Occurrences

Ṛgvedakhilāni

Ṛgvedakhilāni
ṚVKh, 2, 6, 18.1 jātavedaḥ punīhi mā rāyaspoṣaṃ ca dhāraya /
ṚVKh, 2, 7, 1.2 asmān didāsa yujyāya jīvase jātavedaḥ punantu māṃ devajanāḥ //
ṚVKh, 2, 7, 2.1 punantu manasā dhiyaḥ punantu viśvā bhūtāni /
ṚVKh, 2, 7, 2.1 punantu manasā dhiyaḥ punantu viśvā bhūtāni /
ṚVKh, 2, 7, 3.1 viśve devāḥ punīta mā jātavedaḥ punīhi mā /
ṚVKh, 2, 7, 3.1 viśve devāḥ punīta mā jātavedaḥ punīhi mā /
ṚVKh, 2, 8, 1.2 asmān pṛṇīṣva yujyāya jīvase jātavedaḥ punīhi mā //
ṚVKh, 2, 8, 4.1 rāyaspoṣaṃ vi dhāraya jātavedaḥ punīhi mā /
ṚVKh, 3, 5, 6.2 pra sū tirā śacībhir ye ta ukthinaḥ kratuṃ punata ānuṣak //
ṚVKh, 3, 10, 3.1 yena devāḥ pavitreṇātmānam punate sadā /
ṚVKh, 3, 10, 3.2 tena sahasradhāreṇa pāvamānyaḥ punantu mā //
ṚVKh, 3, 10, 4.2 tena brahmavido vayaṃ pūtam brahma punīmahe //
ṚVKh, 3, 10, 4.2 tena brahmavido vayaṃ pūtam brahma punīmahe //
ṚVKh, 3, 10, 5.1 indraḥ sunītī saha mā punātu somaḥ svastyā varuṇaḥ samīcyā /
ṚVKh, 3, 10, 5.2 yamo rājā pramṛṇābhiḥ punātu māṃ jātavedā morjayantyā punātu //
ṚVKh, 3, 10, 5.2 yamo rājā pramṛṇābhiḥ punātu māṃ jātavedā morjayantyā punātu //
ṚVKh, 3, 10, 7.2 jātasya ca yac cāpi ca vardhato me tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 8.2 viśvasya yat prahṛṣitaṃ vaco me tat pāvamānībhir ahaṃ punāmi //
ṚVKh, 3, 10, 9.2 asaṃbhojanāc cāpi nṛśaṃsaṃ tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 10.2 pāpakaṃ ca caraṇebhyas tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 11.2 guror dārābhigamanāc ca tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 12.2 pāpebhyaś ca pratigrahāt sadyaḥ praharanti sarvaduṣkṛtaṃ tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 13.2 saṃvatsarakṛtaṃ pāpaṃ tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 14.2 ayājitāś cāsaṃyājyās tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 15.2 tā na āpaḥ pravahantu pāpaṃ śraddhā gacchāmi sukṛtām ulokaṃ tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 16.1 indraḥ sunītī saha mā punātu somaḥ svastyā varuṇaḥ samīcyā /
ṚVKh, 3, 10, 16.2 yamo rājā pramṛṇābhiḥ punātu māṃ jātavedā morjayantyā punātu //
ṚVKh, 3, 10, 16.2 yamo rājā pramṛṇābhiḥ punātu māṃ jātavedā morjayantyā punātu //
ṚVKh, 3, 10, 19.1 yena devāḥ pavitreṇātmānam punate sadā /
ṚVKh, 3, 10, 19.2 tena sahasradhāreṇa pāvamānyaḥ punantu mā //
ṚVKh, 3, 10, 20.2 tena brahmavido vayaṃ pūtam brahma punīmahe //
ṚVKh, 3, 10, 20.2 tena brahmavido vayaṃ pūtam brahma punīmahe //
ṚVKh, 3, 11, 1.1 iḍaiva vām anuvastāṃ ghṛtena yasyāḥ pade punate devayantaḥ /
ṚVKh, 3, 11, 2.1 vaiśvadevī punatī devy āgād yasyām imā bahvyas tanvo vītapṛṣṭhāḥ /