Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 1, 5, 1.1 devo vaḥ savitot punātv achidreṇa pavitreṇa vasoḥ sūryasya raśmibhiḥ /
TS, 1, 1, 10, 3.7 devo vaḥ savitot punātv achidreṇa pavitreṇa vasoḥ sūryasya raśmibhiḥ /
TS, 1, 5, 4, 8.1 atho pūtam eva pṛthivīm annādyaṃ nopānamat //
TS, 1, 5, 5, 6.4 agna āyūṃṣi pavasa ā suvorjam iṣaṃ ca naḥ /
TS, 1, 5, 5, 7.1 agne pavasva svapā asme varcaḥ suvīryam //
TS, 1, 5, 7, 30.1 atho punāty eva //
TS, 1, 7, 6, 47.1 punāty evāgnim //
TS, 1, 7, 6, 48.1 punīta ātmānam //
TS, 1, 8, 21, 6.1 punātu te parisrutaṃ somaṃ sūryasya duhitā /
TS, 1, 8, 21, 7.1 vāyuḥ pūtaḥ pavitreṇa pratyaṅk somo atidrutaḥ /
TS, 2, 1, 10, 2.3 apūtā vā etaṃ vāg ṛcchati yam ajaghnivāṃsam abhiśaṃsanti /
TS, 2, 2, 5, 1.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsareṇaivainaṃ svadayaty apa pāpaṃ varṇaṃ hate vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 5, 1.3 hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam ādyam asyānnam bhavati /
TS, 2, 2, 5, 2.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva bhāgadheyena śamayati so 'smai śāntaḥ svād yoneḥ prajām prajanayati vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 5, 2.3 hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam //
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 5, 3.4 yasmiñ jāta etām iṣṭim nirvapati pūtaḥ //
TS, 2, 2, 12, 23.3 ghṛtaṃ na pūtaṃ tanūr arepāḥ śuci hiraṇyam /
TS, 5, 2, 4, 38.1 nirṛtiloka eva caritvā pūtā devalokam upāvartante //
TS, 5, 2, 10, 70.1 tasmād ayaṃ sarvataḥ pavate //
TS, 5, 4, 9, 35.0 abhy evainam amuṣmiṃ loke vātaḥ pavate //
TS, 6, 1, 1, 97.0 citpatis tvā punātv ity āha //
TS, 6, 1, 1, 100.0 vākpatis tvā punātv ity āha //
TS, 6, 1, 1, 102.0 devas tvā savitā punātv ity āha //
TS, 6, 1, 1, 104.0 tasya te pavitrapate pavitreṇa yasmai kam pune tac chakeyam ity āha //
TS, 6, 1, 2, 1.0 yāvanto vai devā yajñāyāpunata ta evābhavan //
TS, 6, 1, 2, 2.0 ya evaṃ vidvān yajñāya punīte bhavaty eva //
TS, 6, 1, 2, 4.0 manuṣyaloka evainam pavayitvā pūtaṃ devalokam praṇayati //
TS, 6, 1, 4, 21.0 ayaṃ vāva yaḥ pavate sa yajñaḥ //
TS, 6, 1, 7, 2.0 tasmād adbhyo hiraṇyam punanti //
TS, 6, 3, 7, 2.3 paridhīnt saṃmārṣṭi punāty evainān tristriḥ saṃmārṣṭi tryāvṛddhi yajño 'tho rakṣasām apahatyai dvādaśa sampadyante dvādaśa //
TS, 6, 4, 5, 27.0 vācaspataye pavasva vājinn ity āha //
TS, 6, 4, 5, 31.0 gabhastipūta ity āha //
TS, 6, 4, 9, 11.0 tau devā abruvann apūtau vā imau manuṣyacarau bhiṣajāv iti //
TS, 6, 4, 9, 13.0 apūto hy eṣo 'medhyo yo bhiṣak //