirlavaṇam //
AHS, Cikitsitasthāna, 20, 7.2 pakṣād ūrdhvaṃ śvitriṇā peyam etat kāryaṃ cāsmai kuṣṭhadiṣṭaṃ vidhānam //
AHS, Cikitsitasthāna, 20, 8.2 bījakaśṛtaṃ ca dugdhaṃ tadanu pibecchvitranāśāya //
AHS, Cikitsitasthāna, 20, 25.2 pibet sasvarjikākṣārair yavāgūṃ takrasādhitām //
AHS, Cikitsitasthāna, 20, 26.2 palāśabījapattūrapūtikād vā pṛthak pibet //
AHS, Cikitsitasthāna, 20, 29.2 paktvā pūpalikāṃ khādeddhānyāmlaṃ ca pibed anu //
AHS, Cikitsitasthāna, 21, 11.1 payasairaṇḍatailaṃ vā pibed doṣaharaṃ śivam /
AHS, Cikitsitasthāna, 21, 36.2 yavakvāthāmbunā peyaṃ hṛtpārśvārtyapatantrake //
AHS, Cikitsitasthāna, 21, 37.2 pibed vā śleṣmapavanahṛdrogoktaṃ ca śasyate //
AHS, Cikitsitasthāna, 21, 48.1 āḍhyavāte sukhāmbhobhiḥ peyaḥ ṣaḍdharaṇo 'thavā /
AHS, Cikitsitasthāna, 21, 56.2 pavanapīḍitadehagatiḥ piban drutavilambitago bhavatīcchayā //
AHS, Cikitsitasthāna, 22, 7.2 ghṛtaṃ pibet tathā kṣīraṃ guḍūcīsvarase śṛtam //
AHS, Cikitsitasthāna, 22, 10.2 pibed ghṛtaṃ vā kṣīraṃ vā svādutiktakasādhitam //
AHS, Cikitsitasthāna, 22, 11.1 kṣīreṇairaṇḍatailaṃ ca prayogeṇa piben naraḥ /
AHS, Cikitsitasthāna, 22, 14.2 mustādhātrīharidrāṇāṃ pibet kvāthaṃ kapholbaṇe //
AHS, Cikitsitasthāna, 22, 15.2 yathārhasnehapītaṃ ca vāmitaṃ mṛdu rūkṣayet //
AHS, Cikitsitasthāna, 22, 18.2 kokilākṣakaniryūhaḥ pītas tacchākabhojinā //
AHS, Cikitsitasthāna, 22, 20.1 khuḍaṃ surūḍham apyaṅge brahmacārī piban jayet /
AHS, Kalpasiddhisthāna, 1, 8.2 tataḥ pibet kaṣāyaṃ taṃ prātar mṛditagālitam //
AHS, Kalpasiddhisthāna, 1, 11.2 pibejjvarāruciṣṭhevagranthyapacyarbudodarī //
AHS, Kalpasiddhisthāna, 1, 22.1 āsutya vāruṇīmaṇḍaṃ pibenmṛditagālitam /
AHS, Kalpasiddhisthāna, 1, 24.1 cūrṇasya payasā śuktiṃ vātapittārditaḥ pibet /
AHS, Kalpasiddhisthāna, 1, 25.2 vimṛdya pūtaṃ taṃ kvāthaṃ pittaśleṣmajvarī pibet //
AHS, Kalpasiddhisthāna, 1, 26.1 jīmūtakalkaṃ cūrṇaṃ vā pibecchītena vāriṇā /
AHS, Kalpasiddhisthāna, 1, 30.2 tena takraṃ vipakvaṃ vā pibet samadhusaindhavam //
AHS, Kalpasiddhisthāna, 1, 31.1 bhāvayitvājadugdhena bījaṃ tenaiva vā pibet /
AHS, Kalpasiddhisthāna, 1, 32.1 saktubhir vā pibenmanthaṃ tumbīsvarasabhāvitaiḥ /
AHS, Kalpasiddhisthāna, 1, 33.1 gulme jvare prasakte ca kalkaṃ māṃsarasaiḥ pibet /
AHS, Kalpasiddhisthāna, 1, 40.1 ekaṃ dhāmārgavaṃ dve vā mānase mṛditaṃ pibet /
AHS, Kalpasiddhisthāna, 1, 42.2 kośātakyā samaṃ siddhaṃ tadrasaṃ lavaṇaṃ pibet //
AHS, Kalpasiddhisthāna, 1, 43.2 kṣveḍakvāthaṃ pibet siddhaṃ miśram ikṣurasena vā //
AHS, Kalpasiddhisthāna, 2, 7.2 vātāmaye pibed amlaiḥ paitte sājyasitāmadhu //
AHS, Kalpasiddhisthāna, 2, 13.2 cūrṇaṃ phalarasakṣaudrasaktubhistarpaṇaṃ pibet //
AHS, Kalpasiddhisthāna, 2, 26.2 svarṇakṣīrīṃ ca hemante cūrṇam uṣṇāmbunā pibet //
AHS, Kalpasiddhisthāna, 2, 40.1 śuṣkaṃ cūrṇaṃ punaḥ kṛtvā tataḥ pāṇitalaṃ pibet /
AHS, Kalpasiddhisthāna, 2, 47.1 pibet kṛtvā tu guṭikāṃ mastumūtrasurādibhiḥ /
AHS, Kalpasiddhisthāna, 2, 48.1 saptāhaṃ snukpayaḥpītān rasenājyena vā pibet /
AHS, Kalpasiddhisthāna, 2, 48.1 saptāhaṃ snukpayaḥpītān rasenājyena vā pibet /
AHS, Kalpasiddhisthāna, 2, 54.1 tat pibenmastumadirātakrapīlurasāsavaiḥ /
AHS, Kalpasiddhisthāna, 3, 2.1 pītaṃ prayātyadhastasminn iṣṭahānir malodayaḥ /
AHS, Kalpasiddhisthāna, 3, 15.2 sasaindhavān pibenmadyaiḥ sarpiṣoṣṇodakena vā //
AHS, Kalpasiddhisthāna, 3, 16.2 pītauṣadhasya vegānāṃ nigrahānmārutādayaḥ //
AHS, Kalpasiddhisthāna, 3, 21.2 pītauṣadhasya vegānāṃ nigraheṇa kaphena vā //
AHS, Kalpasiddhisthāna, 3, 26.2 lājacūrṇaiḥ pibenmantham atiyogaharaṃ param //
AHS, Kalpasiddhisthāna, 3, 27.2 pibet phalarasair manthaṃ saghṛtakṣaudraśarkaram //
AHS, Kalpasiddhisthāna, 3, 36.2 pibejjīvābhisaṃdhānaṃ jīvaṃ taddhyāśu gacchati //
AHS, Kalpasiddhisthāna, 5, 26.1 dāhādiṣu trivṛtkalkaṃ mṛdvīkāvāriṇā pibet /
AHS, Kalpasiddhisthāna, 5, 27.1 viśuddhaśca pibecchītāṃ yavāgūṃ śarkarāyutām /
AHS, Utt., 1, 15.1 mātureva pibet stanyaṃ taddhyalaṃ dehavṛddhaye /
AHS, Utt., 1, 20.1 stanyābhāve payaśchāgaṃ gavyaṃ vā tadguṇaṃ pibet /
AHS, Utt., 1, 42.2 sakaṇaiḥ sādhitaṃ pītaṃ vāṅmedhāsmṛtikṛd ghṛtam //
AHS, Utt., 1, 45.1 tat pītaṃ dhanyam āyuṣyaṃ vāṅmedhāsmṛtibuddhikṛt /
AHS, Utt., 2, 9.2 tatra vātātmake stanye daśamūlaṃ tryahaṃ pibet //
AHS, Utt., 2, 11.1 tataḥ pibed anyatamaṃ vātavyādhiharaṃ ghṛtam /
AHS, Utt., 2, 14.1 dhātrī kumāraśca pibet kvāthayitvā saśārivam /
AHS, Utt., 2, 18.2 athācaritasaṃsargī mustādiṃ kvathitaṃ pibet //
AHS, Utt., 2, 33.1 pītavantaṃ tanuṃ peyām annādaṃ ghṛtasaṃyutām /
AHS, Utt., 2, 58.2 pītaṃ pītaṃ vamati yaḥ stanyaṃ taṃ madhusarpiṣā //
AHS, Utt., 2, 58.2 pītaṃ pītaṃ vamati yaḥ stanyaṃ taṃ madhusarpiṣā //
AHS, Utt., 2, 68.2 pītvā kumāraḥ stanyena mucyate tālukaṇṭakāt //
AHS, Utt., 2, 77.3 sthito muhūrtaṃ dhauto 'nu pītas taṃ taṃ jayed gadam //
AHS, Utt., 7, 19.1 apasmārajvaronmādakāmalāntakaraṃ pibet /
AHS, Utt., 9, 25.1 pītvā dhātrī vamet kṛṣṇāyaṣṭīsarṣapasaindhavaiḥ /
AHS, Utt., 11, 30.1 tris trivṛdvāriṇā pakvaṃ kṣataśukre ghṛtaṃ pibet /
AHS, Utt., 11, 43.2 harṣaṇaṃ triphalākvāthapītena lavaṇena vā //
AHS, Utt., 13, 4.1 kārṣikair niśi tat pītaṃ timirāpaharaṃ param /
AHS, Utt., 13, 12.1 yuktaṃ pibet tat timirī tadyuktaṃ vā varārasam /
AHS, Utt., 13, 15.2 māsam ekaṃ hitāhāraḥ pibann āmalakodakam //
AHS, Utt., 13, 49.2 kṣīre caturguṇe śreṣṭhākalkapakvaṃ pibet tataḥ //
AHS, Utt., 13, 68.2 vidhyet sirāṃ pītavato dadyāccānu virecanam //
AHS, Utt., 14, 19.2 saptāhaṃ nācaret snehapītavaccātra yantraṇā //
AHS, Utt., 16, 18.2 vyoṣasiddhaṃ kaphe pītvā yavakṣārāvacūrṇitam //
AHS, Utt., 18, 1.3 karṇaśūle pavanaje pibed rātrau rasāśitaḥ /
AHS, Utt., 19, 1.4 nīcātyuccopadhānena pītenānyena vāriṇā //
AHS, Utt., 20, 4.2 kavoṣṇaṃ daśamūlāmbu jīrṇāṃ vā vāruṇīṃ pibet //
AHS, Utt., 20, 8.1 sāragvadhaṃ pibeddhūmaṃ vasājyamadanānvitam /
AHS, Utt., 20, 9.2 pibed vātapratiśyāye sarpir vātaghnasādhitam //
AHS, Utt., 20, 11.1 pittaraktotthayoḥ peyaṃ sarpir madhurakaiḥ śṛtam /
AHS, Utt., 20, 13.2 sakṣāraṃ vā ghṛtam pītvā vamet piṣṭaistu nāvanam //
AHS, Utt., 20, 17.2 kṣaumagarbhāṃ kṛtāṃ vartiṃ dhūmaṃ ghrāṇāsyataḥ pibet //
AHS, Utt., 22, 55.2 harītakīkaṣāyo vā peyo mākṣikasaṃyutaḥ //
AHS, Utt., 22, 70.2 mūtrasrutaṃ haṭhakṣāraṃ paktvā kodravabhuk pibet //
AHS, Utt., 22, 103.2 yaṣṭyāhvarājadrumacandanaiśca kvāthaṃ pibet pākaharaṃ mukhasya //
AHS, Utt., 22, 104.2 pītaḥ kaṣāyo madhunā nihanti mukhe sthitaścāsyagadān aśeṣān //
AHS, Utt., 23, 13.1 śirasaste pibanto 'sraṃ ghorāḥ kurvanti vedanāḥ /
AHS, Utt., 24, 1.4 ghṛtam aktaśirā rātrau pibed uṣṇapayo'nupaḥ //
AHS, Utt., 24, 6.1 varge 'tra pakvaṃ kṣīre ca peyaṃ sarpiḥ saśarkaram /
AHS, Utt., 24, 18.2 kṛmibhiḥ pītaraktatvād raktam atra na nirharet //
AHS, Utt., 26, 39.2 bhuñjītānnaṃ yavāgūṃ vā pibet saindhavasaṃyutām //
AHS, Utt., 26, 40.1 atiniḥsrutaraktastu bhinnakoṣṭhaḥ pibed asṛk /
AHS, Utt., 26, 53.1 sakṣaudre ca vraṇe baddhe sujīrṇe 'nne ghṛtaṃ pibet /
AHS, Utt., 27, 21.2 prātaḥ prātaḥ pibed bhagnaḥ śītalaṃ lākṣayā yutam //
AHS, Utt., 27, 37.1 punarapi pītapayaskāṃstān pūrvavad eva śoṣitān bāḍham /
AHS, Utt., 30, 7.1 sirāgranthau nave peyaṃ tailaṃ sāhacaraṃ tathā /
AHS, Utt., 30, 10.2 traivṛtaṃ vā pibed evam aśāntāvagninā dahet //
AHS, Utt., 30, 13.1 ūrdhvādhaḥśodhanaṃ peyam apacyāṃ sādhitaṃ ghṛtam /
AHS, Utt., 30, 14.2 sirayāpahared raktaṃ piben mūtreṇa tārkṣyajam //
AHS, Utt., 30, 25.2 tailaṃ prasādhitaṃ pītaṃ samūlām apacīṃ jayet //
AHS, Utt., 30, 36.1 kṣārapītena sūtreṇa bahuśo dārayed gatim /
AHS, Utt., 32, 5.1 pibet kṣaudrānvitaṃ sarpir nimbāragvadhalepanam /
AHS, Utt., 34, 29.2 yonivātavikāraghnaṃ tat pītaṃ garbhadaṃ param //
AHS, Utt., 34, 32.2 piben madyaiḥ salavaṇaistathā kṛṣṇopakuñcike //
AHS, Utt., 34, 48.2 pibed arśaḥsvatīsāre raktaṃ yaścopaveśyate //
AHS, Utt., 34, 66.2 phalasarpiriti khyātaṃ puṣpe pītaṃ phalāya yat //
AHS, Utt., 35, 58.2 pibed rasena vāmlena garopahatapāvakaḥ //
AHS, Utt., 36, 35.2 viṣapītasya daṣṭasya digdhenābhihatasya ca //
AHS, Utt., 36, 54.1 pibed ghṛtaṃ ghṛtakṣaudram agadaṃ vā ghṛtāplutam /
AHS, Utt., 36, 65.2 mañjiṣṭhā madhukaṃ ceti daṣṭo maṇḍalinā pibet //
AHS, Utt., 36, 69.2 pibet purāṇaṃ ca ghṛtaṃ varācūrṇāvacūrṇitam //
AHS, Utt., 36, 74.2 agadaṃ madhusarpirbhyāṃ saṃyuktaṃ tvaritaṃ pibet //
AHS, Utt., 36, 75.1 dvitīye vamanaṃ kṛtvā tadvad evāgadaṃ pibet /
AHS, Utt., 36, 76.1 pibeccaturthe pūrvoktāṃ yavāgūṃ vamane kṛte /
AHS, Utt., 36, 79.1 tṛtīye vamitaḥ peyāṃ vege maṇḍalināṃ pibet /
AHS, Utt., 36, 80.2 alābunā hared raktaṃ pūrvavaccāgadaṃ pibet //
AHS, Utt., 36, 83.1 tamālaḥ kesaraṃ śītaṃ pītaṃ taṇḍulavāriṇā /
AHS, Utt., 37, 25.2 taṇḍulīyakatulyāṃśāṃ trivṛtāṃ sarpiṣā pibet //
AHS, Utt., 37, 28.2 daśāṅgam agadaṃ pītvā sarvakīṭaviṣaṃ jayet //
AHS, Utt., 37, 76.1 kaphe jyeṣṭhāmbunā pītvā viṣam āśu samudvamet /
AHS, Utt., 38, 22.1 madanasya ca saṃcūrṇya dadhnā pītvā viṣaṃ vamet /
AHS, Utt., 38, 23.1 pūrvakalpena pātavyaṃ sarvonduraviṣāpaham /
AHS, Utt., 38, 28.1 pibecchālyodanaṃ dadhnā bhuñjāno mūṣikārditaḥ /
AHS, Utt., 38, 28.2 takreṇa śarapuṅkhāyā bījaṃ saṃcūrṇya vā pibet //
AHS, Utt., 38, 30.1 kapitthamadhyatilakatilāṅkollajaṭāḥ pibet /
AHS, Utt., 38, 31.2 kaṭukālābuvinyastaṃ pītaṃ vāmbu niśoṣitam //
AHS, Utt., 38, 35.2 pradihyād agadaistaistaiḥ purāṇaṃ ca ghṛtaṃ pibet //
AHS, Utt., 38, 37.1 pibet sadhattūraphalāṃ śvetāṃ vāpi punarnavām /
AHS, Utt., 39, 11.2 haridrāṃ pippalīṃ vellaṃ guḍaṃ coṣṇāmbunā pibet //
AHS, Utt., 39, 30.2 kṣīraṃ śṛtaṃ cānu pibet prakāmaṃ tenaiva varteta ca māsam ekam //
AHS, Utt., 39, 54.2 akṣamātraṃ tato mūlāc cūrṇitāt payasā pibet //
AHS, Utt., 39, 56.2 subhāvitaḥ svena rasena tasmān mātrāṃ parāṃ prāsṛtikīṃ pibed yaḥ //
AHS, Utt., 39, 58.1 vārāhīkandam ārdrārdraṃ kṣīreṇa kṣīrapaḥ pibet /
AHS, Utt., 39, 59.2 ghṛtakṣaudraplutaṃ lihyāt tatpakvaṃ vā ghṛtaṃ pibet //
AHS, Utt., 39, 63.2 sarpiṣā madhusarpirbhyāṃ piban vā payasā yatiḥ //
AHS, Utt., 39, 65.2 mūtreṇa śvitrakuṣṭhāni pītas takreṇa pāyujān //
AHS, Utt., 39, 67.2 aṣṭāṃśaśiṣṭaṃ tatkvāthaṃ sakṣīraṃ śītalaṃ pibet //
AHS, Utt., 39, 88.1 caturthabhaktāntaritaḥ prātaḥ pāṇitalaṃ pibet /
AHS, Utt., 39, 90.2 sāyam asnehalavaṇāṃ yavāgūṃ śītalāṃ pibet //
AHS, Utt., 39, 91.1 pañcāhāni pibet tailam itthaṃ varjyān vivarjayan /
AHS, Utt., 39, 92.2 nihitaṃ pūrvavat pakṣaṃ piben māsaṃ suyantritaḥ //
AHS, Utt., 39, 94.1 sarpirmadhuyutaṃ pītaṃ tad eva khadirād vinā /
AHS, Utt., 39, 100.2 piṣṭās tā balibhiḥ peyāḥ śṛtā madhyabalair naraiḥ //
AHS, Utt., 39, 103.2 prātaḥ pibet tat salilāñjalibhyāṃ varṣaṃ yatheṣṭāśanapānaceṣṭaḥ //
AHS, Utt., 39, 119.1 pibed gaṇḍūṣamātraṃ prāk kaṇṭhanālīviśuddhaye /
AHS, Utt., 39, 120.2 śeṣaṃ pibet klamāpāye sthiratāṃ gata ojasi //
AHS, Utt., 39, 124.1 madyam ekaṃ pibet tatra tṛṭprabandhe jalānvitam /
AHS, Utt., 39, 145.2 triśaḥ samastam athavā prāk pītaṃ sthāpayed vayaḥ //
AHS, Utt., 39, 147.1 harītakīṃ sarpiṣi sampratāpya samaśnatas tat pibato ghṛtaṃ ca /
AHS, Utt., 39, 154.1 punarnavasyārdhapalaṃ navasya piṣṭaṃ pibed yaḥ payasārdhamāsam /
AHS, Utt., 39, 162.1 ye māsam ekaṃ svarasaṃ pibanti dine dine bhṛṅgarajaḥsamuttham /
AHS, Utt., 40, 27.2 śarkarāmadhusarpirbhir līḍhvā yo 'nu payaḥ pibet //
AHS, Utt., 40, 29.2 kulīraśṛṅgyā yaḥ kalkam āloḍya payasā pibet //
AHS, Utt., 40, 31.1 pibed bāṣkayaṇaṃ cānu kṣīraṃ na kṣayam eti saḥ /
AHS, Utt., 40, 32.1 dhāroṣṇena naraḥ pītvā payasā rāsabhāyate /
AHS, Utt., 40, 34.2 piban kṣīreṇa jīrṇo 'pi gacchati pramadāśatam //
Bhallaṭaśataka
BhallŚ, 1, 44.1 āstrīśiśu prathita eṣa pipāsitebhyaḥ saṃrakṣyate 'mbudhir apeyatayaiva dūrāt /
BhallŚ, 1, 88.1 kilaikaculukena yo munir apāram abdhiṃ papau sahasram api ghasmaro 'vikṛtam eṣa teṣāṃ pibet /
BhallŚ, 1, 88.1 kilaikaculukena yo munir apāram abdhiṃ papau sahasram api ghasmaro 'vikṛtam eṣa teṣāṃ pibet /
Bodhicaryāvatāra
BoCA, 5, 65.1 na khāditavyamaśuci tvayā peyaṃ na śoṇitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 25.1 atha nirmakṣikaṃ bhadra madhu pātuṃ manorathaḥ /
BKŚS, 2, 29.2 kṛtajotkāram anyonyaṃ pīyate sma tato madhu //
BKŚS, 11, 91.2 vayam eva viṣaṃ pūrvaṃ pibāmaḥ kalpyatām iti //
BKŚS, 11, 98.2 jvariṣyāmīti saṃcintya maṇḍaṃ pibati muṇḍitaḥ //
BKŚS, 11, 99.2 tatraiva vidyāma nyañco pāsyāmas tyajyatāṃ tvarā //
BKŚS, 12, 44.2 ātmānam aṅgirā mene pītāmṛtam ivāmṛtam //
BKŚS, 13, 8.1 pītaikamadhuśuktiṃ ca māṃ sāpṛcchat kṛtasmitā /
BKŚS, 13, 10.2 pīyatām iti pītaṃ ca punas tadvacanānmayā //
BKŚS, 13, 10.2 pīyatām iti pītaṃ ca punas tadvacanānmayā //
BKŚS, 13, 13.1 tasyām api ca pītāyām apaśyaṃ vegavadbhramān /
BKŚS, 13, 19.2 bhavatāpi rucau satyāṃ sthīyatāṃ pīyatām iti //
BKŚS, 13, 23.1 taṃ pibantaṃ sahāvābhyām ālokya marubhūtikaḥ /
BKŚS, 13, 23.2 niḥśaṅkaḥ pātum ārabdhas taṃ ca dṛṣṭvā tapantakaḥ //
BKŚS, 13, 36.1 tasmāt pibata niḥśaṅkāḥ kāpiśāyanam āsavam /
BKŚS, 14, 119.1 yac ca pātum anicchantaḥ pāyitāḥ stha balān madhu /
BKŚS, 16, 76.1 abravīc ca payaḥpānaṃ yūyaṃ pibata pānakam /
BKŚS, 16, 77.2 tat pītaṃ pānasādṛśyāt pānabuddhyaiva pānakam //
BKŚS, 18, 16.2 anubhūtajalakrīḍāḥ khādanti ca pibanti ca //
BKŚS, 18, 23.1 yadi pītaṃ na vā pītaṃ svadārasahitair madhu /
BKŚS, 18, 23.1 yadi pītaṃ na vā pītaṃ svadārasahitair madhu /
BKŚS, 18, 34.1 sadoṣaṃ yadi pānaṃ ca svayaṃ mā sma pibas tataḥ /
BKŚS, 18, 34.2 suhṛdaḥ pibataḥ paśya sadāratanayān iti //
BKŚS, 18, 38.2 pibataś ca madhu prītapriyākaratalārpitam //
BKŚS, 18, 45.1 yadi tāvad idaṃ sarve pibanti suhṛdas tataḥ /
BKŚS, 18, 50.2 idaṃ puṣkaramadhv eṣa sānudāsaḥ pibatv iti //
BKŚS, 18, 51.2 na ca madyam iti śrutvā pītavān asmi tan madhu //
BKŚS, 18, 56.1 tena dattaṃ tu tat pītvā svabhāvāpoḍhamānasaḥ /
BKŚS, 18, 73.1 pītvā ca puṣkaramadhu prītayā sahitas tayā /
BKŚS, 18, 86.2 drākṣāmadhu tvayā pītaṃ sādhitā ca vilāsinī //
BKŚS, 18, 116.1 na vartate sakṛt pātum atas triḥ pīyatām iti /
BKŚS, 18, 116.1 na vartate sakṛt pātum atas triḥ pīyatām iti /
BKŚS, 18, 167.1 puṣkariṇyāṃ tataḥ snātvā pibantīva viṣāṇakāḥ /
BKŚS, 18, 369.2 agastyapītapānīyasāgarākāram āpaṇam //
BKŚS, 19, 41.1 atha yātrotsave tatra pītveva madhu bhāskaraḥ /
BKŚS, 20, 27.2 munipītāmbudhicchāyaṃ harmyāgraṃ tad adṛśyata //
BKŚS, 20, 76.2 gavākṣasthodapātrastham udakaṃ pītam ātmanā //
BKŚS, 20, 78.2 tena pītena mūḍho 'yaṃ sadyaḥ prāṇair viyojitaḥ //
BKŚS, 22, 201.2 na hi rudreṇa pīteti pibanti brāhmaṇāḥ surām //
BKŚS, 22, 201.2 na hi rudreṇa pīteti pibanti brāhmaṇāḥ surām //
BKŚS, 22, 238.1 gaṇikāḍākinībhiś ca pītasarvāṅgalohitaḥ /
BKŚS, 22, 265.1 tataḥ kāpālikā mattāḥ pibanto baddhamaṇḍalāḥ /
Daśakumāracarita
DKCar, 1, 1, 40.1 sā sasaṃbhramam āgatyāmandahṛdayānandasaṃphullavadanāravindā tam upoṣitābhyām ivānimiṣitābhyāṃ locanābhyāṃ pibantī vikasvareṇa svareṇa purohitāmātyajanam uccairāhūya tebhyastamadarśayat //
DKCar, 1, 3, 1.1 deva bhavaccaraṇakamalasevābhilāṣībhūto 'haṃ bhramannekasyāṃ vanāvanau pipāsākulo latāparivṛtaṃ śītalaṃ nadasalilaṃ pibannujjvalākāraṃ ratnaṃ tatraikamadrākṣam /
DKCar, 2, 4, 122.0 nahi tādṛśādbhāgyarāśervinā mādṛśo jano 'lpapuṇyas tavārhati kalapralāpāmṛtāni karṇābhyāṃ pātum //
DKCar, 2, 6, 119.1 nivṛttaṃ ca patimudakābhyarthinam uddhṛtya kūpātpiba rujati me śiraḥ śirorogaḥ ityudañcanaṃ sarajjuṃ puraścikṣepa //
DKCar, 2, 6, 158.1 pītvā cāpanītādhvaklamaḥ prahṛṣṭaḥ praklinnasakalagātraḥ sthito 'bhūt //
DKCar, 2, 6, 164.1 so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ pravālotpīḍaparimalaphullaghrāṇarandhro mādhuryaprakarṣāvarjitarasanendriyas tadacchaṃ pānīyamākaṇṭhaṃ papau //
DKCar, 2, 9, 13.0 ataḥparaṃ cetkṣaṇamapi yūyaṃ vilambaṃ vidhāsyatha tato māṃ vasumatīṃ ca mātaraṃ kathāvaśeṣāveva śroṣyatheti jñātvā pānīyamapi pathi bhūtvā peyam iti //
Divyāvadāna
Divyāv, 1, 141.0 ko 'sau nirghṛṇahṛdayastyaktaparalokaśca ya eṣāṃ pratodayaṣṭiṃ kāye nipātayiṣyati tena ta utsṛṣṭāḥ adyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata anavamarditāni pānīyāni pibata anāvilāni caturdiśaṃ ca śītalā vāyavo vāntviti //
Divyāv, 2, 621.0 ekaiko nāgaḥ saṃlakṣayati aho bata bhagavān mama pānīyaṃ pibatu iti //
Divyāv, 2, 622.0 bhagavān saṃlakṣayati yadi ekasyaiva pānīyaṃ pāsyāmi eṣāṃ bhaviṣyati anyathātvam //
Divyāv, 10, 11.1 tatastatkvāthaṃ pibanti //
Divyāv, 10, 13.0 śalākāvṛttir nāma tasmin kāle manuṣyāḥ khalu bilebhyo dhānyaguḍakāni śalākayā ākṛṣya bahūdakasthālyāṃ kvāthayitvā pibanti //
Divyāv, 13, 457.1 pānakaṃ piba //
Divyāv, 13, 463.1 āyuṣmatā svāgatena tatpānakaṃ pītam //
Divyāv, 13, 475.1 tasmānna bhikṣuṇā madyaṃ pātavyaṃ dātavyaṃ vā //
Divyāv, 18, 127.1 sa ca dārakaḥ stanaṃ pītvāpi sarvaṃ naiva tṛptimupayāti //
Divyāv, 18, 129.1 sa ca dārakaḥ sarvāsāmapi stanaṃ pītvā naiva tṛptimabhyupagacchate //
Divyāv, 18, 131.1 sa dārakastasyā api chagalikāyāḥ kṣīraṃ pītvā janikāyāśca stanaṃ naiva tṛpyate //
Divyāv, 18, 389.1 sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt mahāsamudraṃ pibāmi vaihāyasena gacchāmi imau candrādityau evaṃ maharddhikau evaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi rājño rathe yojayāmi ṛṣīn śvetān hastinaḥ haṃsān siṃhān mahāśailaṃ parvatāniti //
Divyāv, 20, 49.1 dṛṣṭvā ca punarasyaitadabhavat kliśyanti bateme sattvāḥ saṃkliśyanti bateme sattvā yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā asyā eva stanau pītvā atraiva kālaṃ kariṣyati iti //
Harivaṃśa
HV, 5, 5.2 prāvartan na papuḥ somaṃ hutaṃ yajñeṣu devatāḥ //
HV, 23, 35.2 yajatā saha śakreṇa somaḥ pīto mahātmanā //
HV, 23, 78.1 eṣa te triṣu lokeṣu saṃkṣipyāpaḥ pibāmy aham /
HV, 23, 79.1 tataḥ pītāṃ mahātmāno gaṅgāṃ dṛṣṭvā maharṣayaḥ /
HV, 30, 10.1 yo 'ntakāle jagat pītvā kṛtvā toyamayaṃ vapuḥ /
HV, 30, 14.2 pātālastho 'rṇavagataṃ papau toyamayaṃ haviḥ //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 2, 12.1 abhinavapaṭupāṭalāmodasurabhiparimalaṃ na kevalaṃ jalam janasya pavanamapi pātumabhūdabhilāṣo divasakarasantāpāt //
Kirātārjunīya
Kir, 7, 33.1 āroḍhuḥ samavanatasya pītaśeṣe sāśaṅkaṃ payasi samīrite kareṇa /
Kir, 9, 51.1 pātum āhitaratīny abhileṣus tarṣayanty apunaruktarasāni /
Kir, 9, 55.1 svāditaḥ svayam athaidhitamānaṃ lambhitaḥ priyatamaiḥ saha pītaḥ /
Kir, 9, 78.1 gatavati nakhalekhālakṣyatām aṅgarāge samadadayitapītātāmrabimbādharāṇām /
Kir, 12, 35.2 pātum asuranidhanena vibhū bhuvam abhyupetya manujeṣu tiṣṭhataḥ //
Kir, 16, 46.1 darīmukhair āsavarāgatāmraṃ vikāsi rukmacchadadhāma pītvā /
Kir, 17, 36.2 anyadvipāpītajale satarṣaṃ mataṅgajasyeva nagāśmarandhre //
Kumārasaṃbhava
KumSaṃ, 3, 36.1 madhu dvirephaḥ kusumaikapātre papau priyāṃ svām anuvartamānaḥ /
KumSaṃ, 4, 37.2 avibhajya paratra taṃ mayā sahitaḥ pāsyati te sa bāndhavaḥ //
KumSaṃ, 4, 44.2 ravipītajalā tapātyaye punar oghena hi yujyate nadī //
KumSaṃ, 7, 64.1 tam ekadṛśyaṃ nayanaiḥ pibantyo nāryo na jagmur viṣayāntarāṇi /
KumSaṃ, 7, 84.1 ālocanāntaṃ śravaṇe vitatya pītaṃ guros tadvacanaṃ bhavānyā /
KumSaṃ, 8, 36.2 hīyamānam ahar atyayātapaṃ pīvaroru pibatīva barhiṇaḥ //
KumSaṃ, 8, 70.1 etad ucchvasitapītam aindavaṃ voḍhum akṣamam iva prabhārasam /
KumSaṃ, 8, 80.2 ānanena na tu tāvad īśvaraś cakṣuṣā ciram umāmukhaṃ papau //
Kāmasūtra
KāSū, 2, 5, 39.1 sakacagraham unnamya mukhaṃ tasya tataḥ pibet /
KāSū, 2, 10, 1.1 nāgarakaḥ saha mitrajanena paricārakaiśca kṛtapuṣpopahāre saṃcāritasurabhidhūpe ratyāvāse prasādhite vāsagṛhe kṛtasnānaprasādhanāṃ yuktyā pītāṃ striyaṃ sāntvanaiḥ punaḥ pānena copakramet /
KāSū, 5, 5, 14.6 praviṣṭāṃ pūjitāṃ pītavartīm praṇihitā rājadāsīti samānaṃ pūrveṇa /
KāSū, 7, 1, 4.1 uccaṭākandaś ca yaṣṭīmadhukaṃ ca saśarkareṇa payasā pītvā vṛṣo bhavati /
Kāvyādarśa
KāvĀ, 1, 96.1 padmāny arkāṃśuniḥṣṭhyūtāḥ pītvā pāvakavipruṣaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 45.2 mayā madhuvrateneva pāyaṃ pāyam aramyata //
KāvĀ, Dvitīyaḥ paricchedaḥ, 45.2 mayā madhuvrateneva pāyaṃ pāyam aramyata //
KāvĀ, Dvitīyaḥ paricchedaḥ, 90.1 candramāḥ pīyate devair mayā tvanmukhacandramāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 206.1 piban madhu yathākāmaṃ bhramaraḥ phullapaṅkaje /
Kāvyālaṃkāra
KāvyAl, 4, 48.1 bhūbhṛtāṃ pītasomānāṃ nyāyye vartmani tiṣṭhatām /
KāvyAl, 5, 3.2 prathamālīḍhamadhavaḥ pibanti kaṭu bheṣajam //
Kūrmapurāṇa
KūPur, 1, 10, 31.2 pītvā tadakṣaraṃ brahma śāśvataṃ paramāmṛtam //
KūPur, 1, 10, 60.2 pīyate devatāsaṅghaistasmai somātmane namaḥ //
KūPur, 1, 10, 65.1 yaḥ parānte parānandaṃ pītvā divyaikasākṣikam /
KūPur, 1, 25, 11.2 samprekṣya saṃsthitāḥ kāścit papustadvadanāmṛtam //
KūPur, 1, 35, 18.2 tatra snātvā ca pītvā ca mucyate sarvapātakaiḥ //
KūPur, 1, 36, 9.1 adhaḥśirās tvayodhārām ūrdhvapādaḥ pibennaraḥ /
KūPur, 1, 37, 3.1 tatra snātvā ca pītvā ca yamunāyāṃ yudhiṣṭhira /
KūPur, 1, 41, 33.2 pibanti devatā viprā yataste 'mṛtabhojanāḥ //
KūPur, 1, 41, 35.1 pibanti dvikalaṃ kālaṃ śiṣṭā tasya kalā tu yā /
KūPur, 1, 41, 37.1 na somasya vināśaḥ syāt sudhā devaistu pīyate /
KūPur, 1, 42, 5.2 āste sa yogibhirnityaṃ pītvā yogāmṛtaṃ param //
KūPur, 1, 43, 18.2 sarit pravartate cāpi pīyate tatra vāsibhiḥ //
KūPur, 1, 44, 4.2 samāste yogayuktātmā pītvā tatparamāmṛtam //
KūPur, 1, 45, 42.2 āsāṃ pibanti salilaṃ vasanti saritāṃ sadā //
KūPur, 1, 46, 26.2 pītvā yogāmṛtaṃ labdhvā sākṣādānandamaiśvaram //
KūPur, 1, 47, 35.1 āsāṃ pibantaḥ salilaṃ jīvante tatra mānavāḥ /
KūPur, 1, 47, 63.2 svātmānandāmṛtaṃ pītvā paraṃ tat tamasaḥ param //
KūPur, 1, 47, 65.2 samāste tanmanā nityaṃ pītvā nārāyaṇāmṛtam //
KūPur, 2, 6, 36.2 pibatyakhilamambhodhimīśvarasya niyogataḥ //
KūPur, 2, 13, 1.2 bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe /
KūPur, 2, 13, 5.1 bhojane saṃdhyayoḥ snātvā pītvā mūtrapurīṣayoḥ /
KūPur, 2, 16, 60.1 na cāṅganakhavādaṃ vai kuryānnāñjalinā pibet /
KūPur, 2, 16, 74.1 na vāmahastenoddhatya pibed vaktreṇa vā jalam /
KūPur, 2, 16, 93.2 na bhakṣayedabhakṣyāṇi nāpeyaṃ ca pibed dvijaḥ //
KūPur, 2, 17, 43.2 pītvā patati karmabhyastvasaṃbhāṣyo bhaved dvijaḥ //
KūPur, 2, 17, 44.1 bhakṣayitvā hyabhakṣyāṇi pītvāpeyānyapi dvijaḥ /
KūPur, 2, 19, 9.1 amṛtāpidhānamasītyupariṣṭādapaḥ pibet /
KūPur, 2, 22, 19.2 coṣyapeyasamṛddhaṃ ca yathāśaktyā prakalpayet //
KūPur, 2, 24, 13.2 adhikaṃ cāpi vidyeta sa somaṃ pātumarhati //
KūPur, 2, 27, 29.2 ekapādena tiṣṭheta marīcīn vā pibet tadā //
KūPur, 2, 27, 30.2 payaḥ pibecchuklapakṣe kṛṣṇāpakṣe tu gomayam /
KūPur, 2, 28, 18.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
KūPur, 2, 31, 76.1 pītvā kadamṛtaṃ divyamānandaṃ parameṣṭhinaḥ /
KūPur, 2, 32, 1.2 surāpastu surāṃ taptāmagnivarṇāṃ svayaṃ pibet /
KūPur, 2, 32, 51.1 payaḥ pibet trirātraṃ tu śvānaṃ hatvā suyantritaḥ /
KūPur, 2, 33, 22.1 pītvā kṣīrāṇyapeyāni brahmacārī samāhitaḥ /
KūPur, 2, 33, 23.2 saṃdhinyāśca vivatsāyāḥ piban kṣīramidaṃ caret //
KūPur, 2, 33, 24.1 eteṣāṃ ca vikārāṇi pītvā mohena mānavaḥ /
KūPur, 2, 33, 35.1 surābhāṇḍodare vāri pītvā cāndrāyaṇaṃ caret /
KūPur, 2, 33, 35.3 gomūtrayāvakāhāraḥ pītaśeṣaṃ ca rāgavān //
KūPur, 2, 33, 37.1 cāṇḍālakūpabhāṇḍeṣu yadi jñānāt pibejjalam /
KūPur, 2, 33, 38.1 cāṇḍālena tu saṃspṛṣṭaṃ pītvā vāri dvijottamaḥ /
KūPur, 2, 33, 72.1 brāhmaṇastu śunā daṣṭastryahaṃ sāyaṃ payaḥ pibet /
KūPur, 2, 36, 6.2 pītvā caivodakaṃ śuddhaṃ gāṇapatyamavāpnuyāt //
KūPur, 2, 37, 77.2 śete yogāmṛtaṃ pītvā yat tad viṣṇoḥ paraṃ padam //
KūPur, 2, 39, 83.1 tatra snātvā ca pītvā ca dattvā caiva yathāvidhi /
KūPur, 2, 42, 16.2 tatra snātvā ca pītvā ca mucyate brahmahatyayā //
KūPur, 2, 43, 14.2 asahyaraśmirbhavati pibannambho gabhastibhiḥ //
KūPur, 2, 43, 15.1 tasya te raśmayaḥ sapta pibantyambu mahārṇave /
KūPur, 2, 43, 27.2 pibann apaḥ samiddho 'gniḥ pṛthivīmāśrito jvalan //
KūPur, 2, 43, 44.2 ādityaraśmibhiḥ pītaṃ jalamabhreṣu tiṣṭhati /
KūPur, 2, 44, 11.1 pītvā tatparamānandaṃ prabhūtamamṛtaṃ svayam /
KūPur, 2, 44, 12.1 pītvā nṛttāmṛtaṃ devī bhartuḥ paramamaṅgalā /
Liṅgapurāṇa
LiPur, 1, 9, 32.2 icchecchaktaḥ svayaṃ pātuṃ samudramapi nāturaḥ //
LiPur, 1, 13, 3.2 hemayajñopavītaś ca pītoṣṇīṣo mahābhujaḥ //
LiPur, 1, 15, 26.1 ahorātroṣitaḥ snātaḥ pibetkūrcaṃ śivāgrataḥ /
LiPur, 1, 21, 83.2 agniḥ sadārṇavāṃbhastvaṃ pibannapi na tṛpyase //
LiPur, 1, 23, 40.2 jīvaḥ prāṇabhṛtāṃ brahman punaḥ pītastanāḥ smṛtāḥ //
LiPur, 1, 25, 7.2 brahmakūrcaṃ ca pītvā tu sarvapāpaiḥ pramucyate //
LiPur, 1, 25, 27.2 pibetprakṣipya tristoyaṃ cakrī bhūtvā hyatandritaḥ //
LiPur, 1, 26, 24.2 prītyarthaṃ ca ṛcāṃ viprāḥ triḥ pītvā plāvya plāvya ca //
LiPur, 1, 35, 26.1 japtvā hutvābhimantryaivaṃ jalaṃ pītvā divāniśam /
LiPur, 1, 52, 36.1 haraṃ yajanti sarveśaṃ pibantīkṣurasaṃ śubham /
LiPur, 1, 52, 42.1 jaṃbūphalarasaṃ pītvā na jarā bādhate tvimān /
LiPur, 1, 54, 31.2 āpaḥ pītāstu sūryeṇa kramante śaśinaḥ kramāt //
LiPur, 1, 56, 5.1 devaiḥ pītaṃ kṣaye somamāpyāyayati nityaśaḥ /
LiPur, 1, 56, 5.2 pītaṃ pañcadaśāhaṃ tu raśminaikena bhāskaraḥ //
LiPur, 1, 56, 8.2 pibantyambumayaṃ devā madhu saumyaṃ sudhāmṛtam //
LiPur, 1, 56, 11.1 prakṣīyante parasyāntaḥ pīyamānāḥ kalāḥ kramāt /
LiPur, 1, 56, 12.1 trayastriṃśatsahasrāṇi devāḥ somaṃ pibanti vai /
LiPur, 1, 56, 12.2 evaṃ dinakramātpīte vibudhaistu niśākare //
LiPur, 1, 56, 13.1 pītvārdhamāsaṃ gacchanti amāvāsyāṃ surottamāḥ /
LiPur, 1, 56, 15.1 pibanti dvikalaṃ kālaṃ śiṣṭā tasya kalā tu yā /
LiPur, 1, 56, 16.1 māsatṛptimavāpyāgryāṃ pītvā gacchanti te 'mṛtam /
LiPur, 1, 56, 16.2 pitṛbhiḥ pīyamānasya pañcadaśyāṃ kalā tu yā //
LiPur, 1, 59, 12.1 tasmādapaḥ pibansūryo gobhir dīpyatyasau vibhuḥ /
LiPur, 1, 59, 21.1 yaścāsau tapate sūryaḥ pibannaṃbho gabhastibhiḥ /
LiPur, 1, 62, 30.2 pibanniva hṛṣīkeśaṃ nayanābhyāṃ jagatpatim //
LiPur, 1, 71, 129.1 na yayau tṛptimīśānaḥ pibanskandānanāmṛtam /
LiPur, 1, 71, 133.2 nṛtyāmṛtaṃ tadā pītvā pārvatīparameśvarau /
LiPur, 1, 76, 32.2 hasantaṃ ca nadantaṃ ca pibantaṃ kṛṣṇasāgaram //
LiPur, 1, 85, 146.1 āsyena na pibettoyaṃ tiṣṭhannañjalināpi vā /
LiPur, 1, 85, 193.2 nityamaṣṭaśataṃ japtvā pibed ambho'rkasannidhau //
LiPur, 1, 85, 200.1 aṣṭottarasahasreṇa pibedbrāhmīrasaṃ dvijāḥ /
LiPur, 1, 88, 56.1 tato 'sya māturāhārāt pītalīḍhapraveśanāt /
LiPur, 1, 89, 7.1 cakṣuḥpūtaṃ carenmārgaṃ vastrapūtaṃ jalaṃ pibet /
LiPur, 1, 89, 72.1 suptvā bhuktvā ca vai viprāḥ kṣuttvā pītvā ca vai tathā /
LiPur, 1, 89, 108.1 īkṣayedbhāskaraṃ devaṃ brahmakūrcaṃ tataḥ pibet /
LiPur, 1, 106, 21.2 ruroda māyayā tasyāḥ krodhāgniṃ pātum īśvaraḥ //
LiPur, 1, 106, 23.1 stanajena tadā sārdhaṃ kopamasyāḥ papau punaḥ /
LiPur, 1, 106, 26.1 pītvā nṛtyāmṛtaṃ śaṃbhor ākaṇṭhaṃ parameśvarī /
LiPur, 1, 107, 4.1 kadācit kṣīram alpaṃ ca pītavān mātulāśrame /
LiPur, 1, 107, 4.2 īrṣyayā mātulasuto hy apibat kṣīram uttamam //
LiPur, 1, 107, 5.1 pītvā sthitaṃ yathākāmaṃ dṛṣṭvā provāca mātaram /
LiPur, 1, 107, 10.1 pītvā ca kṛtrimaṃ kṣīraṃ mātrā dattaṃ dvijottamāḥ /
LiPur, 2, 7, 8.1 bhojyaṃ peyaṃ ca lehyaṃ ca namo nārāyaṇeti ca /
LiPur, 2, 8, 24.1 mādhvī pītā tayā sārdhaṃ tena rāgavivṛddhaye /
LiPur, 2, 12, 8.2 bhūtasaṃjīvanī ceṣṭā loke 'smin pīyate sadā //
LiPur, 2, 18, 7.1 apāma somam amṛtā abhūmāganma jyotiravidāma devān /
LiPur, 2, 51, 11.1 prasahya somamapibatsagaṇaiśca śacīpatiḥ /
LiPur, 2, 55, 26.1 pītvā yogāmṛtaṃ yogī mucyate brahmavittamaḥ /
Matsyapurāṇa
MPur, 16, 11.1 viṭpītaṃ mātulaṃ bandhumṛtvigācāryasomapān /
MPur, 25, 60.3 dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ pītaṃ tathā surayā mohitena //
MPur, 25, 62.2 yo brāhmaṇo 'dyaprabhṛtīha kaścinmohātsurāṃ pāsyati mandabuddhiḥ /
MPur, 30, 3.2 krīḍantyo'bhiratāḥ sarvāḥ pibantyo madhu mādhavam //
MPur, 30, 6.1 pibantyo lalanāstāśca divyābharaṇabhūṣitāḥ /
MPur, 47, 82.3 yadi pāsyasi bhadraṃ te tato mantrānavāpsyasi //
MPur, 48, 49.3 bhakṣyābhakṣyaṃ tathā caiva peyāpeyaṃ tathaiva ca //
MPur, 48, 93.2 somaḥ śukreṇa vai rājñā saha pīto mahātmanā //
MPur, 51, 26.1 apāṃ yoniḥ smṛtaḥ svāmbhaḥ seturnāma vibhāvyate /
MPur, 60, 6.2 dakṣeṇa pītamātraṃ tadrūpalāvaṇyakārakam //
MPur, 60, 10.1 pītaṃ yadbrahmaputreṇa yogajñānavidā punaḥ /
MPur, 61, 38.2 jagadvīkṣya sa kopena pītavānvaruṇālayam //
MPur, 77, 6.1 pañcagavyaṃ tataḥ pītvā svapettatpārśvataḥ kṣitau /
MPur, 77, 13.1 amṛtaṃ pibato vaktrātsūryasyāmṛtabindavaḥ /
MPur, 81, 19.1 rajanīṣu ca sarvāsu pibeddarbhodakaṃ budhaḥ /
MPur, 92, 11.1 amṛtaṃ pibatāṃ ye tu nipeturbhuvi śīkarāḥ /
MPur, 104, 15.2 avagāhya ca pītvā tu punātyāsaptamaṃ kulam //
MPur, 106, 27.2 tatra snātvā ca pītvā ca sarvapāpaiḥ pramucyate //
MPur, 107, 15.1 adhaḥśirāstu yo jvālāmūrdhvapādaḥ pibennaraḥ /
MPur, 108, 25.1 tatra snātvā ca pītvā ca yamunāyāṃ yudhiṣṭhira /
MPur, 108, 26.1 avagāhya ca pītvā ca punātyāsaptamaṃ kulam /
MPur, 113, 51.1 tasya pītvā phalarasaṃ saṃjīvanti samāyutam /
MPur, 113, 55.2 kālāmrasya rasaṃ pītvā te sarve sthirayauvanāḥ //
MPur, 113, 62.2 tasyāpi te phalarasaṃ pibanto vartayanti hi //
MPur, 113, 67.2 tasya pītvā phalarasaṃ tatra jīvanti mānavāḥ //
MPur, 113, 74.2 teṣāṃ te kṣīriṇāṃ kṣīraṃ pibanti hyamṛtopamam //
MPur, 114, 20.2 pibanti bahulā nadyo gaṅgā sindhuḥ sarasvatī //
MPur, 114, 64.2 tasya kimpuruṣāḥ sarve pibanto rasamuttamam //
MPur, 114, 67.2 harivarṣe narāḥ sarve pibantīkṣurasaṃ śubham //
MPur, 114, 77.2 taṃ pibanti sadā hṛṣṭā jambūrasamilāvṛte //
MPur, 114, 78.1 jambūphalarasaṃ pītvā na jarā bādhate'pi tān /
MPur, 117, 8.2 darīmukhaiḥ kvacidbhīmaiḥ pibantaṃ salilaṃ mahat /
MPur, 120, 26.2 kācitpibantī dadṛśe maireyaṃ nīlaśādvale //
MPur, 120, 27.2 kācitpapau varārohā kāntapāṇisamarpitam //
MPur, 120, 28.2 pītvā papraccha ramaṇaṃ kva gate te mamotpale //
MPur, 120, 29.1 tvayaiva pītau tau nūnamityuktā ramaṇena sā /
MPur, 120, 30.1 kācitkāntārpitaṃ subhrūḥ kāntapītāvaśeṣitam /
MPur, 120, 30.2 saviśeṣarasaṃ pānaṃ papau manmathavardhanam //
MPur, 121, 77.1 tatra saṃvartako nāma so'gniḥ pibati tajjalam /
MPur, 122, 37.1 tāḥ pibanti sadā hṛṣṭā nadīrjanapadāstu te /
MPur, 126, 36.2 śukle ca kṛṣṇe tadahaḥkrameṇa kālakṣaye caiva surāḥ pibanti //
MPur, 126, 37.2 sarve'mṛtaṃ tatpitaraḥ pibanti devāśca saumyāśca tathaiva kāvyāḥ //
MPur, 126, 41.1 harir haridbhir hriyate turaṃgamaiḥ pibatyathāpo haribhiḥ sahasradhā /
MPur, 126, 55.2 tataḥ pītakṣayaṃ somaṃ yupagadvyāpayan raviḥ //
MPur, 126, 56.1 pītaṃ pañcadaśāhaṃ ca raśminaikena bhāskaraḥ /
MPur, 126, 60.2 pibantyambumayaṃ devā madhu saumyaṃ tathāmṛtam //
MPur, 126, 63.1 prakṣīyate pare hyātmā pīyamānakalākramāt /
MPur, 126, 64.1 trayastriṃśatsahasrāṇi devāḥ somaṃ pibanti vai /
MPur, 126, 64.2 ityevaṃ pīyamānasya kṛṣṇe vardhanti tāḥ kalāḥ //
MPur, 126, 65.2 evaṃ dinakramātpīte devaiścāpi niśākare //
MPur, 126, 66.1 pītvārdhamāsaṃ gacchanti amāvāsyāṃ surāśca te /
MPur, 126, 68.1 pibanti dvikalaṃ kālaṃ śiṣṭāstāstu kalāstu yāḥ /
MPur, 126, 69.1 ardhamāsasamāptau tu pītvā gacchanti te'mṛtam /
MPur, 126, 72.1 pitṛbhiḥ pīyamānāyāṃ pañcadaśyāṃ tu vai kalām /
MPur, 128, 16.2 yaścāsau tapate sūryaḥ so 'paḥ pibati raśmibhiḥ //
MPur, 128, 20.3 candratārāgrahaiḥ sarvaiḥ pītā bhānorgabhastayaḥ //
MPur, 136, 64.2 suragururapibatpayo'mṛtaṃ tadraviriva saṃcitaśārvaraṃ tamo'ndham //
MPur, 136, 65.1 vāpīṃ pītvāsurendrāṇāṃ pītavāsā janārdanaḥ /
MPur, 137, 12.1 pītā sā vṛṣarūpeṇa kenaciddaityanāyaka /
MPur, 137, 14.1 mayā māyābalakṛtā vāpī pītā tviyaṃ yadi /
MPur, 137, 15.2 pītā vā yadi vā vāpī pītā vai pītavāsasā //
MPur, 137, 15.2 pītā vā yadi vā vāpī pītā vai pītavāsasā //
MPur, 137, 16.2 pāsyate viṣṇumajitaṃ varjayitvā gadādharam //
MPur, 139, 21.2 upadravaiḥ kulamiva pīyate tripure tamaḥ //
MPur, 140, 26.1 vakṣasaḥ sa śarastasya papau rudhiramuttamam /
MPur, 141, 22.1 tataḥ pītasudhaṃ somaṃ sūryo'sāvekaraśminā /
MPur, 141, 25.3 devaiḥ pītasudhaṃ somaṃ purā paścātpibedraviḥ //
MPur, 141, 25.3 devaiḥ pītasudhaṃ somaṃ purā paścātpibedraviḥ //
MPur, 141, 26.1 pītaṃ pañcadaśāhaṃ tu raśminaikena bhāskaraḥ /
MPur, 146, 2.2 karṇābhyāṃ pibatāṃ tṛptirasmākaṃ na prajāyate /
MPur, 153, 70.2 jambho jajvāla kopena pītājya iva pāvakaḥ //
MPur, 153, 136.2 mṛtasya māṃsamāharañchvajātayaśca saṃsthitāḥ kvacidvṛko gajāsṛjaṃ papau nilīyatāntrataḥ //
MPur, 153, 139.2 vipāṭya mauktikaṃ paraṃ priyaprasādamicchate samāṃsaśoṇitāsavaṃ papuśca yakṣarākṣasāḥ //
MPur, 158, 34.3 lajjayā viratisthāyāṃ tvamardhaṃ piba pāvaka //
MPur, 158, 35.2 ityuktaḥ prāñjalirvahnir apibadvīryamāhitam //
MPur, 158, 47.1 tasyai dadustayā cāpi tatpītaṃ kramaśo jalam /
MPur, 158, 47.2 pīte tu salile tasmiṃstatastasminsarovare //
MPur, 166, 2.1 tataḥ pītvārṇavān sarvānnadīḥ kūpāṃśca sarvaśaḥ /
MPur, 166, 3.2 pātālajalamādāya pibate rasamuttamam //
MPur, 167, 59.1 vahniḥ saṃvartako bhūtvā pibaṃstoyamayaṃ haviḥ /
MPur, 175, 58.3 mama yonirjalaṃ vipra tasya pītavataḥ sukham //
MPur, 175, 59.1 yatrāhamāsa niyataṃ pibanvārimayaṃ haviḥ /
Meghadūta
Megh, Pūrvameghaḥ, 16.1 tvayyāyattaṃ kṛṣiphalam iti bhrūvikārān abhijñaiḥ prītisnigdhairjanapadavadhūlocanaiḥ pīyamānaḥ /
Megh, Pūrvameghaḥ, 26.2 tīropāntastanitasubhagaṃ pāsyasi svādu yasmāt sabhrūbhaṅgaṃ mukham iva payo vetravatyāś calormi //
Megh, Pūrvameghaḥ, 46.1 tvanniṣyandocchvasitavasudhāgandhasamparkaramyaḥ srotorandhradhvanitasubhagaṃ dantibhiḥ pīyamānaḥ /
Megh, Pūrvameghaḥ, 55.1 tasyāḥ pātuṃ suragaja iva vyomni paścārdhalambī tvaṃ ced acchasphaṭikaviśadaṃ tarkayes tiryag ambhaḥ /
Nāradasmṛti
NāSmṛ, 2, 6, 12.2 cīrṇāḥ pītāś ca tā gopaḥ sāyāhne pratyupānayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 78.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
PABh zu PāśupSūtra, 1, 9, 110.1 mādyatīti striyaṃ dṛṣṭvā surāṃ pītvā na mādyati /
PABh zu PāśupSūtra, 1, 9, 116.1 kṣīraṃ pibanti madhu te pibanti somaṃ pibantyamṛtena sārdham /
PABh zu PāśupSūtra, 1, 9, 116.1 kṣīraṃ pibanti madhu te pibanti somaṃ pibantyamṛtena sārdham /
PABh zu PāśupSūtra, 1, 9, 116.1 kṣīraṃ pibanti madhu te pibanti somaṃ pibantyamṛtena sārdham /
PABh zu PāśupSūtra, 1, 9, 167.0 aniveditopayogo nāma bhakṣyabhojyalehyapeyacoṣyādīnām anyatamaṃ yatkiṃcid gurave 'niveditam upayuṅkte sa ucyate aniveditopayoga iti //
PABh zu PāśupSūtra, 1, 9, 257.2 madyaṃ pītvā gurudārāṃśca gatvā steyaṃ kṛtvā brahmahatyāṃ ca kṛtvā /
PABh zu PāśupSūtra, 1, 9, 293.2 pibed dvādaśa varṣāṇi na tad bhaikṣyasamaṃ bhavet //
PABh zu PāśupSūtra, 1, 9, 294.1 māsi māsi kuśāgreṇa yaḥ pibet somamagrajaḥ /
PABh zu PāśupSūtra, 1, 9, 296.1 yadyaj jalaṃ nirdhamaneṣv apeyaṃ nadīgataṃ tat punareva peyam /
PABh zu PāśupSūtra, 1, 12, 4.0 purīṣaṃ nāma yad etat pītakhāditāvalīḍhānām āhāraviśeṣāṇām ādhyātmikena agninā paripakvam apānena skhalati tat purīṣam //
PABh zu PāśupSūtra, 2, 13, 4.2 adya te rudhiraṃ tīvraṃ pibāmi puruṣādhama /
PABh zu PāśupSūtra, 5, 16, 10.0 taducyate apaḥ pītvā stheyam //
PABh zu PāśupSūtra, 5, 17, 9.0 apy apaḥ pītvā stheyaṃ na tu śāstravyapetena krameṇa vṛttyarjanaṃ kartavyamityarthaḥ //
PABh zu PāśupSūtra, 5, 17, 11.0 yathā bhaikṣyopadeśaṃ kṛtvā yogakarmaṇyudyamaḥ kartavya iti vyākhyātaṃ tathā apaḥ pītveti //
PABh zu PāśupSūtra, 5, 17, 13.0 tatra yadā grāmaṃ nagaraṃ vā kṛtsnamaṭitvā na kiṃcidāsādayati saḥ alābhakālaḥ aparyāptikālo nāma yadā bhikṣāṃ bhikṣādvayaṃ vā āsādayati tadā apaḥ pītvāpi stheyam //
PABh zu PāśupSūtra, 5, 17, 22.0 yathāpūrvaṃ grāmādi praviśya bhaikṣyārjanaṃ kṛtvālābhakāle aparyāptikāle vā tadanu paścād apaḥ pītvā stheyamiti kṛtvā bhagavatā etaduktam aśnīyādanupūrvaśa iti //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 80.1 jalabindukuśāgreṇa māse māse ca yaḥ pibet /
Suśrutasaṃhitā
Su, Sū., 11, 6.1 sa dvividhaḥ pratisāraṇīyaḥ pānīyaś ca //
Su, Sū., 11, 8.1 pānīyastu garagulmodarāgnisaṅgājīrṇārocakānāhaśarkarāśmaryābhyantaravidradhikṛmiviṣārśaḥsūpayujyate //
Su, Sū., 19, 19.2 āśukāri ca tat pītaṃ kṣipraṃ vyāpādayed vraṇam //
Su, Sū., 19, 35.1 saktūn vilepīṃ kulmāṣaṃ jalaṃ cāpi śṛtaṃ pibet /
Su, Sū., 29, 59.1 pibenmadhu ca tailaṃ ca yo vā paṅke 'vasīdati /
Su, Sū., 29, 66.1 labhetāśnīta vā pakvamannaṃ yaś ca pibet surām /
Su, Sū., 29, 71.1 raktapittī pibedyastu śoṇitaṃ sa vinaśyati /
Su, Sū., 43, 9.1 kṛtavedhanaphalapippalīnāṃ vamanadravyakaṣāyaparipītānāṃ bahuśaścūrṇamutpalādiṣu dattamāghrātaṃ vāmayati tattvanavabaddhadoṣeṣu yavāgūm ā kaṇṭhāt pītavatsu ca vidadhyāt /
Su, Sū., 44, 5.2 cūrṇīkṛtam saindhavanāgarāḍhyamamlaiḥ pibenmārutarogajuṣṭaḥ //
Su, Sū., 44, 6.1 ikṣor vikārair madhurai rasaistat paitte gade kṣīrayutaṃ pibecca /
Su, Sū., 44, 6.2 guḍūcyariṣṭatriphalārasena savyoṣamūtraṃ kaphaje pibettat //
Su, Sū., 44, 8.2 tatkalkabhāgaḥ samahauṣadhārdhaḥ sasaindhavo mūtrayutaś ca peyaḥ //
Su, Sū., 44, 27.2 pītaṃ virecanaṃ taddhi rūkṣāṇām api śasyate //
Su, Sū., 44, 30.2 pibedasāveva vidhiḥ kṣāramūtrāsaveṣvapi //
Su, Sū., 44, 34.1 nidadhyātkalase tāṃ tu surāṃ jātarasāṃ pibet /
Su, Sū., 44, 45.1 ṣaḍrātrāt saptarātrādvā te ca peye prakīrtite /
Su, Sū., 44, 66.2 lihyādguḍena salilaṃ paścāduṣṇaṃ pibennaraḥ //
Su, Sū., 44, 67.1 pippalyādikaṣāyeṇa pibetpiṣṭāṃ harītakīm /
Su, Sū., 44, 77.1 yuktaṃ pītaṃ tathā kṣīrarasābhyāṃ tu virecayet /
Su, Sū., 44, 82.1 mahāvṛkṣapayaḥpītair yavāgūstaṇḍulaiḥ kṛtā /
Su, Sū., 44, 82.2 pītā virecayatyāśu guḍenotkārikā kṛtā //
Su, Sū., 44, 84.1 cūrṇaṃ kāmpillakaṃ vāpi tatpītaṃ guṭikīkṛtam /
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Sū., 45, 10.1 yo 'vagāheta varṣāsu pibedvāpi navaṃ jalam /
Su, Sū., 45, 13.2 puṣpāvataṃsaṃ bhaume vā sugandhi salilaṃ pibet //
Su, Sū., 45, 15.1 vyāpannam salilaṃ yastu pibatīhāprasāditam /
Su, Sū., 45, 30.2 hikkāyāṃ snehapīte ca śītāmbu parivarjayet //
Su, Sū., 45, 89.2 pibettakraṃ kaphe cāpi vyoṣakṣārasamanvitam //
Su, Sū., 45, 110.1 peyaṃ mahāghṛtaṃ bhūtaiḥ kaphaghnaṃ pavanādhikaiḥ /
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 411.2 pītāḥ sadyobalakarā bhedinaḥ pavanāpahāḥ //
Su, Sū., 46, 438.2 tadādau karśayetpītaṃ sthāpayenmadhyasevitam //
Su, Sū., 46, 439.1 paścātpītaṃ bṛṃhayati tasmād vīkṣya prayojayet /
Su, Sū., 46, 440.1 bhavatyābādhajananam anupānam ataḥ pibet /
Su, Sū., 46, 440.2 na pibecchvāsakāsārto roge cāpyūrdhvajatruge //
Su, Sū., 46, 441.2 pītvādhvabhāṣyādhyayanageyasvapnānna śīlayet //
Su, Sū., 46, 456.2 khaḍān yūṣāṃśca peyāṃśca savye pārśve pradāpayet //
Su, Sū., 46, 462.1 tataḥ peyāṃstato bhojyān bhakṣyāṃścitrāṃstataḥ param /
Su, Sū., 46, 482.2 aśitaścodakaṃ yuktyā bhuñjānaścāntarā pibet //
Su, Sū., 46, 494.2 dviguṇaṃ ca pibettoyaṃ sukhaṃ samyak prajīryati /
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 7, 21.2 yaḥ snehapīto 'pyanuvāsito vā vānto virikto 'pyathavā nirūḍhaḥ //
Su, Nid., 7, 22.1 pibejjalaṃ śītalamāśu tasya srotāṃsi duṣyanti hi tadvahāni /
Su, Śār., 2, 14.1 granthibhūte pibet pāṭhāṃ tryūṣaṇaṃ vṛkṣakāṇi ca /
Su, Śār., 2, 15.1 pibedbhadraśriyaḥ kvāthaṃ candanakvātham eva ca /
Su, Śār., 4, 19.2 aśitaṃ khāditaṃ pītaṃ līḍhaṃ koṣṭhagataṃ nṛṇām /
Su, Śār., 4, 50.1 pītvaikam anilocchvāsam udveṣṭan vivṛtānanaḥ /
Su, Śār., 8, 6.1 tatra snigdhasvinnamāturaṃ yathādoṣapratyanīkaṃ dravaprāyamannaṃ bhuktavantaṃ yavāgūṃ pītavantaṃ vā yathākālam upasthāpyāsīnaṃ sthitaṃ vā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṃ nātiśithilaṃ śarīrapradeśamāsādya prāptaṃ śastramādāya sirāṃ vidhyet //
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Śār., 10, 27.1 payo 'mṛtarasaṃ pītvā kumāraste śubhānane /
Su, Śār., 10, 64.1 navame madhukānantāpayasyāsārivāḥ pibet /
Su, Cik., 1, 7.2 kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt /
Su, Cik., 2, 54.1 bhuñjītānnaṃ yavāgūṃ vā pibet saindhavasaṃyutām /
Su, Cik., 2, 54.2 atiniḥsrutarakto vā bhinnakoṣṭhaḥ pibedasṛk //
Su, Cik., 2, 63.1 ghṛtaṃ pibet sukhoṣṇaṃ ca citrātailasamanvitam /
Su, Cik., 3, 14.1 śītalaṃ lākṣayā yuktaṃ prātarbhagnaḥ pibennaraḥ /
Su, Cik., 3, 46.2 dattvā tato nibadhnīyāt saptāhaṃ ca pibedghṛtam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 13.2 kvāthaṃ pītvā jayatyāśu vātaśoṇitajāṃ rujam //
Su, Cik., 5, 18.4 abhuktavatā pītamamlaṃ dadhi maricavacāyuktamapatānakaṃ hanti tailasarpirvasākṣaudrāṇi vā /
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 5, 33.2 snehavarjaṃ pibettatra cūrṇaṃ ṣaḍdharaṇaṃ naraḥ //
Su, Cik., 5, 35.1 mūtrair vā guggulaṃ śreṣṭhaṃ pibedvāpi śilājatu /
Su, Cik., 5, 43.1 pibedāvāpya vā mūtraiḥ kṣārair uṣṇodakena vā /
Su, Cik., 6, 9.2 viśeṣatastu vātārśaḥsu sarpīṃṣi ca vātaharadīpanīyasiddhāni hiṅgvādibhiścūrṇaiḥ pratisaṃsṛjya pibet pittārśaḥsu pṛthakparṇyādīnāṃ kaṣāyeṇa dīpanīyapratīvāpaṃ sarpiḥ śoṇitārśaḥsu mañjiṣṭhāmuruṅgyādīnāṃ kaṣāye pācayet śleṣmārśaḥsu surasādīnāṃ kaṣāye /
Su, Cik., 7, 17.2 cūrṇitaiḥ saguḍaṃ toyaṃ śarkarāśamanaṃ pibet //
Su, Cik., 7, 19.1 pītāni śarkarāṃ bhindyuḥ surayoṣṇodakena vā /
Su, Cik., 7, 20.1 avikṣīreṇa saptāham aśmarībhedanaṃ pibet /
Su, Cik., 7, 23.1 kṣāraḥ peyo 'vimūtreṇa śarkarānāśanaḥ paraḥ /
Su, Cik., 7, 24.1 śvadaṃṣṭrāyaṣṭikābrāhmīkalkaṃ vākṣasamaṃ pibet /
Su, Cik., 7, 24.2 sahaiḍakākhyau peyau vā śobhāñjanakamārkavau //
Su, Cik., 7, 25.1 kapotavaṅkāmūlaṃ vā pibed amlaiḥ surādibhiḥ /
Su, Cik., 7, 25.2 tatsiddhaṃ vā pibet kṣīraṃ vedanābhir upadrutaḥ //
Su, Cik., 9, 15.2 siddhaṃ toyaṃ pītamuṣṇe sukhoṣṇaṃ sphoṭāñchvitre puṇḍarīke ca kuryāt //
Su, Cik., 9, 39.2 pakṣādūrdhvaṃ śvitribhiḥ peyametat kuryāccāsmin kuṣṭhadiṣṭaṃ vidhānam //
Su, Cik., 9, 45.1 pītvā māsaṃ vā palāṃśāṃ haridrāṃ mūtreṇāntaṃ pāparogasya gacchet /
Su, Cik., 9, 45.2 evaṃ peyaścitrakaḥ ślakṣṇapiṣṭaḥ pippalyo vā pūrvavanmūtrayuktāḥ //
Su, Cik., 9, 46.1 tadvattārkṣyaṃ māsamātraṃ ca peyaṃ tenājasraṃ dehamālepayecca /
Su, Cik., 9, 50.2 yojyāḥ snāne dahyamānasya jantoḥ peyā vā syāt kṣaudrayuktā tribhaṇḍī //
Su, Cik., 9, 51.2 nimbakvāthaṃ jātasattvaḥ pibedvā kvāthaṃ vārkālarkasaptacchadānām //
Su, Cik., 9, 65.2 pītavantaṃ tato mātrāṃ tenābhyaktaṃ ca mānavam //
Su, Cik., 9, 69.1 kārabhaṃ vā pibenmūtraṃ jīrṇe tatkṣīrabhojanam /
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 13, 11.1 pibet sārodakenaiva ślakṣṇapiṣṭaṃ yathābalam /
Su, Cik., 13, 18.2 piban hanti jarākuṣṭhamehapāṇḍvāmayakṣayān //
Su, Cik., 13, 25.1 mantrapūtasya tailasya pibenmātrāṃ yathābalam /
Su, Cik., 13, 27.2 asnehalavaṇāṃ sāyaṃ yavāgūṃ śītalāṃ pibet //
Su, Cik., 13, 30.1 nihitaṃ pūrvavat pakṣāt pibenmāsamatandritaḥ /
Su, Cik., 13, 32.1 sarpirmadhuyutaṃ pītaṃ tadeva khadirāmbunā /
Su, Cik., 13, 34.1 śodhayanti naraṃ pītā majjānastasya mātrayā /
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 15, 23.2 trirātraṃ pañcasaptāhaṃ tataḥ snehaṃ punaḥ pibet //
Su, Cik., 15, 40.1 balākaṣāyapītebhyastilebhyo vāpyanekaśaḥ /
Su, Cik., 16, 28.2 ūṣakādipratīvāpaṃ pibet sukhakaraṃ naraḥ //
Su, Cik., 16, 32.1 toyadhānyāmlamūtraistu peyo vāpi surādibhiḥ /
Su, Cik., 16, 32.2 yathādoṣagaṇakvāthaiḥ pibedvāpi śilājatu //
Su, Cik., 16, 36.1 peyo varuṇakādistu madhuśigrudrumo 'pi vā /
Su, Cik., 17, 42.2 stanye gate vikṛtimāśu bhiṣak tu dhātrīṃ pītāṃ ghṛtaṃ pariṇate 'hani vāmayettu //
Su, Cik., 17, 43.2 evaṃ tryahaṃ caturahaṃ ṣaḍahaṃ vamedvā sarpiḥ pibettriphalayā saha saṃyutaṃ vā //
Su, Cik., 17, 44.1 bhārgīṃ pibettu payasaḥ pariśodhanārthamāragvadhādiṣu varaṃ madhunā kaṣāyam //
Su, Cik., 18, 4.1 tailaṃ pibet sarpiratho dvayaṃ vā dattvā vasāṃ vā trivṛtaṃ vidadhyāt /
Su, Cik., 18, 9.1 kākolivargasya ca śītalāni pibet kaṣāyāṇi saśarkarāṇi /
Su, Cik., 18, 9.2 drākṣārasenekṣurasena vāpi cūrṇaṃ pibeccāpi harītakīnām //
Su, Cik., 18, 31.2 vātaghnaniryūhapayo'mlabhāgaiḥ siddhaṃ śatākhyaṃ trivṛtaṃ pibedvā //
Su, Cik., 18, 34.2 ghṛtaṃ pibet klītakasaṃprasiddhaṃ pittārbudī tajjaṭharī ca jantuḥ //
Su, Cik., 18, 47.1 tailaṃ pibeccāmṛtavallinimbahaṃsāhvayāvṛkṣakapippalībhiḥ /
Su, Cik., 18, 49.2 daśārdhasaṃkhyair lavaṇaiśca yuktaṃ tailaṃ pibenmāgadhikādisiddham //
Su, Cik., 18, 53.1 mūtreṇa vāloḍya hitāya sāraṃ prātaḥ pibet sālamahīruhāṇām /
Su, Cik., 19, 6.1 sakṣīraṃ vā pibenmāsaṃ tailameraṇḍasaṃbhavam /
Su, Cik., 19, 11.2 pibedvirecanaṃ vāpi śarkarākṣaudrasaṃyutam //
Su, Cik., 19, 13.1 pītadārukaṣāyaṃ ca pibenmūtreṇa saṃyutam /
Su, Cik., 19, 53.2 māsameraṇḍajaṃ tailaṃ pibenmūtreṇa saṃyutam //
Su, Cik., 19, 56.2 madhuyuktāni cābhīkṣṇaṃ kaṣāyāṇi pibennaraḥ //
Su, Cik., 19, 57.1 pibedvāpyabhayākalkaṃ mūtreṇānyatamena ca /
Su, Cik., 19, 59.2 tailaṃ pakvaṃ pibedvāpi yavānnaṃ ca hitaṃ sadā //
Su, Cik., 19, 60.1 pibet sarṣapatailaṃ vā ślīpadānāṃ nivṛttaye /
Su, Cik., 19, 62.2 rasaṃ dattvātha pūrvoktaṃ peyametadbhiṣagjitam //
Su, Cik., 19, 65.2 eṣa kṣārastu pānīyaḥ ślīpadaṃ hanti sevitaḥ //
Su, Cik., 19, 69.2 adho gacchati pītastu pūrvaiścāpyāśiṣaḥ samāḥ //
Su, Cik., 20, 58.1 pītaṃ ghṛtaṃ nāśayati kṛcchrāmapyahipūtanām /
Su, Cik., 22, 56.1 tato dhūmaṃ pibejjanturdvirahnaḥ kaphanāśanam /
Su, Cik., 22, 74.1 pibedativiṣāṃ pāṭhāṃ mustaṃ ca suradāru ca /
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 24, 103.1 varṣāsu na pibettoyaṃ pibeccharadi mātrayā /
Su, Cik., 24, 103.1 varṣāsu na pibettoyaṃ pibeccharadi mātrayā /
Su, Cik., 24, 103.2 varṣāsu caturo māsān mātrāvadudakaṃ pibet //
Su, Cik., 24, 104.2 hemante ca vasante ca sīdhvariṣṭau pibennaraḥ //
Su, Cik., 24, 105.1 śṛtaśītaṃ payo grīṣme prāvṛṭkāle rasaṃ pibet /
Su, Cik., 24, 107.1 pibedagnivivṛddhyarthaṃ na ca vegān vidhārayet /
Su, Cik., 26, 22.1 tāṃ bhakṣayitvā pītvā tu śarkarāmadhuraṃ payaḥ /
Su, Cik., 26, 24.2 śarkarāmadhusarpirbhir yuktaṃ līḍhvā payaḥ pibet //
Su, Cik., 26, 27.1 mahiṣarṣabhabastānāṃ pibecchukrāṇi vā naraḥ /
Su, Cik., 26, 28.1 pītvā saśarkarākṣaudraṃ kuliṅga iva hṛṣyati /
Su, Cik., 26, 29.1 uḍumbarasamaṃ pītvā vṛddho 'pi taruṇāyate /
Su, Cik., 26, 30.1 avalihya payaḥ pītvā tena vājī bhavennaraḥ /
Su, Cik., 26, 31.1 śītān ghṛtayutān khādettataḥ paścāt payaḥ pibet /
Su, Cik., 26, 33.2 dhāroṣṇena naraḥ pītvā payasā na kṣayaṃ vrajet //
Su, Cik., 26, 34.1 uccaṭācūrṇaṃ peyamevaṃ balārthinā /
Su, Cik., 26, 34.2 svayaṃguptāphalair yuktaṃ māṣasūpaṃ pibennaraḥ //
Su, Cik., 26, 35.2 khajāhataṃ śarkarayā ca yuktaṃ pītvā naro hṛṣyati sarvarātram //
Su, Cik., 26, 36.2 pītvā naraḥ śarkarayā suyuktāṃ kuliṅgavaddhṛṣyati sarvarātram //
Su, Cik., 27, 6.2 triśaḥ samastamathavā prāk pītaṃ sthāpayedvayaḥ //
Su, Cik., 27, 10.1 yathoktamāgāraṃ praviśya balāmūlārdhapalaṃ palaṃ vā payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ /
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 4.3 bilvamātraṃ piṇḍaṃ vā payasāloḍya pibet evaṃ dvādaśarātram upayujya medhāvī varaśatāyurbhavati //
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 7.1 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati /
Su, Cik., 28, 7.2 dve dve pale itarasyā vacāyā vikvāthya pibet payasā samānaṃ bhojanaṃ samāḥ pūrveṇāśiṣaś ca //
Su, Cik., 28, 14.2 gavyena payasā pītam alakṣmīṃ pratiṣedhayet //
Su, Cik., 28, 16.2 pītaṃ śatasahasrābhihutaṃ yuktarathaṃ smṛtam //
Su, Cik., 28, 22.2 suvarṇamiti saṃyogaḥ peyaḥ saubhāgyamicchatā //
Su, Cik., 28, 23.2 sarpirāsāditaṃ gavyaṃ sasuvarṇaṃ sadā pibet //
Su, Cik., 29, 11.1 rasāyanaṃ pītavāṃs tu nivāte tanmanāḥ śuciḥ /
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Su, Cik., 31, 14.1 ata ūrdhvaṃ snehapānakramam upadekṣyāmaḥ atha khalu laghukoṣṭhāyāturāya kṛtamaṅgalasvastivācanāyodayagiriśikharasaṃsthite prataptakanakanikarapītalohite savitari yathābalaṃ tailasya ghṛtasya vā mātrāṃ pātuṃ prayacchet /
Su, Cik., 31, 14.2 pītamātre coṣṇodakenopaspṛśya sopānatko yathāsukhaṃ viharet //
Su, Cik., 31, 16.2 pibeyustailasātmyāśca tailaṃ dārḍhyārthinaśca ye //
Su, Cik., 31, 21.2 accham eva pibet snehamacchapānaṃ hi pūjitam //
Su, Cik., 31, 22.1 śītakāle divā snehamuṣṇakāle pibenniśi /
Su, Cik., 31, 24.1 snehapītasya cet tṛṣṇā pibeduṣṇodakaṃ naraḥ /
Su, Cik., 31, 24.1 snehapītasya cet tṛṣṇā pibeduṣṇodakaṃ naraḥ /
Su, Cik., 31, 31.1 pīto hyatibahuḥ sneho janayet prāṇasaṃśayam /
Su, Cik., 31, 32.3 jīrṇājīrṇaviśaṅkāyāṃ snehasyoṣṇodakaṃ pibet //
Su, Cik., 31, 36.1 pibettryahaṃ caturahaṃ pañcāhaṃ ṣaḍahaṃ tathā /
Su, Cik., 31, 38.2 pītamaikadhyametaddhi sadyaḥsnehanam ucyate //
Su, Cik., 31, 39.2 prakṣudrā pīyamānā tu sadyaḥsnehanam ucyate //
Su, Cik., 31, 41.2 vasā ca pītam aikadhyaṃ sadyaḥsnehanam ucyate //
Su, Cik., 31, 42.2 dugdhvā kṣīraṃ pibedrūkṣaḥ sadyaḥsnehanam ucyate //
Su, Cik., 31, 44.1 siddhametair ghṛtaṃ pītaṃ sadyaḥsnehanamuttamam /
Su, Cik., 31, 48.1 akāle durdine caiva na ca snehaṃ pibennaraḥ /
Su, Cik., 32, 25.2 tṛṭchardyārto garbhiṇī pītamadyo naite svedyā yaśca martyo 'tisārī /
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 33, 20.2 athāpare 'hani vigataśleṣmadhātum āturopakramaṇīyād avekṣyāturam athāsmai auṣadhamātrāṃ pātuṃ prayacchet //
Su, Cik., 33, 21.4 pītauṣadhaśca tanmanāḥ śayyābhyāśe virecyate //
Su, Cik., 33, 22.1 virecanaṃ pītavāṃstu na vegān dhārayedbudhaḥ /
Su, Cik., 33, 36.1 pītaṃ yadauṣadhaṃ prātarbhuktapākasame kṣaṇe /
Su, Cik., 33, 41.1 na cātisnehapītastu pibet snehavirecanam /
Su, Cik., 33, 41.1 na cātisnehapītastu pibet snehavirecanam /
Su, Cik., 33, 45.2 vyāpatsvalpātyayaṃ cāpi pibennṛpatirauṣadham //
Su, Cik., 33, 46.1 snehasvedāv anabhyasya yastu saṃśodhanaṃ pibet /
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 34, 10.1 snehasvedābhyām avibhāvitaśarīreṇālpam auṣadham alpaguṇaṃ vā pītamūrdhvamadho vā nābhyeti doṣāṃścotkleśya taiḥ saha balakṣayamāpādayati tatrādhmānaṃ hṛdayagrahastṛṣṇā mūrcchā dāhaśca bhavati tamayogamityācakṣate tamāśu vāmayenmadanaphalalavaṇāmbubhir virecayettīkṣṇataraiḥ kaṣāyaiśca /
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 15.1 saśeṣānnena bahudoṣeṇa rūkṣeṇānilaprāyakoṣṭhenānuṣṇamasnigdhaṃ vā pītamauṣadham ādhmāpayati tatrānilamūtrapurīṣasaṅgaḥ samunnaddhodaratā pārśvabhaṅgo gudabastinistodanaṃ bhaktāruciśca bhavati taṃ cādhmānamityācakṣate tam upasvedyānāhavartidīpanabastikriyābhir upacaret //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 37, 109.1 yavāgūṃ saghṛtakṣīrāṃ pītavantaṃ yathābalam /
Su, Cik., 39, 3.1 snehapītasya vāntasya viriktasya srutāsṛjaḥ /
Su, Cik., 39, 21.1 kevalaṃ snehapīto vā vānto yaścāpi kevalam /
Su, Cik., 40, 6.1 atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭiratandritaḥ snehāktadīptāgrāṃ vartiṃ netrasrotasi praṇidhāya dhūmaṃ pibet //
Su, Cik., 40, 7.1 mukhena taṃ pibet pūrvaṃ nāsikābhyāṃ tataḥ pibet /
Su, Cik., 40, 7.1 mukhena taṃ pibet pūrvaṃ nāsikābhyāṃ tataḥ pibet /
Su, Cik., 40, 7.2 mukhapītaṃ mukhenaiva vamet pītaṃ ca nāsayā //
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Cik., 40, 12.1 akālapītaḥ kurute bhramaṃ mūrcchāṃ śirorujam /
Su, Cik., 40, 18.1 prāyogikaṃ trīṃstrīnucchvāsānādadīta mukhanāsikābhyāṃ ca paryāyāṃstrīṃścaturo veti snaihikaṃ yāvadaśrupravṛttiḥ vairecanikam ā doṣadarśanāt tilataṇḍulayavāgūpītena pātavyo vāmanīyo grāsāntareṣu kāsaghna iti //
Su, Cik., 40, 18.1 prāyogikaṃ trīṃstrīnucchvāsānādadīta mukhanāsikābhyāṃ ca paryāyāṃstrīṃścaturo veti snaihikaṃ yāvadaśrupravṛttiḥ vairecanikam ā doṣadarśanāt tilataṇḍulayavāgūpītena pātavyo vāmanīyo grāsāntareṣu kāsaghna iti //
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Ka., 1, 43.2 dadhnā dūṣīviṣāriśca peyo vā madhusaṃyutaḥ //
Su, Ka., 1, 70.1 tatra sadyo ghṛtaṃ peyaṃ tarpaṇaṃ ca samāgadham /
Su, Ka., 1, 80.1 pibedghṛtamajeyākhyamamṛtākhyaṃ ca buddhimān /
Su, Ka., 1, 80.2 sarpirdadhi payaḥ kṣaudraṃ pibedvā śītalaṃ jalam //
Su, Ka., 1, 81.2 satataṃ bhakṣayeccāpi rasāṃsteṣāṃ pibed api //
Su, Ka., 3, 36.2 udvamatyatha phenaṃ ca viṣapītaṃ tamādiśet //
Su, Ka., 5, 18.2 na pibettailakaulatthamadyasauvīrakāṇi ca //
Su, Ka., 5, 19.1 dravamanyattu yatkiṃcit pītvā pītvā tadudvamet /
Su, Ka., 5, 19.1 dravamanyattu yatkiṃcit pītvā pītvā tadudvamet /
Su, Ka., 5, 27.1 kākolyādirhitaḥ ṣaṣṭhe peyaśca madhuro 'gadaḥ /
Su, Ka., 5, 81.2 salāvaṇaḥ kṣaudrayuto 'tha pīto viśeṣataḥ kīṭaviṣaṃ nihanti //
Su, Ka., 7, 13.2 śirīṣaphalakuṣṭhaṃ tu pibet kiṃśukabhasmanā //
Su, Ka., 7, 14.2 pibedāragvadhādiṃ tu suvāntastatra mānavaḥ //
Su, Ka., 7, 18.1 aṅkoṭhabījaṃ ca tathā pibedatra viṣāpaham /
Su, Ka., 7, 25.1 varṣābhūnīlinīkvāthakalkasiddhaṃ ghṛtaṃ pibet /
Su, Ka., 7, 35.1 devadālīphalaṃ caiva dadhnā pītvā viṣaṃ vamet /
Su, Ka., 7, 40.1 taṇḍulīyakamūleṣu sarpiḥ siddhaṃ pibennaraḥ /
Su, Utt., 9, 19.1 sakṣīraṃ karkaṭarase siddhaṃ cātra ghṛtaṃ pibet /
Su, Utt., 10, 14.1 sarpiḥ peyaṃ traiphalaṃ tailvakaṃ vā peyaṃ vā syāt kevalaṃ yat purāṇam /
Su, Utt., 10, 14.1 sarpiḥ peyaṃ traiphalaṃ tailvakaṃ vā peyaṃ vā syāt kevalaṃ yat purāṇam /
Su, Utt., 12, 9.1 ghṛtasya mahatī mātrā pītā cārtiṃ niyacchati /
Su, Utt., 17, 5.2 ādye tu traiphalaṃ peyaṃ sarpistraivṛtamuttare //
Su, Utt., 17, 68.2 tatkālaṃ nācaredūrdhvaṃ yantraṇā snehapītavat //
Su, Utt., 19, 11.1 taṃ vāmayettu madhusaindhavasamprayuktaiḥ pītaṃ payaḥ khalu phalaiḥ kharamañjarīṇām //
Su, Utt., 21, 12.1 niranno niśi tatsarpiḥ pītvopari pibet payaḥ /
Su, Utt., 21, 12.1 niranno niśi tatsarpiḥ pītvopari pibet payaḥ /
Su, Utt., 24, 25.1 vātike tu pratiśyāye pibet sarpiryathākramam /
Su, Utt., 24, 26.2 pittaraktotthayoḥ peyaṃ sarpirmadhurakaiḥ śṛtam //
Su, Utt., 26, 4.2 kaṭūṣṇāṃśca sasarpiṣkānuṣṇaṃ cānu payaḥ pibet //
Su, Utt., 26, 5.1 pibedvā payasā tailaṃ tatkalkaṃ vāpi mānavaḥ /
Su, Utt., 26, 9.2 tasmin vipakve kṣīre tu peyaṃ sarpiḥ saśarkaram //
Su, Utt., 29, 5.1 vipaktavyaṃ ghṛtaṃ cāpi pānīyaṃ payasā saha /
Su, Utt., 31, 5.2 kākolyādigaṇe caiva pānīyaṃ sarpiriṣyate //
Su, Utt., 39, 114.2 pītāmburlaṅghito bhukto 'jīrṇī kṣīṇaḥ pipāsitaḥ //
Su, Utt., 39, 145.1 tadeva taruṇe pītaṃ viṣavaddhanti mānavam /
Su, Utt., 39, 170.1 śṛtaṃ śītakaṣāyaṃ vā guḍūcyāḥ peyam eva tu /
Su, Utt., 39, 171.1 śarkarāghṛtasaṃyuktaṃ pibedvātajvarāpaham /
Su, Utt., 39, 173.2 niṣkvāthya saguḍaṃ kvāthaṃ pibedvātakṛte jvare //
Su, Utt., 39, 174.2 nihanyātsaguḍaḥ pītaḥ sadyo 'nilakṛtaṃ jvaram //
Su, Utt., 39, 176.2 pītaṃ pittajvaraṃ hanyāt sārivādyaṃ saśarkaram //
Su, Utt., 39, 184.1 kṣaudreṇa yuktaṃ pibato jvaradāhau praśāmyataḥ /
Su, Utt., 39, 187.1 kvāthayitvā pibet kvāthaṃ sakṣaudraṃ kaphaje jvare /
Su, Utt., 39, 189.2 pibenmaricasaṃyuktaṃ sakṣaudraṃ kaphaje jvare //
Su, Utt., 39, 190.2 mustena ca kṛtaḥ kvāthaḥ pīto hanyāt kaphajvaram //
Su, Utt., 39, 196.1 kvātho madhuyutaḥ pīto hanti pittakaphajvaram /
Su, Utt., 39, 197.1 kaṣāyo nāśayet pītaḥ śleṣmapittabhavaṃ jvaram /
Su, Utt., 39, 199.1 pītvā jvaraṃ jayejjantuḥ kaphapittasamudbhavam /
Su, Utt., 39, 200.1 niṣkvāthya vātapittotthe taṃ kvāthaṃ saguḍaṃ pibet /
Su, Utt., 39, 201.1 kaṣāyaḥ sādhitaḥ pīto vātapittajvaraṃ jayet /
Su, Utt., 39, 204.1 tat kṣīraśeṣaṃ kvathitaṃ peyaṃ sarvajvarāpaham /
Su, Utt., 39, 205.1 kaṣāyaṃ vidhivat kṛtvā peyametajjvarāpaham /
Su, Utt., 39, 206.2 eṣāṃ kaṣāyaḥ pītastu sannipātajvaraṃ jayet //
Su, Utt., 39, 207.2 traiphalo vā sasarpiṣkaḥ kvāthaḥ peyastridoṣaje //
Su, Utt., 39, 212.2 guḍapragāḍhāṃ triphalāṃ pibedvā viṣamārditaḥ //
Su, Utt., 39, 214.1 tricaturbhiḥ pibet kvāthaṃ pañcabhir vā samanvitaiḥ /
Su, Utt., 39, 216.2 pippalīvardhamānaṃ vā pibet kṣīrarasāśanaḥ //
Su, Utt., 39, 217.1 tāmracūḍasya māṃsena pibedvā madyamuttamam /
Su, Utt., 39, 220.1 pakvametair ghṛtaṃ pītaṃ vijitya viṣamāgnitām /
Su, Utt., 39, 223.1 pītaṃ sarpiḥ kṣayaśvāsakāsajīrṇajvarān jayet /
Su, Utt., 39, 255.1 pañcasāramidaṃ peyaṃ mathitaṃ viṣamajvare /
Su, Utt., 39, 318.2 pibedikṣurasaṃ tatra śītaṃ vā śarkarodakam //
Su, Utt., 40, 28.2 haridrādiṃ vacādiṃ vā pibet prātaḥ sa mānavaḥ //
Su, Utt., 40, 46.1 dhānyāmloṣṇāmbumadyānāṃ pibedanyatamena vā /
Su, Utt., 40, 46.2 niṣkvāthān vā pibedeṣāṃ sukhoṣṇān sādhu sādhitān //
Su, Utt., 40, 47.2 kṣīrāvaśiṣṭaṃ tatpītaṃ hantyāmaṃ śūlam eva ca //
Su, Utt., 40, 49.1 pibet sukhāmbunā janturāmātisārapīḍitaḥ /
Su, Utt., 40, 50.1 mustaṃ kuṣṭhaṃ viḍaṅgaṃ ca pibedvāpi sukhāmbunā /
Su, Utt., 40, 50.2 śṛṅgaveraṃ guḍūcīṃ ca pibeduṣṇena vāriṇā //
Su, Utt., 40, 55.1 sakṣāralavaṇair yuktaṃ mandāgniḥ sa pibedghṛtam /
Su, Utt., 40, 56.1 sarpiracchaṃ pibedvāpi śūlātīsāraśāntaye /
Su, Utt., 40, 72.1 maustaṃ kaṣāyamekaṃ vā peyaṃ madhusamāyutam /
Su, Utt., 40, 73.2 pibettaṇḍulatoyena sakṣaudram agadaṃkaram //
Su, Utt., 40, 75.1 pakvātisāraṃ yogo 'yaṃ jayetpītaḥ saśoṇitam /
Su, Utt., 40, 77.1 madhūkṣitaṃ samadhukaṃ pibecchūlairabhidrutaḥ /
Su, Utt., 40, 79.2 payo ghṛtaṃ ca madhu ca pibecchūlairabhidrutaḥ //
Su, Utt., 40, 91.2 sanāgaraiḥ pibet peyāṃ sādhitāmudarāmayī //
Su, Utt., 40, 97.1 śarkarākṣaudrasaṃyuktāḥ pītā ghnantyudarāmayam /
Su, Utt., 40, 99.1 niśāparyuṣitaṃ peyaṃ sakṣaudraṃ madhukānvitam /
Su, Utt., 40, 100.1 saraktapittaśca payaḥ pibettṛṣṇāsamanvitaḥ /
Su, Utt., 40, 101.1 cirotthiteṣu tat peyam apāṃ bhāgaistribhiḥ śṛtam /
Su, Utt., 40, 104.1 kṣīriśuṅgāśṛtaṃ sarpiḥ pibet sakṣaudraśarkaram /
Su, Utt., 40, 105.2 tridoṣamapyatīsāraṃ pītaṃ hanti sudāruṇam //
Su, Utt., 40, 118.2 pibet saśarkarākṣaudram athavāpyabhimathya tat //
Su, Utt., 40, 121.1 pibecchāgena payasā sakṣaudraṃ raktanāśanam /
Su, Utt., 40, 122.1 pibet padmāṃ ca dugdhena chāgenāsṛkpraśāntaye /
Su, Utt., 40, 124.2 ājena payasā peyāḥ sarakte madhusaṃyutāḥ //
Su, Utt., 40, 128.1 yogān sāṃgrāhikāṃścānyān pibetsakṣaudraśarkarān /
Su, Utt., 40, 132.2 sa pibet phāṇitaṃ śuṇṭhīdadhitailapayoghṛtam //
Su, Utt., 40, 137.3 sa pibeddīpanair yuktaṃ sarpiḥ saṃgrāhakaiḥ saha //
Su, Utt., 40, 154.2 sukhāmbupītāḥ śamayanti rogaṃ medhyāṇḍasiddhaṃ saghṛtaṃ payo vā //
Su, Utt., 40, 179.2 pibet prātaḥ surāriṣṭasnehamūtrasukhāmbubhiḥ //
Su, Utt., 41, 38.1 māṃsopadaṃśāṃśca pibedariṣṭān mārdvīkayuktān madirāśca sevyāḥ /
Su, Utt., 41, 39.1 khādet pibet sarpirajāvikaṃ vā kṛśo yavāgvā saha bhaktakāle /
Su, Utt., 41, 42.1 kṣīraṃ pibedvāpyatha vājigandhāvipakvamevaṃ labhate 'ṅgapuṣṭim /
Su, Utt., 41, 42.2 tadutthitaṃ kṣīraghṛtaṃ sitāḍhyaṃ prātaḥ pibedvāpi payo'nupānam //
Su, Utt., 41, 43.2 kṛtsne vṛṣe tatkusumaiśca siddhaṃ sarpiḥ pibetkṣaudrayutaṃ hitāśī //
Su, Utt., 41, 52.2 palaṃ palaṃ prātarataḥ pralihya paścāt pibet kṣīramatandritaśca //
Su, Utt., 42, 26.2 tatpibedvātagulmāgnidaurbalyāṭopaśūlanut //
Su, Utt., 42, 40.1 pibedgulmāpahaṃ kāle sarpistailvakam eva vā /
Su, Utt., 42, 43.2 tasya mātrāṃ pibeddadhnā surayā sarpiṣāpi vā //
Su, Utt., 42, 45.2 tailena śamayet pīto gulmaṃ pavanasaṃbhavam //
Su, Utt., 42, 46.1 pītaṃ sukhāmbunā vāpi svarjikākuṣṭhasaindhavam /
Su, Utt., 42, 48.2 busoṣitaṃ daśāhaṃ tu jīrṇabhaktaḥ pibennaraḥ //
Su, Utt., 42, 54.2 peyā vātaharaiḥ siddhāḥ kaulatthāḥ saṃskṛtā rasāḥ //
Su, Utt., 42, 62.2 pibettrivṛnnāgaraṃ vā saguḍāṃ vā harītakīm //
Su, Utt., 42, 64.1 evaṃ pīlūni bhṛṣṭāni pibet salavaṇāni tu /
Su, Utt., 42, 92.2 sakālalavaṇaṃ peyaṃ śūle vātasamudbhave //
Su, Utt., 42, 94.2 surasām aśvamūtrīṃ ca sauvarcalayutān pibet //
Su, Utt., 42, 96.2 tāni cūrṇāni payasā pibet kāmbalikena vā //
Su, Utt., 42, 98.2 tāni hiṅgupragāḍhāni saha śarkarayā pibet //
Su, Utt., 42, 100.1 guḍatailena vā līḍhā pītā madyena vā punaḥ /
Su, Utt., 42, 102.2 vāruṇīṃ ca pibejjantustathā sampadyate sukhī //
Su, Utt., 42, 104.1 sa sukhaṃ chardayitvā tu pītvā śītodakaṃ naraḥ /
Su, Utt., 42, 107.2 pālāśaṃ dhānvanaṃ vāpi pibedyūṣaṃ saśarkaram //
Su, Utt., 42, 108.2 tat pibeccharkarāyuktaṃ pittaśūlanivāraṇam //
Su, Utt., 42, 111.2 citrakasya ca niryūhe pibedyūṣaṃ sahārjakam //
Su, Utt., 42, 114.2 caturbhāgāvaśeṣaṃ tu yavakṣārayutaṃ pibet //
Su, Utt., 42, 117.1 taduṣṇavāriṇā pītaṃ śleṣmaśūle bhiṣagjitam /
Su, Utt., 42, 128.1 bṛhatyāḥ kaṇṭakāryāśca kvāthaṃ śūlaharaṃ pibet /
Su, Utt., 43, 18.2 phalādimatha mustādiṃ triphalāṃ vā pibennaraḥ //
Su, Utt., 44, 15.1 pibedghṛtaṃ vā rajanīvipakvaṃ yat traiphalaṃ tailvakam eva vāpi /
Su, Utt., 44, 15.2 virecanadravyakṛtaṃ pibedvā yogāṃśca vairecanikān ghṛtena //
Su, Utt., 44, 16.1 mūtre nikumbhārdhapalaṃ vipācya pibedabhīkṣṇaṃ kuḍavārdhamātram /
Su, Utt., 44, 16.2 khādedguḍaṃ vāpyabhayāvipakvamāragvadhādikvathitaṃ pibedvā //
Su, Utt., 44, 18.2 dhātrīphalānāṃ rasamikṣujaṃ ca manthaṃ pibet kṣaudrayutaṃ hitāśī //
Su, Utt., 44, 26.1 mūlaṃ balācitrakayoḥ pibedvā pāṇḍvāmayārto 'kṣasamaṃ hitāśī /
Su, Utt., 44, 27.1 nyagrodhavargasya pibet kaṣāyaṃ śītaṃ sitākṣaudrayutaṃ hitāśī /
Su, Utt., 44, 31.2 dhātuṃ nadījaṃ jatu śailajaṃ vā kumbhāhvaye mūtrayutaṃ pibedvā //
Su, Utt., 44, 32.1 mūtre sthitaṃ saindhavasamprayuktaṃ māsaṃ pibedvāpi hi lohakiṭṭam /
Su, Utt., 44, 35.1 yathā na dahyeta tathā viśuṣkaṃ cūrṇīkṛtaṃ peyamudaśvitā tat /
Su, Utt., 45, 22.2 prātaḥ srutaṃ kṣaudrayutaṃ pibecchoṇitapittavān //
Su, Utt., 45, 23.1 pibecchītakaṣāyaṃ vā jambvāmrārjunasaṃbhavam /
Su, Utt., 45, 23.2 udumbaraphalaṃ piṣṭvā pibettadrasam eva vā //
Su, Utt., 45, 24.2 pibedakṣasamaṃ kalkaṃ yaṣṭīmadhukam eva vā //
Su, Utt., 45, 25.1 candanaṃ madhukaṃ rodhram evam eva samaṃ pibet /
Su, Utt., 45, 25.2 karañjabījamevaṃ vā sitākṣaudrayutaṃ pibet //
Su, Utt., 45, 26.1 majjānamiṅgudasyaivaṃ pibenmadhukasaṃyutam /
Su, Utt., 45, 27.1 pibedvāpi tryahaṃ martyo raktapittābhipīḍitaḥ /
Su, Utt., 45, 28.2 atinisrutarakto vā kṣaudrayuktaṃ pibedasṛk /
Su, Utt., 45, 29.1 palāśavṛkṣasvarase vipakvaṃ sarpiḥ pibet kṣaudrayutaṃ suśītam /
Su, Utt., 45, 29.2 vanaspatīnāṃ svarasaiḥ kṛtaṃ vā saśarkaraṃ kṣīraghṛtaṃ pibedvā //
Su, Utt., 45, 30.2 sthitaṃ niśāṃ tadrudhirāmayaṃ jayet pītaṃ payo vāmbusamaṃ hitāśinaḥ //
Su, Utt., 45, 31.1 turaṅgavarcaḥsvarasaṃ samākṣikaṃ pibet sitākṣaudrayutaṃ vṛṣasya vā /
Su, Utt., 45, 34.1 pītvā sitākṣaudrayutāni jahyāt pittāsṛjo vegamudīrṇamāśu /
Su, Utt., 45, 36.2 mūlāni puṣpāṇi ca mātuluṅgyāḥ piṣṭvā pibettaṇḍuladhāvanena //
Su, Utt., 45, 37.2 drākṣārasaṃ kṣīraghṛtaṃ pibedvā saśarkaraṃ cekṣurasaṃ himaṃ vā //
Su, Utt., 46, 17.1 bhujaṅgapuṣpaṃ maricānyuśīraṃ kolasya madhyaṃ ca pibet samāni /
Su, Utt., 46, 18.1 kuryācca nāsāvadanāvarodhaṃ kṣīraṃ pibedvāpyatha mānuṣīṇām /
Su, Utt., 46, 20.1 pibet kaṣāyāṇi ca gandhavanti pittajvaraṃ yāni śamaṃ nayanti /
Su, Utt., 47, 27.1 pītvā ca madyam api cekṣurasapragāḍhaṃ niḥśeṣataḥ kṣaṇamavasthitamullikhecca /
Su, Utt., 47, 27.2 lāvaiṇatittirirasāṃśca pibedanamlān maudgān sukhāya saghṛtān sasitāṃśca yūṣān //
Su, Utt., 47, 33.2 piṣṭvā pibecca madhukaṃ kaṭurohiṇīṃ ca drākṣāṃ ca mūlamasakṛt trapuṣībhavaṃ yat //
Su, Utt., 47, 34.1 kārpāsinīm atha ca nāgabalāṃ ca tulyāṃ pītvā sukhī bhavati sādhu suvarcalāṃ ca /
Su, Utt., 47, 35.1 tadbījapūrakarasāyutamāśu pītaṃ śāntiṃ parāṃ paramade tvacirāt karoti /
Su, Utt., 47, 35.2 drākṣāsitāmadhukajīrakadhānyakṛṣṇāsvevaṃ kṛtaṃ trivṛtayā ca pibettathaiva //
Su, Utt., 47, 37.2 vipācya tasyāñjalinā vameddhi madyaṃ pibeccāhni gate tvajīrṇe //
Su, Utt., 47, 40.2 śrīparṇiyuktamathavā tu pibedimāni yaṣṭyāhvayotpalahimāmbuvimiśritāni //
Su, Utt., 47, 45.1 pibedrasaṃ puṣpaphalodbhavaṃ vā sitāmadhūkatrisugandhiyuktam /
Su, Utt., 47, 46.2 drākṣāṃ ca kṛṣṇāmatha keśaraṃ ca kṣīre samāloḍya pibet sukhepsuḥ //
Su, Utt., 47, 47.1 bhavecca madyena tu yena pātitaḥ prakāmapītena surāsavādinā /
Su, Utt., 47, 51.2 pibenmāgadhikonmiśraṃ tatrāmbho himaśītalam //
Su, Utt., 47, 80.2 madyāni hṛdyānyatha gandhavanti pītāni sadyaḥ śamayanti tṛṣṇām //
Su, Utt., 47, 81.2 pibet surāṃ naiva labheta rogān mano'nuvighnaṃ ca madaṃ na yāti //
Su, Utt., 48, 3.1 satataṃ yaḥ pibedvāri na tṛptimadhigacchati /
Su, Utt., 48, 12.2 tayābhibhūtasya niśādināni gacchanti duḥkhaṃ pibato 'pi toyam //
Su, Utt., 48, 19.2 pibet sukhoṣṇaṃ manujo 'cireṇa tṛṣo vimucyeta hi vātajāyāḥ //
Su, Utt., 48, 20.2 pītastṛṣāṃ pittakṛtāṃ nihanti kṣīraṃ śṛtaṃ vāpyatha jīvanīyaiḥ //
Su, Utt., 48, 23.1 vargasya siddhasya ca sārivādeḥ pātavyamambhaḥ śiśiraṃ tṛṣārtaiḥ /
Su, Utt., 48, 27.1 satuṇḍikerāṇyathavā pibettu piṣṭāni kārpāsasamudbhavāni /
Su, Utt., 48, 29.1 āmrātabhallātabalāyutāni pibet kaṣāyāṇyatha dīpanāni /
Su, Utt., 48, 30.2 bhaktoparodhāttṛṣito yavāgūmuṣṇāṃ pibenmanthamatho himaṃ ca //
Su, Utt., 48, 31.1 yā snehapītasya bhavecca tṛṣṇā tatroṣṇamambhaḥ prapibenmanuṣyaḥ /
Su, Utt., 49, 18.2 hanyāt kṣīraghṛtaṃ pītaṃ chardiṃ pavanasaṃbhavām //
Su, Utt., 49, 19.1 sasaindhavaṃ pibet sarpirvātacchardinivāraṇam /
Su, Utt., 49, 19.3 yavāgūṃ madhumiśrāṃ vā pañcamūlīkṛtāṃ pibet //
Su, Utt., 49, 20.1 pibedvā vyaktasindhūtthaṃ phalāmlaṃ vaiṣkiraṃ rasam /
Su, Utt., 49, 28.1 samākṣikā madhurasā pītā vā taṇḍulāmbunā /
Su, Utt., 49, 29.2 pibedyavāgūmathavā siddhāṃ patraiḥ karañjajaiḥ //
Su, Utt., 49, 31.2 pibet payo 'gnitaptaṃ ca nirvāpya gṛhagodhikām //
Su, Utt., 49, 32.1 sarpiḥ kṣaudrayutān vāpi lājaśaktūn pibettathā /
Su, Utt., 49, 34.1 sakṣaudrāṃ śālilājānāṃ yavāgūṃ vā pibennaraḥ /
Su, Utt., 50, 22.1 śuṇṭhītoye sādhitaṃ kṣīramājaṃ tadvat pītaṃ śarkarāsaṃyutaṃ vā /
Su, Utt., 50, 23.2 kṣaudraṃ sitāṃ vāraṇakeśaraṃ ca pibedrasenekṣumadhūkajena //
Su, Utt., 50, 24.1 pibet palaṃ vā lavaṇottamasya dvābhyāṃ palābhyāṃ haviṣaḥ samagram /
Su, Utt., 50, 24.2 harītakīṃ koṣṇajalānupānāṃ pibedghṛtaṃ kṣāramadhūpapannam //
Su, Utt., 50, 29.2 pibet phalāmlānahimān sasaindhavān snigdhāṃstathaivarṣyamṛgadvijodbhavān //
Su, Utt., 51, 19.2 kolamātraiḥ pibettaddhi śvāsakāsau vyapohati //
Su, Utt., 51, 25.1 kaṭūṣṇaṃ pītametaddhi śvāsāmayavināśanam /
Su, Utt., 51, 36.2 pibet saṃcūrṇya madhunā dhānāścāpyatha bhakṣayet //
Su, Utt., 51, 37.2 tarpaṇaṃ vā pibedeṣāṃ sakṣaudraṃ śvāsapīḍitaḥ //
Su, Utt., 51, 38.2 taṇḍulāmbuyutaṃ pītvā jayecchvāsān aśeṣataḥ //
Su, Utt., 52, 14.2 uṣṇāmbunā hiṅguyutaṃ tu pītvā baddhāsyamapyāśu jahāti kāsam //
Su, Utt., 52, 18.2 dhātrīkaṇāviśvasitopalāśca saṃcūrṇya maṇḍena pibecca dadhnaḥ //
Su, Utt., 52, 19.1 hareṇukāṃ māgadhikāṃ ca tulyāṃ dadhnā pibet kāsagadābhibhūtaḥ /
Su, Utt., 52, 19.2 ubhe haridre suradāruśuṇṭhīṃ gāyatrisāraṃ ca pibet samāṃśam //
Su, Utt., 52, 23.1 vidhāya vartīśca payo 'nupānaṃ dhūmaṃ pibedvātabalāsakāsī /
Su, Utt., 52, 23.2 pibecca sīdhuṃ maricānvitaṃ vā tenāśu kāsaṃ jayati prasahya //
Su, Utt., 52, 27.2 dhūmaṃ pibet snaihikamapramattaḥ pibet sukhoṣṇaṃ ghṛtam eva cātra //
Su, Utt., 52, 27.2 dhūmaṃ pibet snaihikamapramattaḥ pibet sukhoṣṇaṃ ghṛtam eva cātra //
Su, Utt., 52, 33.2 prātaḥ pibet pittakṛte ca kāse ratiprasūte kṣataje ca kāse //
Su, Utt., 52, 35.2 kṣaudreṇa kāse kṣataje kṣayotthe pibedghṛtaṃ cekṣurase vipakvam //
Su, Utt., 52, 36.1 cūrṇaṃ pibedāmalakasya vāpi kṣīreṇa pakvaṃ saghṛtaṃ hitāśī /
Su, Utt., 52, 37.1 kāseṣu peyastriṣu kāsavadbhiḥ kṣīreṇa sakṣaudraghṛtena vāpi /
Su, Utt., 52, 37.2 guḍodakaṃ vā kvathitaṃ pibeddhi kṣaudreṇa śītaṃ maricopadaṃśam //
Su, Utt., 53, 10.1 svaropaghāte 'nilaje bhuktopari ghṛtaṃ pibet /
Su, Utt., 53, 11.1 pītaṃ ghṛtaṃ hantyanilaṃ siddhamārtagale rase /
Su, Utt., 53, 13.1 kṣīrānupānaṃ pitte tu pibet sarpiratandritaḥ /
Su, Utt., 53, 15.1 pibet kaṭūni mūtreṇa kaphaje svarasaṃkṣaye /
Su, Utt., 53, 17.2 pibet payāṃsi yasyoccair vadato 'bhihataḥ svaraḥ //
Su, Utt., 54, 24.2 tataḥ śirīṣakiṇihīrasaṃ kṣaudrayutaṃ pibet //
Su, Utt., 54, 26.1 pāribhadrakapatrāṇāṃ kṣaudreṇa svarasaṃ pibet /
Su, Utt., 54, 26.2 pattūrasvarasaṃ vāpi pibedvā surasādijam //
Su, Utt., 54, 28.1 khādet pūpalikāḥ pakvā dhānyāmlaṃ ca pibedanu /
Su, Utt., 54, 32.1 pūtīkasvarasaṃ vāpi pibedvā madhunā saha /
Su, Utt., 54, 32.2 pibedvā pippalīmūlamajāmūtreṇa saṃyutam //
Su, Utt., 54, 33.1 saptarātraṃ pibedghṛṣṭaṃ trapu vā dadhimastunā /
Su, Utt., 55, 21.2 sauvarcalāḍhyāṃ madirāṃ mūtre tvabhihate pibet //
Su, Utt., 55, 22.1 elāṃ vāpyatha madyena kṣīraṃ vāpi pibennaraḥ /
Su, Utt., 55, 22.2 dhātrīphalānāṃ svarasaṃ sajalaṃ vā pibettryaham //
Su, Utt., 55, 23.1 rasamaśvapurīṣasya gardabhasyāthavā pibet /
Su, Utt., 55, 23.2 māṃsopadaṃśaṃ madhu vā pibedvā sīdhu gauḍikam //
Su, Utt., 55, 24.2 kolapramāṇāni pibedāntarikṣeṇa vāriṇā //
Su, Utt., 55, 25.2 ervārubījaṃ toyena pibed vālavaṇīkṛtam //
Su, Utt., 55, 33.1 ā vārināśāt kvathitaṃ pītavantaṃ prakāmataḥ /
Su, Utt., 55, 34.2 tṛṣṇāghāte pibenmanthaṃ yavāgūṃ vāpi śītalām //
Su, Utt., 55, 35.2 nidrāghāte pibet kṣīraṃ svapyācceṣṭakathā naraḥ //
Su, Utt., 55, 46.1 pādāvaśiṣṭaṃ tat pītamudāvartamapohati /
Su, Utt., 55, 47.2 tat pīyamānaṃ śāstyugramudāvartam aśeṣataḥ //
Su, Utt., 55, 48.2 kṛṣṇāṃ nirdahanīṃ cāpi pibeduṣṇena vāriṇā //
Su, Utt., 55, 49.2 kuṣṭhaṃ kiṇvāgnikau caiva pibettulyāni pūrvavat //
Su, Utt., 55, 50.1 mūtreṇa devadārvagnitriphalābṛhatīḥ pibet /
Su, Utt., 55, 51.1 paktvārdhaprasthaśeṣaṃ tu pibeddhiṅgusamanvitam /
Su, Utt., 56, 14.2 sukhāmbupītaṃ vinihantyajīrṇaṃ śūlaṃ visūcīmaruciṃ ca sadyaḥ //
Su, Utt., 56, 16.1 kaṭutrikaṃ vā lavaṇairupetaṃ pibet snuhīkṣīravimiśritaṃ tu /
Su, Utt., 56, 16.2 kalyāṇakaṃ vā lavaṇaṃ pibettu yaduktam ādāvanilāmayeṣu //
Su, Utt., 56, 17.1 kṛṣṇājamodakṣavakāṇi vāpi tulyau pibedvā magadhānikumbhau /
Su, Utt., 56, 17.2 dantīyutaṃ vā magadhodbhavānāṃ kalkaṃ pibet koṣavatīrasena //
Su, Utt., 56, 18.1 uṣṇābhir adbhir magadhodbhavānāṃ kalkaṃ pibennāgarakalkayuktam /
Su, Utt., 57, 6.2 vāte vacāmbuvamanaṃ kṛtavān pibecca snehaiḥ surābhirathavoṣṇajalena cūrṇam //
Su, Utt., 58, 29.2 dhānyāmlayuktaṃ pītvaiva mūtrakṛcchrāt pramucyate //
Su, Utt., 58, 30.1 surāṃ sauvarcalavatīṃ mūtrakṛcchrī pibennaraḥ /
Su, Utt., 58, 30.2 madhu māṃsopadaṃśaṃ vā pibedvāpyatha gauḍikam //
Su, Utt., 58, 31.1 pibet kuṅkumakarṣaṃ vā madhūdakasamāyutam /
Su, Utt., 58, 32.2 pītvā surāṃ salavaṇāṃ mūtrakṛcchrāt pramucyate //
Su, Utt., 58, 34.1 kṣīrāvaśiṣṭaṃ tacchītaṃ sitākṣaudrayutaṃ pibet /
Su, Utt., 58, 35.2 rasasya kuḍavaṃ tasya pibenmūtrarujāpaham //
Su, Utt., 58, 36.2 pibedakṣasamaṃ kalkaṃ mūtradoṣanivāraṇam //
Su, Utt., 58, 37.2 ambhasālavaṇopetaṃ pibenmūtrarujāpaham //
Su, Utt., 58, 38.2 pibet paryuṣitaṃ rātrau śītaṃ mūtrarujāpaham //
Su, Utt., 58, 39.1 nidigdhikāyāḥ svarasaṃ pibet kuḍavasaṃmitam /
Su, Utt., 58, 40.2 pītvāgadī bhavejjanturmūtradoṣarujāturaḥ //
Su, Utt., 58, 41.1 dhātrīphalarasenaivaṃ sūkṣmailāṃ vā pibennaraḥ /
Su, Utt., 58, 42.2 śvetaṃ karkaṭakaṃ caiva prātastu payasā pibet //
Su, Utt., 58, 43.1 śṛtaṃ vā madhuraiḥ kṣīraṃ sarpirmiśraṃ pibennaraḥ /
Su, Utt., 58, 45.1 akṣabījaṃ ca surayā kalkīkṛtya pibennaraḥ /
Su, Utt., 58, 46.2 pibenmūtravikāraghnaṃ saṃsṛṣṭaṃ tailamātrayā //
Su, Utt., 58, 47.2 kṣīre pariśṛtān tatra pibet sarpiḥsamāyutān //
Su, Utt., 58, 49.1 pibedguḍena miśraṃ vā lihyāllehān pṛthak pṛthak /
Su, Utt., 58, 55.2 tataḥ pāṇitalaṃ cūrṇaṃ līḍhvā kṣīraṃ tataḥ pibet //
Su, Utt., 58, 63.2 tasya khādedyathāśakti mātrāṃ kṣīraṃ tataḥ pibet //
Su, Utt., 58, 65.1 ojasvī balavānmartyaḥ pibanneva ca hṛṣyati /
Su, Utt., 58, 69.1 tato mitaṃ pibetkāle yathādoṣaṃ yathābalam /
Su, Utt., 58, 70.1 raktaretā granthiretāḥ pibedicchannarogatām /
Su, Utt., 59, 18.2 tailaṃ ghṛtaṃ vā tat peyaṃ tena vāpyanuvāsanam //
Su, Utt., 59, 21.1 pītaṃ ghṛtaṃ pittakṛcchraṃ nāśayet kṣīram eva vā /
Su, Utt., 59, 25.1 surekṣurasadarbhāmbupītaṃ kṛcchrarujāpaham /
Su, Utt., 64, 9.1 taptāvaratam ambho vā pibenmadhusamāyutam /
Su, Utt., 64, 24.2 tīkṣṇānyapi ca pānāni pibedagurubhūṣitaḥ //
Su, Utt., 64, 54.1 pibet prāvṛṣi jīrṇāṃstu rātrau tān api varjayet /
Su, Utt., 64, 67.2 tadbālavṛddhavanitāmṛdavastu pītvā glāniṃ parāṃ samupayānti balakṣayaṃ ca //
Su, Utt., 64, 71.1 madhyebhaktaṃ nāma yanmadhye bhaktasya pīyate //
Su, Utt., 64, 72.1 pītaṃ yadannam upayujya tadūrdhvakāye hanyādgadān bahuvidhāṃśca balaṃ dadāti /
Su, Utt., 64, 72.2 madhye tu pītam apahantyavisāribhāvād ye madhyadehamabhibhūya bhavanti rogāḥ //
Su, Utt., 64, 73.1 antarābhaktaṃ nāma yadantarā pīyate pūrvāparayor bhaktayoḥ //
Su, Utt., 64, 76.1 sāmudgaṃ nāma yadbhaktasyādāvante ca pīyate //
Su, Utt., 65, 9.2 yathā tailaṃ pibeccāmṛtavallinimbahiṃsrābhayāvṛkṣakapippalībhiḥ /
Su, Utt., 65, 9.4 ityatra tailaṃ siddhaṃ pibediti prathamaṃ vaktavye tṛtīyapāde siddhamiti prayuktam evaṃ dūrasthānām api padānāmekīkaraṇaṃ yogaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.28 apāma somam amṛtā abhūmāganma jyotir avidāma devān /
SKBh zu SāṃKār, 1.2, 4.1 kadācid indrādīnāṃ devānāṃ kalpa āsīt kathaṃ vayam amṛtā abhūmeti vicārya yasmād vayam apāma somaṃ pītavantaḥ somaṃ tasmād amṛtā abhūma amarā bhūtavanta ityarthaḥ /
SKBh zu SāṃKār, 1.2, 4.1 kadācid indrādīnāṃ devānāṃ kalpa āsīt kathaṃ vayam amṛtā abhūmeti vicārya yasmād vayam apāma somaṃ pītavantaḥ somaṃ tasmād amṛtā abhūma amarā bhūtavanta ityarthaḥ /
SKBh zu SāṃKār, 39.2, 1.4 tat sūkṣmaśarīraṃ punar mātur aśitapītanānāvidharasena nābhīnibandhenāpyāyate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.19 tathā hi śrūyate apāma somam amṛtā abhūmeti /
STKau zu SāṃKār, 2.2, 1.27 apāma somam amṛtā abhūmeti cāmṛtābhidhānaṃ cirasthemānam upalakṣayati /
Tantrākhyāyikā
TAkhy, 2, 184.1 varam ahimukhe krodhāviṣṭe karau viniveśitau viṣam api varaṃ pītvā suptaṃ yamasya niveśane /
TAkhy, 2, 214.1 sarpāḥ pibanti pavanaṃ na ca durbalās te parṇais tṛṇair vanagajā balino bhavanti /
TAkhy, 2, 266.3 iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate //
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
Viṣṇupurāṇa
ViPur, 1, 5, 46.2 pibanto jajñire vācaṃ gandharvās tena te dvija //
ViPur, 1, 9, 108.1 tataḥ papuḥ suraguṇāḥ śakrādyās tat tadāmṛtam /
ViPur, 1, 9, 109.1 pīte 'mṛte ca balibhir devair daityacamūs tadā /
ViPur, 1, 17, 9.2 papau pānaṃ mudā yuktaḥ prāsāde sumanohare //
ViPur, 1, 19, 24.2 papau janārdanaḥ kruddhaḥ sa yayau pavanaḥ kṣayam //
ViPur, 2, 2, 20.2 sarit pravartate sā ca pīyate tannivāsibhiḥ //
ViPur, 2, 3, 18.2 āsāṃ pibanti salilaṃ vasanti saritāṃ sadā /
ViPur, 2, 4, 12.3 tāḥ pibanti sadā hṛṣṭā nadīrjanapadās tu te //
ViPur, 2, 4, 54.1 te tatra nadyo maitreya yāḥ pibanti śṛṇuṣva tāḥ /
ViPur, 2, 4, 67.1 tāḥ pibanti mudā yuktā jaladādiṣu ye sthitāḥ /
ViPur, 2, 8, 120.1 śrutābhilaṣitā dṛṣṭā spṛṣṭā pītāvagāhitā /
ViPur, 2, 11, 22.2 kṛṣṇapakṣe 'maraiḥ śaśvatpīyate vai sudhāmayaḥ //
ViPur, 2, 11, 23.1 pītaṃ taṃ dvikalaṃ somaṃ kṛṣṇapakṣakṣaye dvija /
ViPur, 2, 11, 23.2 pibanti pitarasteṣāṃ bhāskarāttarpaṇaṃ tathā //
ViPur, 2, 12, 4.1 kṣīṇaṃ pītaṃ suraiḥ somamāpyāyayati dīptimān /
ViPur, 2, 12, 5.1 krameṇa yena pīto 'sau devaistena niśākaram /
ViPur, 2, 12, 6.2 pibanti devā maitreya sudhāhārā yato 'marāḥ //
ViPur, 2, 12, 7.2 trayastriṃśat tathā devāḥ pibanti kṣaṇadākaram //
ViPur, 2, 12, 12.1 pibanti dvikalaṃ somaṃ śiṣṭā tasya kalā tu yā /
ViPur, 2, 13, 13.1 athājagāma tattīrthaṃ jalaṃ pātuṃ pipāsitā /
ViPur, 2, 13, 14.1 tataḥ samabhavattatra pītaprāye jale tayā /
ViPur, 3, 11, 20.2 triḥ pibetsalilaṃ tena tathā dviḥ parimārjayet //
ViPur, 4, 2, 27.2 tacca kalaśajalam aparimeyamāhātmyaṃ mantrapūtaṃ papau //
ViPur, 4, 2, 28.1 prabuddhāśca ṛṣayaḥ papracchuḥ kenaitan mantrapūtaṃ vāri pītam //
ViPur, 4, 2, 29.1 atra hi pīte rājño yuvanāśvasya patnī mahābalaparākramaṃ putraṃ janayiṣyatīty ityākarṇya sa rājā ajānatā mayā pītam ityāha //
ViPur, 4, 2, 29.1 atra hi pīte rājño yuvanāśvasya patnī mahābalaparākramaṃ putraṃ janayiṣyatīty ityākarṇya sa rājā ajānatā mayā pītam ityāha //
ViPur, 4, 2, 34.2 vaktre cāsya pradeśinī devarājena nyastā tāṃ papau /
ViPur, 4, 7, 4.1 yo 'sau yajñavāṭam akhilaṃ gaṅgāmbhasā plāvitam avalokya krodhasaṃraktalocano bhagavantaṃ yajñapuruṣam ātmani parameṇa samādhinā samāropyākhilam eva gaṅgām apibat //
ViPur, 5, 5, 9.2 gṛhītvā prāṇasahitaṃ papau kopasamanvitaḥ //
ViPur, 5, 13, 44.2 vilokya netrabhṛṅgābhyāṃ papau tanmukhapaṅkajam //
ViPur, 5, 18, 14.2 nāgarastrīkalālāpamadhu śrotreṇa pāsyati //
ViPur, 5, 18, 24.2 pāsyantyacyutavaktrābjaṃ yāsāṃ netrālipaṅktayaḥ //
ViPur, 5, 25, 7.1 papau ca gopagopībhiḥ samaveto mudānvitaḥ /
ViPur, 5, 36, 11.1 ekadā raivatodyāne papau pānaṃ halāyudhaḥ /
ViPur, 5, 37, 38.1 pibatāṃ tatra vai teṣāṃ saṃgharṣeṇa parasparam /
ViPur, 6, 2, 24.1 bhakṣyābhakṣyeṣu nāsyāsti peyāpeyeṣu vai yataḥ /
ViPur, 6, 3, 17.2 sthitaḥ pibaty aśeṣāṇi jalāni munisattama //
ViPur, 6, 3, 18.1 pītvāmbhāṃsi samastāni prāṇibhūmigatāni vai /
ViPur, 6, 4, 3.2 anādir ādir viśvasya pītvā vāyum aśeṣataḥ //
ViPur, 6, 4, 17.1 apām api guṇo yas tu jyotiṣā pīyate tu saḥ /
ViPur, 6, 4, 32.1 udakāvaraṇaṃ yat tu jyotiṣā pīyate tu tat /
Viṣṇusmṛti
ViSmṛ, 14, 2.1 ugrān devān samabhyarcya tatsnānodakāt prasṛtitrayaṃ pibet //
ViSmṛ, 22, 18.1 śūdraḥ śūdrāśauce snātaḥ pañcagavyaṃ pibet //
ViSmṛ, 22, 75.1 kṣutvā suptvā bhuktvā bhojanādhyayanepsuḥ pītvā snātvā niṣṭhīvya vāsaḥ paridhāya rathyām ākramya mūtrapurīṣaṃ kṛtvā pañcanakhāsthyasnehaṃ spṛṣṭvā cācamet //
ViSmṛ, 22, 82.2 yathaivaikā tathā sarvā na pātavyā dvijātibhiḥ //
ViSmṛ, 46, 11.1 tryaham uṣṇāḥ pibed apas tryaham uṣṇaṃ ghṛtaṃ tryaham uṣṇaṃ payas tryahaṃ ca nāśnīyād eṣa taptakṛcchraḥ //
ViSmṛ, 48, 11.1 snātāḥ pītā bhavata yūyam āpo 'smākam udare yavāḥ tā asmabhyam anamīvā ayakṣmā anāgasaḥ santu devīr amṛtā ṛtāvṛdha iti //
ViSmṛ, 48, 14.1 saptarātraṃ pītvā mahāpātakinām anyatamaṃ punāti //
ViSmṛ, 48, 16.1 māsaṃ pītvā sarvapāpāni //
ViSmṛ, 51, 23.1 āpaḥ surābhāṇḍasthāḥ pītvā saptarātraṃ śaṅkhapuṣpīśṛtaṃ payaḥ pibet //
ViSmṛ, 51, 23.1 āpaḥ surābhāṇḍasthāḥ pītvā saptarātraṃ śaṅkhapuṣpīśṛtaṃ payaḥ pibet //
ViSmṛ, 51, 32.1 kīṭāśane dinam ekaṃ brahmasuvarcalāṃ pibet //
ViSmṛ, 51, 46.1 biḍālakākanakulākhūcchiṣṭabhakṣaṇe brahmasuvarcalāṃ pibet //
ViSmṛ, 51, 47.1 śvocchiṣṭāśane dinam ekam upoṣitaḥ pañcagavyaṃ pibet //
ViSmṛ, 54, 2.1 mṛtapañcanakhāt kūpād atyantopahatāccodakaṃ pītvā brāhmaṇas trirātram upavaset //
ViSmṛ, 54, 6.1 sarve cānte vratasya pañcagavyaṃ pibeyuḥ //
ViSmṛ, 54, 7.1 pañcagavyaṃ pibecchūdro brāhmaṇas tu surāṃ pibet /
ViSmṛ, 54, 7.1 pañcagavyaṃ pibecchūdro brāhmaṇas tu surāṃ pibet /
ViSmṛ, 54, 24.2 māsaṃ goṣṭhe payaḥ pītvā mucyate 'satpratigrahāt //
ViSmṛ, 68, 47.2 piben nāñjalinā toyaṃ nātisauhityam ācaret //
ViSmṛ, 71, 62.1 na pibantaṃ vatsakam //
ViSmṛ, 84, 3.1 paranipāneṣv apaḥ pītvā tatsāmyam upagacchatīti //
ViSmṛ, 86, 19.1 utsṛṣṭo vṛṣabho yasmin pibatyatha jalāśaye /
Yogasūtrabhāṣya
YSBhā zu YS, 4, 10.1, 18.1 samudram agastyavad vā pibet //
Yājñavalkyasmṛti
YāSmṛ, 1, 124.1 traivārṣikādhikānno yaḥ sa hi somaṃ pibed dvijaḥ /
YāSmṛ, 1, 138.1 jalaṃ piben nāñjalinā na śayānaṃ prabodhayet /
YāSmṛ, 1, 196.1 snātvā pītvā kṣute supte bhuktvā rathyopasarpaṇe /
YāSmṛ, 3, 253.2 surāpo 'nyatamaṃ pītvā maraṇācchuddhim ṛcchati //
YāSmṛ, 3, 255.1 ajñānāt tu surāṃ pītvā reto viṇmūtram eva ca /
YāSmṛ, 3, 256.1 patilokaṃ na sā yāti brāhmaṇī yā surāṃ pibet /
YāSmṛ, 3, 263.1 pañcagavyaṃ pibed goghno māsam āsīta saṃyataḥ /
YāSmṛ, 3, 270.2 hatvā tryahaṃ pibet kṣīraṃ kṛcchraṃ vā pādikaṃ caret //
YāSmṛ, 3, 307.1 oṃkārābhiṣṭutaṃ somasalilaṃ pāvanaṃ pibet /
YāSmṛ, 3, 317.2 pratyekaṃ pratyahaṃ pītaiḥ parṇakṛcchra udāhṛtaḥ //
YāSmṛ, 3, 318.1 taptakṣīraghṛtāmbūnām ekaikaṃ pratyahaṃ pibet /
Śatakatraya
ŚTr, 1, 5.1 labheta sikatāsu tailam api yatnataḥ pīḍayan pibecca mṛgatṛṣṇikāsu salilaṃ pipāsārditaḥ /
ŚTr, 2, 25.2 upari suratakhedasvinnagaṇḍasthalānāmadharamadhu vadhūnāṃ bhāgyavantaḥ pibanti //
ŚTr, 2, 98.2 sambhogaklāntakāntāśithilabhujalatāvarjitaṃ karkarīto jyotsnābhinnācchadhāraṃ pibati na salilaṃ śāradaṃ mandapuṇyaḥ //
ŚTr, 3, 15.1 dhanyānāṃ girikandareṣu vasatāṃ jyotiḥ paraṃ dhyāyatāmānandāśru jalaṃ pibanti śakunā niḥśaṅkam aṅkeśayāḥ /
ŚTr, 3, 20.1 tṛṣā śuṣyaty āsye pibati salilaṃ śītamadhuraṃ kṣudhārtaḥ śālyannaṃ kavalayati māṃsādikalitam /
ŚTr, 3, 45.2 dṛṣṭvā janmajarāvipattimaraṇaṃ trāsaś ca notpadyate pītvā mohamayīṃ pramādamadirām unmattabhūtaṃ jagat //
ŚTr, 3, 48.2 kāntākomalapallavādhararasaḥ pīto na candrodaye tāruṇyaṃ gatam eva niṣphalam aho śūnyālaye dīpavat //
ŚTr, 3, 80.2 pibāmaḥ śāstraughān uta vividhakāvyāmṛtarasānna vidmaḥ kiṃ kurmaḥ katipayanimeṣāyuṣi jane //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 10.2 niśāsu hṛṣṭā saha kāmibhiḥ striyaḥ pibanti madyaṃ madanīyamuttamam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 16.2, 1.0 acchapeyamāha yathokteti //
Ayurvedarasāyana zu AHS, Sū., 16, 16.2, 2.0 yastu kevalaḥ pīyate sa udbhūtaśaktitvānna vicāraṇāsaṃjñaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 17.1, 1.0 acchapeyasya śreṣṭhatvamāha snehasyeti //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 1.0 acchapeyasya mātrātrayamāha dvābhyāmityādi //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 2.0 acchapeyasya caturthīṃ mātrāmāha tābhya iti //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 1.0 śodhanasyācchapeyasya kālaṃ mātrāṃ cāha hyastana iti //
Ayurvedarasāyana zu AHS, Sū., 16, 19.2, 1.0 śamanasyācchapeyasya kālaṃ mātrāṃ cāha śamana iti //
Ayurvedarasāyana zu AHS, Sū., 16, 20.1, 3.0 sabhakto bhojanasyādau madhye'nte vā pītaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 8.2 nāhaṃ karteti viśvāsāmṛtaṃ pītvā sukhī bhava //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 3.3 pibata bhāgavataṃ rasam ālayam /
BhāgPur, 1, 6, 15.2 snātvā pītvā hrade nadyā upaspṛṣṭo gataśramaḥ //
BhāgPur, 1, 10, 28.2 pibanti yāḥ sakhyadharāmṛtaṃ muhur vrajastriyaḥ saṃmumuhuryadāśayāḥ //
BhāgPur, 1, 14, 19.1 na pibanti stanaṃ vatsā na duhyanti ca mātaraḥ /
BhāgPur, 1, 15, 23.1 vāruṇīṃ madirāṃ pītvā madonmathitacetasām /
BhāgPur, 1, 15, 39.2 prājāpatyāṃ nirūpyeṣṭim agnīn apibadīśvaraḥ //
BhāgPur, 1, 16, 8.3 aho nṛloke pīyeta harilīlāmṛtaṃ vacaḥ //
BhāgPur, 2, 2, 37.1 pibanti ye bhagavata ātmanaḥ satāṃ kathāmṛtaṃ śravaṇapuṭeṣu saṃbhṛtam /
BhāgPur, 2, 4, 24.2 papurjñānamayaṃ saumyā yanmukhāmburuhāsavam //
BhāgPur, 2, 7, 28.1 yadvai vraje vrajapaśūn viṣatoyapītānpālāṃstvajīvayadanugrahadṛṣṭivṛṣṭyā /
BhāgPur, 2, 8, 26.2 pibato 'cyutapīyūṣam tadvākyābdhiviniḥsṛtam //
BhāgPur, 3, 2, 20.2 netraiḥ pibanto nayanābhirāmaṃ pārthāstrapūtaḥ padam āpur asya //
BhāgPur, 3, 4, 1.2 atha te tadanujñātā bhuktvā pītvā ca vāruṇīm /
BhāgPur, 3, 20, 6.2 rasajñaḥ ko nu tṛpyeta harilīlāmṛtaṃ piban //
BhāgPur, 3, 26, 20.2 svatejasāpibat tīvram ātmaprasvāpanaṃ tamaḥ //
BhāgPur, 4, 6, 26.2 vitṛṣo 'pi pibanty ambhaḥ pāyayanto gajā gajīḥ //
BhāgPur, 4, 7, 15.2 arvāk patantam arhattamanindayāpāddṛṣṭyārdrayā sa bhagavān svakṛtena tuṣyet //
BhāgPur, 4, 25, 57.1 kvacitpibantyāṃ pibati madirāṃ madavihvalaḥ /
BhāgPur, 4, 25, 57.1 kvacitpibantyāṃ pibati madirāṃ madavihvalaḥ /
BhāgPur, 8, 6, 21.2 yasya pītasya vai janturmṛtyugrasto 'maro bhavet //
BhāgPur, 8, 7, 46.1 praskannaṃ pibataḥ pāṇeryat kiṃcij jagṛhuḥ sma tat /
BhāgPur, 8, 8, 1.2 pīte gare vṛṣāṅkeṇa prītāste 'maradānavāḥ /
BhāgPur, 10, 1, 13.2 pibantaṃ tvanmukhāmbhojacyutaṃ harikathāmṛtam //
BhāgPur, 11, 5, 40.2 ye pibanti jalaṃ tāsāṃ manujā manujeśvara /
BhāgPur, 11, 18, 16.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ pibej jalam /
Bhāratamañjarī
BhāMañj, 1, 105.2 sudhāṃ jahāra sahasā taddattāṃ ca papuḥ surāḥ //
BhāMañj, 1, 146.1 apītvaiva samādāya pīyūṣakalaśaṃ javāt /
BhāMañj, 1, 153.2 vidhivatpīyatāmetadvītadāsyo 'bravīditi //
BhāMañj, 1, 295.1 atha śukro 'bravīnmohādyaḥ pāsyati surāṃ dvijaḥ /
BhāMañj, 1, 765.2 ākaṇṭhapūraṃ rudhiraṃ pātumutkaṇṭhito hyaham //
BhāMañj, 1, 822.2 navadantāṃśumiṣataḥ pītaṃ kṣīram ivodvasan //
BhāMañj, 1, 1306.2 yoṣito 'pyanimeṣeṇa cakṣuṣā suciraṃ papuḥ //
BhāMañj, 5, 30.2 nāpītvā nirvṛtiṃ yānti śoṇitaṃ kauravorasām //
BhāMañj, 5, 179.2 vimohakāmāñjalinā janaughaṃ pibannaśeṣaṃ maraṇaṃ na mṛtyuḥ //
BhāMañj, 5, 486.1 kiṃ tu bhuktaṃ ca pītaṃ ca visrabdhaṃ yasya mandire /
BhāMañj, 6, 26.1 uttarāḥ kuravaḥ pītvā tāmeva gatamṛtyavaḥ /
BhāMañj, 7, 237.1 sutakṣayaprakopāgnipītaśokārṇavo 'vadat /
BhāMañj, 8, 18.1 tato gāḍhaniṣakteṣu śastravṛṣṭiṃ pibatsviva /
BhāMañj, 8, 88.1 abhakṣyaṃ bhuñjate nityam apātavyaṃ pibanti ye /
BhāMañj, 8, 88.1 abhakṣyaṃ bhuñjate nityam apātavyaṃ pibanti ye /
BhāMañj, 12, 31.2 vānteva satatā pītā rājacūḍāmaṇicchaviḥ //
BhāMañj, 13, 136.2 yasya yajñe surapatiḥ somaṃ pītvā mudaṃ yayau //
BhāMañj, 13, 183.1 surāpaiśceryate pāpaṃ pītvāgnisadṛśīṃ surām /
BhāMañj, 13, 647.2 kadācitpāsyati pitā sukṛtī paralokagaḥ //
BhāMañj, 13, 710.1 putraiḥ pitṝṇām anṛṇo bhūtvā pītvānilānvane /
BhāMañj, 13, 882.2 kālabhṛṅgaḥ pibatyeva janakiñjalkamañjasā //
BhāMañj, 13, 1043.2 tyajeti viṣasaṃkāśaṃ ko nāma vacanaṃ pibet //
BhāMañj, 13, 1052.2 papau sa codare śaṃbhorbabhrāma vipule ciram //
BhāMañj, 13, 1354.2 pītvāhaṃ virasaṃ duḥkhādabhavaṃ sāśrulocanaḥ //
BhāMañj, 13, 1635.2 tatpītvā narakaṃ viprā dīkṣitena sahāyayuḥ //
BhāMañj, 13, 1755.2 tatkāmamapibatkopāddayitāmājahāra ca //
BhāMañj, 13, 1756.2 agastyenāmbudhau pīte hatā niḥśaraṇāḥ suraiḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 3.1, 1.0 nṛtyan nityordhvajihvo yadi pibati pumān vaktradhārāmṛtaughaṃ susvādaṃ śītalāṅgaṃ duritabhayaharaṃ kṣutpipāsāvināśi //
Garuḍapurāṇa
GarPur, 1, 19, 29.1 pītaṃ pratyaṅgirāmūlaṃ taṇḍuladbhir viṣāpaham /
GarPur, 1, 19, 31.1 viṣamṛddhiṃ na vrajecca uṣṇaṃ pibati yo ghṛtam /
GarPur, 1, 36, 4.1 sāyamagniśca metyuktā prātaḥ sūryetyapaḥ pibet /
GarPur, 1, 37, 3.1 trisandhyaṃ brahmalokī syācchataṃ japtvā jalaṃ pibet /
GarPur, 1, 48, 15.2 vāruṇyāṃ pāṇḍurā jñeyā vāyavyāṃ pītavarṇikā //
GarPur, 1, 52, 8.2 surāpastu surāṃ pītvā agnivarṇāṃ dvijottamaḥ //
GarPur, 1, 55, 11.2 āsāṃ pibanti salilaṃ madhyadeśādayo janāḥ //
GarPur, 1, 69, 6.1 ye kambavaḥ śārṅgamukhāvamarśapītasya śaṅkhapravarasya gotre /
GarPur, 1, 96, 30.2 traivārṣikādhikānno yaḥ sa somaṃ pātumarhati //
GarPur, 1, 96, 42.1 pibennāñjalinā toyaṃ na śayānaṃ prabodhayet /
GarPur, 1, 97, 9.1 snātvā pītvā kṣute supte bhuktvā rathyāprasarpaṇe /
GarPur, 1, 105, 24.2 surāmbughṛtagomūtraṃ pītvā śuddhiḥ surāpiṇaḥ //
GarPur, 1, 105, 30.2 pañcagavyaṃ pibedgoghno māsamāsīta saṃyataḥ //
GarPur, 1, 105, 35.2 pibetkṣīraṃ tryahaṃ pāpī kṛcchraṃ vāpyadhikaṃ caret //
GarPur, 1, 105, 63.1 taptakṣīraghṛtāmbūnāmekaikaṃ pratyahaṃ pibet /
GarPur, 1, 110, 18.2 na tṛṇamadanakārye sukṣudhārto 'tti siṃhaḥ pibati rudhiramuṣṇaṃ prāyaśaḥ kuñjarāṇām //
GarPur, 1, 130, 6.1 viprāṃśca dakṣiṇāṃ dattvā svayaṃ cātha payaḥ pibet /
GarPur, 1, 133, 1.2 aśokakalikā hyaṣṭau ye pibanti punarvasau /
GarPur, 1, 133, 2.2 pibāmi śokasaṃtapto māmaśokaṃ sadā kuru //
GarPur, 1, 144, 2.2 kṛṣṇaḥ pītvā stanau gāḍhaṃ pūtanāmanayatkṣayam //
GarPur, 1, 155, 14.2 sarvaje sarvaliṅgatvaṃ jñātvā madyaṃ pibettu yaḥ //
GarPur, 1, 155, 35.2 pravibhañjyāt tanurūpaṃ pibati tataḥ pibatyamṛta //
GarPur, 1, 155, 35.2 pravibhañjyāt tanurūpaṃ pibati tataḥ pibatyamṛta //
GarPur, 1, 160, 35.1 yaḥ pibatyannapānāni laṅghanaplāvanādikam /
Gītagovinda
GītGov, 6, 2.2 tadadharamadhuramadhūni pibantam //
GītGov, 11, 38.1 tvām cittena ciram vahan ayam atiśrāntaḥ bhṛśam tāpitaḥ kandarpeṇa tu pātum icchati sudhāsaṃbādhabimbādharam /
Hitopadeśa
Hitop, 0, 29.3 iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate //
Hitop, 1, 186.2 tac chrutvā mṛgaḥ sānando bhūtvā kṛtasvecchāhāraḥ pānīyaṃ pītvā jalāsannavaṭatarucchāyāyām upaviṣṭaḥ /
Hitop, 1, 200.8 tataś citrāṅgalaghupatanakābhyāṃ śīghraṃ gatvā tathānuṣṭhite sati sa vyādhaḥ pariśrāntaḥ pānīyaṃ pītvā taror adhastād upaviṣṭaḥ san tathāvidhaṃ mṛgam apaśyat /
Hitop, 2, 20.1 sa caikadā pipāsākulitaḥ pānīyaṃ pātuṃ yamunākaccham agacchat /
Hitop, 2, 20.3 tac chrutvā pānīyam apītvā sacakitaḥ parivṛtya svasthānam āgatya kim idam ity ālocayaṃs tūṣṇīṃ sthitaḥ /
Hitop, 2, 80.6 udakārthī svāmī pānīyam apītvā kim iti vismita iva tiṣṭhati /
Hitop, 2, 146.3 kṣipram akriyamāṇasya kālaḥ pibati tadrasam //
Hitop, 4, 10.7 iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate //
Hitop, 4, 102.9 kṣipram akriyamāṇasya kālaḥ pibati tadrasam //
Kathāsaritsāgara
KSS, 2, 2, 211.2 pīyamāna ivotpakṣmarājibhiḥ pauralocanaiḥ //
KSS, 2, 3, 5.2 mantriṇāṃ ca mukhacchāyāṃ vatsarājaḥ samaṃ papau //
KSS, 2, 5, 33.2 pītvā taddoṣataḥ prāpa pañcatāṃ hastinī kṣaṇāt //
KSS, 2, 5, 182.1 so 'pi tāṃ puruṣākārāṃ dūrāddṛṣṭvā pibanniva /
KSS, 3, 2, 90.1 athoccacāla vatseśo bhuktapītaparicchadaḥ /
KSS, 3, 3, 114.2 bhuktvā nijocitaṃ bhojyaṃ divyaṃ papaturāsavam //
KSS, 3, 5, 10.1 tatsvapnavarṇanenaiva śrotrapeyena tṛptayoḥ /
KSS, 3, 5, 97.1 yat tasya saptadhā bhinnaṃ papur godāvarīpayaḥ /
KSS, 3, 6, 88.2 ṣaṇṇāṃ ṣaḍbhir mukhaiḥ pītvā svalpaiḥ sa vavṛdhe dinaiḥ //
KSS, 3, 6, 230.2 candrodayaṃ nijayaśodhavalaṃ siṣeve śatrupratāpam iva sīdhu papau ca śaśvat //
KSS, 4, 1, 6.2 dhārāvigalitaṃ sīdhu papau madam iva dviṣām //
KSS, 4, 2, 104.2 āvayor abhavan naktaṃ pibatostatsarojalam //
KSS, 4, 3, 36.1 bahiḥ pibasi bhuṅkṣe ca naiva kiṃcid dadāsi naḥ /
KSS, 5, 1, 111.1 rātrau militvā caikatra bhuktvā pītvā ca tāvubhau /
KSS, 5, 2, 106.1 ākṛṣya ca kapālaṃ tad vasāṃ pītvā lileha saḥ /
KSS, 5, 3, 146.2 nirbharapītapravisṛtarurudānavakaṇṭharudhirayeva jagat //
KSS, 5, 3, 273.2 candraprabhāṃ pibantīṃ ciradarśanasotkayā dṛṣṭyā //
Kālikāpurāṇa
KālPur, 55, 16.1 pīyamānaṃ ca rudhiraṃ bhuñjānaṃ kravyasaṃhatim /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 50.2 dhyānena tena hatakilbiṣacetanāste mātuḥ payodhararasaṃ na punaḥ pibanti //
KAM, 1, 98.1 snānaṃ pādodakaṃ viṣṇoḥ piban śirasi dhārayan /
KAM, 1, 109.1 tyaktvāmṛtaṃ yathā kaścid anyapānaṃ piben naraḥ /
KAM, 1, 113.1 yathā gaṅgodakaṃ tyaktvā pibet kūpodakaṃ naraḥ /
KAM, 1, 197.2 toyaṃ yadi piben nityaṃ sālagrāmaśilācyutam //
Mukundamālā
MukMā, 1, 18.2 antarjyotirameyamekamamṛtaṃ kṛṣṇākhyamāpīyatāṃ yatpītaṃ paramauṣadhaṃ vitanute nirvāṇamātyantikam //
MukMā, 1, 21.2 kimauṣadhaiḥ kliśyasi mūḍha durmate nirāmayaṃ kṛṣṇarasāyanaṃ piba //
MukMā, 1, 30.2 bhaktārtipraśamauṣadhaṃ bhavabhayapradhvaṃsi divyauṣadhaṃ śreyaḥprāptikarauṣadhaṃ piba manaḥ śrīkṛṣṇanāmauṣadham //
MukMā, 1, 31.1 āścaryametaddhi manuṣyaloke sudhāṃ parityajya viṣaṃ pibanti /
Mātṛkābhedatantra
MBhT, 6, 47.2 tasyai dattvā svayaṃ pītvā paṭhec caṇḍīṃ sureśvari //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 24.1 tathāpanayanaṃ bhuktapītaviṇmūtraretasām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 24.2, 1.0 apanayanamadhaḥprāpaṇaṃ bhuktapītaviṇmūtraretasāṃ yat karoti atastattvajñairapānākhyayoktaḥ //
Narmamālā
KṣNarm, 1, 26.2 bhujyate pīyate bhūri divireṇa divāniśam //
KṣNarm, 1, 131.2 muhurmuhuḥ parimitaṃ pibanbahutaraṃ śanaiḥ //
KṣNarm, 1, 147.1 yā papau yācitaṃ cāmaṃ bhagnasyūtāśmabhājane /
KṣNarm, 1, 147.2 tayaiva pīyate raupyapātre kastūrikāmadhu //
KṣNarm, 2, 74.2 sthitaṃ bhuktaṃ nu pītaṃ nu vaidyeneti pralāpinaḥ //
KṣNarm, 2, 107.1 kṣaṇātpibati yo madyaghaṭaṃ ghaṭaghaṭāravaiḥ /
KṣNarm, 3, 45.2 śiṣyāśca tāṃ papurnetraiḥ kṣudhārtāḥ kṣīriṇīmiva //
KṣNarm, 3, 76.2 guruṇā saha te śiṣyāḥ papurbhuktottaraṃ ciram //
KṣNarm, 3, 77.2 kapāleṣu taducchiṣṭaṃ vamitvā bahuśaḥ papuḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 29.0 mātrāśabdo'yamalpārthaḥ śītamalpamudakaṃ saptasu tatkāraṇāni śītamalpamudakaṃ tatkāraṇāni śītamalpamudakaṃ jalaṃ balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni pibet //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 31.3 bāḍaveneva jaladhiḥ śokaḥ krodhena pīyate //
NŚVi zu NāṭŚ, 6, 32.2, 57.0 yathā evamasau surāṃ pibati iti surāpānānukaraṇatvena payaḥpānaṃ pratyakṣāvalokitaṃ pratibhāti //
NŚVi zu NāṭŚ, 6, 66.2, 5.0 tathā cāha lokaḥ tādṛśo yadi labhyate tattadīyaṃ rudhiramapi pītvā na tṛpyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 13.2 sutṛpteṣu ca bhuñjīyāt pibet pīteṣu codakam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 13.2 sutṛpteṣu ca bhuñjīyāt pibet pīteṣu codakam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 183.2 bhakṣyābhakṣye tathā peye vācyāvācye tathānṛte /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 367.1 abhuktavati nāśnīyād apītavati no pibet /
Rasahṛdayatantra
RHT, 4, 11.1 sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam /
RHT, 19, 2.1 ādau prātaḥ prātaḥ saindhavayuktaṃ ghṛtaṃ pibettridinam /
RHT, 19, 5.2 pītvā prathame yāme coṣṇodakasamamidaṃ cūrṇam //
RHT, 19, 7.2 pītvā payasā sahitaṃ yāvakamamunā bhavecchuddhaḥ //
RHT, 19, 10.2 pītvā viśuddhakoṣṭho bhavati pumānantaritaśuddhaḥ //
RHT, 19, 12.2 pītaṃ tat saptāhānnayanavikāraṃ śamaṃ nayati //
RHT, 19, 13.1 suratarutailaṃ saghṛtaṃ pītvā śālyodanaṃ ca sakṣīram /
RHT, 19, 44.2 peyaṃ cāturjātakarpūrāmodamuditamukham //
RHT, 19, 53.1 karkoṭīmūlarasaṃ kaṣāyam atha sindhunā pibettridinam /
RHT, 19, 54.1 piṣṭvātha mātuluṅgīṃ pibati rasaṃ śuṇṭhisaindhavaṃ prātaḥ /
RHT, 19, 55.2 tannodanāya ca pibet gojalakaṭukāravalliśiphāḥ //
RHT, 19, 72.1 toyaṃ tadeva pibati svasthaṃ pathyānvitastataḥ puruṣaḥ /
Rasamañjarī
RMañj, 2, 43.1 tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam /
RMañj, 4, 33.2 atimātraṃ tadā bhuṅkte tadājyaṃ ṭaṅkaṇaṃ pibet //
RMañj, 6, 34.1 ekaviṃśaddinaṃ yāvanmaricaṃ saghṛtaṃ pibet /
RMañj, 6, 53.2 śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ /
RMañj, 6, 73.1 dadyānnavajvare tīvre soṣṇaṃ vāri pibedanu /
RMañj, 6, 164.2 pibed uṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet //
RMañj, 6, 197.2 kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //
RMañj, 6, 201.3 māṣadvayaṃ saindhavatakrapītam etasudhanyaṃ khalu bhojanānte //
RMañj, 6, 220.2 ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam //
RMañj, 6, 263.1 vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /
RMañj, 6, 267.2 pātālagaruḍīmūlaṃ jale piṣṭvā pibedanu //
RMañj, 6, 306.2 gavāṃ kṣīreṇa tatpeyaṃ palārddhamanupānakam //
RMañj, 6, 312.1 karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /
RMañj, 6, 332.1 raso vidyādharo nāma godugdhaṃ ca pibedanu /
RMañj, 6, 335.2 gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ //
RMañj, 6, 342.3 gulmaplīhodaraṃ hanti pibettamuṣṇavāriṇā //
RMañj, 6, 344.2 pibecca cullikān yāvat tāvadvārānvirecayet //
RMañj, 7, 27.1 kṣīraṃ pītvā ramedrāmāṃ kāmākulakulānvitām /
RMañj, 8, 3.1 śrānte prarudite bhīte pītamadye navajvare /
RMañj, 9, 10.1 khasapalaṃ śuṇṭhīkvāthaḥ ṣoḍaśāṃśena guḍena niśi pītaḥ /
RMañj, 9, 39.2 ṛtvante tryahapītāni vandhyāṃ kurvanti yoṣitam //
RMañj, 9, 40.1 kāñjikena japāpuṣpaṃ piṣṭvā pibati yāṅganā /
RMañj, 9, 46.2 ghṛtena saha pātavyaṃ vandhyāgarbhapradaṃ param //
RMañj, 9, 47.2 ṛtvante ghṛtadugdhābhyāṃ pītvā garbhamavāpnuyāt //
RMañj, 9, 50.2 saptarātraṃ pibennārī yāvattiṣṭhati śoṇitam //
RMañj, 9, 54.2 etatpītvā labhet putraṃ sā nārī nātra saṃśayaḥ //
RMañj, 9, 58.2 balā cātibalā chāgīkṣīraṃ pītaṃ dinatrayam //
RMañj, 9, 64.2 madhucchāgīpayaḥ pītvā kiṃvā śvetādrikarṇikā //
RMañj, 9, 66.2 udumbaraśiphākvāthe pītaṃ garbhaṃ surakṣati //
RMañj, 9, 67.2 ghṛtena saha pātavyaṃ sukhaṃ nārī prasūyate //
Rasaprakāśasudhākara
RPSudh, 2, 84.2 śukrastambhakaraḥ samyak kṣīraṃ pibati nānyathā //
RPSudh, 5, 10.1 viṣaṃ hālāhalaṃ pītaṃ mārayatyeva niścitam /
RPSudh, 5, 69.1 sadyo hālāhalaṃ pītam amṛtaṃ garuḍena ca /
RPSudh, 6, 42.2 mūladravaistataḥ pīto hanti kuṣṭhānyanekaśaḥ //
RPSudh, 6, 62.2 bhūyo bhūyaḥ pibeddhīmān viṣaṃ kaṃkuṣṭhajaṃ jayet //
RPSudh, 13, 11.1 māṣadvayonmitamamuṃ niśi bhakṣayitvā mṛṣṭaṃ payastadanu māhiṣamāśu pītvā /
RPSudh, 13, 15.2 karṣamitā tvakpayasā pītaṃ reto dhruvaṃ dhatte //
Rasaratnasamuccaya
RRS, 2, 119.1 pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā /
RRS, 2, 119.1 pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā /
RRS, 3, 23.2 apathyādanyathā hanyātpītaṃ hālāhalaṃ yathā //
RRS, 3, 36.2 ghṛṣṭaḥ śamyākamūlena pītaścākhilakuṣṭhahā //
RRS, 3, 125.2 kaṅkuṣṭhaṃ viṣanāśāya bhūyo bhūyaḥ pibennaraḥ //
RRS, 5, 6.1 visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /
RRS, 12, 109.2 cūrṇayitvā triphalākvāthena saṭaṅkaṇaṃ pibet //
RRS, 13, 20.0 drākṣāvāsāyutaṃ kvāthaṃ śarkarābhāvitaṃ pibet //
RRS, 13, 44.0 arkairaṇḍasya pattrāṇāṃ rasaṃ pītvā ca kāsajit //
RRS, 13, 45.0 dantīmūlasya dhūmaṃ vā nirguṇḍyā vā pibejjayet //
RRS, 13, 65.1 gandhakaṃ maricaṃ sājyaṃ pibecchvāsakaphāpaham /
RRS, 13, 73.2 kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //
RRS, 13, 77.1 karṣaikaṃ gandhakaṃ śuddhaṃ ghṛtaiś coṣṇodakaiḥ pibet /
RRS, 14, 38.1 ekaviṃśaddinaṃ yāvanmaricaṃ saghṛtaṃ pibet /
RRS, 14, 43.1 bhṛṣṭvā kustumbarīṃ samyag ghṛte śarkarayā pibet /
RRS, 14, 74.2 niṣkārdhaṃ ṭaṅkaṇaṃ vātha kākamācīdravaiḥ pibet //
RRS, 14, 75.1 sugandhāṃ vā pibetkhādet sarvavāntipraśāntaye /
RRS, 16, 55.1 pīto harati vegena grahaṇīmatidurdharām /
RRS, 16, 93.2 bhakṣayitvā tato guñjāṃ grahaṇyāṃ kāṃjikaṃ pibet //
RRS, 16, 100.2 pibeduṣṇāṃbhasā cānu vātotthāṃ grahaṇīṃ jayet //
RRS, 16, 106.2 vāriṇā tilaparṇyutthamūlaṃ piṣṭvā pibedanu //
RRS, 16, 136.1 paṭvamlatakrasahitaṃ pibettadanupānataḥ /
RRS, 16, 159.1 ārdrakasvarasaḥ kṣaudraṃ palamātraṃ pibedanu /
RRS, 17, 6.1 pātālakarkaṭīmūlaṃ kulatthodaiḥ pibedanu /
RRS, 17, 6.2 gokaṇṭakasadābhadrāmūlakvāthaṃ pibenniśi /
RRS, 17, 7.2 rasavaramiśraṃ pibataścūrṇībhūtvāśmarī patati //
RRS, 17, 15.0 haridrāguḍakarṣaikaṃ cāranālena vā pibet //
RRS, 17, 21.3 śarkarābhāvitaṃ cānu pītvā kṛcchraharaṃ param //
Rasaratnākara
RRĀ, R.kh., 10, 52.1 atimātraṃ yadā bhuṅkte tadārjya ṭaṅkaṇaṃ pibet /
RRĀ, R.kh., 10, 53.2 putrajīvakamajjāṃ vā pibedvā nimbakadvayam //
RRĀ, Ras.kh., 1, 5.1 tridinaṃ kuḍavaikaikaṃ loṇadoṣaharaṃ pibet /
RRĀ, Ras.kh., 1, 6.1 kvathitaṃ tridinaṃ pītam amladoṣaharaṃ param /
RRĀ, Ras.kh., 1, 18.2 tryahaṃ pibet tatpraśāntyai vāriṇā karkaṭīphalam //
RRĀ, Ras.kh., 1, 19.2 sauvarcalaṃ gavāṃ mūtraiḥ pibed vā tatpraśāntaye //
RRĀ, Ras.kh., 1, 21.1 pibet sarvavikāraghnaṃ tridinaṃ śivabhāṣitam /
RRĀ, Ras.kh., 1, 22.1 tridinaṃ karṣamātraṃ tu pibet sarvavikārajit /
RRĀ, Ras.kh., 2, 21.1 palaikaikaṃ pibec cānu krāmakaṃ paramaṃ hitam /
RRĀ, Ras.kh., 2, 23.2 palārdhaṃ musalīcūrṇaṃ bhṛṅgarājarasaiḥ pibet //
RRĀ, Ras.kh., 2, 28.1 vākucīcūrṇakarṣaikaṃ dhātrīphalarasaiḥ pibet /
RRĀ, Ras.kh., 2, 36.2 bhakṣayec ca pibet kṣīraṃ karṣaikaṃ triphalām anu //
RRĀ, Ras.kh., 2, 45.2 sitāyuktaṃ pibec cānu raso 'yam acaleśvaraḥ //
RRĀ, Ras.kh., 2, 49.1 śvetapaunarnavaṃ mūlaṃ kṣīrapiṣṭaṃ sadā pibet /
RRĀ, Ras.kh., 2, 55.2 piṣṭvā karañjapatrāṇi gavāṃ kṣīraiḥ pibed anu //
RRĀ, Ras.kh., 2, 63.2 musalīmūlacūrṇaṃ tu guñjāpatradravaiḥ pibet //
RRĀ, Ras.kh., 2, 127.2 piben niṣkadvayāṃ takraiḥ krāmakaṃ paramaṃ śubham //
RRĀ, Ras.kh., 3, 9.2 śuddhapalaikaṃ tu gavāṃ kṣīraiḥ pibetsadā //
RRĀ, Ras.kh., 3, 25.2 brahmavṛkṣasya tvakcūrṇaṃ kṣīrairnityaṃ palaṃ pibet //
RRĀ, Ras.kh., 3, 51.2 bhūtāravaṭamūlaṃ ca karṣaṃ kṣīraiḥ pibedanu //
RRĀ, Ras.kh., 3, 79.1 vākucībījakarṣaikaṃ gavāṃ kṣīraiḥ pibedanu /
RRĀ, Ras.kh., 3, 82.2 karṣaṃ jyotiṣmatītailaṃ krāmaṇārthaṃ pibetsadā //
RRĀ, Ras.kh., 3, 95.1 bilvabījotthitaṃ tailaṃ niṣkamātraṃ pibedanu /
RRĀ, Ras.kh., 3, 95.2 udare jāyate vahniḥ pibetkṣīraṃ punaḥ punaḥ //
RRĀ, Ras.kh., 3, 104.2 krāmaṇārthaṃ piben nityaṃ śīghrasiddhikaraṃ param //
RRĀ, Ras.kh., 3, 110.2 nirguṇḍīmunicūrṇaṃ tu karṣamājyaiḥ pibedanu //
RRĀ, Ras.kh., 3, 129.2 paladvayaṃ bhṛṅgarājadravyaṃ cānu pibetsadā //
RRĀ, Ras.kh., 3, 133.2 kumāryā dalajaṃ drāvaṃ sitāyuktaṃ pibedanu //
RRĀ, Ras.kh., 3, 162.1 nirguṇḍīmūlacūrṇaṃ tu karṣaṃ takraiḥ pibedanu /
RRĀ, Ras.kh., 3, 177.1 jāyante nātra saṃdehaḥ śivāmbu krāmakaṃ pibet /
RRĀ, Ras.kh., 4, 5.2 lohapātre khare gharme tatpalārdhaṃ sadā pibet //
RRĀ, Ras.kh., 4, 17.2 tatkarṣaikaṃ pibet kṣīrairabdān mṛtyujarāpaham //
RRĀ, Ras.kh., 4, 19.1 ekīkṛtya pibetsarvaṃ varṣaikena jarāṃ jayet /
RRĀ, Ras.kh., 4, 24.2 rudanty utthadravaiḥ kṣīrair madhvājyābhyāṃ pibet sadā //
RRĀ, Ras.kh., 4, 26.2 sthitaṃ rātrau pibetprātaḥ palārdhaṃ mṛtyunāśanam //
RRĀ, Ras.kh., 4, 34.1 gokṣīrais tat pibetkarṣaṃ jīvedbrahmadinatrayam /
RRĀ, Ras.kh., 4, 36.2 pibeddhāroṣṇapayasā vayaḥstambhakaraṃ nṛṇām //
RRĀ, Ras.kh., 4, 39.2 divārātraṃ sthitaṃ peyaṃ tannityaṃ tu śivāmbunā /
RRĀ, Ras.kh., 4, 41.2 baddhe koṣṭhe tu dīptāgnau taptaṃ kṣīraṃ pibetsadā //
RRĀ, Ras.kh., 4, 43.1 samyagjīrṇe tu dīptāgnau pibet paścād bubhukṣitaḥ /
RRĀ, Ras.kh., 4, 51.2 tulyaiḥ pibedbhavenmūrchā siñcettasya mukhe payaḥ //
RRĀ, Ras.kh., 4, 68.2 taccūrṇaṃ karṣamātraṃ tu nityaṃ peyaṃ śivāmbunā //
RRĀ, Ras.kh., 4, 70.1 cūrṇitaṃ karṣamātraṃ tu nityaṃ peyaṃ śivāmbunā /
RRĀ, Ras.kh., 4, 71.1 punarnavādevadālyor nīrair nityaṃ pibennaraḥ /
RRĀ, Ras.kh., 4, 72.1 pibet syāt pūrvavat siddhirvatsarānnātra saṃśayaḥ /
RRĀ, Ras.kh., 4, 72.2 devadālīṃ ca nirguṇḍīṃ pibetkarṣaṃ śivāmbunā /
RRĀ, Ras.kh., 4, 74.2 cūrṇakarṣaṃ gavāṃ kṣīraiḥ paladvaṃdvairyutaṃ pibet //
RRĀ, Ras.kh., 4, 77.4 chāyāśuṣkaṃ tu taccūrṇaṃ gavāṃ kṣīraiḥ pibetpalam //
RRĀ, Ras.kh., 4, 79.1 karṣamātraṃ pibennityaṃ māsaikamudakaiḥ saha /
RRĀ, Ras.kh., 4, 87.1 chāyāśuṣkāṃ vicūrṇyātha karṣamekaṃ pibetsadā /
RRĀ, Ras.kh., 4, 92.2 guḍavatpākamāpannaṃ pītaṃ vāntivirekakṛt //
RRĀ, Ras.kh., 4, 95.2 tattailaṃ nīlikāmūlayuktamardhapalaṃ pibet //
RRĀ, Ras.kh., 4, 100.1 kākamācīphalaṃ piṣṭvā karṣaikamudakaiḥ pibet /
RRĀ, Ras.kh., 4, 106.2 puṣpavarjaṃ pibetkṣīraṃ māsānmṛtyujarāpaham //
RRĀ, Ras.kh., 4, 107.2 phalavarjaṃ pibetkṣīraṃ kṣīramevaṃ pibedbudhaḥ //
RRĀ, Ras.kh., 4, 107.2 phalavarjaṃ pibetkṣīraṃ kṣīramevaṃ pibedbudhaḥ //
RRĀ, Ras.kh., 6, 11.1 gavāṃ kṣīraiḥ palārdhaṃ tu anu rātrau sadā pibet /
RRĀ, Ras.kh., 6, 15.2 vidārīkandacūrṇaṃ tu kṣīrājyena palaṃ pibet //
RRĀ, Ras.kh., 6, 25.2 niṣkamātraṃ sadā bhakṣyaṃ gavāṃ kṣīraṃ pibedanu //
RRĀ, Ras.kh., 6, 27.2 sitāmadhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ //
RRĀ, Ras.kh., 6, 51.2 palārdhamanupānaṃ syāttataḥ peyaṃ gavāṃ payaḥ //
RRĀ, Ras.kh., 6, 64.1 karṣadvayaṃ gavāṃ kṣīrairanupānaiḥ sadā pibet /
RRĀ, Ras.kh., 6, 67.2 etatkarṣaṃ gavāṃ kṣīraiḥ pibet kāmāṅganāyakaḥ //
RRĀ, Ras.kh., 6, 68.2 bhojanānte pibetkṣīraṃ rāmāṇāṃ ramayecchatam //
RRĀ, Ras.kh., 6, 73.2 palaikaṃ bhakṣayennityaṃ sitākṣīraṃ pibedanu //
RRĀ, Ras.kh., 6, 75.2 cūrṇaṃ madhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ //
RRĀ, Ras.kh., 6, 81.2 mucyate baddhaṣaṇḍho'pi kṣīrairvahniṃ pibedanu //
RRĀ, Ras.kh., 6, 86.1 karṣārdhāṃ gulikāṃ vilehyamathavā kṛtvā sadā sevayet peyā kṣīrasitānu vīryakaraṇe stambhe'pyalaṃ kāminām /
RRĀ, Ras.kh., 7, 8.2 kṣīraṃ pītvā ramedrāmāḥ kāmākulakalānvitāḥ //
RRĀ, Ras.kh., 8, 10.1 sitākṣīraiḥ pibetkarṣaṃ saptāhādamaro bhavet /
RRĀ, Ras.kh., 8, 13.1 kṛtvā tiṣṭhedyadā yāti tajjalaṃ tatkṣaṇātpibet /
RRĀ, Ras.kh., 8, 23.1 tatkṣīraṃ jāyate raktaṃ tatkṣīraṃ sādhakaḥ pibet /
RRĀ, Ras.kh., 8, 27.2 ākaṇṭhāntaṃ pibettattu divyakāvyo bhavennaraḥ //
RRĀ, Ras.kh., 8, 32.2 tatphalānāṃ rasaṃ pītvā mūrchā saṃjāyate kṣaṇam //
RRĀ, Ras.kh., 8, 69.1 phalāni pācayetkṣīraiḥ pibetkṣīraṃ yatheṣṭakam /
RRĀ, Ras.kh., 8, 69.2 kiṃcinmūrchā bhavettena tato bodhe pibetpunaḥ //
RRĀ, Ras.kh., 8, 124.1 takraiḥ piṣṭvā tadekaṃ tu pibenmūrchāmavāpnuyāt /
RRĀ, Ras.kh., 8, 181.1 kṣaudratulyaṃ pibettaṃ vai tatkṣaṇānmūrchito bhavet /
RRĀ, V.kh., 12, 32.2 khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam //
RRĀ, V.kh., 14, 31.2 rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam //
Rasendracintāmaṇi
RCint, 3, 184.1 nimbakvāthaṃ bhasmasūtaṃ vacācūrṇayutaṃ pibet /
RCint, 3, 184.2 pītāntaṃ vamanaṃ tena jāyate kleśavarjitam //
RCint, 3, 222.2 sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ //
RCint, 3, 223.2 ekatamāṃ tu kvathitām avijīrṇarasāyane tu pibet //
RCint, 3, 224.2 tatsrāvaṇāya vijñaḥ pibecchiphāṃ kāravellabhavām //
RCint, 7, 43.1 viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ /
RCint, 7, 44.1 putrajīvakamajjā vā pīto nimbukavāriṇā /
RCint, 8, 48.3 rogoktamanupānaṃ vā kavoṣṇaṃ vā jalaṃ pibet //
RCint, 8, 100.2 bhavedyadatisārastu dugdhaṃ pītvā tu taṃ jayet //
RCint, 8, 172.5 kāntakrāmakamamalaṃ saṃcarvya rasaṃ pibed gilenna tu tat //
RCint, 8, 178.1 prathamaṃ pītvā dugdhaṃ śālyannaṃ viśadasiddham aklinnam /
RCint, 8, 185.1 yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam /
RCint, 8, 230.2 tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam //
RCint, 8, 238.1 karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /
RCint, 8, 245.1 pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /
RCint, 8, 258.1 rātrau pibed gavāṃ kṣīraṃ kṛṣṇānāṃ ca viśeṣataḥ /
Rasendracūḍāmaṇi
RCūM, 10, 71.2 pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā //
RCūM, 10, 71.2 pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā //
RCūM, 11, 11.1 apathyādanyathā hanyāt pītaṃ hālāhalaṃ yathā /
RCūM, 11, 24.2 ghṛṣṭaḥ śampākamūlena pītaścākhilakuṣṭhahā //
RCūM, 11, 26.2 dviniṣkapramitaṃ gandhaṃ pītvā tailena saṃyutam //
RCūM, 11, 77.2 kaṅkuṣṭhaviṣanāśāya bhūyo bhūyaḥ pibennaraḥ //
RCūM, 13, 33.2 citrakārdrakarasopetaṃ pītaṃ rājikayā mitam //
RCūM, 14, 5.1 visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /
RCūM, 14, 66.1 barbūratvagrasaḥ peyo vireke takrasaṃyutam /
RCūM, 14, 127.1 kvāthaṃ triphalāsaṃyuktaṃ pratimāsaṃ pibennaraḥ /
RCūM, 15, 12.1 pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat /
Rasendrasārasaṃgraha
RSS, 1, 75.1 tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃśītalam /
Rasādhyāya
RAdhy, 1, 414.2 kṣiptvā dugdhapālīmadhye pātavyaḥ sehulo muhuḥ //
RAdhy, 1, 415.2 pītvā pītvā hi taddugdhaṃ purīṣaṃ tatra muñcati //
RAdhy, 1, 415.2 pītvā pītvā hi taddugdhaṃ purīṣaṃ tatra muñcati //
Rasārṇava
RArṇ, 1, 25.2 na sidhyati raso devi pibanti mṛgatṛṣṇikām //
RArṇ, 1, 26.1 gomāṃsaṃ bhakṣayedyastu pibedamaravāruṇīm /
RArṇ, 6, 65.2 pītaṃ tadamṛtaṃ devairamaratvam upāgatam //
RArṇ, 6, 66.1 pibatāṃ bindavo devi patitā bhūmimaṇḍale /
RArṇ, 7, 39.1 kālakūṭaviṣaṃ pītvā garuḍaḥ soḍhumakṣamaḥ /
RArṇ, 12, 194.3 āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ //
RArṇ, 12, 195.1 pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt /
RArṇ, 12, 245.4 mardayettena toyena pibettattu vicakṣaṇaḥ //
RArṇ, 12, 252.1 nirvāte toyamādāya añjalitritayaṃ pibet /
RArṇ, 12, 252.2 pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt //
RArṇ, 12, 265.1 varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam /
RArṇ, 12, 294.1 kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ /
RArṇ, 12, 301.1 yaḥ pibet prātarutthāya śailāmbuculukatrayam /
RArṇ, 18, 3.1 prātaḥ prātaḥ pibedādau tridinaṃ ghṛtasaindhavam /
RArṇ, 18, 3.2 ketakyāḥ stanajaṃ kvāthaṃ tadanu tridinaṃ pibet //
RArṇ, 18, 4.2 tryahaṃ pibedvarākvāthaṃ sadevāsuravandite //
RArṇ, 18, 10.1 laghumadhyottamairmānaiḥ trimāsaṃ pratyahaṃ pibet /
RArṇ, 18, 141.2 gomūtrasaindhavayutaṃ tasya saṃkrāmaṇaṃ pibet //
RArṇ, 18, 142.3 sauvarcalasamopetaṃ rasājīrṇe pibennaraḥ //
Rājanighaṇṭu
RājNigh, Āmr, 111.2 soṣṇaṃ ca pakvaṃ madhuraṃ rucipradaṃ pittāpahaṃ śophaharaṃ ca pītam //
RājNigh, Pānīyādivarga, 55.1 yaḥ pānīyaṃ pibati śiśiraṃ svādu nityaṃ niśīthe pratyūṣe vā pibati yadi vā ghrāṇarandhreṇa dhīraḥ /
RājNigh, Pānīyādivarga, 55.1 yaḥ pānīyaṃ pibati śiśiraṃ svādu nityaṃ niśīthe pratyūṣe vā pibati yadi vā ghrāṇarandhreṇa dhīraḥ /
RājNigh, Pānīyādivarga, 56.2 jantuvrātavimiśritaṃ gurutaraṃ parṇaughapaṅkāvilaṃ candrārkāṃśutirohitaṃ ca na pibennīraṃ jaḍaṃ doṣalam //
RājNigh, Pānīyādivarga, 64.2 pācayati cānnamanalaṃ puṣṇāti niśīthapītam uṣṇāmbhaḥ //
RājNigh, Pānīyādivarga, 65.1 rātrau pītamajīrṇadoṣaśamanaṃ śaṃsanti sāmānyataḥ pītaṃ vāri niśāvasānasamaye sarvāmayadhvaṃsanam /
RājNigh, Pānīyādivarga, 65.1 rātrau pītamajīrṇadoṣaśamanaṃ śaṃsanti sāmānyataḥ pītaṃ vāri niśāvasānasamaye sarvāmayadhvaṃsanam /
RājNigh, Pānīyādivarga, 66.2 tasmānnaro vahnivivardhanārthaṃ muhur muhur vāri pibed abhūri //
RājNigh, Pānīyādivarga, 149.1 gauḍī tu śiśire peyā paiṣṭī hemantavarṣayoḥ /
RājNigh, Kṣīrādivarga, 18.2 ānāhārtijantugulmodarākhyaṃ śvāsollāsaṃ nāśayatyāśu pītam //
RājNigh, Kṣīrādivarga, 23.1 vṛṣyaṃ bṛṃhaṇam agnivardhanakaraṃ pūrvāhṇapītaṃ payo madhyāhne baladāyakaṃ kaphaharaṃ kṛcchrasya vicchedakam /
RājNigh, Kṣīrādivarga, 25.2 tadeva taruṇe pītaṃ viṣavaddhanti mānuṣam //
RājNigh, Kṣīrādivarga, 57.2 pramehagulmodaravātaśūle nityaṃ pibet takram arocake ca //
RājNigh, Kṣīrādivarga, 59.1 vātodarī pibettakraṃ pippalīlavaṇānvitam /
RājNigh, Kṣīrādivarga, 59.2 śarkarāmaricopetaṃ svādu pittodarī pibet //
RājNigh, Kṣīrādivarga, 131.1 pāyaṃ pāyaṃ madhuravimalāṃ śītalāṃ yasya kīrtisrotodhārāṃ jahati sujanā durjanāsaṃgadausthyam /
RājNigh, Kṣīrādivarga, 131.1 pāyaṃ pāyaṃ madhuravimalāṃ śītalāṃ yasya kīrtisrotodhārāṃ jahati sujanā durjanāsaṃgadausthyam /
RājNigh, Śālyādivarga, 91.1 caṇodakaṃ candramarīciśītaṃ pītaṃ prage pittarujāpahāri /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 16.2, 2.0 tasya yathoktasya hetorabhāvād avidyamānatvāt yo'cchapeyasnehaḥ kevala eva na saṃyuktaḥ nāsau vicāraṇā kevalopayogitvād bahūpayogitvāccetyarthaḥ //
SarvSund zu AHS, Sū., 16, 16.2, 7.0 acchapeya ityasya hyayamarthaḥ acchaḥ kevalo yaḥ snehaḥ pīyate sā vicāraṇā na bhavati //
SarvSund zu AHS, Sū., 16, 16.2, 7.0 acchapeya ityasya hyayamarthaḥ acchaḥ kevalo yaḥ snehaḥ pīyate sā vicāraṇā na bhavati //
SarvSund zu AHS, Sū., 16, 17.1, 1.0 acchapeyākhyaḥ kalpaḥ prayogaḥ snehasya śreṣṭhaḥ praśasyatamaḥ //
SarvSund zu AHS, Sū., 16, 19.1, 1.0 hyastane'nne āhāre jīrṇa eva jīrṇamātra eva na tvannābhilāṣe sati śuddhaye śodhanārthaṃ bahuḥ uttamayā mātrayā sneho'cchaḥ kevalaḥ peyatvena śasyate //
SarvSund zu AHS, Sū., 16, 19.1, 2.0 saṃjātabubhukṣeṇa tu pīto jāṭharānalasya dīptatvācchodhanakāryam akurvāṇas tadyogyatāṃ cānutpādayannāśveva jarāmupaiti //
SarvSund zu AHS, Sū., 16, 19.2, 5.0 sa ca madhyamamātrayā anannaḥ kevala eva bhakṣyādināhāreṇa rahitaḥ accha eva peya ityarthaḥ //
SarvSund zu AHS, Utt., 39, 12.1, 1.0 harītakyādikaṃ yogam uṣṇajalena prāk snigdhasvinno naraḥ pibet //
SarvSund zu AHS, Utt., 39, 23.2, 25.0 sakṣīraśuklām ṛṣabhaṃ sajīvaṃ sukhāmbupas tacca pibed guṇāḍhyam //
SarvSund zu AHS, Utt., 39, 32.2, 3.2 paścāddugdhaṃ kvathitaṃ bahu pibet //
SarvSund zu AHS, Utt., 39, 55.2, 2.0 tasmānmūlāc cūrṇitād akṣamātraṃ karṣamātraṃ dugdhena pibet mākṣikājyābhyāṃ vā lihyāt kṣīravartano 'nannāśī //
SarvSund zu AHS, Utt., 39, 57.2, 2.0 tasmād gokṣurakāt mātrāṃ prāsṛtikīṃ parāṃ yaḥ kṣīreṇa pibet pariṇate tasmin dugdhenaiva ca śālīn bhakṣayet sa puruṣaḥ palaśatadvayopayogāt śaktyādiguṇaḥ syāt //
SarvSund zu AHS, Utt., 39, 58.2, 1.0 vārāhyā vṛddhadārakasya mūlam atyārdraṃ dugdhena māsaṃ pibet //
SarvSund zu AHS, Utt., 39, 59.2, 2.0 tena vā mūlakalkena pakvaṃ ghṛtaṃ pibet pūrvaguṇam //
SarvSund zu AHS, Utt., 39, 64.2, 2.0 payasā vā brahmacārī pibet //
SarvSund zu AHS, Utt., 39, 64.2, 3.0 pānīyena vā hitānnabhojanaḥ san pibet //
SarvSund zu AHS, Utt., 39, 65.2, 2.0 gomūtreṇa pītaḥ śvitrakuṣṭhāni hanti //
SarvSund zu AHS, Utt., 39, 65.2, 3.0 takreṇa pīto 'rśāṃsi jayet //
SarvSund zu AHS, Utt., 39, 71.2, 3.0 tatkvāthamaṣṭāṃśaśeṣaṃ kṣīrasahitaṃ śītaṃ pibet //
SarvSund zu AHS, Utt., 39, 78.2, 6.0 tamamṛtarasatulyapākaṃ yaḥ pūrvāhṇe prāśaṃ lehaṃ bhakṣayan paścādyatheṣṭaṃ jalaṃ kṣīraṃ māṃsarasaṃ vā pibati sa smṛtyādiyutaḥ suvarṇaughagauro dīrghamāyuḥ prāpnoti //
SarvSund zu AHS, Utt., 39, 91.2, 9.0 tataḥ pakṣād anantaraṃ tailamuddhṛtya snigdhasvinno hṛtadoṣo mantreṇānena majjasāretyādinā pavitritasya tailasya śubhadivase caturthena bhaktenāntarito 'harmukhe karṣaṃ pibet //
SarvSund zu AHS, Utt., 39, 91.2, 11.0 anantaram aparāhṇe 'snehalavaṇāṃ yavāgūṃ śiśirāṃ pibet //
SarvSund zu AHS, Utt., 39, 91.2, 12.0 ittham anena prakāreṇa parihāryān pariharan pañca divasāni tailaṃ pibet //
SarvSund zu AHS, Utt., 39, 93.2, 1.0 tad eva tuvarāsthitailaṃ khadirakvāthena triguṇena samyak pakvaṃ pūrvavatkarīṣe pakṣaṃ nihitaṃ māsaṃ suyantritaḥ pibet //
SarvSund zu AHS, Utt., 39, 94.2, 1.0 tad eva tuvarāsthitailaṃ khadiram antareṇa ghṛtamadhuyutaṃ pakṣaṃ pītaṃ san māṃsarasāhāraṃ naraṃ dviśatāyuṣam vidhatte //
SarvSund zu AHS, Utt., 39, 100.2, 5.0 tāḥ pippalyaḥ piṣṭāḥ satyo balavadbhir naraiḥ pātavyāḥ madhyabalairnaraiḥ kvathitāḥ peyāḥ //
SarvSund zu AHS, Utt., 39, 100.2, 5.0 tāḥ pippalyaḥ piṣṭāḥ satyo balavadbhir naraiḥ pātavyāḥ madhyabalairnaraiḥ kvathitāḥ peyāḥ //
SarvSund zu AHS, Utt., 39, 103.2, 2.0 tacca jalāñjaliyugena prātaḥ pibet saṃvatsaraṃ svecchābhojanapānakriyaḥ etacca rasāyanaṃ pūrvaguṇam //
SarvSund zu AHS, Utt., 39, 110.2, 1.0 ye puruṣā vituṣīkṛtāyā indurājyāścūrṇair yuktāt kṣīrāt sujātāt sāraṃ navanītākhyam uddhṛtya mākṣikeṇa saha lihanti paścāt tadeva takraṃ ca ye pibanti te kuṣṭhavantaḥ śīryamāṇaśarīrāḥ samudbhūtāṅgulighrāṇāḥ śobhante //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Skandapurāṇa
SkPur, 13, 105.2 cakrāhvayugmairupanāditāni papuḥ prahṛṣṭāḥ suradantimukhyāḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 4.0 ye dharitryā bhuvo rasaṃ jalaṃ dhayanti pibanti //
Tantrasāra
TantraS, 6, 18.0 tatra prātipade tasmin bhāge sa āmāvasyo bhāgo yadā kāsaprayatnāvadhānādikṛtāt tithicchedāt viśati tadā tatra grahaṇam tatra ca vedyarūpasomasahabhūto māyāpramātṛrāhuḥ svabhāvatayā vilāpanāśaktaḥ kevalam ācchādanamātrasamarthaḥ sūryagataṃ cāndram amṛtaṃ pibati iti //
Tantrāloka
TĀ, 4, 136.2 tatpunaḥ pibati prītyā haṃso haṃsa iti sphuran //
TĀ, 6, 96.1 pibanti ca surāḥ sarve daśapañca parāḥ kalāḥ /
TĀ, 6, 101.2 taptatvāttatpibedindusahabhūḥ siṃhikāsutaḥ //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 6.1 kṣobhādirahitaṃ yasmāt pītaṃ hālāhalaṃ viṣam /
ToḍalT, Caturthaḥ paṭalaḥ, 39.1 pītvā pītvā japitvā ca muktaḥ koṭijanaiḥ saha /
ToḍalT, Caturthaḥ paṭalaḥ, 39.1 pītvā pītvā japitvā ca muktaḥ koṭijanaiḥ saha /
ToḍalT, Daśamaḥ paṭalaḥ, 2.3 tālumūle nyaset paścāt tato vāyuṃ pibet śanaiḥ //
Ānandakanda
ĀK, 1, 2, 43.1 tattvaṃ ca śodhayāmīti trivāraṃ vidhivatpibet /
ĀK, 1, 2, 60.2 tridhā dakṣiṇahastasthaṃ pibedācamanaṃ tataḥ //
ĀK, 1, 5, 42.2 rasaḥ pibenmahārāgān hīnarāgān parityajet //
ĀK, 1, 6, 6.1 aṣṭāvaśiṣṭaṃ saṃkvāthya pratirātraṃ pibettryaham /
ĀK, 1, 6, 6.2 anantaraṃ varākvāthaṃ pūrvavat tridinaṃ pibet //
ĀK, 1, 6, 8.2 rātrau pibedghṛtaṃ gavyaṃ saindhavena samanvitam //
ĀK, 1, 6, 15.2 nikṣipecca pibet prātar vāntiḥ syāt sarvarogahā //
ĀK, 1, 6, 18.2 ketakīstanajambīraṃ pratyahaṃ kuḍuvaṃ pibet //
ĀK, 1, 6, 20.2 pibet prabhāte tridinaṃ kṣāradoṣaharaṃ param //
ĀK, 1, 6, 21.2 kvathitaṃ tridinaṃ pītamamladoṣaharaṃ pibet //
ĀK, 1, 6, 21.2 kvathitaṃ tridinaṃ pītamamladoṣaharaṃ pibet //
ĀK, 1, 6, 22.2 yavakṣārasitākarṣaṃ saṃyojya tridinaṃ pibet //
ĀK, 1, 6, 24.2 pibet prātastridivasaṃ bhavet tat krimipātanam //
ĀK, 1, 6, 28.1 tailaṃ nirmathya tatsarvaṃ dvipalaṃ pratyahaṃ pibet /
ĀK, 1, 6, 29.1 dvitīyamāsi pūrvoktaṃ tat pibet taccatuḥpalam /
ĀK, 1, 6, 112.2 nikṣipet tat pibet kvāthaṃ rasājīrṇe hitaṃkaram //
ĀK, 1, 9, 61.1 saśarkaraṃ bhajet prātastrimāṣaṃ ca pibedanu /
ĀK, 1, 9, 66.2 gokṣīraṃ palamātraṃ ca pibettadanu pārvati //
ĀK, 1, 9, 76.2 aśvagandhāvarācūrṇaṃ karṣaṃ gopayasā pibet //
ĀK, 1, 9, 81.1 palaṃ pibecca gokṣīraṃ caturguñjāparāvadhiḥ /
ĀK, 1, 9, 88.1 yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu /
ĀK, 1, 9, 92.1 yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu /
ĀK, 1, 9, 95.2 yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu //
ĀK, 1, 9, 104.1 dhāroṣṇaṃ gopayaḥ peyaṃ mātramanu priye /
ĀK, 1, 9, 114.2 pibedanu varākvāthaṃ palaṃ niyatamānasaḥ //
ĀK, 1, 9, 128.1 pibetpalaṃ ca gokṣīraṃ vṛddhiḥ ṣoḍaśaguñjikā /
ĀK, 1, 9, 137.2 guñjonmeyaṃ lihetkalye madhvājyābhyāṃ pibedanu //
ĀK, 1, 9, 143.2 guñjāmātraṃ ghṛtakṣaudrayuktaṃ lehyaṃ pibedanu //
ĀK, 1, 9, 144.1 śatāvarīrasaḥ peyaḥ palamātraṃ sureśvari /
ĀK, 1, 9, 155.2 yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu //
ĀK, 1, 9, 160.1 trisaptadhā samadhvājyaṃ māṣamātraṃ pibedanu /
ĀK, 1, 9, 160.2 gavyaṃ kṣīrapalaṃ peyaṃ vṛddhirguñjāṣṭakāvadhiḥ //
ĀK, 1, 9, 165.2 samadhvājyaṃ māṣamātraṃ lihedanu pibetpayaḥ //
ĀK, 1, 9, 181.1 karṣamātraṃ pibeccānu yāvadguñjāṣṭakāvadhi /
ĀK, 1, 9, 185.2 gavyaṃ payaḥ palaṃ peyaṃ vṛddhiḥ ṣoḍaśamāṣikā //
ĀK, 1, 9, 191.2 dhāroṣṇaṃ gopayaḥ peyaṃ palamātramanu priye //
ĀK, 1, 10, 21.1 śuddhaṃ gandhaṃ karṣamātraṃ gavyaṃ kṣīraṃ palaṃ pibet /
ĀK, 1, 10, 54.2 pūrvavat krāmaṇaṃ kāryaṃ sugandhaṃ gopayaḥ pibet //
ĀK, 1, 10, 80.1 mukhasthā siddhidā divyā pūrvavat krāmaṇaṃ pibet /
ĀK, 1, 10, 88.2 mukhasthā siddhidā divyā pūrvoktaṃ krāmaṇaṃ pibet //
ĀK, 1, 10, 102.1 dhārayenmukhamadhye tat pūrvavat krāmaṇaṃ pibet /
ĀK, 1, 12, 13.1 mṛttikā tāṃ samāhṛtya karṣamātraṃ pibetpriye /
ĀK, 1, 12, 21.2 pibecca sahasā dhīro jīvedācandratārakam //
ĀK, 1, 12, 32.2 tataḥ kṣīraṃ raktavarṇaṃ syāt pibet sādhakottamaḥ //
ĀK, 1, 12, 37.2 tatkṣīraṃ māsamātraṃ ca pibeddivyatanurbhavet //
ĀK, 1, 12, 42.2 tatphalānāṃ rasaṃ pītvā tena mūrcchā bhavetkṣaṇam //
ĀK, 1, 12, 79.1 madhvājyābhyāṃ pibettāṃśca pāṣāṇānsādhakottamaḥ /
ĀK, 1, 12, 82.1 tatphalāni pacetkṣāre yāvacchakyaṃ payaḥ pibet /
ĀK, 1, 12, 82.2 kṣaṇaṃ mūrcchā bhavettena mūrcchānte ca payaḥ pibet //
ĀK, 1, 12, 139.2 mūṣikākārapāṣāṇaṃ takre piṣṭvā pibennaraḥ //
ĀK, 1, 12, 143.1 piṣṭvā kṣaudraghṛtābhyāṃ ca pibedyaḥ so'maro bhavet /
ĀK, 1, 12, 196.2 madhutulyaṃ pibettaṃ ca mūrcchā bhavati tatkṣaṇāt //
ĀK, 1, 14, 10.1 ahaṃ smitamukhaṃ kṛtvā kālakūṭaṃ tadāpibam /
ĀK, 1, 14, 39.1 peyaṃ tatparihārārthaṃ jalairvā taṇḍulīyakam /
ĀK, 1, 15, 9.2 saṃmiśrya ca pibetprātaḥ pathyāśī syājjitendriyaḥ //
ĀK, 1, 15, 11.2 pītamātre kṣaṇaṃ mūrcchā jāyate siñcayenmukham //
ĀK, 1, 15, 18.1 kuḍubaṃ pūrvavajjātamekīkṛtya dvayaṃ pibet /
ĀK, 1, 15, 26.1 koṣṇaṃ jalaṃ pibennityaṃ nivāte śayanaṃ bhajet /
ĀK, 1, 15, 27.2 evaṃ ṣoḍaśamāsāntaṃ satakraṃ kuḍubaṃ pibet //
ĀK, 1, 15, 32.2 pāyasāśī kaṣāyaṃ tṛṣārtaḥ khādiraṃ pibet //
ĀK, 1, 15, 37.1 upayuñjīta śuddhātmā gokṣīraṃ ca pibedanu /
ĀK, 1, 15, 39.2 bhāvayedgavyapayasā palaṃ cānudinaṃ pibet //
ĀK, 1, 15, 66.2 pibejjīrṇe ca bhaiṣajye ghṛtamādau pibennaraḥ //
ĀK, 1, 15, 66.2 pibejjīrṇe ca bhaiṣajye ghṛtamādau pibennaraḥ //
ĀK, 1, 15, 78.1 pratyekaṃ karṣamātraṃ syātpratyahaṃ ca pibellaghu /
ĀK, 1, 15, 79.2 śivāmbunā vā payasā gomūtrairvā pibetsadā //
ĀK, 1, 15, 85.2 rasaṃ ca lakṣmaṇāyāśca sarvamekapalaṃ pibet //
ĀK, 1, 15, 88.1 śivāmbunā cānudinaṃ pibetkarṣaṃ maheśvari /
ĀK, 1, 15, 89.1 punarnavādevadālyoḥ palaṃ kṣīrayutaṃ pibet /
ĀK, 1, 15, 89.2 śivāmbunā devadālīṃ sasarpākṣīpalaṃ pibet //
ĀK, 1, 15, 90.2 śivāṃbunā devadālyā nirguṇḍyāśca palaṃ pibet //
ĀK, 1, 15, 97.1 gavāṃ kṣīraṃ palaṃ peyaṃ pūrvavatphalamāpnuyāt /
ĀK, 1, 15, 113.1 palamātrājamūtreṇa pibecchuddho 'nuvāsaram /
ĀK, 1, 15, 116.1 athavārdhapalaṃ cūrṇaṃ tadīyaṃ saghṛtaṃ pibet /
ĀK, 1, 15, 119.2 palamātramajākṣīrairnityaṃ śuddhaḥ pibedbudhaḥ //
ĀK, 1, 15, 121.1 guḍavatpākamāpannaṃ taṃ pibenniṣkamātrakam /
ĀK, 1, 15, 127.1 pibed yathānalabalaṃ bhuñjītāgnau krameṇa ca /
ĀK, 1, 15, 135.1 puṣpavarjyaṃ pibetkṣāramevaṃ ca prativāsaram /
ĀK, 1, 15, 136.2 phalaṃ tyaktvā pibetkṣīraṃ dīpte'gnau kṣīrabhojanam //
ĀK, 1, 15, 139.2 pītvāmṛtaṃ śacīnāthaḥ prītyā śacyai samāpibat //
ĀK, 1, 15, 188.1 ajākṣīreṇa saṃpeṣya pibedyuktā balādhikā /
ĀK, 1, 15, 203.2 madhvājyaśarkarāyuktaṃ phalaṃ tyaktvā payaḥ pibet //
ĀK, 1, 15, 212.1 palaṃ vātha pibetprātaḥ śuddhāṅgo vatsarāvadhi /
ĀK, 1, 15, 218.1 pibeddivā ca cūrṇānte niśi kṣīraghṛtāśanaḥ /
ĀK, 1, 15, 220.2 prātaḥ pibecchuddhadeho māsādrogānvyapohati //
ĀK, 1, 15, 257.1 payasā musalīcūrṇaṃ dadhnā vāpi pibecchuciḥ /
ĀK, 1, 15, 277.2 sūryodaye pibeddhīro binduvṛddhyā kramātpriye //
ĀK, 1, 15, 325.1 pītaṃ tvayā ca me dattaṃ madhusūktamudīrya ca /
ĀK, 1, 15, 412.2 elāṃ ca sarvamadhuraṃ jayāṃ ca pibatastataḥ //
ĀK, 1, 15, 436.2 trimadhvaktāṃ pibedrātrau tato rāmāśataṃ bhajet //
ĀK, 1, 15, 475.2 ekīkṛtya pibedrātrau mahāvṛṣyakaraḥ paraḥ //
ĀK, 1, 15, 482.1 mṛṣṭānnāśī śītavāri pibannālāpatatparaḥ /
ĀK, 1, 15, 499.1 pānakaṃ mudgayūṣaṃ vā peyaṃ vā śārkaraṃ madhu /
ĀK, 1, 15, 503.1 kuṭīpraveśaṃ kṛtvādau pītvā paścātpayaḥ pibet /
ĀK, 1, 15, 503.1 kuṭīpraveśaṃ kṛtvādau pītvā paścātpayaḥ pibet /
ĀK, 1, 15, 503.2 jīrṇe kṣīraṃ punaḥ peyaṃ peyāṃ vā snehavarjitām //
ĀK, 1, 15, 515.1 guñjāmātraṃ prage sevyaṃ dhāroṣṇaṃ gopayaḥ pibet /
ĀK, 1, 15, 521.2 jīrṇe pibedyavāgūṃśca māsātsiddhiḥ prajāyate //
ĀK, 1, 15, 542.2 hemapātre samādāya tatkṣīraṃ kuḍubaṃ pibet //
ĀK, 1, 15, 543.1 sakṛdeva pibetsarvaṃ pītaśeṣaṃ jale kṣipet /
ĀK, 1, 15, 543.1 sakṛdeva pibetsarvaṃ pītaśeṣaṃ jale kṣipet /
ĀK, 1, 15, 545.2 pipāsito'pi pānīyaṃ śītalaṃ mātrayā pibet //
ĀK, 1, 15, 547.2 śṛtaśītaṃ ca gokṣīraṃ sāyaṃ peyaṃ susādhakaiḥ //
ĀK, 1, 15, 549.1 snānaṃ kuryāddinānte sa śṛtaśītaṃ pibetpayaḥ /
ĀK, 1, 15, 551.2 adhiśeta pipāsā cecchṛtaśītaṃ jalaṃ pibet //
ĀK, 1, 15, 552.1 sāyaṃ gavyaṃ śṛtaṃ kṣīraṃ pītvā śiṣyasuhṛdvṛtaḥ /
ĀK, 1, 15, 578.1 somavallīrasaṃ tadvanmelayitvā pibettataḥ /
ĀK, 1, 15, 592.1 caturbhaktavihīnaḥ san śuddhaḥ karṣaṃ pibetpriye /
ĀK, 1, 15, 598.1 cūrṇitāṃ koṣṇasalilaiḥ pibetprātarviśuddhaye /
ĀK, 1, 15, 609.1 karṣaṃ pibedvatsaraṃ yatsa jīveccharadaḥ śatam /
ĀK, 1, 15, 612.1 pibetsaṃvatsaraṃ yastu sa jīveccharadaḥ śatam /
ĀK, 1, 15, 614.1 palaṃ prātaḥ pibeddhīmān dacchadāddhāramācaret /
ĀK, 1, 15, 617.1 pibedanu gavāṃ kṣīraṃ māhiṣaṃ vā palonmitam /
ĀK, 1, 15, 624.2 koṣṇena vāriṇā piṣṭvā prāṅmukhodaṅmukhaḥ pibet //
ĀK, 1, 15, 632.1 dvitīye saptamād ūrdhvaṃ pūrvavattadrasaṃ pibet /
ĀK, 1, 15, 633.1 evaṃ trisaptadivasaṃ pibed brāhmīrasaṃ śuciḥ /
ĀK, 1, 16, 16.2 nīlikāmūlasaṃyuktaṃ tailaṃ cārdhapalaṃ pibet //
ĀK, 1, 16, 21.1 iṣṭikākṣipalaṃ kṣiptvā karṣaikamudakaiḥ pibet /
ĀK, 1, 17, 8.2 tasyāgnirindhanaṃ toyaṃ tasmāttoyaṃ pibedbudhaḥ //
ĀK, 1, 17, 15.2 pibettoyaṃ tataḥ kuryānmalamūtravisarjanam //
ĀK, 1, 17, 16.2 ekābdabālako nityaṃ pibettoyaṃ palaṃ palam //
ĀK, 1, 17, 20.1 prasṛtaṃ ca pibedaṣṭapalaṃ dīrghāyuṣāya ca /
ĀK, 1, 17, 23.1 ṣaṇmāsaṃ vā vatsaraṃ vā vādyantaṃ vā pibejjalam /
ĀK, 1, 17, 25.1 pādamardhaṃ tripādaṃ vā yathā sevāñjaliṃ pibet /
ĀK, 1, 17, 28.2 pibed ardhaṃ ca pūrvasmāllaghvāhārī yathāsukham //
ĀK, 1, 17, 30.1 ardhaṃ vā prāñjaliṃ vāri pibennityaṃ prayatnataḥ /
ĀK, 1, 17, 30.2 sarvatrāhārasatvāgnisāmyaṃ vāri pibetsudhīḥ //
ĀK, 1, 17, 31.2 tataḥ pītvaiva salilaṃ viṇmūtraṃ ca visarjayet //
ĀK, 1, 17, 32.2 ajñātavele rātrau cetpibettoyaṃ punaḥ prage //
ĀK, 1, 17, 33.1 pādaṃ vātha caturthāṃśamañjaliṃ vā pibejjalam /
ĀK, 1, 17, 60.2 svasthaḥ pītvā sukhāsīnaḥ salilaṃ vāgyataḥ śuciḥ //
ĀK, 1, 17, 61.2 yāvajjalaṃ pibettāvanmūtraṃ niryāti cet tadā //
ĀK, 1, 17, 62.2 nirgacchetsalilaṃ pītaṃ tadā svasthataro mataḥ //
ĀK, 1, 17, 63.1 nirgate pītasalile niḥśeṣe kṣutprajāyate /
ĀK, 1, 17, 70.2 saguḍaṃ vā pibetkṣīraṃ takraṃ vā śarkarānvitam //
ĀK, 1, 17, 72.2 yadvā stabdhe jale pīte svāduśītairviśodhayet //
ĀK, 1, 17, 73.2 pathyācūrṇaṃ nālikerajalaiḥ pītvā virecayet //
ĀK, 1, 17, 78.1 varīdrākṣāmbunā peyaṃ vā tu kāśmīrajaṃ vṛṣam /
ĀK, 1, 17, 78.2 drākṣārasena vā peyaṃ karkaṭībījakāni ca //
ĀK, 1, 17, 81.1 jalena vā guḍaṃ peyaṃ nālikerajalena vā /
ĀK, 1, 17, 85.1 alābośca rasairvāpi pibedelāṃ saśarkarām /
ĀK, 1, 17, 87.1 sakṣaudraṃ sasitaṃ vāpi peyaṃ jalavimuktaye /
ĀK, 1, 17, 87.2 evaṃ brāhme muhūrte yatpītaṃ vāri rasāyanam //
ĀK, 1, 17, 93.2 nāsāpuṭābhyāṃ salilaṃ yastu prātaḥ pibennaraḥ //
ĀK, 1, 19, 88.1 khadirāsanasārotthakvathitaṃ vāri vā pibet /
ĀK, 1, 19, 108.2 atra madyaṃ na peyaṃ syādathavā madyasātmyakaiḥ //
ĀK, 1, 19, 109.1 svalpaṃ peyaṃ tu teneṣanna tṛptiścet tadā jalaiḥ /
ĀK, 1, 19, 109.2 svādubhirbahubhir yuktaṃ pibenmadyaṃ yathāsukham //
ĀK, 1, 19, 112.1 ameduraṃ māṃsarasaṃ rasālāṃ pānakaṃ pibet /
ĀK, 1, 19, 123.1 pibejjalaṃ tālasālapūgakharjūrapādapaiḥ /
ĀK, 1, 19, 139.2 saśarkaraṃ pibetkṣīraṃ māhiṣaṃ balakṛddhitam //
ĀK, 1, 19, 154.2 mudgāḍhakakulutthānāṃ pibedyūṣaṃ ca saṃskṛtam //
ĀK, 1, 19, 155.1 ariṣṭākhyaṃ ca maireyaṃ purāṇamathavā pibet /
ĀK, 1, 19, 157.1 divyaṃ vā kaupamudakaṃ śṛtaṃ peyaṃ sukhāvaham /
ĀK, 1, 19, 169.2 arkendukiraṇottaptaśītaṃ haṃsodakaṃ pibet //
ĀK, 1, 19, 173.1 pāyaṃ pāyaṃ sukhaṃ tiṣṭhankrīḍayankāminījanam /
ĀK, 1, 19, 173.1 pāyaṃ pāyaṃ sukhaṃ tiṣṭhankrīḍayankāminījanam /
ĀK, 1, 20, 136.2 amṛtaṃ śītalaṃ tasya pibataśca jarā na hi //
ĀK, 1, 20, 137.1 jihvayā tālumūlena prāṇaṃ yaḥ pibati priye /
ĀK, 1, 20, 138.1 rasanāmūrdhvataḥ kṛtvā somaṃ pibati yaḥ priye /
ĀK, 1, 21, 91.1 loḍayedamarīyuktaṃ pibetprāgānanaḥ sadā /
ĀK, 1, 21, 101.1 sakāntacūrṇavimalāṃ godhāmapi pibet priye /
ĀK, 1, 21, 102.2 ātmagodhānvitaṃ peyaṃ tattu yāvaddvyadhikam //
ĀK, 1, 21, 104.1 varāyutaṃ pibed ūnapañcāśanmaṇḍalāvadhiḥ /
ĀK, 1, 22, 8.2 kṣīreṇa piṣṭamāloḍya pibedaśvabalo bhavet //
ĀK, 1, 22, 20.1 kṣīreṇa piṣṭaṃ tatkalkaṃ pītvā rogairvimucyate /
ĀK, 1, 22, 30.2 taddadhnā yaḥ pibetprātaḥ sarvavyādhiharo bhavet //
ĀK, 1, 22, 39.2 pītvā strīpuruṣau vandhyau prasuvāte sutānbahūn //
ĀK, 1, 22, 58.2 tadeva piṣṭaṃ kṣīreṇa pītaṃ kuṣṭhādināśanam //
ĀK, 1, 22, 62.1 pibetkṣīreṇa yā vandhyā sā bahūṃśca sutāṃllabhet /
ĀK, 1, 22, 78.1 kṣīreṇa kalkitaṃ pītvā caredvararuceḥ samaḥ /
ĀK, 1, 22, 80.1 vandhyāpi labhate garbhaṃ pītvā gopayasā ca tat /
ĀK, 1, 23, 421.1 āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ /
ĀK, 1, 23, 421.2 pītamātreṇa tenaiva mūrchito bhavati kṣaṇāt //
ĀK, 1, 23, 457.1 mardayettena toyena pibettattu vicakṣaṇaḥ /
ĀK, 1, 23, 496.2 kṣīrāvaśeṣaṃ saṃkvāthyaṃ trisaptāhaṃ pibennaraḥ //
ĀK, 1, 23, 503.1 yaḥ pibetprātarutthāya śailāmbu culukaṃ payaḥ /
ĀK, 1, 26, 186.2 kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā //
ĀK, 2, 2, 7.1 visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /
ĀK, 2, 4, 56.1 barbūratvagrasaḥ peyo vireke takrasaṃyutaḥ /
ĀK, 2, 5, 2.2 pīyamānātsuraistasmānnipetuḥ kṣudrabindavaḥ //
ĀK, 2, 8, 205.1 kālakūṭaviṣaṃ pītvā garuḍaḥ soḍhumakṣamaḥ /
Āryāsaptaśatī
Āsapt, 1, 6.1 sandhyāsalilāñjalim api kaṅkaṇaphaṇipīyamānam avijānan /
Āsapt, 1, 24.2 phaṇaśatapītaśvāso rāgāndhāyāḥ śriyaḥ keliḥ //
Āsapt, 2, 80.2 khastham avāptum iva tvāṃ tapanāṃśūn aṃśukaṃ pibati //
Āsapt, 2, 142.2 viṣam amṛtaṃ vā samam iti yaḥ paśyan garalam eva papau //
Āsapt, 2, 222.2 tṛpyāmi paṅkilām iva piban nadīṃ nalinanālena //
Āsapt, 2, 248.2 kuṭilacaritā sapatnī na pibati bata śokavikalāpi //
Āsapt, 2, 311.1 nirbharam api saṃbhuktaṃ dṛṣṭyā prātaḥ piban na tṛpyāmi /
Āsapt, 2, 389.1 piba madhupa bakulakalikāṃ dūre rasanāgramātram ādhāya /
Āsapt, 2, 419.2 tanmukham ajātatṛptis tathā tathā vallabhaḥ pibati //
Āsapt, 2, 436.2 tasyāḥ kadādharāmṛtam ānanam avadhūya pāsyāmi //
Āsapt, 2, 490.2 aspṛśateva nalinyā vidagdhamadhupena madhu pītam //
Āsapt, 2, 513.1 vṛtivivaranirgatasya pramadābimbādharasya madhu pibate /
Āsapt, 2, 645.1 sarvaṃ vanaṃ tṛṇālyā pihitaṃ pītāḥ sitāṃśuravitārāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 3.2, 1.0 aśitādyāditi aśitapītalīḍhajagdhāt //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 9.0 kālaprakarṣādyathā pakṣājjātarasaṃ pibed ityādi //
ĀVDīp zu Ca, Cik., 22, 7.2, 10.0 svābhāvikatṛṣṇākaravātapittābhyāṃ vakṣyamāṇatṛṣṇārambhakavātapittayor viśeṣamāha pītaṃ pītam ityādi //
ĀVDīp zu Ca, Cik., 22, 7.2, 10.0 svābhāvikatṛṣṇākaravātapittābhyāṃ vakṣyamāṇatṛṣṇārambhakavātapittayor viśeṣamāha pītaṃ pītam ityādi //
ĀVDīp zu Ca, Cik., 22, 7.2, 11.0 prakṛtatṛṣṇārambhakau pittavātau pītaṃ pītaṃ jalaṃ śoṣayataḥ ato jalaśoṣaṇatvāddhetor na śamaṃ yāti puruṣaḥ svābhāvikyāṃ jalaṃ pītvā śāntimadhigacchatīti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 7.2, 11.0 prakṛtatṛṣṇārambhakau pittavātau pītaṃ pītaṃ jalaṃ śoṣayataḥ ato jalaśoṣaṇatvāddhetor na śamaṃ yāti puruṣaḥ svābhāvikyāṃ jalaṃ pītvā śāntimadhigacchatīti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 7.2, 11.0 prakṛtatṛṣṇārambhakau pittavātau pītaṃ pītaṃ jalaṃ śoṣayataḥ ato jalaśoṣaṇatvāddhetor na śamaṃ yāti puruṣaḥ svābhāvikyāṃ jalaṃ pītvā śāntimadhigacchatīti bhāvaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 16.2, 2.0 bhuktaḥ pītaśceti pūrvayogavad dhanabhāgasya bhojanaṃ dravasya ca pānaṃ jñeyam //
Śukasaptati
Śusa, 17, 1.4 dṛṣṭipūtaṃ nyasetpādaṃ vastrapūtaṃ jalaṃ pibet /
Śyainikaśāstra
Śyainikaśāstra, 7, 5.1 bhuktapītān sukhacchāye baddhvā śyenān turaṃgamān /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 104.1 cūrṇābhaḥ pratisāryaḥ syātpeyaḥ syātkvāthavatsthitaḥ /
ŚdhSaṃh, 2, 12, 79.1 sauvarcalābhayākṛṣṇācūrṇamuṣṇodakaiḥ pibet /
ŚdhSaṃh, 2, 12, 169.2 sagugguluṃ pibet koṣṇam anupānaṃ sukhāvaham //
ŚdhSaṃh, 2, 12, 190.1 triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet /
ŚdhSaṃh, 2, 12, 207.2 ekīkṛtya pibeccānu hanti mehaṃ ciraṃtanam //
ŚdhSaṃh, 2, 12, 211.1 mahāvahniraso nāma niṣkamuṣṇajalaiḥ pibet /
ŚdhSaṃh, 2, 12, 215.1 raso vidyādharo nāma gomūtraṃ ca pibedanu /
ŚdhSaṃh, 2, 12, 221.1 vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /
ŚdhSaṃh, 2, 12, 229.2 kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //
ŚdhSaṃh, 2, 12, 259.1 pibeduṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet /
ŚdhSaṃh, 2, 12, 265.2 sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitāṃ pibet //
ŚdhSaṃh, 2, 12, 274.2 tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ //
ŚdhSaṃh, 2, 12, 285.1 palamātraṃ varākvāthaṃ pibedasyānupānakam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 4.1 pīyamānātsuraistasmādutthitāḥ kṣudrabindavaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 8.0 yaḥ kvāthavat sthitaḥ peyaḥ sa pānīya iti saṃjñā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 8.0 yaḥ kvāthavat sthitaḥ peyaḥ sa pānīya iti saṃjñā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 14.0 pānīyas tu gulmodaragarāgniśūlājīrṇānāhaśarkarāśmaryabhyantaravidradhiḥ kṛmiviṣārśaḥsūpayujyate iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 15.0 pānīyaḥ pānārhaḥ kṣārodakamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 17.0 asyānupānam āha khadirasya khadirasārasya kaṣāyeṇa kvathitarūpeṇa samena vākucīphalacūrṇasamānamānena saha paripācitaṃ taditi vākucīcūrṇaṃ tacca triśāṇaṃ ṭaṅkatrayaṃ saṃgṛhya gavāṃ kṣīraiḥ traiphalaiḥ kvāthairvā pibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 9.0 anupānaṃ hiṃgvādicūrṇaṃ vakṣyamāṇaṃ karṣamānaṃ saṃgṛhya caturguṇenoṣṇodakena saha pibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 18.0 pippalyāktaṃ pibeccānu daśamūlaṃ kaṣāyakam iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 14.0 anupānamāha dvipalaṃ kṣīraṃ pibet kathambhūtam sitādīnāṃ dravyatrayāṇāṃ cūrṇaṃ melayitvā karṣamātraṃ saṃgṛhya karṣamānena ca ghṛtena saha saṃmardya tanmiśritam //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 4.1 nītaṃ janma navīnanīrajavane pītaṃ madhu svecchayā mālatyāḥ kusumeṣu yena satataṃ kelī kṛtā helayā /
Bhāvaprakāśa
BhPr, 6, 2, 5.1 papāta bindur medinyāṃ śakrasya pibato'mṛtam /
Caurapañcaśikā
CauP, 1, 3.2 saṃpīḍya bāhuyugalena pibāmi vaktram unmattavan madhukaraḥ kamalaṃ yatheṣṭam //
CauP, 1, 41.2 vaktraṃ sudhāmayam ahaṃ yadi tat prapadye cumban pibāmy avirataṃ vyadhate mano me //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 10.1, 3.0 tayā yoṣayā kāpiśāyane pīte sati uttarasūtreṇa pānajanyaṃ yat sukhaṃ tad darśayati //
Dhanurveda
DhanV, 1, 62.1 aviṣpātaṃ balāviddhaṃ pītamagnau tathauṣadham /
Gheraṇḍasaṃhitā
GherS, 1, 16.1 kākacañcūvad āsyena pibed vāyuṃ śanaiḥ śanaiḥ /
GherS, 1, 18.1 ā kaṇṭhaṃ pūrayed vāri vaktreṇa ca pibec chanaiḥ /
GherS, 1, 40.1 bhojanānte pibed vāri ā karṇapūritaṃ sudhīḥ /
GherS, 1, 59.2 pāyaṃ pāyaṃ prakurvaṃś cec chleṣmadoṣaṃ nivārayet //
GherS, 1, 59.2 pāyaṃ pāyaṃ prakurvaṃś cec chleṣmadoṣaṃ nivārayet //
GherS, 1, 60.1 śītkṛtya pītvā vaktreṇa nāsānālair virecayet /
GherS, 3, 86.1 kākacañcuvad āsyena pibed vāyuṃ śanaiḥ śanaiḥ /
GherS, 3, 92.1 vaktraṃ kiṃcit suprasārya cālinaṃ galayā pibet /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 57.2 tatas tu sabalo rājā snātvā pītvā mumoda ha //
GokPurS, 10, 90.2 yuṣmābhir amṛtaṃ pītaṃ siddhiṃ prāptāḥ sudurlabhām /
GokPurS, 11, 43.2 mārge tu jahnunā pītā sevayitvā tu taṃ munim //
GokPurS, 11, 47.1 tvayā pītā hi gaṅgeti lokavādo 'bhavan mune /
GokPurS, 11, 55.1 kaṇḍunā vai surā pītā guro dṛṣṭaṃ na saṃśayaḥ /
GokPurS, 11, 58.1 dūrvārasaṃ nityam eva pibāmi pitṛvākyataḥ /
Gorakṣaśataka
GorŚ, 1, 99.1 prāṇaṃ cod iḍayā pibet parimitaṃ bhūyo 'nyayā recayet pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā /
GorŚ, 1, 99.1 prāṇaṃ cod iḍayā pibet parimitaṃ bhūyo 'nyayā recayet pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 13.1 atyantakapharogeṣu vāsā kṣudrā pibedanu /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.2 pītaṃ samastapittaṃ śothakaphaṃ śūlam upākaroti /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 26.1 kaṇṭakārīrasenaiva pātavyaṃ pañcakāsajit /
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 4.0 yastu cūrṇābhaḥ kṣāraḥ sa pratisāryaḥ maśakādau prayojyaḥ yastu kvāthavat dravarūpaḥ sthitaḥ sa gulmādau peyaḥ ityuktaṃ kṣāradvayam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 peyaḥ kṣārāgnisādāśmagulmodarajarādiṣu /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.5 pītamasya tu kaṇairmadhuplutai rājadugdhamatha yojayettathā /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 17.0 chāgadugdhaṃ pibet pathyaṃ yathoktaṃ kumudeśvara eva mṛgāṅkaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 142.2, 1.0 daradaṃ hiṅgulaṃ hemāhvā cokapatramātraṃ hiṅgulādyāḥ karṣamātraṃ dantībījaṃ tatsamaṃ godugdhena triguñjaṃ pibet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 4.0 māṣamātraṃ kṣaudrairlihet upari nimbapatrakvāthaṃ pibet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 9.0 vahniścitrakaṃ śuṇṭhī biḍaṃ biḍalavaṇaṃ saindhavaṃ etadanupānaṃ pibet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 tasyānu dvipalaṃ kṣīraṃ pibet //
Haribhaktivilāsa
HBhVil, 3, 86.1 tataḥ pādodakaṃ kiṃcit prāk pītvā tulasīdalaiḥ /
HBhVil, 3, 121.3 dhyānena tena hata kilbiṣacetanās te mātuḥ payodhararasaṃ na punaḥ pibanti //
HBhVil, 3, 185.2 triḥ pibet salilaṃ tena tathā dviḥ parimārjayet //
HBhVil, 3, 187.2 prakṣālya hastau pādau ca triḥ pibed ambu vīkṣitam /
HBhVil, 3, 195.2 bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe /
HBhVil, 3, 283.2 abhiṣekaṃ vidadhyāc ca pītvā tat kiṃcid agrataḥ //
HBhVil, 3, 285.1 śālagrāmaśilātoyam apītvā yas tu mastake /
HBhVil, 3, 286.1 viṣṇupādodakān pūrvaṃ viprapādodakaṃ pibet /
HBhVil, 3, 287.2 viṣṇoḥ pādodakaṃ pītvā śirasā dhārayāmy aham //
HBhVil, 5, 85.1 ambubinduṃ yaḥ kuśāgreṇa māse māse naraḥ pibet /
HBhVil, 5, 343.3 dūrvābhaṃ dvārasaṃkīrṇaṃ pītā rekhā tathaiva ca //
Haṃsadūta
Haṃsadūta, 1, 14.1 piban jambuśyāmaṃ mihiraduhitar vāri madhuraṃ mṛṇālīr bhuñjāno himakarakalākomalarucaḥ /
Haṃsadūta, 1, 30.2 puras tasmin nīpadrumakusumakiñjalkasurabhau tvayā puṇye peyaṃ madhuramudakaṃ kāliyahrade //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 9.1 yena tyajet tena pītvā dhārayed anirodhataḥ /
HYP, Dvitīya upadeśaḥ, 10.1 prāṇaṃ ced iḍayā piben niyamitaṃ bhūyo 'nyayā recayet pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā /
HYP, Dvitīya upadeśaḥ, 10.1 prāṇaṃ ced iḍayā piben niyamitaṃ bhūyo 'nyayā recayet pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā /
HYP, Tṛtīya upadeshaḥ, 47.1 gomāṃsaṃ bhakṣayen nityaṃ pibed amaravāruṇīm /
HYP, Tṛtīya upadeshaḥ, 51.2 utkallolakalājalaṃ ca vimalaṃ dhārāmayaṃ yaḥ piben nirvyādhiḥ sa mṛṇālakomalavapur yogī ciraṃ jīvati //
HYP, Tṛtīya upadeshaḥ, 97.1 amarīṃ yaḥ piben nityaṃ nasyaṃ kurvan dine dine /
HYP, Caturthopadeśaḥ, 90.1 makarandaṃ piban bhṛṅgī gandhaṃ nāpekṣate yathā /
Janmamaraṇavicāra
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 185.3 amṛtam iti nigīrṇe kālakūṭe 'pi devā yadi pibata tadānīṃ niścitaṃ vaḥ śivatvam /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 76.1 tasmād āhus sahorjo bhāgenopa mehīndrāśvinā madhunas sāraghasya gharmaṃ pāta vasavo yajata vaḍ iti /
KaṭhĀ, 2, 5-7, 115.0 gharmam apātam aśvineti yajamānas tṛptim eva tat pṛcchati //
Kokilasaṃdeśa
KokSam, 1, 58.1 velāvātāścaramajaladher vīcim āndolayantaḥ stokonnidraiḥ kumudamukulaiḥ pītamuktāḥ sarassu /
KokSam, 1, 63.2 deśāddeśaṃ vrajasi kutukottānamugdhānanānāṃ vāmākṣīṇāṃ nayanaculakaiḥ sādaraṃ pīyamānaḥ //
KokSam, 1, 73.2 pāyaṃ pāyaṃ mukhaparimalaṃ mohanaṃ yatra mattāḥ prāyo 'dyāpi bhramarakalabhā naiva jighranti padmān //
KokSam, 1, 73.2 pāyaṃ pāyaṃ mukhaparimalaṃ mohanaṃ yatra mattāḥ prāyo 'dyāpi bhramarakalabhā naiva jighranti padmān //
Mugdhāvabodhinī
MuA zu RHT, 4, 11.2, 1.0 sūryātapapītarasā iti sūryātape savitṛgharme pītāḥ śoṣitā rasā dravā yaiḥ evaṃvidhā dhātavo dhmātāḥ santaḥ svalpaṃ īṣanmātraṃ sattvaṃ muñcanti tyajanti //
MuA zu RHT, 4, 11.2, 1.0 sūryātapapītarasā iti sūryātape savitṛgharme pītāḥ śoṣitā rasā dravā yaiḥ evaṃvidhā dhātavo dhmātāḥ santaḥ svalpaṃ īṣanmātraṃ sattvaṃ muñcanti tyajanti //
MuA zu RHT, 4, 11.2, 2.0 punasta eva sūryātapapītarasā dhātavaḥ svasthānasthāḥ svakīyaṃ yatsthānaṃ draveṇa sthānapiṇḍaṃ rūpaṃ tasmin tiṣṭhantīti evaṃvidhāḥ santo bahalaṃ bhūyiṣṭhaṃ satvaṃ muñcanti dravantītyarthaḥ //
MuA zu RHT, 4, 11.2, 3.0 sūryātapapītarasā iti keṣāṃ sūryāvartakadalīvandhyākarkoṭakyādīnāṃ drāvakauṣadhīnām //
MuA zu RHT, 19, 4.2, 2.0 prathamaṃ prātaḥ prātaḥ pratyūṣe tridinaṃ saindhavamilitaṃ ghṛtam ājyaṃ pibet //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 7.2, 7.0 kiṃ kṛtvā parihatadoṣaḥ amunā payasā uṣṇodakena yāvakaṃ alaktaṃ pītvā śuddho bhavedityarthaḥ //
MuA zu RHT, 19, 11.2, 2.0 antaritaśuddhaḥ antaritaṃ śuddhaṃ yasya saḥ grahaṇīrogādivarjita ityarthaḥ etāni auṣadhāni nirmathya pītvā viśuddhakoṣṭho bhavati viśuddhaṃ malavarjitaṃ koṣṭhaṃ udaraṃ kasyetyevaṃvidho bhavati //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
MuA zu RHT, 19, 13.2, 2.0 devadārutailaṃ saghṛtaṃ sājyaṃ etadubhayaṃ pītvā sakṣīraṃ śālyodanaṃ bhuktvā ṣaṣṭikaudanam ityabhiprāyaḥ punarjīrṇāhāre pratidinaṃ dināntavīradvaye veditavyam //
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 54.2, 2.0 mātuluṅgasyeyaṃ jaṭā mātuluṅgī tāṃ piṣṭvā tasyā rasaṃ śuṇṭhī saindhavaṃ ca yaḥ pumān prātaḥ pibati tu punaḥ kvathitaṃ tasyāḥ kaṣāyaṃ gosalilena yaḥ pibati rasājīrṇe taṃ puruṣaṃ rakṣati na vināśayatītyarthaḥ //
MuA zu RHT, 19, 54.2, 2.0 mātuluṅgasyeyaṃ jaṭā mātuluṅgī tāṃ piṣṭvā tasyā rasaṃ śuṇṭhī saindhavaṃ ca yaḥ pumān prātaḥ pibati tu punaḥ kvathitaṃ tasyāḥ kaṣāyaṃ gosalilena yaḥ pibati rasājīrṇe taṃ puruṣaṃ rakṣati na vināśayatītyarthaḥ //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 4.1 snānakarmaṇi prāpte mūlena dattvā triḥ salilāñjalīn tris tadabhimantritāḥ pītvāpas tris saṃtarpya triḥ prokṣyātmānaṃ paridhāya vāsasī hrāṃ hrīṃ hrūṃ saḥ ity uktvā mārtāṇḍabhairavāya prakāśaśaktisahitāya svāheti tris savitre dattārghyaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 7.1 tryaham uṣṇaṃ pibed vāri tryaham uṣṇaṃ payaḥ pibet /
ParDhSmṛti, 4, 7.1 tryaham uṣṇaṃ pibed vāri tryaham uṣṇaṃ payaḥ pibet /
ParDhSmṛti, 4, 7.2 tryaham uṣṇaṃ pibet sarpir vāyubhakṣo dinatrayam //
ParDhSmṛti, 4, 8.1 ṣaṭpalaṃ tu pibed ambhas tripalaṃ tu payaḥ pibet /
ParDhSmṛti, 4, 8.1 ṣaṭpalaṃ tu pibed ambhas tripalaṃ tu payaḥ pibet /
ParDhSmṛti, 4, 8.2 palam ekaṃ pibet sarpis taptakṛcchraṃ vidhīyate //
ParDhSmṛti, 5, 4.2 ghṛtaṃ kuśodakaṃ pītvā vrataśeṣaṃ samāpayet //
ParDhSmṛti, 6, 25.1 caṇḍālakhātavāpīṣu pītvā salilam agrajaḥ /
ParDhSmṛti, 6, 26.1 caṇḍālabhāṇḍasaṃspṛṣṭaṃ pītvā kūpagataṃ jalam /
ParDhSmṛti, 6, 27.1 caṇḍālaghaṭasaṃsthaṃ tu yat toyaṃ pibati dvijaḥ /
ParDhSmṛti, 6, 30.1 bhāṇḍastham antyajānāṃ tu jalaṃ dadhi payaḥ pibet /
ParDhSmṛti, 6, 49.2 tryahaṃ snātvā ca pītvā ca kṛmiduṣṭaḥ śucir bhavet //
ParDhSmṛti, 7, 6.1 māsi māsi rajas tasyāḥ pibanti pitaraḥ svayam /
ParDhSmṛti, 8, 33.2 bhakṣayantīṃ na kathayet pibantaṃ caiva vatsakam //
ParDhSmṛti, 8, 34.1 pibantīṣu pibet toyaṃ saṃviśantīṣu saṃviśet /
ParDhSmṛti, 8, 34.1 pibantīṣu pibet toyaṃ saṃviśantīṣu saṃviśet /
ParDhSmṛti, 9, 12.1 grāsaṃ vā yadi gṛhṇīyāt toyaṃ vāpi pibed yadi /
ParDhSmṛti, 10, 20.2 suvarṇaṃ pañcagavyaṃ ca kvāthayitvā pibejjalam //
ParDhSmṛti, 10, 26.1 pataty ardhaṃ śarīrasya yasya bhāryā surāṃ pibet /
ParDhSmṛti, 10, 34.1 teṣāṃ bhuktvā ca pītvā ca ahorātreṇa śudhyati /
ParDhSmṛti, 11, 3.1 pañcagavyaṃ pibecchūdro brahmakūrcaṃ pibed dvijaḥ /
ParDhSmṛti, 11, 3.1 pañcagavyaṃ pibecchūdro brahmakūrcaṃ pibed dvijaḥ /
ParDhSmṛti, 11, 36.1 etābhiś caiva hotavyaṃ hutaśeṣaṃ pibed dvijaḥ /
ParDhSmṛti, 11, 37.1 uddhṛtya praṇavenaiva pibecca praṇavena tu /
ParDhSmṛti, 11, 40.1 pibataḥ patitaṃ toyaṃ bhājane mukhaniḥsṛtam /
ParDhSmṛti, 11, 40.2 apeyaṃ tad vijānīyāt pītvā cāndrāyaṇaṃ caret //
ParDhSmṛti, 11, 41.2 asthicarmādi patitaṃ pītvāmedhyā apo dvijaḥ //
ParDhSmṛti, 11, 43.2 taṭākasyātha duṣṭasya pītaṃ syād udakaṃ yadi //
ParDhSmṛti, 12, 4.2 pañcagavyaṃ ca kurvīta snātvā pītvā śucir bhavet //
ParDhSmṛti, 12, 18.1 snātvā pītvā kṣute supte bhuktvā rathyopasarpaṇe /
ParDhSmṛti, 12, 56.2 toyaṃ pibati vaktreṇa śvayonau jāyate dhruvam //
ParDhSmṛti, 12, 76.2 surāpānaṃ sakṛt kṛtvā agnivarṇaṃ surāṃ pibet //
Rasasaṃketakalikā
RSK, 1, 50.2 pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham //
RSK, 3, 5.2 atimātraṃ yadā bhuktaṃ tadājyaṭaṅkaṇe pibet //
RSK, 3, 13.2 tasmādamṛtamutpannaṃ devaiḥ pītaṃ na dānavaiḥ //
RSK, 4, 36.1 bhūdyavekaikāgniyugmāṃśca gṛhītvoṣṇāmbunā pibet /
RSK, 4, 44.1 dvipalaṃ kṣaudraśītodamanupānaṃ pibettataḥ /
RSK, 4, 72.2 takreṇa yojitaṃ caitadanupānaṃ pibetsudhīḥ //
RSK, 4, 112.1 dināni saptasaṃkhyāni pītvā ṛtusamāgame /
RSK, 5, 31.2 dvivallamuṣṇakaiḥ pītaṃ virekājjvaranāśanam //
RSK, 5, 32.2 gavyena payasā pītaṃ karṣārdhaṃ vāntikārakam //
Rasārṇavakalpa
RAK, 1, 272.0 sumuhūrte śuddhakāye pibet sūryodaye palam //
RAK, 1, 328.2 pītaṃ caiva tathā śvetaṃ kapotaṃ vai tṛtīyakam //
RAK, 1, 347.1 gandhakasya palaikaṃ tu pibet kṣīreṇa saṃyutam /
RAK, 1, 373.3 goghṛtena samaṃ pītaṃ nāśayedgaralaṃ dhruvam //
RAK, 1, 375.2 guḍena saha pītaṃ tatpāmāṃ nāśayate kṣaṇāt //
RAK, 1, 432.1 pibenmadhughṛtair yuktamasaṃjño bhavati kṣaṇāt /
RAK, 1, 461.2 bhakṣayed varṣam ekaṃ tu ghṛtenāloḍya vā pibet //
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 66.2 pibatha putrā idaṃ mahābhaiṣajyaṃ varṇasampannaṃ gandhasampannaṃ rasasampannam //
SDhPS, 15, 67.1 idaṃ yūyaṃ putrā mahābhaiṣajyaṃ pītvā kṣipramevāsmād garādvā viṣādvā parimokṣyadhve svasthā bhaviṣyatha arogāśca //
SDhPS, 15, 71.1 te caivaṃ vācaṃ bhāṣeran tacca bhaiṣajyamupanāmitaṃ na pibeyuḥ //
SDhPS, 15, 74.1 te khalvidaṃ mahābhaiṣajyaṃ na pibanti māṃ cābhinandanti //
SDhPS, 15, 80.1 sacedākāṅkṣadhve tadeva bhaiṣajyaṃ pibadhvam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 29.1 siṃhīstanaṃ pibantyatra kuraṃgāḥ snehasaṃyutam /
SkPur (Rkh), Revākhaṇḍa, 9, 50.1 sīrajalaṃ ye 'pi pibanti loke mucyanti te pāpaviśeṣasaṅghaiḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 12.1 mlecchāḥ pulindāstvatha yātudhānāḥ pibanti ye 'mbhastava devi puṇyam /
SkPur (Rkh), Revākhaṇḍa, 15, 10.2 pibantī rudhiraṃ tatra mahāmāṃsavasāpriyā //
SkPur (Rkh), Revākhaṇḍa, 18, 8.1 gajāḥ punaścaiva punaḥ pibanto jagat samantāt paridahyamānam /
SkPur (Rkh), Revākhaṇḍa, 19, 10.1 kṣuttṛṣāpratighātārthaṃ stanau me tvaṃ pibasva ha /
SkPur (Rkh), Revākhaṇḍa, 19, 10.2 payo 'mṛtāśrayaṃ divyaṃ tatpītvā nirvṛto bhava //
SkPur (Rkh), Revākhaṇḍa, 19, 11.1 tasyāstadvacanaṃ śrutvā harṣātpīto mayā stanaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 11.2 na kṣuttṛṣā pītamātre stane mahyaṃ tadābhavat //
SkPur (Rkh), Revākhaṇḍa, 20, 48.2 stanaṃ piba tvaṃ viprendra yadi jīvitumicchasi //
SkPur (Rkh), Revākhaṇḍa, 20, 49.2 akāryametadviprāṇāṃ yastvimaṃ pibate stanam /
SkPur (Rkh), Revākhaṇḍa, 20, 60.1 evaṃ jñātvā mahābhāge na tu māṃ pātumarhasi /
SkPur (Rkh), Revākhaṇḍa, 20, 60.2 śiśupeyaṃ stanaṃ bhadre kathaṃ vai madvidhaḥ pibet //
SkPur (Rkh), Revākhaṇḍa, 20, 60.2 śiśupeyaṃ stanaṃ bhadre kathaṃ vai madvidhaḥ pibet //
SkPur (Rkh), Revākhaṇḍa, 20, 62.1 yadi tvaṃ na pibeḥ stanyaṃ payo bālo mariṣyati /
SkPur (Rkh), Revākhaṇḍa, 20, 68.2 tasmādalpataro doṣaḥ pibato me stanaṃ tava //
SkPur (Rkh), Revākhaṇḍa, 20, 69.2 kṣudhātṛṣāvirāmaste puṇyaṃ ca pibataḥ stanam //
SkPur (Rkh), Revākhaṇḍa, 20, 70.2 ehi vipra yathākāmaṃ bālārthe piba me stanam //
SkPur (Rkh), Revākhaṇḍa, 20, 71.1 tato 'haṃ vacanaṃ śrutvā stanaṃ pātuṃ samudyataḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 71.2 na ca tṛptiṃ vijānāmi pibataḥ stanamuttamam //
SkPur (Rkh), Revākhaṇḍa, 29, 37.2 ye pibanti jalaṃ tatra te puṇyā nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 28.3 apibacca sutaṃ tasmādabhṛtaṃ caiva bhārata //
SkPur (Rkh), Revākhaṇḍa, 44, 20.2 yas tatra kurute śrāddhaṃ toyaṃ pibati nityaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 75.2 pibāsya rudhiraṃ bhadre yatheṣṭaṃ dānavasya ca /
SkPur (Rkh), Revākhaṇḍa, 48, 76.2 evamuktā tu sā durgā papau ca rudhiraṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 38.2 daśākṣareṇa mantreṇa ye pibanti jalaṃ narāḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 39.2 kedāre ca yathā pītaṃ rudrakuṇḍe tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 54, 44.1 pibejjalaṃ nirāhāraḥ sa gacchan dakṣiṇāmukhaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 8.2 pibanti ca jalaṃ nityaṃ na te yānti yamālayam //
SkPur (Rkh), Revākhaṇḍa, 60, 33.1 mlecchāḥ pulindāstvatha yātudhānāḥ pibanti ye 'ṃbhastava devi puṇyam /
SkPur (Rkh), Revākhaṇḍa, 60, 82.1 kedāra udakaṃ pītvā tatpuṇyaṃ jāyate nṛṇām /
SkPur (Rkh), Revākhaṇḍa, 67, 4.2 adhomukho 'pi saṃsthitvāpibaddhūmam aharniśam //
SkPur (Rkh), Revākhaṇḍa, 67, 11.2 kimarthaṃ pibase dhūmaṃ kimarthaṃ tapyase tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 101.2 luṅkeśvare mahārāja toyaṃ pibati bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 82, 14.2 revātīre vasennityaṃ revātoyaṃ sadā pibet //
SkPur (Rkh), Revākhaṇḍa, 85, 36.2 papau suvimalaṃ toyaṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 103, 33.1 ye pibanti mahādevi śraddadhānāḥ payaḥ śubham /
SkPur (Rkh), Revākhaṇḍa, 103, 153.1 tajjalaṃ pītamātraṃ tu tvarayā cātitarṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 153.2 akāmāt salilaṃ pītvā prakṣālya nayane śubhe //
SkPur (Rkh), Revākhaṇḍa, 103, 167.2 nābhimātre jale gatvā pītavānsalilaṃ bahu //
SkPur (Rkh), Revākhaṇḍa, 111, 21.2 ṣaṇmukhaiḥ ṣaṇmukho bhūtvā pipāsurapibatstanam //
SkPur (Rkh), Revākhaṇḍa, 118, 29.1 avagāhya tataḥ peyā āpo vai nānyathā budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 6.2 tasyāstadrudhiraṃ pāpaḥ pibate kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 146, 86.1 yathāyathā hi pibati pītvā dhūnāti mastakam /
SkPur (Rkh), Revākhaṇḍa, 146, 86.1 yathāyathā hi pibati pītvā dhūnāti mastakam /
SkPur (Rkh), Revākhaṇḍa, 146, 86.2 pibanpitṝn prīṇayati narakāduddhared dhunan //
SkPur (Rkh), Revākhaṇḍa, 146, 89.1 pibanpitṝn prīṇayate khādanollekhane surān /
SkPur (Rkh), Revākhaṇḍa, 146, 104.1 tāvatpuṣkarapātreṣu pibanti pitaro jalam /
SkPur (Rkh), Revākhaṇḍa, 155, 73.2 śītalaṃ salilaṃ yatra pibanti hyamṛtopamam //
SkPur (Rkh), Revākhaṇḍa, 155, 100.1 pibanti rudhiraṃ tatra ye 'bhiyānti rajasvalām /
SkPur (Rkh), Revākhaṇḍa, 169, 28.1 karṇāntaprāptanetrābhyāṃ pibantīvātha kāminaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 11.1 jalabindu kuśāgreṇa māse māse pibecca saḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 1.3 yatra gatvā mahārāja śrāddhaṃ kṛtvā pibejjalam /
SkPur (Rkh), Revākhaṇḍa, 188, 11.2 mahānti pāpāni visṛjya dugdhaṃ punarna mātuḥ pibate stanodyat //
SkPur (Rkh), Revākhaṇḍa, 190, 8.2 tasya tadrudhiraṃ pāpāḥ pibante kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 198, 51.2 pītaṃ tadvakṣasastrastadakṣeṇa parameṣṭhinā //
SkPur (Rkh), Revākhaṇḍa, 218, 34.2 chittvā pāsyāmi rudhiramiti satyaṃ śṛṇuṣva me //
SkPur (Rkh), Revākhaṇḍa, 220, 16.2 narmadāyāṃ vasannityaṃ narmadāmbu pibansadā /
SkPur (Rkh), Revākhaṇḍa, 232, 23.2 ye pibanti jalaṃ puṇyaṃ pārvatīpatisindhujam //
Sātvatatantra
SātT, 1, 51.2 pātuṃ punar viśvam asau svakāryaṃ bheje tanūs taṃ praṇamāmi kṛṣṇam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 118.1 bhaktabhramarasaṃghātapītapādāmbujāsavaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 123.1 pītapūtanikāstanyaḥ pūtanāprāṇaśoṣaṇaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 34.3 ajakṣīreṇa śoṇitena pibet tu śatapuṣpikām //
UḍḍT, 2, 35.1 ghṛtena saha vā pītvā tataḥ sampadyate sukham /
UḍḍT, 2, 40.2 saptāhāj jāyate kuṣṭhaṃ tatpītaṃ ca samedhitam //
UḍḍT, 2, 58.2 yadi bhavati saroṣaṃ takṣakeṇāpi daṣṭaṃ gadam iha khalu pītvā nirviṣaṃ tatkṣaṇaṃ syāt //
UḍḍT, 7, 7.3 anena mantreṇa puṣyarkṣe hastarkṣe vā nakṣatre sarvāś cauṣadhya utpāṭanīyā yair naraiś ca udite bhānau oṣadhyaḥ khanyante utpāṭyante utpadyante vā tāsāṃ ravikiraṇapītaprabhāvenāvīryaprabhāvo bhavati /
UḍḍT, 8, 1.2 padmabījaṃ gavyapayasā saha yā narī pibati sā garbhavatī bhavati satyam eva ādityavāre nimantrayet candravāre bhakṣayet /
UḍḍT, 8, 11.1 atha prathamopāya ucyate nāgakesara 10 māṣakaṃ gavyaghṛtena sahartusnānadivase pibet /
UḍḍT, 8, 11.5 agnim adivase śilāyāṃ piṣṭvā paryuṣitajalena yā strī ṛtusnānadine pītvā rātrau bhartrā saha saṃyogaṃ kuryād avaśyaṃ sā garbhavatī bhavati /
UḍḍT, 8, 11.6 atha tṛtīyopāyaḥ dakālvadmadīpi 10 māṣakaṃ gavyadugdhena saha yā ṛtusnānadivase pītvā rātrau bhartrā saha saṃyogaṃ kuryāt sā avaśyam eva garbhavatī bhavati /
UḍḍT, 12, 39.3 anena mantreṇodakaṃ śarāvaṃ saṃkṣipyāṣṭottaraśatenābhimantritaṃ kṛtvā pibet prātar utthāya saṃvatsareṇa vallīpalitavarjito bhavati /
Yogaratnākara
YRā, Dh., 396.2 trivāramevaṃ pānīyaṃ pātavyaṃ na pibedapi //
YRā, Dh., 396.2 trivāramevaṃ pānīyaṃ pātavyaṃ na pibedapi //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 17, 15.0 addhi piba juṣasva matsvāvṛṣāyasva vīhi pra devatānām iti yājyālakṣaṇāni //
ŚāṅkhŚS, 5, 8, 4.1 yam ādityā aṃśum ā pyāyayanti yam akṣitim akṣitayaḥ pibanti /
ŚāṅkhŚS, 5, 10, 18.1 ubhā pibatam /
ŚāṅkhŚS, 5, 10, 18.3 madhor dugdhasya aśvinā tanāyā vītaṃ pātaṃ payasa usriyāyāḥ /
ŚāṅkhŚS, 5, 10, 21.1 asya pibatam /
ŚāṅkhŚS, 5, 10, 21.3 mādhvī dhartārā vidathasya satpatī taptaṃ gharmaṃ pibataṃ rocane divaḥ /