Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vṛddhayamasmṛti
Śira'upaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Śukasaptati
Śyainikaśāstra
Abhinavacintāmaṇi
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 5.0 mitraṃ huve pūtadakṣaṃ dhiyaṃ ghṛtācīṃ sādhanteti vāg vai dhīr ghṛtācī //
AĀ, 1, 2, 3, 1.0 tad āhuḥ kiṃ preṅkhasya preṅkhatvam ity ayaṃ vai preṅkho yo 'yaṃ pavata eṣa hy eṣu lokeṣu preṅkhata iti tat preṅkhasya preṅkhatvam //
AĀ, 1, 2, 3, 2.0 ekaṃ phalakaṃ syād ity āhur ekadhā hy evāyaṃ vāyuḥ pavate 'sya rūpeṇeti //
Aitareyabrāhmaṇa
AB, 1, 3, 9.0 śuddham evainaṃ tat pūtaṃ dīkṣayanti //
AB, 1, 7, 12.0 yat savitāraṃ yajati tasmād uttarataḥ paścād ayam bhūyiṣṭham pavamānaḥ pavate savitṛprasūto hy eṣa etat pavate //
AB, 1, 7, 12.0 yat savitāraṃ yajati tasmād uttarataḥ paścād ayam bhūyiṣṭham pavamānaḥ pavate savitṛprasūto hy eṣa etat pavate //
AB, 2, 2, 27.0 punanti dhīrā apaso manīṣeti punanty evainaṃ tat //
AB, 2, 2, 27.0 punanti dhīrā apaso manīṣeti punanty evainaṃ tat //
AB, 3, 14, 2.0 tam mādhyaṃdine pavamāne 'sīdat so 'nuṣṭubhā marutvatīyam pratyapadyata mṛtyum eva tat paryakrāmat taṃ mādhyaṃdine bṛhatīṣu nāśaknot sattum prāṇā vai bṛhatyaḥ prāṇān eva tan nāśaknod vyavaituṃ tasmān mādhyaṃdine hotā bṛhatīṣu stotriyeṇaiva pratipadyate prāṇā vai bṛhatyaḥ prāṇān eva tad abhi pratipadyate //
AB, 3, 14, 3.0 taṃ tṛtīyapavamāne 'sīdat so 'nuṣṭubhā vaiśvadevam pratyapadyata mṛtyum eva tat paryakrāmat taṃ yajñāyajñīye 'sīdat sa vaiśvānarīyeṇāgnimārutam pratyapadyata mṛtyum eva tat paryakrāmad vajro vai vaiśvānarīyam pratiṣṭhā yajñāyajñīyaṃ vajreṇaiva tat pratiṣṭhāyā mṛtyuṃ nudate sa sarvān pāśān sarvān sthāṇūn mṛtyor atimucya svasty evodamucyata svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 20, 21.0 tārkṣyo ha vā etam pūrvo 'dhvānam aid yatrādo gāyatrī suparṇo bhūtvā somam āharat tad yathā kṣetrajñam adhvanaḥ puraetāraṃ kurvīta tādṛk tad yad eva tārkṣye 'yaṃ vai tārkṣyo yo 'yam pavata eṣa svargasya lokasyābhivoᄆhā //
AB, 4, 24, 5.0 bhūtvā śarīraṃ dhūtvā śuddhaḥ pūto devatā apyeti ya evaṃ veda //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 26, 12.0 tad uktam ṛṣiṇā pavamānaḥ prajāpatir iti //
AB, 5, 33, 2.0 ayaṃ vai yajño yo 'yaṃ pavate tasya vāk ca manaś ca vartanyau vācā ca hi manasā ca yajño vartata iyaṃ vai vāg ado manas tad vācā trayyā vidyayaikam pakṣaṃ saṃskurvanti manasaiva brahmā saṃskaroti //
AB, 6, 36, 8.0 dadhikrāvṇo akāriṣam iti dādhikrīṃ śaṃsati devapavitraṃ vai dadhikrā idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇa vācam punīte //
AB, 6, 36, 9.0 sānuṣṭub bhavati vāg vā anuṣṭup tat svena chandasā vācam punīte //
AB, 6, 36, 11.0 devapavitraṃ vai pāvamānya idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇaiva vācam punīte tā anuṣṭubho bhavanti vāg vā anuṣṭup tat svenaiva chandasā vācam punīte //
AB, 6, 36, 11.0 devapavitraṃ vai pāvamānya idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇaiva vācam punīte tā anuṣṭubho bhavanti vāg vā anuṣṭup tat svenaiva chandasā vācam punīte //
AB, 7, 7, 2.0 tad āhur yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye 'psumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye apsv agne sadhiṣ ṭava mayo dadhe medhiraḥ pūtadakṣa ity āhutiṃ vāhavanīye juhuyād agnaye 'psumate svāheti sā tatra prāyaścittiḥ //
AB, 8, 8, 9.0 svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā indrāya pātave sutaḥ //
AB, 8, 20, 3.0 athāsmai surākaṃsaṃ hasta ādadhāti svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā indrāya pātave suta iti //
AB, 8, 28, 2.0 ayaṃ vai brahma yo 'yam pavate tam etāḥ pañca devatāḥ parimriyante vidyud vṛṣṭiś candramā ādityo 'gniḥ //
Atharvaprāyaścittāni
AVPr, 2, 6, 7.1 atha yasyāsamāpte karmaṇi yūpe dhvāṅkṣo nipatet tatra juhuyāt ā pavasva hiraṇyavad aśvāvat soma vīravat /
AVPr, 3, 3, 1.0 nibhūyapurādhāvanīye supūtaḥ pūtabhṛti suśukraśrīr manthaśrīḥ saktuśrīḥ kṣīraśrīḥ kakubhaḥ pātreṣu //
AVPr, 6, 3, 9.1 ātmā yajñasya raṃhyā suṣvāṇaḥ pavate sutaḥ /
AVPr, 6, 4, 15.0 mādhyaṃdinaś cet pavamāne samādhyaṃdināt pavamānā yadi mādhyaṃdinārbhavasya pavamānasya purastād vaṣaṭkāranidhanaṃ sāma kuryāt //
AVPr, 6, 4, 15.0 mādhyaṃdinaś cet pavamāne samādhyaṃdināt pavamānā yadi mādhyaṃdinārbhavasya pavamānasya purastād vaṣaṭkāranidhanaṃ sāma kuryāt //
Atharvaveda (Paippalāda)
AVP, 1, 33, 5.2 hiraṇyavarṇās tata ut punantu mā pra mā muñcantu varuṇasya pāśāt //
AVP, 1, 92, 2.2 tāṃ rājānaḥ kavayo hṛtsu ketair arājānaś ca vadanaiḥ punanti //
AVP, 4, 14, 3.1 mātariśvā pavamānas tvāyan sūrya ābhrājan tanvā dṛśe kaḥ /
AVP, 4, 26, 7.2 apālām indra triṣ pūtvy akṛṇoḥ sūryatvacam //
AVP, 4, 39, 4.2 yasmai śukraḥ pavate brahmaśumbhitaḥ sa no muñcatv aṃhasaḥ //
AVP, 5, 4, 3.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin //
AVP, 5, 16, 1.1 dyauś cemaṃ yajñaṃ pṛthivī ca saṃ duhātāṃ mātariśvā pavamānaḥ purastāt /
AVP, 10, 2, 9.1 agnīṣomā pavamāno virāḍ devī payasvatī /
AVP, 10, 9, 5.1 vaiśvānaro raśmibhir naḥ punātu vātaḥ prāṇeneṣiro nabhobhiḥ /
AVP, 10, 9, 5.2 dyāvāpṛthivī payasā payasvatī ṛtāvarī yajñiye mā punītām //
AVP, 10, 9, 6.1 punantu māgnayo gārhapatyāḥ punantu mā dhiṣṇyā devahūtāḥ /
AVP, 10, 9, 6.1 punantu māgnayo gārhapatyāḥ punantu mā dhiṣṇyā devahūtāḥ /
AVP, 10, 9, 6.2 punantu mā śakvarīḥ somapṛṣṭhāḥ pavamānāso ajriṇaḥ //
AVP, 10, 9, 6.2 punantu mā śakvarīḥ somapṛṣṭhāḥ pavamānāso ajriṇaḥ //
AVP, 10, 9, 7.1 yaḥ potā sa punātu mā bṛhadbhir deva savitaḥ /
AVP, 10, 9, 8.1 brahmasavaiḥ punātu mā rājasavaiḥ punātu mā /
AVP, 10, 9, 8.1 brahmasavaiḥ punātu mā rājasavaiḥ punātu mā /
AVP, 10, 9, 8.2 śataṃ pavitrā vitatā tiraścā tebhir mā devaḥ savitā punātu //
AVP, 10, 9, 9.1 śataṃ ca mā pavitāraḥ punantu sahasraṃ ca prasravaṇeṣv āpaḥ /
AVP, 10, 9, 9.2 āpa iva pūto 'smy agnir iva suvarcāḥ sūrya iva sucakṣāḥ //
AVP, 12, 1, 1.1 agnis takmānam apa bādhatām itaḥ somo grāvā marutaḥ pūtadakṣāḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 11, 4.1 anaḍvān duhe sukṛtasya loka ainaṃ pyāyayati pavamānaḥ purastāt /
AVŚ, 4, 24, 4.2 yasmai śukraḥ pavate brahmaśumbhitaḥ sa no muñcatv aṃhasaḥ //
AVŚ, 4, 34, 2.1 anasthāḥ pūtāḥ pavanena śuddhāḥ śucayaḥ śucim api yanti lokam /
AVŚ, 4, 39, 10.1 hṛdā pūtam manasā jātavedo viśvāni deva vayunāni vidvān /
AVŚ, 5, 3, 3.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāmāyāsmai //
AVŚ, 5, 22, 1.1 agnis takmānam apa bādhatām itaḥ somo grāvā varuṇaḥ pūtadakṣāḥ /
AVŚ, 6, 19, 1.1 punantu mā devajanāḥ punantu manavo dhiyā /
AVŚ, 6, 19, 1.1 punantu mā devajanāḥ punantu manavo dhiyā /
AVŚ, 6, 19, 1.2 punantu viśvā bhūtāni pavamānaḥ punātu mā //
AVŚ, 6, 19, 1.2 punantu viśvā bhūtāni pavamānaḥ punātu mā //
AVŚ, 6, 19, 1.2 punantu viśvā bhūtāni pavamānaḥ punātu mā //
AVŚ, 6, 19, 2.1 pavamānaḥ punātu mā kratve dakṣāya jīvase /
AVŚ, 6, 19, 2.1 pavamānaḥ punātu mā kratve dakṣāya jīvase /
AVŚ, 6, 19, 3.2 asmān punīhi cakṣase //
AVŚ, 6, 51, 1.1 vāyoḥ pūtaḥ pavitreṇa pratyaṅ somo ati drutaḥ /
AVŚ, 6, 51, 2.1 āpo asmān mātaraḥ sūdayantu ghṛtena no ghṛtapvaḥ punantu /
AVŚ, 6, 51, 2.2 viśvaṃ hi ripraṃ pravahanti devīr ud id ābhyaḥ śucir ā pūta emi //
AVŚ, 6, 62, 1.1 vaiśvānaro raśmibhir naḥ punātu vātaḥ prāṇeneṣiro nabhobhiḥ /
AVŚ, 6, 62, 1.2 dyāvāpṛthivī payasā payasvatī ṛtāvarī yajñiye na punītām //
AVŚ, 6, 93, 3.2 agnīṣomā varuṇaḥ pūtadakṣā vātāparjanyayoḥ sumatau syāma //
AVŚ, 6, 96, 3.2 somas tāni svadhayā naḥ punātu //
AVŚ, 6, 115, 3.2 pūtaṃ pavitreṇevājyaṃ viśve śumbhantu mainasaḥ //
AVŚ, 6, 119, 3.1 vaiśvānaraḥ pavitā mā punātu yat saṃgaram abhidhāvāmy āśām /
AVŚ, 6, 122, 5.1 śuddhāḥ pūtā yoṣito yajñiyā imā brahmaṇāṃ hasteṣu prapṛthak sādayāmi /
AVŚ, 7, 27, 1.1 iḍaivāsmāṁ anu vastāṃ vratena yasyāḥ pade punate devayantaḥ /
AVŚ, 7, 82, 1.2 imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavantām //
AVŚ, 8, 1, 5.1 tubhyaṃ vātaḥ pavatāṃ mātariśvā tubhyaṃ varṣantv amṛtāny āpaḥ /
AVŚ, 10, 2, 26.2 mastiṣkād ūrdhvaḥ prairayat pavamāno 'dhi śīrṣataḥ //
AVŚ, 10, 6, 3.2 āpas tvā tasmāj jīvalāḥ punantu śucayaḥ śucim //
AVŚ, 10, 7, 2.1 kasmād aṅgād dīpyate agnir asya kasmād aṅgāt pavate mātariśvā /
AVŚ, 10, 7, 4.1 kva prepsan dīpyata ūrdhvo agniḥ kva prepsan pavate mātariśvā /
AVŚ, 10, 8, 40.2 bṛhan ha tasthau rajaso vimānaḥ pavamāno harita ā viveśa //
AVŚ, 10, 9, 26.2 yaṃ vā vāto mātariśvā pavamāno mamāthāgniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 11, 1, 11.2 parā punīhi ya imāṃ pṛtanyavo 'syai rayiṃ sarvavīraṃ ni yaccha //
AVŚ, 11, 1, 17.1 śuddhāḥ pūtā yoṣito yajñiyā imā āpaś carum ava sarpantu śubhrāḥ /
AVŚ, 11, 1, 18.1 brahmaṇā śuddhā uta pūtā ghṛtena somasyāṃśavas taṇḍulā yajñiyā ime /
AVŚ, 11, 1, 25.2 somena pūto jaṭhare sīda brahmaṇām ārṣeyās te mā riṣan prāśitāraḥ //
AVŚ, 11, 1, 27.1 śuddhāḥ pūtā yoṣito yajñiyā imā brahmaṇāṃ hasteṣu prapṛthak sādayāmi /
AVŚ, 12, 1, 12.2 tāsu no dhehy abhi naḥ pavasva mātā bhūmiḥ putro ahaṃ pṛthivyāḥ parjanyaḥ pitā sa u naḥ pipartu //
AVŚ, 12, 2, 11.2 jahāti ripram aty ena eti samiddho agniḥ supunā punāti //
AVŚ, 12, 3, 3.2 pūtau pavitrair upa taddhvayethāṃ yadyad reto adhi vāṃ saṃbabhūva //
AVŚ, 12, 3, 14.1 ayaṃ grāvā pṛthubudhno vayodhāḥ pūtaḥ pavitrair apahantu rakṣaḥ /
AVŚ, 12, 3, 25.1 pūtāḥ pavitraiḥ pavante abhrād divaṃ ca yanti pṛthivīṃ ca lokān /
AVŚ, 12, 3, 25.1 pūtāḥ pavitraiḥ pavante abhrād divaṃ ca yanti pṛthivīṃ ca lokān /
AVŚ, 12, 3, 54.2 apājait kṛṣṇāṃ ruśatīṃ punāno yā lohinī tāṃ te agnau juhomi //
AVŚ, 13, 1, 36.1 ut tvā yajñā brahmapūtā vahanty adhvagato harayas tvā vahanti /
AVŚ, 13, 1, 43.2 ut tvā yajñā brahmapūtā vahanty adhvagato harayas tvā vahanti //
AVŚ, 13, 3, 2.1 yasmād vātā ṛtuthā pavante yasmāt samudrā adhi vikṣaranti /
AVŚ, 13, 3, 19.2 ṛtasya tantuṃ manasā mimānaḥ sarvā diśaḥ pavate mātariśvā /
AVŚ, 14, 1, 41.2 apālām indra triṣ pūtvākṛṇoḥ sūryatvacam //
AVŚ, 17, 1, 13.1 yā ta indra tanūr apsu yā pṛthivyāṃ yāntar agnau yā te indra pavamāne svarvidi /
AVŚ, 18, 2, 1.1 yamāya somaḥ pavate yamāya kriyate haviḥ /
AVŚ, 18, 2, 6.1 trikadrukebhiḥ pavate ṣaḍ urvīr ekam id bṛhat /
AVŚ, 18, 2, 14.1 soma ekebhyaḥ pavate ghṛtam eka upāsate /
AVŚ, 18, 3, 11.2 rayiṃ me viśve ni yacchantu devāḥ syonā māpaḥ pavanaiḥ punantu //
AVŚ, 18, 3, 40.2 akṣareṇa prati mimīte arkam ṛtasya nābhāv abhi saṃ punāti //
AVŚ, 18, 3, 54.2 tasmin kṛṇoti sukṛtasya bhakṣaṃ tasmin induḥ pavate viśvadānim //
AVŚ, 18, 4, 58.1 vṛṣā matīnāṃ pavate vicakṣaṇaḥ sūro ahnāṃ pratarītoṣasāṃ divaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 14.1 kamaṇḍalūdakenābhiṣiktapāṇipādo yāvad ārdraṃ tāvadaśuciḥ pareṣām ātmānam eva pūtam karoti nānyat karma kurvīteti vijñāyate //
BaudhDhS, 1, 10, 6.2 hatam aśraddadhānasya śraddhāpūtaṃ viśiṣyate /
BaudhDhS, 2, 7, 23.1 sa evam evāharahar ahorātrayoḥ saṃdhiṣūpatiṣṭhamāno brahmapūto brahmabhūto brāhmaṇaḥ śāstram anuvartamāno brahmalokam abhijayatīti vijñāyate /
BaudhDhS, 2, 8, 4.2 tan na indro varuṇo bṛhaspatiḥ savitā ca punantu punaḥpunar iti //
BaudhDhS, 2, 8, 11.2 āpaḥ punantu pṛthivīṃ pṛthivī pūtā punātu mām /
BaudhDhS, 2, 8, 11.2 āpaḥ punantu pṛthivīṃ pṛthivī pūtā punātu mām /
BaudhDhS, 2, 8, 11.2 āpaḥ punantu pṛthivīṃ pṛthivī pūtā punātu mām /
BaudhDhS, 2, 8, 11.3 punantu brahmaṇaspatir brahma pūtā punātu mām //
BaudhDhS, 2, 8, 11.3 punantu brahmaṇaspatir brahma pūtā punātu mām //
BaudhDhS, 2, 8, 11.3 punantu brahmaṇaspatir brahma pūtā punātu mām //
BaudhDhS, 2, 8, 12.2 sarvaṃ punantu mām āpo 'satāṃ ca pratigrahaṃ svāheti //
BaudhDhS, 2, 8, 13.4 pavamānaḥ suvarjana iti /
BaudhDhS, 2, 8, 16.1 pūtaḥ pañcabhir brahmayajñair athottaraṃ devatās tarpayati //
BaudhDhS, 2, 17, 15.1 ātmānam ātmana āśramād āśramam upanīya brahmapūto bhavatīti vijñāyate //
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 3, 6, 5.4 sarvaṃ punīta me pāpaṃ yan mayā duṣkṛtaṃ kṛtam /
BaudhDhS, 3, 6, 5.6 alakṣmīṃ kālakarṇīṃ ca sarvaṃ punīta me yavāḥ /
BaudhDhS, 3, 6, 5.8 mātāpitror aśuśrūṣāṃ sarvaṃ punīta me yavāḥ /
BaudhDhS, 3, 6, 5.10 bālavṛddham adharmaṃ ca sarvaṃ punīta me yavāḥ /
BaudhDhS, 3, 6, 5.12 brāhmaṇānāṃ parīvādaṃ sarvaṃ punīta me yavāḥ /
BaudhDhS, 3, 6, 5.14 corasyānnaṃ navaśrāddhaṃ sarvaṃ punīta me yavā iti //
BaudhDhS, 3, 6, 11.1 saptarātraṃ pītvā bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca punāti //
BaudhDhS, 3, 7, 1.1 kūśmāṇḍair juhuyād yo 'pūta iva manyeta //
BaudhDhS, 3, 7, 18.3 pūto devalokān samaśnuta iti hi brāhmaṇam /
BaudhDhS, 3, 9, 10.2 yad anenānadhyāye 'dhīyīta yad guravaḥ kopitā yāny akāryāṇi bhavanti tābhiḥ punīte /
BaudhDhS, 3, 9, 10.3 śuddham asya pūtaṃ brahma bhavati //
BaudhDhS, 3, 9, 17.1 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vāprāśnan kṣipram antardhīyate jñātīn punāti saptāvarān sapta pūrvān ātmānaṃ pañcadaśaṃ paṅktiṃ ca punāti //
BaudhDhS, 3, 9, 17.1 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vāprāśnan kṣipram antardhīyate jñātīn punāti saptāvarān sapta pūrvān ātmānaṃ pañcadaśaṃ paṅktiṃ ca punāti //
BaudhDhS, 4, 1, 29.2 api bhrūṇahanaṃ māsāt punanty aharahardhṛtāḥ //
BaudhDhS, 4, 2, 12.1 yo 'pūta iva manyeta ātmānam upapātakaiḥ /
BaudhDhS, 4, 2, 16.2 caraṇaṃ pavitraṃ vitataṃ purāṇaṃ yena pūtas tarati duṣkṛtāni /
BaudhDhS, 4, 2, 16.3 tena pavitreṇa śuddhena pūtā ati pāpmānam arātiṃ taremeti //
BaudhDhS, 4, 7, 10.1 vipro bhavati pūtātmā nirdagdhavṛjinendhanaḥ /
BaudhDhS, 4, 8, 6.2 punāti cātmano vaṃśyān daśa pūrvān daśāvarān //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 6.0 āpo hiṣṭhā mayobhuvaḥ iti tisṛbhiḥ hiraṇyavarṇāḥ śucayaḥ pāvakāḥ iti catasṛbhiḥ pavamānaḥ suvarjanaḥ ityetenānuvākena mārjayitvā //
BaudhGS, 2, 5, 13.5 iyaṃ duruktātparibādhamānā śarma varūthaṃ punatī na āgāt /
BaudhGS, 3, 3, 29.1 sa eṣa carati daśa pūrvān daśāparān ātmānaṃ caikaviṃśatiṃ paṅktiṃ ca punāti //
BaudhGS, 3, 3, 30.1 yasmā upadiśati yasyām upaviśati yasmai dadāti yasmāc ca pratigṛhṇāti tat sarvaṃ punāti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 29.2 adbhir ariktena pātreṇa yāḥ pūtāḥ pariśerata iti //
BaudhŚS, 1, 4, 11.1 athaine adbhir anumārṣṭi pavitre stho vaiṣṇavī stho yajñiye stho vāyupūte stho viṣṇor manasā pūte stho yajñasya pavane stha iti //
BaudhŚS, 1, 4, 11.1 athaine adbhir anumārṣṭi pavitre stho vaiṣṇavī stho yajñiye stho vāyupūte stho viṣṇor manasā pūte stho yajñasya pavane stha iti //
BaudhŚS, 2, 2, 25.0 śuddho haiva śuciḥ pūto medhyo vipāpmā brahmacārī sahakāripratyaya ā caturthāt karmaṇo 'bhisamīkṣamāṇo vedakarmāṇi prayojayet //
BaudhŚS, 18, 12, 3.0 asyājarāso 'gna āyūṃṣi pavasa ity aindravāyavasya //
BaudhŚS, 18, 12, 19.0 yathā ha vā idaṃ dāvādabhidūnā abhivṛṣṭāḥ punarṇavā oṣadhayaḥ samuttiṣṭhanty evaṃ ha vā eṣa etena yajñakratuneṣṭvā śuciḥ pūto medhyo bhavati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 3.2 yā bṛhatī duritā rarāṇā śarma varūthaṃ punatī na āgāt /
BhārGS, 1, 18, 2.1 āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākenāvasicya yathārthaṃ vahanti //
BhārGS, 1, 22, 9.2 yathaiva vātaḥ pavate yathā samudra ejati /
BhārGS, 2, 17, 1.2 tad brāhmaṇair atipūtam anantam akṣayyaṃ me astu svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 19, 10.1 saṃsṛṣṭābhir adbhir abhiṣiñcaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ityetenānuvākena //
BhārGS, 3, 1, 12.2 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 13.1 tisra āśvatthīḥ samidho ghṛtānvaktā ādadhāty agna āyūṃṣi pavasa iti tisṛbhiḥ //
BhārGS, 3, 8, 9.0 sahāntevāsibhiḥ prācīm udīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāvagāhā avakinyaḥ śaṅkhinyas tatra gatvāpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākena mārjayitvā //
Bhāradvājaśrautasūtra
BhārŚS, 1, 13, 10.1 kumbhyāṃ tiraḥ pavitram ānayati devas tvā savitā punātu vasoḥ pavitreṇa śatadhāreṇa supuveti //
BhārŚS, 1, 14, 9.4 adbhir ariktena pātreṇa yāḥ pūtāḥ pariśerata iti //
BhārŚS, 1, 17, 6.1 barhiṣaḥ samāv apracchinnāgrau darbhau prādeśamātrau pavitre kurute pavitre stho vaiṣṇavī vāyur vāṃ manasā punātv iti //
BhārŚS, 1, 17, 8.1 athaine adbhir anumārṣṭi viṣṇor manasā pūte stho vaiṣṇavī stho vāyupūte stha iti //
BhārŚS, 1, 17, 8.1 athaine adbhir anumārṣṭi viṣṇor manasā pūte stho vaiṣṇavī stho vāyupūte stha iti //
BhārŚS, 7, 7, 11.2 āpas tat sarvaṃ jīvalāḥ punantu śucayaḥ śucim iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 13.3 so 'yaṃ vāyuḥ pareṇa mṛtyum atikrāntaḥ pavate //
BĀU, 3, 9, 8.7 yo 'yaṃ pavata iti //
BĀU, 3, 9, 9.1 tad āhur yad ayam eka ivaiva pavate /
BĀU, 5, 14, 8.6 evaṃ haivaivaṃvid yady api bahv iva pāpaṃ kurute sarvam eva tat saṃpsāya śuddhaḥ pūto 'jaro 'mṛtaḥ sambhavati //
Chāndogyopaniṣad
ChU, 4, 16, 1.1 eṣa ha vai yajño yo 'yaṃ pavate /
ChU, 4, 16, 1.2 eṣa ha yann idaṃ sarvaṃ punāti /
ChU, 4, 16, 1.3 yad eṣa yann idaṃ sarvaṃ punāti /
ChU, 5, 10, 10.2 śuddhaḥ pūtaḥ puṇyaloko bhavati ya evaṃ veda ya evaṃ veda //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 2, 29.0 agnirindrāyopāsmai pavasva vāca iti stotrīyaṃ śuṅgāḥ //
DrāhŚS, 13, 4, 7.3 brahma tena punīhi meti //
Gautamadharmasūtra
GautDhS, 1, 4, 24.1 punanti sādhavaḥ putrāḥ //
GautDhS, 2, 3, 42.1 pūto vadhamokṣābhyām //
GautDhS, 3, 6, 11.1 sāvitrīṃ vā sahasrakṛtva āvartayan punītehaivātmānam //
GautDhS, 3, 7, 10.1 sarvāsv apo vācāmed ahaś ca mādityāś ca punātviti prātā rātriś ca mā varuṇaś ca punātviti sāyam //
GautDhS, 3, 7, 10.1 sarvāsv apo vācāmed ahaś ca mādityāś ca punātviti prātā rātriś ca mā varuṇaś ca punātviti sāyam //
GautDhS, 3, 8, 33.1 prathamaṃ caritvā śuciḥ pūtaḥ karmaṇyo bhavati //
GautDhS, 3, 9, 17.1 dvitīyam āptvā daśa pūrvān daśa parān ātmānaṃ caikaviṃśaṃ paṅktiṃ ca punāti //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 23.0 athaine adbhir anumārṣṭi viṣṇor manasā pūte stha iti //
Gopathabrāhmaṇa
GB, 1, 2, 19, 26.0 asyām eva māṃ hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti //
GB, 1, 2, 19, 27.0 taṃ tasyām eva hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhan //
GB, 1, 2, 19, 28.0 taṃ yat tasyām eva hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tad brāhmaṇācchaṃsy abhavat //
GB, 1, 2, 19, 34.0 asyām eva māṃ hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti //
GB, 1, 2, 19, 35.0 taṃ tasyām eva hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhan //
GB, 1, 2, 19, 36.0 taṃ yat tasyām eva hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tat potābhavat //
GB, 1, 2, 19, 42.0 asyām eva māṃ hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti //
GB, 1, 2, 19, 43.0 taṃ tasyām eva hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsanto 'tiṣṭhan //
GB, 1, 2, 19, 44.0 taṃ yat tasyām eva hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tad āgnīdhro 'bhavat //
GB, 1, 3, 2, 6.0 ayam u vai yaḥ pavate sa yajñaḥ //
GB, 1, 4, 1, 1.0 om ayaṃ vai yajño yo 'yaṃ pavate //
GB, 1, 4, 6, 18.0 na pūtaḥ pāvayed ity āhuḥ //
GB, 2, 1, 1, 17.0 punāty evainān //
GB, 2, 1, 4, 19.0 punāty evainān //
GB, 2, 6, 16, 5.0 tad u haike pāvamānībhir eva pūrvaṃ śastvā tata uttarā dādhikrīṃ śaṃsantīyaṃ vāg annādyā yaḥ pavata iti vadantaḥ //
GB, 2, 6, 16, 10.0 tad devapavitreṇaiva vācaṃ punīte //
GB, 2, 6, 16, 13.0 tat svenaiva chandasā vācaṃ punīte //
GB, 2, 6, 16, 18.0 tat pāvamānībhir eva vācaṃ punīte //
GB, 2, 6, 16, 21.0 tat svenaiva chandasā vācaṃ punīte //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 4.0 athainaṃ mekhalayā nābhideśe triḥ pradakṣiṇaṃ parivyayati dvirityeke yā duritā paribādhamānā śarmavarūthe punatī na āgāt prāṇāpānābhyāṃ balamāvahantī svasā devānāṃ subhagā mekhaleyam iti //
HirGS, 1, 10, 2.0 athoṣṇaśītābhir adbhiḥ snāpayaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana iti caitenānuvākena //
HirGS, 1, 21, 5.6 pavamānaḥ suvarjanaḥ /
HirGS, 2, 3, 1.1 yathaiva vāyuḥ pavate yathā samudra ejati /
HirGS, 2, 15, 9.3 tadbrāhmaṇair atipūtam annaṃ tamakṣitaṃ tanme astu svadhā namaḥ /
HirGS, 2, 18, 9.6 pavamānaḥ suvarjanaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 2, 3.0 trir ūrdhvam adbhir anumārjayed viṣṇor manasā pūte stha iti sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 3, 5.2 deva savitaḥ prasuveti triḥ pradakṣiṇam agniṃ pariṣiñcad deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatviti sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 12, 32.1 iyaṃ duruktād iti mekhalām ābadhnīta iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī ma āgāt /
JaimGS, 1, 13, 1.0 sāyaṃ prātar udakānte pūto bhūtvā sapavitro 'dbhir mārjayetāpohiṣṭhīyābhis tisṛbhis tarat sa mandī dhāvatīti catasṛbhir vāmadevyam ante //
JaimGS, 2, 1, 25.2 vaiśvānaraḥ savitā tat punātu tena pūtena devatā mādayantāṃ tasmin pūte pitaro mādayantām iti //
JaimGS, 2, 1, 25.2 vaiśvānaraḥ savitā tat punātu tena pūtena devatā mādayantāṃ tasmin pūte pitaro mādayantām iti //
JaimGS, 2, 1, 25.2 vaiśvānaraḥ savitā tat punātu tena pūtena devatā mādayantāṃ tasmin pūte pitaro mādayantām iti //
JaimGS, 2, 8, 19.0 dvādaśa saṃhitā adhītya yad anenānadhyāyeṣv adhītaṃ yad guravaḥ kopitā yāny akāryāṇi kṛtāni tābhiḥ pavate //
JaimGS, 2, 8, 20.0 śuddham asya pūtaṃ brahma bhavati //
JaimGS, 2, 8, 26.0 jñātīn punāti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 5.1 yad vai vāyuḥ parāṅ eva paveta kṣīyeta sa /
JUB, 1, 20, 2.1 tad yad etad antarikṣaṃ ya evāyam pavata etad evāntarikṣam /
JUB, 1, 22, 7.1 sa yaḥ sa rasa āsīd ya evāyam pavata eṣa eva sa rasaḥ //
JUB, 1, 25, 4.1 sa yo ha sa samudro ya evāyam pavata eṣa eva sa samudraḥ /
JUB, 1, 34, 3.1 sa yo 'yam pavate sa eṣa eva prajāpatiḥ /
JUB, 1, 50, 3.3 punīta nv enām apūtā vā iti //
JUB, 1, 50, 3.3 punīta nv enām apūtā vā iti //
JUB, 1, 50, 4.1 te gāthām abruvan tvayā punāmeti /
JUB, 1, 50, 4.5 te gāthayāpunan /
JUB, 1, 50, 5.1 te kumbyām abruvan tvayā punāmeti /
JUB, 1, 50, 5.5 te kumbyayāpunan /
JUB, 1, 50, 6.1 te nārāśaṃsīm abruvan tvayā punāmeti /
JUB, 1, 50, 6.5 te nārāśaṃsyāpunan /
JUB, 1, 50, 7.1 te raibhīm abruvan tvayā punāmeti /
JUB, 1, 50, 7.5 te raibhyāpunan /
JUB, 1, 50, 8.1 seyam pūtā /
JUB, 1, 51, 1.1 sa ailabenāpunīta /
JUB, 1, 51, 1.2 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 51, 1.2 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 51, 1.2 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 51, 1.2 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 51, 1.2 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 53, 7.3 sā vai punīṣvety abravīt /
JUB, 1, 53, 7.4 apūtā vā asīti //
JUB, 1, 53, 8.1 sāpunīta yad idaṃ viprā vadanti tena /
JUB, 1, 53, 9.1 punīṣvety abravīt /
JUB, 1, 53, 9.2 sāpunīta gāthayā sāpunīta kumbyayā sāpunīta nārāśaṃsyā sāpunīta purāṇetihāsena sāpunīta yad idam ādāya nāgāyanti tena //
JUB, 1, 53, 9.2 sāpunīta gāthayā sāpunīta kumbyayā sāpunīta nārāśaṃsyā sāpunīta purāṇetihāsena sāpunīta yad idam ādāya nāgāyanti tena //
JUB, 1, 53, 9.2 sāpunīta gāthayā sāpunīta kumbyayā sāpunīta nārāśaṃsyā sāpunīta purāṇetihāsena sāpunīta yad idam ādāya nāgāyanti tena //
JUB, 1, 53, 9.2 sāpunīta gāthayā sāpunīta kumbyayā sāpunīta nārāśaṃsyā sāpunīta purāṇetihāsena sāpunīta yad idam ādāya nāgāyanti tena //
JUB, 1, 53, 9.2 sāpunīta gāthayā sāpunīta kumbyayā sāpunīta nārāśaṃsyā sāpunīta purāṇetihāsena sāpunīta yad idam ādāya nāgāyanti tena //
JUB, 1, 53, 11.1 punīṣvaivety abravīt //
JUB, 1, 54, 1.1 sā madhunāpunīta /
JUB, 1, 54, 2.3 sa bharaṇḍakeṣṇenāpunīta /
JUB, 1, 54, 2.4 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 54, 2.4 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 54, 2.4 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 54, 2.4 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 54, 2.4 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 56, 11.1 tā abravīt punīdhvaṃ na pūtā vai stheti //
JUB, 1, 56, 11.1 tā abravīt punīdhvaṃ na pūtā vai stheti //
JUB, 1, 57, 1.1 sā gāyatrī gāthayāpunīta nārāśaṃsyā triṣṭub raibhyā jagatī /
JUB, 1, 57, 2.3 sa ūrdhvagaṇenāpunīta //
JUB, 1, 57, 3.1 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 57, 3.1 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 57, 3.1 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 57, 3.1 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 57, 3.1 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 3, 1, 1.2 ayam eva yo 'yam pavate //
JUB, 3, 4, 12.1 yad imam āhur ekastoma ity ayam eva yo 'yam pavate /
JUB, 3, 6, 2.1 dadā iti ha vā ayam agnir dīpyate tatheti vāyuḥ pavate hanteti candramā om ity ādityaḥ //
JUB, 3, 16, 1.1 ayaṃ vāva yajño yo 'yam pavate /
JUB, 3, 19, 1.2 yad āha somaḥ pavata iti vopāvartadhvam iti vā vācaiva tad vāco vajraṃ vigṛhyate vācaḥ satyenātimucyate /
JUB, 3, 32, 6.2 iyam evaiṣā devatā yo 'yam pavate /
JUB, 3, 32, 7.2 tasmād eṣa ātapaty uṣṇataraḥ pavate //
JUB, 3, 34, 2.1 tad yatrāda āha somaḥ pavata iti vopāvartadhvam iti vā tat sahaiva vācā manasā prāṇena svareṇa hiṃkurvanti /
JUB, 3, 39, 2.5 tad id antarikṣaṃ so 'yaṃ vāyuḥ pavate /
Jaiminīyabrāhmaṇa
JB, 1, 73, 7.0 vayaṃ ta etaṃ pūtaṃ medhyaṃ śṛtaṃkṛtaṃ kurma ityabruvan //
JB, 1, 73, 13.0 taṃ pratigṛhyāpavayad vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavaniṃ rudrās tvā punantu traiṣṭubhena chandasā suprajāvaniṃ rāyaspoṣavanim ādityās tvā punantu jāgatena chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JB, 1, 73, 13.0 taṃ pratigṛhyāpavayad vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavaniṃ rudrās tvā punantu traiṣṭubhena chandasā suprajāvaniṃ rāyaspoṣavanim ādityās tvā punantu jāgatena chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JB, 1, 73, 13.0 taṃ pratigṛhyāpavayad vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavaniṃ rudrās tvā punantu traiṣṭubhena chandasā suprajāvaniṃ rāyaspoṣavanim ādityās tvā punantu jāgatena chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JB, 1, 81, 14.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāma trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JB, 1, 81, 14.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāma trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JB, 1, 81, 14.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāma trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JB, 1, 81, 14.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāma trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JB, 1, 81, 15.0 sa naḥ pavasva śaṃ gave śaṃ janāya śam arvate //
JB, 1, 91, 1.0 pavasva vāco agriya iti śraiṣṭhyakāmaḥ pratipadaṃ kurvīta //
JB, 1, 91, 9.0 eṣo ha vai samṛddhā stotriyā yasyai pavasvety ārambhaḥ //
JB, 1, 91, 12.0 pavasveti ca vai vāca iti ca daivyaṃ mithunam //
JB, 1, 91, 14.0 sarveṣāṃ vā eṣā trayāṇāṃ sāmnāṃ pratipat pavasveti vāmadevyasya vāca iti rathantarasyāgriya iti bṛhataḥ //
JB, 1, 92, 1.0 pavasvendo vṛṣā suta iti jane pratiṣṭhākāmaḥ pratipadaṃ kurvīta //
JB, 1, 92, 9.0 tayā pavasva dhārayeti saṃgrāmaṃ saṃyatiṣyamāṇasya pratipadaṃ kuryāt //
JB, 1, 92, 16.0 agna āyūṃṣi pavasa ity āmayāvinaḥ pratipadaṃ kuryāt //
JB, 1, 92, 18.0 agninaivāsya pavamānena śarīraṃ prāṇena saṃdadhāti //
JB, 1, 92, 20.0 apūtā iva vā ete 'medhyā manyante yeṣāṃ dīkṣitānāṃ pramīyate //
JB, 1, 92, 21.0 agninaivainān pavamānena pūtān medhyān karoti //
JB, 1, 92, 21.0 agninaivainān pavamānena pūtān medhyān karoti //
JB, 1, 95, 17.0 sa pavasva sahasrajid iti //
JB, 1, 96, 1.0 apaghnan pavate mṛdha ity abhiśasyamānasya pratipadaṃ kuryāt //
JB, 1, 104, 22.0 pavamānasya te kave vājin sargā asṛkṣateti sargaśa evāsṛjata //
JB, 1, 119, 2.0 pavamāno vāva yajñaḥ //
JB, 1, 119, 7.0 pavamāno vāva yajñaḥ //
JB, 1, 121, 1.0 devā vā asurān hatvāpūtā ivāmedhyā amanyanta //
JB, 1, 121, 2.0 te 'kāmayanta pūtā medhyāḥ śṛtāḥ syāma gacchema svargaṃ lokam iti //
JB, 1, 121, 4.0 tābhir apunata //
JB, 1, 121, 5.0 punānaḥ soma dhārayāpo vasāno arṣasīti //
JB, 1, 121, 7.0 adbhir evāpunata //
JB, 1, 121, 14.0 tato vai te pūtā medhyāḥ śṛtā abhavann agacchan svargaṃ lokam //
JB, 1, 121, 15.0 pūto medhyaḥ śṛto bhavati gacchati svargaṃ lokam etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 127, 1.0 svāyudhaḥ pavate deva indur aśastihā vṛjanā rakṣamāṇaḥ pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyā iti //
JB, 1, 166, 1.0 athaitā bhavanti abhi priyāṇi pavate canohita iti //
JB, 1, 166, 4.0 tābhya etābhir evargbhiḥ prāṇān adadhād abhi priyāṇi pavate canohita iti //
JB, 1, 221, 17.0 khe rathasya khe 'nasaḥ khe yugasya śatakrato 'pālām indra triṣ pūtvy akṛṇoḥ sūryatvacam iti //
JB, 1, 227, 2.0 devā vā asurān hatvāpūtā ivāmedhyā amanyanta //
JB, 1, 227, 3.0 te 'kāmayanta pūtā medhyāḥ syāmeti //
JB, 1, 227, 6.0 tato vai te pūtā medhyā abhavan //
JB, 1, 227, 9.0 pūto medhyo bhavati ya evaṃ veda //
JB, 1, 247, 10.0 ūrdhvo hy ayam agnir dīpyate tiryaṅṅ ayaṃ vāyuḥ pavate 'rvāṅ asāv ādityas tapati //
JB, 1, 276, 5.0 yad āgneyam aindraṃ pavamānaṃ tenaiṣāṃ stotriyapratipado 'nitaṃ bhavati //
JB, 1, 300, 20.0 ya evāyaṃ pavate tat //
JB, 1, 317, 29.0 pavasvā sūryā iti sūryavatī pade dyotayati //
JB, 1, 318, 7.0 tāṃ haitām eke paṅktiṃ vigāyanti nāvikṛtā garbhā jāyanta iti vadantaḥ sāṃjagmāno dāyivā kovā pavasvā sūryā iti //
JB, 1, 322, 15.0 punānaḥ soma dhārayeti prastauti //
JB, 1, 345, 24.0 abhy enam amuṣmin loke vāyuḥ pavate //
JB, 1, 352, 2.0 yadi mādhyaṃdine savane kalaśo dīryeta pavasva vājasātaya iti vaiṣṇavīr anuṣṭubha ārbhave pavamāne kuryuḥ //
JB, 1, 361, 5.0 ayam eva yo 'yaṃ pavata eṣa eva saṃsave saṃsave //
JB, 3, 273, 15.0 tā etā bhavanti pavasva soma mahe dakṣāyeti //
Jaiminīyaśrautasūtra
JaimŚS, 4, 8.0 agna āyūṃṣi pavasa ity etāsu śarīravad gāyatraṃ tena śiro rathantareṇa dakṣiṇaṃ pakṣaṃ bṛhatottaram ṛtuṣṭhā yajñāyajñīyena puccham vāravantīyena dakṣiṇam aṃsaṃ śyaitenottaram prajāpater hṛdayena dakṣiṇam api pakṣam agner vratenottaram agner arkeṇa śiro vāmadevyenātmānam //
JaimŚS, 8, 20.0 vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JaimŚS, 9, 11.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāmā trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JaimŚS, 9, 11.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāmā trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JaimŚS, 9, 11.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāmā trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JaimŚS, 9, 11.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāmā trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JaimŚS, 9, 12.0 sa naḥ pavasva śaṃ gave śaṃ janāya śam arvate śaṃ rājann oṣadhībhya iti //
JaimŚS, 19, 3.0 atha sadaḥ prapadyaitayaivāvṛtopaviśya dakṣiṇena hotur dhiṣṇyaṃ pūrvayā dvārā sadaso 'dhi niṣkramya pūrvayā dvārā havirdhānaṃ prapadyottarasmin havirdhāne pūtabhṛtaṃ pavayati vasavas tvā punantv ity etenaiva //
JaimŚS, 25, 13.0 pavitre rājany ānīyamāne trīṇi somasāmāni gāyet somaḥ pavata iti yāni prathamād ūrdhvam //
Kauśikasūtra
KauśS, 1, 1, 41.0 darbhāvaprachinnāntau prakṣālyānulomam anumārṣṭi viṣṇor manasā pūte sthaḥ iti //
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 1, 2, 8.0 śuddhāḥ pūtāḥ ityudakam āsiñcati //
KauśS, 1, 2, 31.0 vilīnapūtam ājyaṃ gṛhītvādhiśritya paryagni kṛtvodag udvāsya paścād agner upasādyodagagrābhyāṃ pavitrābhyām utpunāti //
KauśS, 1, 2, 32.0 viṣṇor manasā pūtam asi //
KauśS, 1, 2, 33.0 devas tvā savitot punātu //
KauśS, 1, 2, 34.0 acchidreṇa tvā pavitreṇa śatadhāreṇa sahasradhāreṇa supvot punāmi iti tṛtīyam //
KauśS, 1, 3, 15.0 agnāv agniḥ hṛdā pūtam purastād yuktaḥ yajñasya cakṣuḥ iti juhoti //
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 4, 1, 20.0 ambayo yanti vāyoḥ pūta iti ca śāntāḥ //
KauśS, 5, 5, 14.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇā yad adaḥ punantu mā sasruṣīr himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca no anaḍudbhyas tvaṃ prathamaṃ mahyam āpo vaiśvānaro raśmibhir ity abhivarṣaṇāvasecanānām //
KauśS, 5, 5, 14.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇā yad adaḥ punantu mā sasruṣīr himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca no anaḍudbhyas tvaṃ prathamaṃ mahyam āpo vaiśvānaro raśmibhir ity abhivarṣaṇāvasecanānām //
KauśS, 8, 2, 25.0 parā punīhi tuṣaṃ palāvān iti niṣpunatīm //
KauśS, 8, 2, 34.0 śuddhāḥ pūtāḥ pūtāḥ pavitrair iti pavitre antardhāya //
KauśS, 8, 2, 34.0 śuddhāḥ pūtāḥ pūtāḥ pavitrair iti pavitre antardhāya //
KauśS, 8, 4, 4.0 śuddhāḥ pūtā iti mantroktam //
KauśS, 8, 6, 12.1 athāmuṣyaudanasyāvadānānāṃ ca madhyāt pūrvārdhācca dvir avadāyopariṣṭād udakenābhighārya juhoti somena pūto jaṭhare sīda brahmaṇām ārṣeyeṣu ni dadha odana tveti //
KauśS, 8, 7, 16.0 punantu mā devajanā iti pavitraṃ kṛśaram //
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 12.0 tasyāpsu pavamānām adadhuḥ //
KauṣB, 1, 4, 16.0 agna āyūṃṣi pavasa ity uttarasya puronuvākyā //
KauṣB, 1, 4, 17.0 pavasa it tat saumyaṃ rūpam //
KauṣB, 1, 4, 19.0 tad yat pavamānasya kīrtayati //
KauṣB, 2, 5, 35.0 na indrād ṛte pavate dhāma kiṃcaneti //
KauṣB, 2, 5, 37.0 na hyṛte vācaḥ pavate dhāma kiṃcana //
KauṣB, 8, 6, 27.0 punāty evainaṃ tat //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
Khādiragṛhyasūtra
KhādGS, 1, 2, 13.0 adbhirunmṛjya viṣṇormanasā pūte stha iti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 10, 11.0 vapāmārjanānte kuśaiḥ parisrutaṃ punāti vāyuḥ pūta iti //
KātyŚS, 15, 10, 11.0 vapāmārjanānte kuśaiḥ parisrutaṃ punāti vāyuḥ pūta iti //
KātyŚS, 20, 8, 18.0 aśvamedhapūtākhyās te //
KātyŚS, 21, 4, 1.0 anurajju catasraḥ sītāḥ kṛṣati vāyuḥ punātv iti pratimantram //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 5.3 hiraṇyavarṇā śucayaḥ pāvakā vicakramur hitvāvadyam āpaḥ śataṃ pavitrā vitatā hy āsāṃ tābhir mā devāḥ savitā punātv iti śaṃ na iti ca dvābhyām //
KāṭhGS, 4, 23.0 sa tu khalu caritabrahmacaryo daśa daśa puruṣān punāti pūrvāparān ātmānaṃ caikaviṃśaṃ paṅktiṃ ca yāvad anupaśyati yasyām upaviśati //
KāṭhGS, 25, 9.2 apālām indras triṣ pūtvā karotu sūryavarcasam iti hiraṇyaṃ niṣṭarkyaṃ baddhvādhy adhi mūrdhani dakṣiṇasmin yugatardmany adbhir avakṣārayate śaṃ te hiraṇyam iti /
KāṭhGS, 33, 2.1 vijaniṣyamāṇāyā adbhiḥ pāṇiṃ sravantaṃ śirasy ādhāyā hṛdayād abhimṛśed yathāyaṃ vātaḥ pavate yathā samudra ejati /
KāṭhGS, 36, 5.0 prāk sviṣṭakṛtaḥ kāṃsye pūtam ājyam āsicya hiraṇyaṃ cābandhanīyam agner āyur ity avadhāya tasya juhotīndrasya prāṇa iti pañcabhiḥ //
KāṭhGS, 41, 11.1 iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī ma āgāt /
KāṭhGS, 45, 8.3 āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavata yajñiyāsa iti //
Kāṭhakasaṃhitā
KS, 6, 4, 29.0 apūtaṃ vā etad yad agnihotram //
KS, 6, 4, 32.0 tenaivainat punāti //
KS, 8, 5, 57.0 sarveṣv evainaṃ haviṣṣu punāti //
KS, 8, 8, 36.0 yat pavamānam //
KS, 8, 8, 37.0 punāty evainaṃ tena //
KS, 8, 9, 4.0 tā etāḥ pavamānā pāvakā śuciḥ //
KS, 8, 9, 5.0 tasya yā pavamānā tanūr āsīt paśūṃs tayā prāviśat //
KS, 8, 9, 8.0 prāṇo vai pavamānaḥ //
KS, 8, 9, 10.0 yad agnaye pavamānāya //
KS, 9, 2, 6.0 agna āyūṃṣi pavasa iti //
KS, 10, 3, 3.0 saṃvatsareṇaiva pūtaṃ svaditam atti //
KS, 10, 6, 45.0 tayainaṃ punāti //
KS, 11, 2, 7.0 asyāṃ punanti //
KS, 11, 2, 14.0 asyāṃ punanti //
KS, 12, 5, 69.0 tasya pūtasya svaditasya manuṣyā annam adanti //
KS, 12, 9, 1.7 punātu te parisrutaṃ somaṃ sūryasya duhitā /
KS, 12, 9, 2.1 vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atidrutaḥ /
KS, 12, 9, 4.19 vāyuḥ pūtaḥ pavitreṇeti /
KS, 12, 9, 4.20 vyṛddhasyātipavitasyaitayā punīyāt /
KS, 14, 6, 12.0 vājapeyayājī tvai pūta iti //
KS, 15, 6, 35.0 śukrā vaś śukreṇa punāmi //
KS, 15, 6, 36.0 candrā vaś candreṇa punāmi //
KS, 15, 6, 37.0 devo vas savitā punātv acchidreṇa pavitreṇa sūryasya raśmibhiḥ //
KS, 21, 5, 54.0 ayaṃ vāva yaḥ pavate sa prāṇaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 4.2 śataṃ pavitrā vitatāny āsu tebhir mā devaḥ savitā punātu //
MS, 1, 2, 1, 5.1 āpo mā mātaraḥ sūdayantu ghṛtena mā ghṛtapvaḥ punantu /
MS, 1, 2, 1, 5.2 viśvaṃ hi ripraṃ pravahantu devīr ud id ābhyaḥ śucir ā pūta emi //
MS, 1, 2, 1, 8.1 citpatis tvā punātu /
MS, 1, 2, 1, 8.2 vācaspatis tvā punātu //
MS, 1, 2, 1, 9.1 devas tvā savitā punātv achidreṇa pavitreṇa /
MS, 1, 2, 1, 10.1 tasya te pavitrapate pavitreṇa yasmai kaṃ pune taṃ śakeyam //
MS, 1, 3, 4, 1.1 vācaspataye pavasva vṛṣṇo aṃśubhyāṃ gabhastipūtaḥ //
MS, 1, 3, 4, 1.1 vācaspataye pavasva vṛṣṇo aṃśubhyāṃ gabhastipūtaḥ //
MS, 1, 3, 31, 1.1 agnā āyūṃṣi pavasā āsuvorjam iṣaṃ ca naḥ /
MS, 1, 4, 9, 7.0 ayaṃ vāva yaḥ pavata eṣa yajñaḥ //
MS, 1, 5, 1, 10.1 agnā āyūṃṣi pavasā āsuvorjam iṣaṃ ca naḥ /
MS, 1, 5, 1, 11.1 agnir ṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ /
MS, 1, 5, 1, 12.1 agne pavasva svapā asme varcaḥ suvīryam /
MS, 1, 5, 6, 15.0 atho ātmānam evaitayā yajamānaḥ punīte //
MS, 1, 6, 1, 15.1 agnā āyūṃṣi pavase 'gnir ṛṣir agne pavasva //
MS, 1, 6, 1, 15.1 agnā āyūṃṣi pavase 'gnir ṛṣir agne pavasva //
MS, 1, 6, 2, 1.1 yā vājinn agneḥ pavamānā priyā tanūs tām āvaha yā vājinn agneḥ pāvakā priyā tanūs tām āvaha yā vājinn agneḥ śuciḥ priyā tanūs tām āvaha //
MS, 1, 6, 4, 56.0 ātmānam eva tena punīte //
MS, 1, 6, 5, 53.0 punāty enam //
MS, 1, 6, 8, 3.0 yat pāvakāya punāty enam //
MS, 1, 6, 8, 4.0 yacchucaye yad evāsyāpūtaṃ tad etena punāti //
MS, 1, 6, 8, 4.0 yacchucaye yad evāsyāpūtaṃ tad etena punāti //
MS, 1, 6, 8, 7.0 yacchucaye pūta evāsmin rucaṃ dadhāti //
MS, 1, 7, 4, 12.0 agnā āyūṃṣi pavasā iti somasya loke kuryāt //
MS, 1, 8, 2, 47.0 atho ātmānam evaitayā yajamānaḥ punīte //
MS, 1, 8, 4, 43.0 apupod evainat //
MS, 1, 11, 1, 1.2 divyo gandharvaḥ ketapūḥ ketaṃ punātu vācaspatir vācam adya svadātu naḥ //
MS, 1, 11, 6, 9.0 tasmād āhur vājapeyayājy eva pūta iti //
MS, 2, 1, 3, 26.0 agnaye pavamānāyāṣṭākapālaṃ nirvaped dadhikrāvṇā ekādaśakapālam agnaye vaiśvānarāya dvādaśakapālaṃ punar etya gṛheṣu //
MS, 2, 1, 3, 27.0 pavamāna evainaṃ punāty agnir niṣṭapati //
MS, 2, 1, 3, 27.0 pavamāna evainaṃ punāty agnir niṣṭapati //
MS, 2, 1, 3, 28.0 apūto vā eṣa yam abhiśaṃsanti //
MS, 2, 3, 5, 34.0 ayaṃ vāva yaḥ pavata eṣa prāṇaḥ //
MS, 2, 3, 8, 6.1 punātu te parisrutaṃ somaṃ sūryasya duhitā /
MS, 2, 3, 8, 7.1 vāyoḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ /
MS, 2, 5, 5, 13.0 vāyunaivainaṃ pavitreṇa punāti //
MS, 2, 6, 8, 2.5 śukrā vaḥ śukreṇa punāmi /
MS, 2, 6, 8, 2.6 candrā vaś candreṇa punāmi /
MS, 2, 6, 8, 2.7 devo vaḥ savitā punātv acchidreṇa pavitreṇa /
MS, 2, 7, 14, 3.1 agne yañ śukraṃ yac candraṃ yat pūtaṃ yac ca yajñiyam /
MS, 2, 7, 16, 12.2 vaiśvānaraṃ brahmaṇā viśvavyacasaṃ stomasya dhāman pavamānam ābhṛtam //
MS, 2, 7, 17, 3.1 sam it sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ /
MS, 2, 10, 1, 9.2 yebhyo na ṛte pavate dhāma kiṃ cana na te divo na pṛthivyā adhi snuṣu //
MS, 2, 11, 5, 57.0 pūtabhṛc ca me 'pūtabhṛc ca me //
MS, 3, 11, 7, 2.5 punātu te parisrutaṃ somaṃ sūryasya duhitā /
MS, 3, 11, 7, 3.1 vāyoḥ pūtaḥ pavitreṇa prāk somo atidrutaḥ /
MS, 3, 11, 7, 4.1 vāyoḥ pūtaḥ pavitreṇa pratyak somo atisrutaḥ /
MS, 3, 11, 7, 5.1 brahma kṣatraṃ pavate teja indriyaṃ surāyāḥ somaḥ suta āsuto madāya /
MS, 3, 11, 10, 1.1 punantu mā pitaraḥ somyāsaḥ punantu mā pitāmahāḥ /
MS, 3, 11, 10, 1.1 punantu mā pitaraḥ somyāsaḥ punantu mā pitāmahāḥ /
MS, 3, 11, 10, 2.1 punantu mā pitāmahāḥ punantu prapitāmahāḥ /
MS, 3, 11, 10, 2.1 punantu mā pitāmahāḥ punantu prapitāmahāḥ /
MS, 3, 11, 10, 3.1 agnā āyūṃṣi pavase //
MS, 3, 11, 10, 4.1 pavamānaḥ svar janaḥ pavitreṇa vicarṣaṇiḥ /
MS, 3, 11, 10, 4.2 yaḥ potā sa punātu mā //
MS, 3, 11, 10, 5.1 punantu mā devajanāḥ punantu manavo dhiyā /
MS, 3, 11, 10, 5.1 punantu mā devajanāḥ punantu manavo dhiyā /
MS, 3, 11, 10, 5.2 punantu viśvā bhūtā mā jātavedaḥ punāhi mā //
MS, 3, 11, 10, 5.2 punantu viśvā bhūtā mā jātavedaḥ punāhi mā //
MS, 3, 11, 10, 6.1 pavamānaḥ punātu mā kratve dakṣāya jīvase /
MS, 3, 11, 10, 6.1 pavamānaḥ punātu mā kratve dakṣāya jīvase /
MS, 3, 11, 10, 7.2 māṃ punāhi viśvataḥ //
MS, 3, 11, 10, 8.1 pavitreṇa punāhi mā śukreṇa deva dīdyat /
MS, 3, 11, 10, 9.2 brahma tena punīmahe //
MS, 3, 11, 10, 10.1 vaiśvadevī punatī devy āgād yasyā bahvyas tanvo vītapṛṣṭhāḥ /
MS, 3, 11, 10, 11.1 vaiśvānaro raśmibhir mā punātu vātaḥ prāṇeneṣiro mayobhūḥ /
MS, 3, 11, 10, 11.2 dyāvāpṛthivī payasā payobhir ṛtāvarī yajñiye mā punītām //
MS, 3, 11, 10, 12.2 agne dakṣaiḥ punīmahe //
MS, 3, 11, 10, 20.4 tan mā punātu sarvato viśvasmād devakilbiṣāt /
MS, 3, 11, 10, 21.2 pūtaṃ pavitreṇevājyaṃ viśve muñcantu mainasaḥ //
MS, 4, 4, 2, 1.10 śukrā vaḥ śukreṇa punāmi candrā vaś candreṇa punāmīti /
MS, 4, 4, 2, 1.10 śukrā vaḥ śukreṇa punāmi candrā vaś candreṇa punāmīti /
MS, 4, 4, 2, 1.15 devo vaḥ savitā punātv achidreṇa pavitreṇeti /
MS, 4, 4, 2, 1.17 achidreṇaivaināḥ pavitreṇa punāti /
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 6.2 saṃvatsaraś ca yajamānaś ca lokāḥ somo yatra pavate yatra sūryaḥ //
Mānavagṛhyasūtra
MānGS, 1, 5, 5.0 yā oṣadhayaḥ samanyā yanti punantu mā pitaro 'gner manve sa śevṛdham adhidhāḥ kayā naś citra ābhuvad ūtīti tisraḥ //
MānGS, 1, 22, 10.1 iyaṃ duruktāt paribādhamānā varṇaṃ purāṇaṃ punatī ma āgāt /
MānGS, 1, 23, 18.0 yā oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantrya snānam ācaret //
MānGS, 2, 1, 13.3 āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavantu yajñiyāsaḥ //
MānGS, 2, 6, 5.0 jayānhutvā yā oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantryāśvān snapayanti //
MānGS, 2, 14, 26.4 tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tvā /
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
MānGS, 2, 17, 7.1 agna āyūṃṣi pavase agnir ṛṣir agne pavasveti pratyetya japanti //
MānGS, 2, 17, 7.1 agna āyūṃṣi pavase agnir ṛṣir agne pavasveti pratyetya japanti //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 9.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājy āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāya mām āyuṣe mama brahmavarcasāya yajamānasyarddhyā amuṣya rājyāya //
PB, 1, 2, 9.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājy āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāya mām āyuṣe mama brahmavarcasāya yajamānasyarddhyā amuṣya rājyāya //
PB, 4, 2, 15.0 pavante vājasātaye somāḥ sahasrapājasa iti sahasravatī pratipat kāryā //
PB, 4, 2, 16.0 saṃvvatsarasya rūpaṃ sarvān evainān etayā punāti sarvān abhivadati //
PB, 4, 2, 17.0 atho khalvāhuḥ pavasva vāco agriya ity eva kāryā mukhaṃ vā etat saṃvvatsarasya yad vāco 'graṃ mukhata eva tat saṃvvatsaram ārabhante //
PB, 4, 2, 18.0 mithunam iva vā eṣā vyāhṛtiḥ pavasveti puṃso rūpaṃ vāca iti striyāḥ someti puṃso rūpaṃ citrābhir iti striyā mithunam evaibhyo yajñamukhe dadhāti prajananāya //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 5, 11.0 śuddhā asmā āpaḥ pūtā bhavanti ya evaṃ veda //
PB, 6, 6, 6.0 yo vai daivāni pavitrāṇi veda pūto yajñiyo bhavati chandāṃsi vai daivāni pavitrāṇi tair droṇakalaśaṃ pāvayanti //
PB, 6, 6, 7.0 vasavas tvā gāyatreṇa chandasā punantu rudrās tvā traiṣṭubhena chandasā punantv ādityās tvā jāgatena chandasā punantv etāni vai daivāni pavitrāṇi pūto yajñiyo bhavati ya evaṃ veda //
PB, 6, 6, 7.0 vasavas tvā gāyatreṇa chandasā punantu rudrās tvā traiṣṭubhena chandasā punantv ādityās tvā jāgatena chandasā punantv etāni vai daivāni pavitrāṇi pūto yajñiyo bhavati ya evaṃ veda //
PB, 6, 6, 7.0 vasavas tvā gāyatreṇa chandasā punantu rudrās tvā traiṣṭubhena chandasā punantv ādityās tvā jāgatena chandasā punantv etāni vai daivāni pavitrāṇi pūto yajñiyo bhavati ya evaṃ veda //
PB, 6, 6, 7.0 vasavas tvā gāyatreṇa chandasā punantu rudrās tvā traiṣṭubhena chandasā punantv ādityās tvā jāgatena chandasā punantv etāni vai daivāni pavitrāṇi pūto yajñiyo bhavati ya evaṃ veda //
PB, 6, 6, 17.0 āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāyety āha mahyaṃ tejase brahmavarcasāyeti //
PB, 6, 6, 17.0 āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāyety āha mahyaṃ tejase brahmavarcasāyeti //
PB, 6, 6, 18.0 eṣa vai somasyodgītho yat pavate somodgītham eva sāma gāyati //
PB, 6, 9, 6.0 sa naḥ pavasva śaṃ gava iti pratipadaṃ kuryāt //
PB, 6, 9, 7.0 yāṃ samāṃ mahādevaḥ paśūn hanyāt sa naḥ pavasva śaṃ gava iti catuṣpade bheṣajaṃ karoti //
PB, 6, 9, 10.0 pavasva vāco 'griya iti pratipadaṃ kuryād yaṃ kāmayeta samānānāṃ śreṣṭhaḥ syād iti //
PB, 6, 9, 11.0 pavasva vāco 'griya ity agram evainaṃ pariṇayati //
PB, 6, 10, 1.0 agna āyūṃṣi pavasa iti pratipadaṃ kuryād yeṣāṃ dīkṣitānāṃ pramīyate //
PB, 6, 10, 2.0 apūtā iva vā ete yeṣāṃ dīkṣitānāṃ pramīyate yady eṣāgnipāvamānī pratipad bhavaty agnir evainān niṣṭapati pavamānaḥ punāti //
PB, 6, 10, 2.0 apūtā iva vā ete yeṣāṃ dīkṣitānāṃ pramīyate yady eṣāgnipāvamānī pratipad bhavaty agnir evainān niṣṭapati pavamānaḥ punāti //
PB, 6, 10, 6.0 apaghnan pavate mṛdho 'pa somo 'rāvṇa ity anṛtam abhiśasyamānāya pratipadaṃ kuryāt //
PB, 6, 10, 8.0 gacchann indrasya niṣkṛtam iti pūtam evainaṃ yajñiyam indrasya niṣkṛtaṃ gamayati //
PB, 6, 10, 9.0 vṛṣā pavasva dhārayeti rājanyāya pratipadaṃ kuryād vṛṣā vai rājanyo vṛṣāṇam evainaṃ karoti //
PB, 6, 10, 12.0 pavasvendo vṛṣāsuta iti pratipadaṃ kuryād yaḥ kāmayeta jane ma ṛdhyeteti //
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
PB, 7, 3, 1.0 etāvatā vāva mādhyandinaṃ savanaṃ pupuve //
PB, 8, 4, 5.0 indras tṛtīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tṛtīyasavanasya sendratvāya //
PB, 8, 5, 14.0 abhi priyāṇi pavata iti kāvaṃ prājāpatyaṃ sāma //
PB, 9, 2, 14.0 akūpārāṅgirasyāsīt tasyā yathā godhāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva sā tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebhyaḥ kāmaḥ samṛdhyate //
PB, 9, 8, 12.0 agna āyūṃṣi pavasa iti pratipatkāryā ya eva jīvanti teṣv āyur dadhāti //
PB, 10, 3, 10.0 jāyate vāva dīkṣayā punīta upasadbhir devalokam eva sutyayāpyeti //
PB, 10, 5, 2.0 yasmād gāyatramukhaḥ prathamas tasmād ūrdhvo 'gnir dīdāya yasmād gāyatramadhyo dvitīyas tasmāt tiryaṅ vāyuḥ pavate yasmād gāyatrottamastṛtīyastasmād arvāṅādityastapati //
PB, 10, 9, 2.0 svarāṇāṃ yasmād eṣā samānā satī svaravibhaktir nānārūpā tasmād yathartu vāyuḥ pavate //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 6, 1.0 pavasva vāco agriya iti dvitīyasyāhnaḥ pratipad bhavati //
PB, 11, 6, 2.0 pavasveti rāthantaraṃ rūpam agriya iti bārhatam ubhe rūpe samārabhate dvirātrasyāvisraṃsāya //
PB, 11, 6, 3.0 pavasvendo vṛṣāsuta ity anurūpo bhavati vṛṣaṇvad vā etad aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati //
PB, 11, 8, 1.0 vṛṣā pavasva dhārayeti gāyatrī bhavaty ahno dhṛtyai //
PB, 11, 8, 3.0 punānas soma dhārayeti dhṛtyai //
PB, 11, 10, 3.0 pavasva madhumattama iti pavanta iva hy etenāhnā madhumattama ity annaṃ vai madhv annādyam eva tad yajamāne dadhāti //
PB, 11, 10, 3.0 pavasva madhumattama iti pavanta iva hy etenāhnā madhumattama ity annaṃ vai madhv annādyam eva tad yajamāne dadhāti //
PB, 11, 10, 6.0 vṛṣāmatīnāṃ pavate vicakṣaṇa iti jagatyaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 12, 1, 7.0 rājā medhābhir īyate pavamāno manāv adhy antarikṣeṇa yātava iti //
PB, 12, 2, 3.0 mitraṃ huve pūtadakṣam iti rāthantaram maitrāvaruṇam //
PB, 12, 9, 1.0 pavasva dakṣasādhana iti gāyatrī bhavati siddhyai //
PB, 12, 9, 2.0 yat pavasveti tad bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 12, 9, 5.0 punāno akramīd abhīti //
PB, 12, 11, 3.0 somaḥ punāna ūrmiṇāvyavāraṃ vidhāvati agre vācaḥ pavamānaḥ kanikradad iti //
PB, 12, 11, 3.0 somaḥ punāna ūrmiṇāvyavāraṃ vidhāvati agre vācaḥ pavamānaḥ kanikradad iti //
PB, 12, 11, 6.0 somaḥ pavate janitā matīnām iti prātassavane ṣoḍaśinaṃ gṛhītaṃ taṃ tṛtīyasavane prajanayanti //
PB, 13, 1, 1.0 govit pavasva vasuviddhiraṇyavid iti pañcamasyāhnaḥ pratipad bhavati //
PB, 13, 1, 6.0 pavamānasya viśvavid ity anurūpo bhavati //
PB, 13, 5, 4.0 pavasva vājasātaya iti vaiṣṇavyo 'nuṣṭubho bhavanti //
PB, 13, 5, 6.0 indur vājī pavate gonyoghā iti simānāṃ rūpaṃ svenaivainās tad rūpeṇa samardhayati //
PB, 13, 7, 1.0 jyotir yajñasya pavate madhu priyam iti ṣaṣṭhasyāhnaḥ pratipad bhavati //
PB, 13, 11, 6.0 somāḥ pavanta indava ity anuṣṭubho nibhasado bhavanti pratiṣṭhāyai //
PB, 13, 11, 7.0 ayā pavā pavasvainā vasūnīti triṣṭubhas satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 14, 3, 1.0 vṛṣā pavasva dhārayeti gāyatrī bhavatyahno dhṛtyai //
PB, 14, 3, 3.0 punānaḥ soma dhārayeti dhṛtyai //
PB, 14, 4, 7.0 vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //
PB, 14, 9, 4.0 dhartā divaḥ pavate kṛtvyo rasa ity adhṛta iva vā eṣas tryaho yad dharteti dhṛtyā eva //
PB, 14, 11, 1.0 pavasva deva āyuṣag indraṃ gacchatu te mada iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 2, 5.0 mitraṃ huve pūtadakṣam iti rāthantaraṃ maitrāvaruṇam //
PB, 15, 5, 3.0 pavasva devavītaya iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 9, 2.0 punānas soma dhārayeti panthānam eva tat paryavayanti //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 8.2 iyaṃ duruktam paribādhamānā varṇaṃ pavitraṃ punatī ma āgāt /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 19.1 teṣām ahīyantājāḥ pṛśnayo vaikhānasā vasurociṣo ye cāpūtā ye ca kāmepsvas te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti tebhya etat svādhyāyādhyayanaṃ prāyacchat tapaś caitābhyāṃ svargaṃ lokam eṣyatheti /
SVidhB, 1, 2, 12.1 prathamaṃ caritvā śuciḥ pūtaḥ karmaṇyo bhavati /
SVidhB, 1, 3, 2.2 trīn kṛcchrāṃś caritvā pūto bhavati /
SVidhB, 1, 3, 5.1 indrāya pavate mada iti pavamānahavīṃṣy etena kalpena //
SVidhB, 1, 4, 3.2 namas te agna ojasa iti daśatokthyaṃ punānaḥ soma dhārayeti vargeṇa ṣoḍaśinaṃ parīto ṣiñcatā sutam iti vargeṇātirātram //
SVidhB, 1, 4, 9.1 payovrata etena kalpena somaḥ pavate janitā matīnām iti caturvargeṇa cāturmāsyāni saumikāny avāpnoti //
SVidhB, 1, 4, 15.1 idaṃ hy anvojaseti prathamottame tvāmidā hyo naraḥ sa pūrvyo mahīnāṃ purāṃ bhindur yuvā kavir upaprakṣe madhumati kṣiyantaḥ pavasva soma madhumāṁ ṛtāvā surūpakṛd rāhasaṃ mādhucchandasam eṣā mādhucchandasī nāma saṃhitaitayā vai devāḥ svargaṃ lokam āyan //
SVidhB, 1, 5, 14.1 bahūny apy upapatanīyāni kṛtvā tribhir anaśnatpārāyaṇaiḥ pūto bhavati //
SVidhB, 1, 5, 15.7 ata ūrdhvaṃ keśaśmaśrulomanakhāni vāpayitvāhataṃ vasanaṃ paridhāya brāhmaṇān svasti vācayitvā pūto bhavati //
SVidhB, 1, 7, 13.2 rājanyajīvikāyāṃ pavasva soma madhumāṁ ṛtāvety etad abhi tvaṃ meṣam iti vā //
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 1, 5.0 bhrājābhrāje śukracandre rājanarauhiṇake śukriyādye hā ūsvaratādīni catvāri setuṣāma caiṣa pavitravarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ pūto bhavati //
SVidhB, 2, 1, 6.0 bahu pratigṛhya yājayitvā vāsannam ātmānaṃ manyamāno gauṣūktāśvasūkte śuddhāśuddhīye tarat sa mandīty etāni prayuñjānaḥ pūto bhavati //
SVidhB, 2, 1, 7.0 tavaśravīyaṃ prayuñjānaḥ śuciḥ pūto brahmalokam abhisaṃpadyate na ca punar āvartate //
SVidhB, 2, 6, 17.1 athāto yaśasyānāṃ tvam indrayaśā asi pavate haryato harir ity eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāno yaśasvī bhavati //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 3, 8, 5.0 rātris tu mā punātu rātriḥ kham etat puṣpāntaṃ yat purāṇam ākāśaṃ tatra me sthānaṃ kurv apunarbhavāyāpunarjanmana etāvad eva rātrau rātrer vrataṃ ca rātrer vrataṃ ca //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 10.7 punāty evainam /
TB, 1, 1, 5, 10.9 pūta evāsminn annādyaṃ dadhāti /
TB, 2, 3, 9, 1.3 yato 'yaṃ pavate /
TB, 2, 3, 9, 2.1 yato 'yaṃ pavate /
TB, 2, 3, 9, 2.8 adbhyaḥ pavate /
TB, 2, 3, 9, 3.1 asyāḥ pavate /
TB, 2, 3, 9, 3.4 agneḥ pavate /
TB, 2, 3, 9, 3.7 antarikṣāt pavate /
TB, 2, 3, 9, 3.10 ādityāt pavate //
TB, 2, 3, 9, 4.3 dyoḥ pavate /
TB, 2, 3, 9, 4.6 digbhyaḥ pavate /
TB, 2, 3, 9, 6.5 pavamāna eva bhūtvā paścād vāti /
TB, 2, 3, 9, 6.6 pūtam asmā āharanti /
TB, 2, 3, 9, 6.7 pūtam upaharanti /
TB, 2, 3, 9, 6.8 pūtam aśnāti /
TB, 2, 3, 9, 6.10 sa vā eṣa pavamāna eva //
TB, 3, 6, 1, 3.3 punanti dhīrā apaso manīṣā /
TB, 3, 8, 2, 4.2 punāty evainam /
TB, 3, 8, 2, 4.3 pūtam enaṃ medhyam ālabhate /
Taittirīyasaṃhitā
TS, 1, 1, 5, 1.1 devo vaḥ savitot punātv achidreṇa pavitreṇa vasoḥ sūryasya raśmibhiḥ /
TS, 1, 1, 10, 3.7 devo vaḥ savitot punātv achidreṇa pavitreṇa vasoḥ sūryasya raśmibhiḥ /
TS, 1, 5, 4, 8.1 atho pūtam eva pṛthivīm annādyaṃ nopānamat //
TS, 1, 5, 5, 6.4 agna āyūṃṣi pavasa ā suvorjam iṣaṃ ca naḥ /
TS, 1, 5, 5, 7.1 agne pavasva svapā asme varcaḥ suvīryam //
TS, 1, 5, 7, 30.1 atho punāty eva //
TS, 1, 7, 6, 47.1 punāty evāgnim //
TS, 1, 7, 6, 48.1 punīta ātmānam //
TS, 1, 8, 21, 6.1 punātu te parisrutaṃ somaṃ sūryasya duhitā /
TS, 1, 8, 21, 7.1 vāyuḥ pūtaḥ pavitreṇa pratyaṅk somo atidrutaḥ /
TS, 2, 1, 10, 2.3 apūtā vā etaṃ vāg ṛcchati yam ajaghnivāṃsam abhiśaṃsanti /
TS, 2, 2, 5, 1.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsareṇaivainaṃ svadayaty apa pāpaṃ varṇaṃ hate vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 5, 1.3 hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam ādyam asyānnam bhavati /
TS, 2, 2, 5, 2.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva bhāgadheyena śamayati so 'smai śāntaḥ svād yoneḥ prajām prajanayati vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 5, 2.3 hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam //
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 5, 3.4 yasmiñ jāta etām iṣṭim nirvapati pūtaḥ //
TS, 2, 2, 12, 23.3 ghṛtaṃ na pūtaṃ tanūr arepāḥ śuci hiraṇyam /
TS, 5, 2, 4, 38.1 nirṛtiloka eva caritvā pūtā devalokam upāvartante //
TS, 5, 2, 10, 70.1 tasmād ayaṃ sarvataḥ pavate //
TS, 5, 4, 9, 35.0 abhy evainam amuṣmiṃ loke vātaḥ pavate //
TS, 6, 1, 1, 97.0 citpatis tvā punātv ity āha //
TS, 6, 1, 1, 100.0 vākpatis tvā punātv ity āha //
TS, 6, 1, 1, 102.0 devas tvā savitā punātv ity āha //
TS, 6, 1, 1, 104.0 tasya te pavitrapate pavitreṇa yasmai kam pune tac chakeyam ity āha //
TS, 6, 1, 2, 1.0 yāvanto vai devā yajñāyāpunata ta evābhavan //
TS, 6, 1, 2, 2.0 ya evaṃ vidvān yajñāya punīte bhavaty eva //
TS, 6, 1, 2, 4.0 manuṣyaloka evainam pavayitvā pūtaṃ devalokam praṇayati //
TS, 6, 1, 4, 21.0 ayaṃ vāva yaḥ pavate sa yajñaḥ //
TS, 6, 1, 7, 2.0 tasmād adbhyo hiraṇyam punanti //
TS, 6, 3, 7, 2.3 paridhīnt saṃmārṣṭi punāty evainān tristriḥ saṃmārṣṭi tryāvṛddhi yajño 'tho rakṣasām apahatyai dvādaśa sampadyante dvādaśa //
TS, 6, 4, 5, 27.0 vācaspataye pavasva vājinn ity āha //
TS, 6, 4, 5, 31.0 gabhastipūta ity āha //
TS, 6, 4, 9, 11.0 tau devā abruvann apūtau vā imau manuṣyacarau bhiṣajāv iti //
TS, 6, 4, 9, 13.0 apūto hy eṣo 'medhyo yo bhiṣak //
Taittirīyopaniṣad
TU, 2, 8, 1.1 bhīṣāsmādvātaḥ pavate bhīṣodeti sūryaḥ /
Taittirīyāraṇyaka
TĀ, 2, 7, 5.0 karmādiṣv etair juhuyāt pūto devalokān samaśnute //
TĀ, 2, 8, 1.0 kūśmāṇḍair juhuyād yo 'pūta iva manyeta //
TĀ, 2, 8, 5.0 saṃvatsaraṃ dīkṣito bhavati saṃvatsarād evātmānaṃ punīte //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
TĀ, 2, 14, 2.0 ya evaṃ vidvān meghe varṣati vidyotamāne stanayaty avasphūrjati pavamāne vāyāv amāvāsyāyāṃ svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
TĀ, 2, 18, 7.1 yo 'pūta iva manyeta sa itthaṃ juhuyād ittham abhimantrayeta punīta evātmānam āyur evātman dhatte //
TĀ, 2, 18, 7.1 yo 'pūta iva manyeta sa itthaṃ juhuyād ittham abhimantrayeta punīta evātmānam āyur evātman dhatte //
TĀ, 5, 4, 13.12 tasmād ayaṃ sarvataḥ pavate //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 9.0 indro 'ham ubhayābhyām iti karāvāpaḥ pādāvasminkula iti pādau ca tathā prakṣālyāpaḥ punantviti punastathācāmati //
VaikhGS, 1, 3, 2.0 śuṣke tayaiva gṛhṇīyādidamāpaḥ pravahatetyabhigamya hiraṇyaśṛṅgamiti jalaṃ praṇamya samṛdodakenāpaḥ punātvityabhyukṣyedamāpaḥ śivā ity apo vigāhya susnāti //
VaikhGS, 1, 3, 3.0 idaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhir anāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇam āvartya śiro mārṣṭi //
VaikhGS, 1, 3, 3.0 idaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhir anāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇam āvartya śiro mārṣṭi //
VaikhGS, 1, 3, 7.0 madhyāhna āpaḥ punantvityācamya tathā prokṣyod vayam ityādibhir yajurbhis tiṣṭhannādityam upasthāya tathā karoti //
VaikhGS, 1, 4, 10.0 naimittikamṛtaṃ ca satyaṃ ca devakṛtasya yanme garbhe tarat sa mandī vasoḥ pavitraṃ jātavedase viṣṇornu kaṃ sahasraśīrṣaikākṣaram ā tvāhārṣaṃ tvamagne pavasvādīn svādhāyam adhīyīta saurībhir ṛgbhir yathākāmam ādityaṃ copatiṣṭheta //
VaikhGS, 1, 9, 4.0 tathā pūta hyātaneti ṣaḍrekhā likhitvāṣṭābandham iti vakritaṃ darbhaṃ dakṣiṇapaścimasyāmutsṛjya rekhā gāyatryā prokṣya jātavedo bhuvanasyetyaraṇiṃ gṛhītvā mathitaṃ laukikaṃ vāgnim ādāyāhareta //
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
VaikhGS, 2, 15, 3.0 śubhika iti maṇinā kaṇṭhamāmucyedaṃ brahma punīmaha ity aṅgulīyakaṃ gṛhītvā yad āñjanam iti dakṣiṇaṃ cakṣur yan me mana iti vāmaṃ cāñjanenāñjayitvemāḥ sumanasa iti srajamādāya devasya tvety ādarśamavekṣeta //
VaikhGS, 2, 15, 6.0 upānahāvity upānahāvāruhya prajāpateḥ śaraṇaṃ bhuvaḥ punātviti dvābhyāṃ chattraṃ gṛhṇīyād yo me daṇḍa iti punardaṇḍaṃ pramāde satyāharet //
VaikhGS, 3, 2, 2.0 yasmātsa pūto bhavatīti vijñāyate //
VaikhGS, 3, 5, 8.0 prajā sthālīmiti sthālīmabhimṛśyāgnaye juṣṭaṃ nirvapāmīti sthālyāṃ taṇḍulānnirvāpya vācaspataye pavasveti vadhvā caruṃ śrapayati //
VaikhGS, 3, 14, 10.0 jāyamāne mātur udakumbhaṃ dakṣiṇataḥ śirobhāge sthāpayitvā tatas tūryantīṃ pādato nidhāya yathaiva somaḥ pavata ity udaram abhimṛśet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 7, 4.0 agna āyūṃṣy agne pavasvety āgnipāvamānībhyāṃ saṃvatsare saṃvatsare gārhapatyam upatiṣṭhate pavamānahavirbhir vā yajeta //
VaikhŚS, 3, 6, 4.0 imau prāṇāpānāv ity abhimantrya viṣṇor manasā pūte stha ity adbhir anumṛjya gāṃ dohapavitre iti saṃpreṣyati //
Vaitānasūtra
VaitS, 2, 2, 1.5 ṛgbhiḥ pūtaṃ prajāpatir atharvaṇe 'śvaṃ prathamaṃ nināya /
VaitS, 2, 2, 11.1 āgnyādheyikīṣv iṣṭiṣv agneḥ pavamānasya pāvakasya śucer aditer iti pavamānaḥ punātu tveṣas te agnī rakṣāṃsy aditir dyaur iti //
VaitS, 2, 2, 11.1 āgnyādheyikīṣv iṣṭiṣv agneḥ pavamānasya pāvakasya śucer aditer iti pavamānaḥ punātu tveṣas te agnī rakṣāṃsy aditir dyaur iti //
VaitS, 2, 2, 11.1 āgnyādheyikīṣv iṣṭiṣv agneḥ pavamānasya pāvakasya śucer aditer iti pavamānaḥ punātu tveṣas te agnī rakṣāṃsy aditir dyaur iti //
VaitS, 3, 1, 10.1 punantu meti pāvyamānaḥ //
VaitS, 5, 3, 7.1 vāyoḥ pūta iti somātipūtasya pāvyamānām //
VaitS, 5, 3, 9.2 punīhīndrāya pātava ity adhvaryuṃ pāvayantam //
VaitS, 5, 3, 13.1 punantu mā girāv aragarāṭeṣu yad giriṣv iti śatātṛṇṇām āsicyamānām //
VaitS, 7, 1, 30.3 athāsyai madhyam edhatu śīte vāte punann iveti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 61.1 adbhir eva kāñcanaṃ pūyate //
VasDhS, 4, 34.1 dvādaśa māsān dvādaśārdhamāsān vānaśnan saṃhitādhyayanam adhīyānaḥ pūto bhavatīti vijñāyate //
VasDhS, 6, 3.1 ācārahīnaṃ na punanti vedā yady apy adhītāḥ saha ṣaḍbhir aṅgaiḥ /
VasDhS, 6, 5.2 dve 'py akṣare samyag adhīyamāne punāti tad brahma yathā iṣe 'bdāḥ //
VasDhS, 20, 14.1 niṣkālako vā ghṛtābhyaktas taptāṃ sūrmīṃ pariṣvajen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 20, 22.1 abhyāse tu surāyā agnivarṇāṃ tāṃ dvijaḥ piben maraṇāt pūto bhavatīti //
VasDhS, 20, 28.1 trir ajito vāparāddhaḥ pūto bhavatīti vijñāyate hi //
VasDhS, 20, 41.1 brāhmaṇasuvarṇaharaṇe prakīrya keśān rājānam abhidhāvet steno 'smi bho śāstu māṃ bhavān iti tasmai rājaudumbaraṃ śastraṃ dadyāt tenātmānaṃ pramāpayen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 20, 42.1 niṣkālako vā ghṛtākto gomayāgninā pādaprabhṛty ātmānam abhidāhayen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 20, 46.1 udīcīṃ diśaṃ gatvānaśnan saṃhitādhyayanam adhīyānaḥ pūto bhavatīti vijñāyate //
VasDhS, 21, 1.1 śūdraś ced brāhmaṇīm abhigacched vīraṇair veṣṭayitvā śūdram agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ kṛṣṇakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 2.1 vaiśyaś ced brāhmaṇīm abhigacchellohitadarbhair veṣṭayitvā vaiśyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ gaurakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 3.1 rājanyaś ced brāhmaṇīm abhigaccheccharapatrair veṣṭayitvā rājanyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ śvetakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 6.1 manasā bhartur aticāre trirātraṃ yāvakaṃ kṣīrodanaṃ vā bhuñjānādhaḥ śayītordhvaṃ trirātrād apsu nimagnāyāḥ sāvitryāṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 7.1 vāksaṃbandha etad eva māsaṃ caritvordhvaṃ māsād apsu nimagnāyāḥ sāvitryāś caturbhir aṣṭaśataiḥ śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 8.1 vyavāye tu saṃvatsaraṃ ghṛtapaṭaṃ dhārayed gomayagarte kuśaprastare vā śayītordhvaṃ saṃvatsarād apsu nimagnāyāḥ sāvitryaṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 29.1 guroś cālīkanirbandhe sacailaṃ snāto guruṃ prasādayet prasādāt pūto bhavatīti vijñāyate //
VasDhS, 22, 10.3 sakṛd ṛtau prayuñjānaḥ punāti daśapūruṣam iti //
VasDhS, 23, 22.1 yaccānyan mahāpātakebhyaḥ sarvam etena pūyata iti //
VasDhS, 23, 33.1 śvacāṇḍālapatitopasparśane sacailaṃ snātaḥ sadyaḥ pūto bhavatīti vijñāyate //
VasDhS, 23, 35.1 sahasraparamaṃ vā tadabhyasantaḥ pūtā bhavantīti vijñāyate //
VasDhS, 23, 36.1 etenaiva garhitādhyāpakayājakā vyākhyātā dakṣiṇātyāgācca pūtā bhavantīti vijñāyate //
VasDhS, 26, 4.2 api bhrūṇahanaṃ māsātpunanty aharahaḥ kṛtāḥ //
VasDhS, 28, 10.2 yeṣāṃ japaiś ca homaiś ca pūyante nātra saṃśayaḥ //
VasDhS, 28, 15.2 etāni japtāni punanti jantūñ jātismaratvaṃ labhate yadīcchet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 3.2 devas tvā savitā punātu vasoḥ pavitreṇa śatadhāreṇa supvā /
VSM, 4, 2.1 āpo asmān mātaraḥ śundhayantu ghṛtena no ghṛtapvaḥ punantu /
VSM, 4, 4.1 citpatir mā punātu /
VSM, 4, 4.2 vākpatir mā punātu /
VSM, 4, 4.3 devo mā savitā punātv acchidreṇa pavitreṇa sūryasya raśmibhiḥ /
VSM, 4, 4.4 tasya te pavitrapate pavitrapūtasya yatkāmaḥ pune tac chakeyam //
VSM, 4, 4.4 tasya te pavitrapate pavitrapūtasya yatkāmaḥ pune tac chakeyam //
VSM, 7, 1.1 vācaspataye pavasva vṛṣṇo aṃśubhyāṃ gabhastipūtaḥ /
VSM, 7, 1.1 vācaspataye pavasva vṛṣṇo aṃśubhyāṃ gabhastipūtaḥ /
VSM, 7, 1.2 devo devebhyaḥ pavasva yeṣāṃ bhāgo 'si //
VSM, 7, 21.1 somaḥ pavate somaḥ pavate 'smai brahmaṇe 'smai kṣatrāyāsmai sunvate yajamānāya pavata iṣa ūrje pavate 'dbhya oṣadhībhyaḥ pavate dyāvāpṛthivībhyāṃ pavate subhūtāya pavate viśvebhyas tvā devebhyaḥ /
VSM, 7, 21.1 somaḥ pavate somaḥ pavate 'smai brahmaṇe 'smai kṣatrāyāsmai sunvate yajamānāya pavata iṣa ūrje pavate 'dbhya oṣadhībhyaḥ pavate dyāvāpṛthivībhyāṃ pavate subhūtāya pavate viśvebhyas tvā devebhyaḥ /
VSM, 7, 21.1 somaḥ pavate somaḥ pavate 'smai brahmaṇe 'smai kṣatrāyāsmai sunvate yajamānāya pavata iṣa ūrje pavate 'dbhya oṣadhībhyaḥ pavate dyāvāpṛthivībhyāṃ pavate subhūtāya pavate viśvebhyas tvā devebhyaḥ /
VSM, 7, 21.1 somaḥ pavate somaḥ pavate 'smai brahmaṇe 'smai kṣatrāyāsmai sunvate yajamānāya pavata iṣa ūrje pavate 'dbhya oṣadhībhyaḥ pavate dyāvāpṛthivībhyāṃ pavate subhūtāya pavate viśvebhyas tvā devebhyaḥ /
VSM, 7, 21.1 somaḥ pavate somaḥ pavate 'smai brahmaṇe 'smai kṣatrāyāsmai sunvate yajamānāya pavata iṣa ūrje pavate 'dbhya oṣadhībhyaḥ pavate dyāvāpṛthivībhyāṃ pavate subhūtāya pavate viśvebhyas tvā devebhyaḥ /
VSM, 7, 21.1 somaḥ pavate somaḥ pavate 'smai brahmaṇe 'smai kṣatrāyāsmai sunvate yajamānāya pavata iṣa ūrje pavate 'dbhya oṣadhībhyaḥ pavate dyāvāpṛthivībhyāṃ pavate subhūtāya pavate viśvebhyas tvā devebhyaḥ /
VSM, 7, 21.1 somaḥ pavate somaḥ pavate 'smai brahmaṇe 'smai kṣatrāyāsmai sunvate yajamānāya pavata iṣa ūrje pavate 'dbhya oṣadhībhyaḥ pavate dyāvāpṛthivībhyāṃ pavate subhūtāya pavate viśvebhyas tvā devebhyaḥ /
VSM, 7, 27.1 prāṇāya me varcodā varcase pavasva /
VSM, 7, 27.2 vyānāya me varcodā varcase pavasva /
VSM, 7, 27.3 udānāya me varcodā varcase pavasva /
VSM, 7, 27.4 vāce me varcodā varcase pavasva /
VSM, 7, 27.5 kratūdakṣābhyāṃ me varcodā varcase pavasva /
VSM, 7, 27.6 śrotrāya me varcodā varcase pavasva /
VSM, 7, 27.7 cakṣurbhyāṃ me varcodasau varcase pavethām //
VSM, 7, 28.1 ātmane me varcodā varcase pavasva /
VSM, 7, 28.2 ojase me varcodā varcase pavasva /
VSM, 7, 28.3 āyuṣe me varcodā varcase pavasva /
VSM, 7, 28.4 viśvābhyo me prajābhyo varcodasau varcase pavethām //
VSM, 8, 38.1 agne pavasva svapā asme varcaḥ suvīryam /
VSM, 8, 57.5 vāyuḥ pūyamānaḥ /
VSM, 8, 57.6 śukraḥ pūtaḥ /
VSM, 9, 1.2 divyo gandharvaḥ ketupūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāhā //
VSM, 10, 31.4 vāyuḥ pūtaḥ pavitreṇa pratyaṅksomo atisrutaḥ /
VSM, 11, 7.2 divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatu //
VSM, 12, 104.1 agne yat te śukraṃ yac candraṃ yat pūtaṃ yacca yajñiyam /
VSM, 13, 38.1 samyak sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ /
Vārāhagṛhyasūtra
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
VārGS, 4, 4.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā agnā āyūṃṣi pavasa iti saptabhiḥ sapta hutvā //
VārGS, 5, 7.1 iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī na āgāt /
VārGS, 14, 24.4 punantu mā pitara ityanuvākena /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 17.1 brahmapūtāḥ stheti sādane ca //
VārŚS, 1, 1, 4, 10.1 iḍāsmaṃ anuvastāṃ ghṛtena yasyāḥ pade punate devayantaḥ /
VārŚS, 1, 1, 4, 27.1 agnā āyūṃṣi pavasa iti tisṛbhir gārhapatyam /
VārŚS, 1, 2, 2, 9.1 pavitre stho vaiṣṇave ity oṣadhyā chittvā viṣṇor manasā pūte stha ity adbhis trir unmṛjya prokṣaṇīḥ saṃskurute //
VārŚS, 1, 4, 3, 3.1 jvalantam ādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāgnā āyūṃṣi pavasa iti tisṛbhis tisra āśvatthīḥ samidha ādadhāti //
VārŚS, 1, 4, 4, 3.1 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathantare yā gāyatre chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 5, 1, 3.1 purastāt sviṣṭakṛta utsādanīyān homān juhoti yā te agne utsīdataḥ pavamānā paśuṣu priyā tanūs tayā saha pṛthivīm āroha gāyatreṇa chandasā /
VārŚS, 1, 5, 4, 6.1 agnā āyūṃṣi pavasa iti ṣaḍbhir āhavanīyaṃ nityaṃ saṃvatsare saṃvatsare gārhapatyam //
VārŚS, 3, 1, 1, 15.0 atipāvyamāne droṇe vālaṃ vitatya surām atipāvayati punātu te parisrutam iti //
VārŚS, 3, 2, 1, 49.1 agnā āyūṃṣi pavasa ity āgneyam atigrāhyaṃ gṛhṇāti //
VārŚS, 3, 2, 5, 21.3 madhuścutaṃ ghṛtam iva supūtam ṛtasya naḥ patayo mṛḍayantu /
VārŚS, 3, 2, 7, 11.1 brāhmaṇasya mūrdhan sādayitvā droṇe vālaṃ vitatya surām atipāvayati punātu te parisrutam iti //
VārŚS, 3, 2, 7, 51.1 tena dharmeṇa surāṃ vikṣārayati vālam antardhāyorṇāsūtraṃ vā tvaṃ soma pracikita iti dvādaśa punantu mā pitara iti dvādaśa catasro 'nyāsāṃtaśroṇyāsāṃ vyatyāsam ṛtvijaḥ sarve sravantīm anumantrayante //
VārŚS, 3, 3, 2, 28.0 apo devīr ity abhimantryānibhṛṣṭam asīti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam ādāya tena saha śukrā vaḥ śukreṇa punāmīti pūyovāvadito 'nuṣajaty astho gāyatryā trī rukmeṇotpūya pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi teṣu rājasūyā ity apo vyānayati //
VārŚS, 3, 4, 3, 1.1 jyotir yajñasya pavate madhu ghṛtaṃ pitā devānāṃ janitā vibhūvasuḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 16, 8.1 agna āyūṃṣi pavasa iti ṣaḍbhiḥ saṃvatsare saṃvatsare sadā vā //
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
ĀpŚS, 6, 22, 1.9 agna āyūṃṣi pavase dadhikrāvṇo akāriṣam iti dve mamāgne varco vihaveṣv astv iti catasro 'gnīṣomāv imaṃ su ma ity eṣā /
ĀpŚS, 16, 20, 14.2 punāno vāraṃ paryety avyayaṃ śyeno na yoniṃ ghṛtavantam āsadam iti jagatyā vaiśyasya //
ĀpŚS, 19, 1, 18.1 prāk paśūpākaraṇāt kṛtvodbhidya surāṃ brāhmaṇasya mūrdhan khare vā sādayitvā punātu te parisrutam iti vālamayena pavitreṇa surāṃ pāvayati //
ĀpŚS, 19, 1, 20.1 pūtāṃ yathāyatanaṃ sādayitvaikayūpe paśūn upākaroti //
ĀpŚS, 19, 6, 13.1 brahma kṣatraṃ pavata iti surāṃ pratiprasthātā //
ĀpŚS, 19, 8, 15.1 punantu mā pitaraḥ somyāsa ity upatiṣṭhate //
ĀpŚS, 19, 13, 16.1 vipaścite pavamānāyeti grahaṇasādanau //
ĀpŚS, 19, 21, 17.1 ghṛtaṃ na pūtam ubhe suścandreti yājyānuvākye bhavataḥ //
ĀpŚS, 20, 13, 4.1 āyur yajñasya pavate madhu priyaṃ pitā devānāṃ janitā vibhāvasuḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 4, 4.1 agna āyūṃsi pavasa iti tisṛbhiḥ prajāpate na tvadetānyanya iti ca //
ĀśvGS, 1, 6, 1.1 alaṃkṛtya kanyām udakapūrvāṃ dadyād eṣa brāhmo vivāhas tasyāṃ jāto dvādaśāvarān dvādaśa parān punāty ubhayataḥ //
ĀśvGS, 1, 6, 2.1 ṛtvije vitate karmaṇi dadyād alaṃkṛtya sa daivo daśāvarān daśa parān punāty ubhayataḥ //
ĀśvGS, 1, 6, 3.1 saha dharmaṃ carata iti prājāpatyo 'ṣṭāvarān aṣṭa parān punāty ubhayataḥ //
ĀśvGS, 1, 6, 4.1 gomithunaṃ dattvopayaccheta sa ārṣaḥ saptāvarān sapta parān punāty ubhayataḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 2.0 ā no mitrāvaruṇā mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā purūruṇā ciddhy asti prati vāṃ sūra udita iti ṣaḍahastotriyā maitrāvaruṇasya //
ĀśvŚS, 7, 5, 9.1 mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā no mitrāvaruṇeti tṛcāḥ /
ĀśvŚS, 7, 9, 2.0 imā u vāṃ bhṛmayo manyamānā iti tisra indrā ko vām iti sūkte śruṣṭī vāṃ yajño yuvāṃ narā punīṣe vām imāni vāṃ bhāgadheyānīty etasya yathārthaṃ maitrāvaruṇaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 1.2 antareṇāhavanīyaṃ ca gārhapatyaṃ ca prāṅ tiṣṭhann apa upaspṛśati tadyadapa upaspṛśatyamedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā vratamupāyānīti pavitraṃ vā āpaḥ pavitrapūto vratamupāyānīti tasmādvā apa upaspṛśati //
ŚBM, 1, 1, 3, 2.2 ayaṃ vai pavitraṃ yo 'yam pavate so 'yameka ivaiva pavate so 'yam puruṣe 'ntaḥ praviṣṭaḥ prāṅca pratyaṅ ca tāvimau prāṇodānau tadetasyaivānu mātrāṃ tasmāddve bhavataḥ //
ŚBM, 1, 1, 3, 2.2 ayaṃ vai pavitraṃ yo 'yam pavate so 'yameka ivaiva pavate so 'yam puruṣe 'ntaḥ praviṣṭaḥ prāṅca pratyaṅ ca tāvimau prāṇodānau tadetasyaivānu mātrāṃ tasmāddve bhavataḥ //
ŚBM, 1, 1, 3, 6.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunāty achidreṇa pavitreṇeti yo vā ayam pavata eṣo 'chidram pavitram etenaitadāha sūryasya raśmibhirity ete vā utpavitāro yatsūryasya raśmayas tasmādāha sūryasya raśmibhiriti //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 3, 2, 5.1 ayameva sruvo yo 'yam pavate /
ŚBM, 1, 8, 1, 43.2 pākayajñiyayeva vā etadiḍayācāriṣuḥ pavitrapūtā yadata ūrdhvam asaṃsthitaṃ yajñasya tat tanavāmahā iti tasmāt pavitrayormārjayante //
ŚBM, 2, 1, 4, 21.1 ayaṃ vai yajño yo 'yam pavate /
ŚBM, 2, 2, 1, 14.2 yad asya pavamānaṃ rūpam āsīt tad asyāṃ pṛthivyāṃ nyadhatta /
ŚBM, 2, 2, 1, 22.2 āgneyam evāṣṭākapālam puroḍāśaṃ nirvapati parokṣam iva vā etad yad agnaye pavamānāyāgnaye pāvakāyāgnaye śucaya itīva /
ŚBM, 2, 2, 3, 22.2 so 'nvāhāgna āyūṃṣi pavasa āsuvorjam iṣaṃ ca naḥ āre bādhasva ducchunām iti /
ŚBM, 2, 2, 4, 6.8 tato 'yaṃ prababhūva yo 'yaṃ pavate /
ŚBM, 2, 2, 4, 10.4 tata ete devānāṃ vīrā ajāyantāgnir yo 'yaṃ pavate sūryaḥ /
ŚBM, 2, 2, 4, 16.3 mahyam iti haivāgnir uvāca mahyam iti yo 'yam pavate mahyam iti sūryaḥ /
ŚBM, 2, 2, 4, 17.5 atha yad eva hūyamānasya vyaśnute tad evaitasya yo 'yam pavata iti /
ŚBM, 2, 2, 4, 17.7 atha yad eva hūyamānasya vyaśnute tad evaitasya yo 'yam pavate //
ŚBM, 3, 1, 2, 10.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā dīkṣā iti pavitraṃ vā āpaḥ pavitrapūto dīkṣā iti tasmādvai snāti //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 12.2 ud id ābhyaḥ śucir ā pūta emīty uddhyābhyaḥ śuciḥ pūta eti //
ŚBM, 3, 1, 2, 12.2 ud id ābhyaḥ śucir ā pūta emīty uddhyābhyaḥ śuciḥ pūta eti //
ŚBM, 3, 1, 3, 18.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vai darbhā medhyo bhūtvā dīkṣā iti pavitraṃ vai darbhāḥ pavitrapūto dīkṣā iti tasmādenaṃ darbhapavitreṇa pāvayati //
ŚBM, 3, 1, 3, 19.2 eko hyevāyam pavate tadetasyaiva rūpeṇa tasmād ekaṃ syāt //
ŚBM, 3, 1, 3, 20.2 eko hyevāyam pavate so 'yam puruṣe 'ntaḥ praviṣṭastredhāvihitaḥ prāṇa udāno vyāna iti tadetasyaivānu mātrāṃ tasmāttrīṇi syuḥ //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 23.2 pavitrapatirhi bhavati pavitrapūtasyeti pavitrapūto hi bhavati yatkāmaḥ pune tacchakeyamiti yajñasyodṛcaṃ gacchānītyevaitadāha //
ŚBM, 3, 1, 3, 23.2 pavitrapatirhi bhavati pavitrapūtasyeti pavitrapūto hi bhavati yatkāmaḥ pune tacchakeyamiti yajñasyodṛcaṃ gacchānītyevaitadāha //
ŚBM, 3, 1, 3, 23.2 pavitrapatirhi bhavati pavitrapūtasyeti pavitrapūto hi bhavati yatkāmaḥ pune tacchakeyamiti yajñasyodṛcaṃ gacchānītyevaitadāha //
ŚBM, 3, 8, 3, 21.2 antarikṣaṃ vā ayamanupavate yo 'yam pavate 'ntarikṣāya vai gṛhṇāti tasmādāha vātasya tvā dhrājyā iti //
ŚBM, 4, 1, 3, 3.2 ayaṃ vai vāyuryo 'yam pavate vāyo tvamidaṃ viddhi yadi hato vā vṛtro jīvati vā tvaṃ vai na āśiṣṭo 'si yadi jīviṣyati tvameva kṣipram punarāgamiṣyasīti //
ŚBM, 4, 5, 4, 9.1 athāto gṛhṇāty evāgne pavasva svapā asme varcaḥ suvīryam dadhad rayim mayi poṣam /
ŚBM, 4, 5, 6, 2.1 sa upāṃśum eva prathamam avakāśayati prāṇāya me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.2 athopāṃśusavanaṃ vyānāya me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.3 athāntaryāmam udānāya me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.4 athaindravāyavaṃ vāce me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.5 atha maitrāvaruṇaṃ kratūdakṣābhyām me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.6 athāśvinaṃ śrotrāya me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.7 atha śukrāmanthinau cakṣurbhyām me varcodasau varcase pavethām iti //
ŚBM, 4, 5, 6, 3.1 athāgrayaṇam ātmane me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 3.2 athokthyam ojase me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 3.3 atha dhruvam āyuṣe me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 3.4 athāmbhṛṇau viśvābhyo me prajābhyo varcodasau varcase pavethām iti /
ŚBM, 4, 6, 7, 19.6 yadaivādhvaryur āha somaḥ pavata upāvartadhvam ity athaiva te kurvanti ye sāmnā kurvanti /
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
ŚBM, 6, 1, 2, 19.2 ayameva sa vāyuryo 'yam pavate 'tha yā asya tā ṛtavaḥ pañca tanvo vyasraṃsanta diśas tāḥ pañca vai diśaḥ pañcaitāś citayas tad yat pañca citīś cinoti digbhir evainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 10, 3, 3, 7.6 atha yaḥ sa prāṇo 'yam eva sa vāyur yo 'yaṃ pavate //
ŚBM, 10, 3, 5, 1.1 ayaṃ vāva yajur yo 'yam pavate /
ŚBM, 10, 4, 4, 3.2 sa yaḥ so 'tyapavatāyam eva sa vāyur yo'yaṃ pavate /
ŚBM, 13, 1, 1, 1.2 reta eva taddhatte yadājyam ucchiṣyate tena raśanām abhyajyādatte tejo vā ājyam prājāpatyo 'svaḥ prajāpatimeva tejasā samardhayatyapūto vā eṣo 'medhyo yadaśvaḥ //
ŚBM, 13, 1, 1, 2.2 pavitraṃ vai darbhāḥ punātyevainam pūtamevainam medhyamālabhate //
ŚBM, 13, 1, 1, 2.2 pavitraṃ vai darbhāḥ punātyevainam pūtamevainam medhyamālabhate //
ŚBM, 13, 2, 9, 5.0 śīte vāte punanniveti kṣemo vai rāṣṭrasya śītaṃ kṣemamevāsmai karoti //
ŚBM, 13, 2, 9, 9.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe 'pūtāṃ vācaṃ vadanti dadhikrāvṇo akāriṣamiti surabhimatīm ṛcam antato 'nvāhur vācameva punate naibhyaḥ prāṇā apakrāmanti //
ŚBM, 13, 2, 9, 9.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe 'pūtāṃ vācaṃ vadanti dadhikrāvṇo akāriṣamiti surabhimatīm ṛcam antato 'nvāhur vācameva punate naibhyaḥ prāṇā apakrāmanti //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 8, 2, 6.4 tad apasalavi paryāhṛtyottarataḥ pratīcīm prathamāṃ sītām kṛṣati vāyuḥ punātv iti savitā punātv iti jaghanārdhena dakṣiṇāgner bhrājaseti dakṣiṇārdhena prācīṃ sūryasya varcasety agreṇodīcīm //
ŚBM, 13, 8, 2, 6.4 tad apasalavi paryāhṛtyottarataḥ pratīcīm prathamāṃ sītām kṛṣati vāyuḥ punātv iti savitā punātv iti jaghanārdhena dakṣiṇāgner bhrājaseti dakṣiṇārdhena prācīṃ sūryasya varcasety agreṇodīcīm //
ŚBM, 13, 8, 4, 8.5 agna āyūṃṣi pavasa iti puronuvākyābhājanam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 2, 1.0 iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī na āgāt prāṇāpānābhyāṃ balam āviśantī sakhā devī subhagā mekhaleyam iti trir mekhalāṃ pradakṣiṇaṃ triḥ pariveṣṭya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 1, 4.2 surāyāṃ pūyamānāyāṃ mayi taddhastivarcasam //
Ṛgveda
ṚV, 1, 2, 7.1 mitraṃ huve pūtadakṣaṃ varuṇaṃ ca riśādasam /
ṚV, 1, 3, 4.2 aṇvībhis tanā pūtāsaḥ //
ṚV, 1, 15, 2.1 marutaḥ pibata ṛtunā potrād yajñam punītana /
ṚV, 1, 23, 4.2 jajñānā pūtadakṣasā //
ṚV, 1, 24, 7.1 abudhne rājā varuṇo vanasyordhvaṃ stūpaṃ dadate pūtadakṣaḥ /
ṚV, 1, 79, 10.1 pra pūtās tigmaśociṣe vāco gotamāgnaye /
ṚV, 1, 133, 1.1 ubhe punāmi rodasī ṛtena druho dahāmi sam mahīr anindrāḥ /
ṚV, 1, 160, 3.1 sa vahniḥ putraḥ pitroḥ pavitravān punāti dhīro bhuvanāni māyayā /
ṚV, 2, 3, 5.2 vyacasvatīr vi prathantām ajuryā varṇam punānā yaśasaṃ suvīram //
ṚV, 2, 14, 8.2 gabhastipūtam bharata śrutāyendrāya somaṃ yajyavo juhota //
ṚV, 2, 16, 5.1 vṛṣṇaḥ kośaḥ pavate madhva ūrmir vṛṣabhānnāya vṛṣabhāya pātave /
ṚV, 2, 27, 2.2 ādityāsaḥ śucayo dhārapūtā avṛjinā anavadyā ariṣṭāḥ //
ṚV, 2, 27, 9.1 trī rocanā divyā dhārayanta hiraṇyayāḥ śucayo dhārapūtāḥ /
ṚV, 3, 1, 3.1 mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhur januṣā pṛthivyāḥ /
ṚV, 3, 1, 5.1 śukrebhir aṅgai raja ātatanvān kratum punānaḥ kavibhiḥ pavitraiḥ /
ṚV, 3, 2, 1.1 vaiśvānarāya dhiṣaṇām ṛtāvṛdhe ghṛtaṃ na pūtam agnaye janāmasi /
ṚV, 3, 2, 9.1 tisro yahvasya samidhaḥ parijmano 'gner apunann uśijo amṛtyavaḥ /
ṚV, 3, 8, 5.2 punanti dhīrā apaso manīṣā devayā vipra ud iyarti vācam //
ṚV, 3, 26, 8.1 tribhiḥ pavitrair apupoddhy arkaṃ hṛdā matiṃ jyotir anu prajānan /
ṚV, 3, 31, 16.2 madhvaḥ punānāḥ kavibhiḥ pavitrair dyubhir hinvanty aktubhir dhanutrīḥ //
ṚV, 3, 36, 7.2 aṃśuṃ duhanti hastino bharitrair madhvaḥ punanti dhārayā pavitraiḥ //
ṚV, 4, 1, 19.2 śucy ūdho atṛṇan na gavām andho na pūtam pariṣiktam aṃśoḥ //
ṚV, 4, 5, 7.1 tam in nv eva samanā samānam abhi kratvā punatī dhītir aśyāḥ /
ṚV, 4, 10, 6.1 ghṛtaṃ na pūtaṃ tanūr arepāḥ śuci hiraṇyam /
ṚV, 4, 56, 6.1 punāne tanvā mithaḥ svena dakṣeṇa rājathaḥ /
ṚV, 4, 57, 2.2 madhuścutaṃ ghṛtam iva supūtam ṛtasya naḥ patayo mṛᄆayantu //
ṚV, 4, 58, 6.1 samyak sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ /
ṚV, 4, 58, 9.2 yatra somaḥ sūyate yatra yajño ghṛtasya dhārā abhi tat pavante //
ṚV, 4, 58, 10.2 imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavante //
ṚV, 5, 12, 1.2 ghṛtaṃ na yajña āsye supūtaṃ giram bhare vṛṣabhāya pratīcīm //
ṚV, 5, 29, 1.2 arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ //
ṚV, 5, 44, 9.2 atrā na hārdi kravaṇasya rejate yatrā matir vidyate pūtabandhanī //
ṚV, 5, 66, 4.2 ni ketunā janānāṃ cikethe pūtadakṣasā //
ṚV, 5, 86, 6.1 evendrāgnibhyām ahāvi havyaṃ śūṣyaṃ ghṛtaṃ na pūtam adribhiḥ /
ṚV, 6, 8, 1.2 vaiśvānarāya matir navyasī śuciḥ soma iva pavate cārur agnaye //
ṚV, 6, 10, 2.2 stomaṃ yam asmai mamateva śūṣaṃ ghṛtaṃ na śuci matayaḥ pavante //
ṚV, 6, 37, 2.1 pro droṇe harayaḥ karmāgman punānāsa ṛjyanto abhūvan /
ṚV, 6, 41, 1.1 aheᄆamāna upa yāhi yajñaṃ tubhyam pavanta indavaḥ sutāsaḥ /
ṚV, 6, 51, 9.1 ṛtasya vo rathyaḥ pūtadakṣān ṛtasya pastyasado adabdhān /
ṚV, 6, 66, 4.1 na ya īṣante januṣo 'yā nv antaḥ santo 'vadyāni punānāḥ /
ṚV, 6, 67, 4.1 aśvā na yā vājinā pūtabandhū ṛtā yad garbham aditir bharadhyai /
ṚV, 7, 3, 9.1 nir yat pūteva svadhitiḥ śucir gāt svayā kṛpā tanvā rocamānaḥ /
ṚV, 7, 4, 1.1 pra vaḥ śukrāya bhānave bharadhvaṃ havyam matiṃ cāgnaye supūtam /
ṚV, 7, 9, 2.1 sa sukratur yo vi duraḥ paṇīnām punāno arkam purubhojasaṃ naḥ /
ṚV, 7, 28, 4.1 ebhir na indrāhabhir daśasya durmitrāso hi kṣitayaḥ pavante /
ṚV, 7, 49, 1.1 samudrajyeṣṭhāḥ salilasya madhyāt punānā yanty aniviśamānāḥ /
ṚV, 7, 65, 1.1 prati vāṃ sūra udite sūktair mitraṃ huve varuṇam pūtadakṣam /
ṚV, 7, 85, 1.1 punīṣe vām arakṣasam manīṣāṃ somam indrāya varuṇāya juhvat /
ṚV, 8, 12, 4.1 imaṃ stomam abhiṣṭaye ghṛtaṃ na pūtam adrivaḥ /
ṚV, 8, 12, 11.1 garbho yajñasya devayuḥ kratum punīta ānuṣak /
ṚV, 8, 13, 1.1 indraḥ suteṣu someṣu kratum punīta ukthyam /
ṚV, 8, 23, 30.2 ṛtāvānā samrājā pūtadakṣasā //
ṚV, 8, 25, 1.2 ṛtāvānā yajase pūtadakṣasā //
ṚV, 8, 46, 26.2 ebhiḥ somebhiḥ somasudbhiḥ somapā dānāya śukrapūtapāḥ //
ṚV, 8, 53, 6.2 pra sū tirā śacībhir ye ta ukthinaḥ kratum punata ānuṣak //
ṚV, 8, 91, 7.2 apālām indra triṣ pūtvy akṛṇoḥ sūryatvacam //
ṚV, 8, 94, 5.1 pibanti mitro aryamā tanā pūtasya varuṇaḥ /
ṚV, 8, 94, 7.2 arṣanti pūtadakṣasaḥ //
ṚV, 8, 94, 10.1 tyān nu pūtadakṣaso divo vo maruto huve /
ṚV, 9, 1, 1.1 svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā /
ṚV, 9, 1, 6.1 punāti te parisrutaṃ somaṃ sūryasya duhitā /
ṚV, 9, 2, 1.1 pavasva devavīr ati pavitraṃ soma raṃhyā /
ṚV, 9, 2, 9.1 asmabhyam indav indrayur madhvaḥ pavasva dhārayā /
ṚV, 9, 3, 2.2 pavamāno adābhyaḥ //
ṚV, 9, 3, 3.1 eṣa devo vipanyubhiḥ pavamāna ṛtāyubhiḥ /
ṚV, 9, 3, 4.2 pavamānaḥ siṣāsati //
ṚV, 9, 3, 5.1 eṣa devo ratharyati pavamāno daśasyati /
ṚV, 9, 3, 7.2 pavamānaḥ kanikradat //
ṚV, 9, 3, 8.2 pavamānaḥ svadhvaraḥ //
ṚV, 9, 3, 10.2 dhārayā pavate sutaḥ //
ṚV, 9, 4, 1.1 sanā ca soma jeṣi ca pavamāna mahi śravaḥ /
ṚV, 9, 4, 4.1 pavītāraḥ punītana somam indrāya pātave /
ṚV, 9, 4, 9.1 tvāṃ yajñair avīvṛdhan pavamāna vidharmaṇi /
ṚV, 9, 5, 1.1 samiddho viśvatas patiḥ pavamāno vi rājati /
ṚV, 9, 5, 2.1 tanūnapāt pavamānaḥ śṛṅge śiśāno arṣati /
ṚV, 9, 5, 3.1 īᄆenyaḥ pavamāno rayir vi rājati dyumān /
ṚV, 9, 5, 4.1 barhiḥ prācīnam ojasā pavamāna stṛṇan hariḥ /
ṚV, 9, 5, 5.2 pavamānena suṣṭutāḥ //
ṚV, 9, 5, 6.1 suśilpe bṛhatī mahī pavamāno vṛṣaṇyati /
ṚV, 9, 5, 7.2 pavamāna indro vṛṣā //
ṚV, 9, 5, 8.1 bhāratī pavamānasya sarasvatīᄆā mahī /
ṚV, 9, 5, 9.2 indur indro vṛṣā hariḥ pavamānaḥ prajāpatiḥ //
ṚV, 9, 5, 10.1 vanaspatim pavamāna madhvā sam aṅgdhi dhārayā /
ṚV, 9, 5, 11.1 viśve devāḥ svāhākṛtim pavamānasyā gata /
ṚV, 9, 6, 1.1 mandrayā soma dhārayā vṛṣā pavasva devayuḥ /
ṚV, 9, 6, 4.2 punānā indram āśata //
ṚV, 9, 6, 7.1 devo devāya dhārayendrāya pavate sutaḥ /
ṚV, 9, 6, 8.1 ātmā yajñasya raṃhyā suṣvāṇaḥ pavate sutaḥ /
ṚV, 9, 6, 9.1 evā punāna indrayur madam madiṣṭha vītaye /
ṚV, 9, 7, 5.1 pavamāno abhi spṛdho viśo rājeva sīdati /
ṚV, 9, 7, 8.1 ā mitrāvaruṇā bhagam madhvaḥ pavanta ūrmayaḥ /
ṚV, 9, 8, 2.1 punānāsaś camūṣado gacchanto vāyum aśvinā /
ṚV, 9, 8, 3.1 indrasya soma rādhase punāno hārdi codaya /
ṚV, 9, 8, 6.1 punānaḥ kalaśeṣv ā vastrāṇy aruṣo hariḥ /
ṚV, 9, 8, 7.1 maghona ā pavasva no jahi viśvā apa dviṣaḥ /
ṚV, 9, 9, 7.2 tāni punāna jaṅghanaḥ //
ṚV, 9, 11, 1.1 upāsmai gāyatā naraḥ pavamānāyendave /
ṚV, 9, 11, 3.1 sa naḥ pavasva śaṃ gave śaṃ janāya śam arvate /
ṚV, 9, 11, 5.1 hastacyutebhir adribhiḥ sutaṃ somam punītana /
ṚV, 9, 11, 7.1 amitrahā vicarṣaṇiḥ pavasva soma śaṃ gave /
ṚV, 9, 11, 9.1 pavamāna suvīryaṃ rayiṃ soma rirīhi naḥ /
ṚV, 9, 12, 9.1 ā pavamāna dhāraya rayiṃ sahasravarcasam /
ṚV, 9, 13, 1.1 somaḥ punāno arṣati sahasradhāro atyaviḥ /
ṚV, 9, 13, 2.1 pavamānam avasyavo vipram abhi pra gāyata /
ṚV, 9, 13, 3.1 pavante vājasātaye somāḥ sahasrapājasaḥ /
ṚV, 9, 13, 4.1 uta no vājasātaye pavasva bṛhatīr iṣaḥ /
ṚV, 9, 13, 5.1 te naḥ sahasriṇaṃ rayim pavantām ā suvīryam /
ṚV, 9, 13, 8.1 juṣṭa indrāya matsaraḥ pavamāna kanikradat /
ṚV, 9, 13, 9.1 apaghnanto arāvṇaḥ pavamānāḥ svardṛśaḥ /
ṚV, 9, 16, 3.2 punīhīndrāya pātave //
ṚV, 9, 16, 4.1 pra punānasya cetasā somaḥ pavitre arṣati /
ṚV, 9, 16, 6.1 punāno rūpe avyaye viśvā arṣann abhi śriyaḥ /
ṚV, 9, 16, 8.1 tvaṃ soma vipaścitaṃ tanā punāna āyuṣu /
ṚV, 9, 18, 7.1 sa śuṣmī kalaśeṣv ā punāno acikradat /
ṚV, 9, 19, 1.2 tan naḥ punāna ā bhara //
ṚV, 9, 19, 3.1 vṛṣā punāna āyuṣu stanayann adhi barhiṣi /
ṚV, 9, 19, 5.1 kuvid vṛṣaṇyantībhyaḥ punāno garbham ādadhat /
ṚV, 9, 20, 2.2 pavamānaḥ sahasriṇam //
ṚV, 9, 20, 3.1 pari viśvāni cetasā mṛśase pavase matī /
ṚV, 9, 20, 5.2 punāno vahne adbhuta //
ṚV, 9, 21, 4.1 ete viśvāni vāryā pavamānāsa āśata /
ṚV, 9, 21, 6.2 śukrāḥ pavadhvam arṇasā //
ṚV, 9, 22, 3.1 ete pūtā vipaścitaḥ somāso dadhyāśiraḥ /
ṚV, 9, 23, 3.1 ā pavamāna no bharāryo adāśuṣo gayam /
ṚV, 9, 23, 4.1 abhi somāsa āyavaḥ pavante madyam madam /
ṚV, 9, 23, 6.1 indrāya soma pavase devebhyaḥ sadhamādyaḥ /
ṚV, 9, 24, 1.1 pra somāso adhanviṣuḥ pavamānāsa indavaḥ /
ṚV, 9, 24, 2.2 punānā indram āśata //
ṚV, 9, 24, 3.1 pra pavamāna dhanvasi somendrāya pātave /
ṚV, 9, 24, 4.1 tvaṃ soma nṛmādanaḥ pavasva carṣaṇīsahe /
ṚV, 9, 24, 6.1 pavasva vṛtrahantamokthebhir anumādyaḥ /
ṚV, 9, 25, 1.1 pavasva dakṣasādhano devebhyaḥ pītaye hare /
ṚV, 9, 25, 2.1 pavamāna dhiyā hito 'bhi yoniṃ kanikradat /
ṚV, 9, 25, 4.1 viśvā rūpāṇy āviśan punāno yāti haryataḥ /
ṚV, 9, 25, 5.1 aruṣo janayan giraḥ somaḥ pavata āyuṣak /
ṚV, 9, 25, 6.1 ā pavasva madintama pavitraṃ dhārayā kave /
ṚV, 9, 26, 3.1 taṃ vedhām medhayāhyan pavamānam adhi dyavi /
ṚV, 9, 26, 6.1 taṃ tvā hinvanti vedhasaḥ pavamāna girāvṛdham /
ṚV, 9, 27, 1.2 punāno ghnann apa sridhaḥ //
ṚV, 9, 27, 4.1 eṣa gavyur acikradat pavamāno hiraṇyayuḥ /
ṚV, 9, 27, 5.1 eṣa sūryeṇa hāsate pavamāno adhi dyavi /
ṚV, 9, 27, 6.2 punāna indur indram ā //
ṚV, 9, 28, 5.1 eṣa sūryam arocayat pavamāno vicarṣaṇiḥ /
ṚV, 9, 28, 6.1 eṣa śuṣmy adābhyaḥ somaḥ punāno arṣati /
ṚV, 9, 29, 3.1 suṣahā soma tāni te punānāya prabhūvaso /
ṚV, 9, 29, 4.1 viśvā vasūni saṃjayan pavasva soma dhārayā /
ṚV, 9, 29, 6.1 endo pārthivaṃ rayiṃ divyam pavasva dhārayā /
ṚV, 9, 30, 1.2 punāno vācam iṣyati //
ṚV, 9, 30, 3.2 pavasva soma dhārayā //
ṚV, 9, 30, 4.1 pra somo ati dhārayā pavamāno asiṣyadat /
ṚV, 9, 31, 1.1 pra somāsaḥ svādhyaḥ pavamānāso akramuḥ /
ṚV, 9, 33, 6.2 ā pavasva sahasriṇaḥ //
ṚV, 9, 35, 1.1 ā naḥ pavasva dhārayā pavamāna rayim pṛthum /
ṚV, 9, 35, 1.1 ā naḥ pavasva dhārayā pavamāna rayim pṛthum /
ṚV, 9, 35, 2.1 indo samudramīṅkhaya pavasva viśvamejaya /
ṚV, 9, 35, 5.1 taṃ gīrbhir vācamīṅkhayam punānaṃ vāsayāmasi /
ṚV, 9, 35, 6.2 punānasya prabhūvasoḥ //
ṚV, 9, 36, 2.1 sa vahniḥ soma jāgṛviḥ pavasva devavīr ati /
ṚV, 9, 36, 3.1 sa no jyotīṃṣi pūrvya pavamāna vi rocaya /
ṚV, 9, 36, 4.2 pavate vāre avyaye //
ṚV, 9, 36, 5.2 pavatām āntarikṣyā //
ṚV, 9, 37, 3.1 sa vājī rocanā divaḥ pavamāno vi dhāvati /
ṚV, 9, 37, 4.1 sa tritasyādhi sānavi pavamāno arocayat /
ṚV, 9, 40, 1.1 punāno akramīd abhi viśvā mṛdho vicarṣaṇiḥ /
ṚV, 9, 40, 3.2 ā pavasva sahasriṇam //
ṚV, 9, 40, 4.1 viśvā soma pavamāna dyumnānīndav ā bhara /
ṚV, 9, 40, 5.1 sa naḥ punāna ā bhara rayiṃ stotre suvīryam /
ṚV, 9, 40, 6.1 punāna indav ā bhara soma dvibarhasaṃ rayim /
ṚV, 9, 41, 3.1 śṛṇve vṛṣṭer iva svanaḥ pavamānasya śuṣmiṇaḥ /
ṚV, 9, 41, 4.1 ā pavasva mahīm iṣaṃ gomad indo hiraṇyavat /
ṚV, 9, 41, 5.1 sa pavasva vicarṣaṇa ā mahī rodasī pṛṇa /
ṚV, 9, 42, 2.2 dhārayā pavate sutaḥ //
ṚV, 9, 42, 3.1 vāvṛdhānāya tūrvaye pavante vājasātaye /
ṚV, 9, 42, 5.2 somaḥ punāno arṣati //
ṚV, 9, 42, 6.2 pavasva bṛhatīr iṣaḥ //
ṚV, 9, 43, 3.1 punāno yāti haryataḥ somo gīrbhiḥ pariṣkṛtaḥ /
ṚV, 9, 43, 6.1 pavasva vājasātaye viprasya gṛṇato vṛdhe /
ṚV, 9, 44, 4.1 sa naḥ pavasva vājayuś cakrāṇaś cārum adhvaram /
ṚV, 9, 45, 1.1 sa pavasva madāya kaṃ nṛcakṣā devavītaye /
ṚV, 9, 45, 6.1 tayā pavasva dhārayā yayā pīto vicakṣase /
ṚV, 9, 46, 5.1 sa pavasva dhanañjaya prayantā rādhaso mahaḥ /
ṚV, 9, 46, 6.1 etam mṛjanti marjyam pavamānaṃ daśa kṣipaḥ /
ṚV, 9, 49, 1.1 pavasva vṛṣṭim ā su no 'pām ūrmiṃ divas pari /
ṚV, 9, 49, 2.1 tayā pavasva dhārayā yayā gāva ihāgaman /
ṚV, 9, 49, 3.1 ghṛtam pavasva dhārayā yajñeṣu devavītamaḥ /
ṚV, 9, 49, 3.2 asmabhyaṃ vṛṣṭim ā pava //
ṚV, 9, 49, 5.1 pavamāno asiṣyadad rakṣāṃsy apajaṅghanat /
ṚV, 9, 50, 3.2 pavamānam madhuścutam //
ṚV, 9, 50, 4.1 ā pavasva madintama pavitraṃ dhārayā kave /
ṚV, 9, 50, 5.1 sa pavasva madintama gobhir añjāno aktubhiḥ /
ṚV, 9, 51, 1.2 punīhīndrāya pātave //
ṚV, 9, 51, 3.2 pavamānasya marutaḥ //
ṚV, 9, 52, 5.2 pavasva maṃhayadrayiḥ //
ṚV, 9, 53, 3.1 asya vratāni nādhṛṣe pavamānasya dūḍhyā /
ṚV, 9, 54, 3.1 ayaṃ viśvāni tiṣṭhati punāno bhuvanopari /
ṚV, 9, 54, 4.2 punāna indav indrayuḥ //
ṚV, 9, 55, 3.1 uta no govid aśvavit pavasva somāndhasā /
ṚV, 9, 55, 4.2 sa pavasva sahasrajit //
ṚV, 9, 57, 4.2 punāna indav ā bhara //
ṚV, 9, 59, 1.1 pavasva gojid aśvajid viśvajit soma raṇyajit /
ṚV, 9, 59, 2.1 pavasvādbhyo adābhyaḥ pavasvauṣadhībhyaḥ /
ṚV, 9, 59, 2.1 pavasvādbhyo adābhyaḥ pavasvauṣadhībhyaḥ /
ṚV, 9, 59, 2.2 pavasva dhiṣaṇābhyaḥ //
ṚV, 9, 59, 3.1 tvaṃ soma pavamāno viśvāni duritā tara /
ṚV, 9, 59, 4.1 pavamāna svar vido jāyamāno 'bhavo mahān /
ṚV, 9, 60, 1.1 pra gāyatreṇa gāyata pavamānaṃ vicarṣaṇim /
ṚV, 9, 60, 2.2 ati vāram apāviṣuḥ //
ṚV, 9, 60, 3.1 ati vārān pavamāno asiṣyadat kalaśāṁ abhi dhāvati /
ṚV, 9, 60, 4.1 indrasya soma rādhase śam pavasva vicarṣaṇe /
ṚV, 9, 61, 4.1 pavamānasya te vayam pavitram abhyundataḥ /
ṚV, 9, 61, 6.1 sa naḥ punāna ā bhara rayiṃ vīravatīm iṣam /
ṚV, 9, 61, 9.1 sa no bhagāya vāyave pūṣṇe pavasva madhumān /
ṚV, 9, 61, 16.1 pavamāno ajījanad divaś citraṃ na tanyatum /
ṚV, 9, 61, 17.1 pavamānasya te raso mado rājann aducchunaḥ /
ṚV, 9, 61, 18.1 pavamāna rasas tava dakṣo vi rājati dyumān /
ṚV, 9, 61, 19.1 yas te mado vareṇyas tenā pavasvāndhasā /
ṚV, 9, 61, 22.1 sa pavasva ya āvithendraṃ vṛtrāya hantave /
ṚV, 9, 61, 23.2 punāno vardha no giraḥ //
ṚV, 9, 61, 25.1 apaghnan pavate mṛdho 'pa somo arāvṇaḥ /
ṚV, 9, 61, 26.1 maho no rāya ā bhara pavamāna jahī mṛdhaḥ /
ṚV, 9, 61, 27.2 yat punāno makhasyase //
ṚV, 9, 61, 28.1 pavasvendo vṛṣā sutaḥ kṛdhī no yaśaso jane /
ṚV, 9, 62, 10.1 ayaṃ vicarṣaṇir hitaḥ pavamānaḥ sa cetati /
ṚV, 9, 62, 11.1 eṣa vṛṣā vṛṣavrataḥ pavamāno aśastihā /
ṚV, 9, 62, 12.1 ā pavasva sahasriṇaṃ rayiṃ gomantam aśvinam /
ṚV, 9, 62, 14.2 indrāya pavate madaḥ //
ṚV, 9, 62, 16.1 pavamānaḥ suto nṛbhiḥ somo vājam ivāsarat /
ṚV, 9, 62, 23.1 abhi gavyāni vītaye nṛmṇā punāno arṣasi /
ṚV, 9, 62, 25.1 pavasva vāco agriyaḥ soma citrābhir ūtibhiḥ /
ṚV, 9, 62, 26.2 pavasva viśvamejaya //
ṚV, 9, 62, 29.1 indrāyendum punītanograṃ dakṣāya sādhanam /
ṚV, 9, 62, 30.1 pavamāna ṛtaḥ kaviḥ somaḥ pavitram āsadat /
ṚV, 9, 63, 1.1 ā pavasva sahasriṇaṃ rayiṃ soma suvīryam /
ṚV, 9, 63, 7.1 ayā pavasva dhārayā yayā sūryam arocayaḥ /
ṚV, 9, 63, 8.1 ayukta sūra etaśam pavamāno manāv adhi /
ṚV, 9, 63, 11.1 pavamāna vidā rayim asmabhyaṃ soma duṣṭaram /
ṚV, 9, 63, 13.1 somo devo na sūryo 'dribhiḥ pavate sutaḥ /
ṚV, 9, 63, 18.1 ā pavasva hiraṇyavad aśvāvat soma vīravat /
ṚV, 9, 63, 22.1 pavasva devāyuṣag indraṃ gacchatu te madaḥ /
ṚV, 9, 63, 23.1 pavamāna ni tośase rayiṃ soma śravāyyam /
ṚV, 9, 63, 24.1 apaghnan pavase mṛdhaḥ kratuvit soma matsaraḥ /
ṚV, 9, 63, 25.1 pavamānā asṛkṣata somāḥ śukrāsa indavaḥ /
ṚV, 9, 63, 26.1 pavamānāsa āśavaḥ śubhrā asṛgram indavaḥ /
ṚV, 9, 63, 27.1 pavamānā divas pary antarikṣād asṛkṣata /
ṚV, 9, 63, 28.1 punānaḥ soma dhārayendo viśvā apa sridhaḥ /
ṚV, 9, 64, 5.2 pavante vāre avyaye //
ṚV, 9, 64, 6.2 pavantām āntarikṣyā //
ṚV, 9, 64, 7.1 pavamānasya viśvavit pra te sargā asṛkṣata /
ṚV, 9, 64, 9.1 hinvāno vācam iṣyasi pavamāna vidharmaṇi /
ṚV, 9, 64, 10.1 induḥ paviṣṭa cetanaḥ priyaḥ kavīnām matī /
ṚV, 9, 64, 13.1 iṣe pavasva dhārayā mṛjyamāno manīṣibhiḥ /
ṚV, 9, 64, 14.1 punāno varivas kṛdhy ūrjaṃ janāya girvaṇaḥ /
ṚV, 9, 64, 15.1 punāno devavītaya indrasya yāhi niṣkṛtam /
ṚV, 9, 64, 22.1 indrāyendo marutvate pavasva madhumattamaḥ /
ṚV, 9, 64, 24.2 pavamānasya marutaḥ //
ṚV, 9, 64, 25.1 tvaṃ soma vipaścitam punāno vācam iṣyasi /
ṚV, 9, 64, 26.2 punāna indav ā bhara //
ṚV, 9, 64, 27.1 punāna indav eṣām puruhūta janānām /
ṚV, 9, 64, 30.2 pavasva sūryo dṛśe //
ṚV, 9, 65, 2.1 pavamāna rucā rucā devo devebhyas pari /
ṚV, 9, 65, 3.1 ā pavamāna suṣṭutiṃ vṛṣṭiṃ devebhyo duvaḥ /
ṚV, 9, 65, 3.2 iṣe pavasva saṃyatam //
ṚV, 9, 65, 4.2 pavamāna svādhyaḥ //
ṚV, 9, 65, 5.1 ā pavasva suvīryam mandamānaḥ svāyudha /
ṚV, 9, 65, 7.1 pra somāya vyaśvavat pavamānāya gāyata /
ṚV, 9, 65, 10.1 vṛṣā pavasva dhārayā marutvate ca matsaraḥ /
ṚV, 9, 65, 11.1 taṃ tvā dhartāram oṇyoḥ pavamāna svardṛśam /
ṚV, 9, 65, 12.1 ayā citto vipānayā hariḥ pavasva dhārayā /
ṚV, 9, 65, 13.1 ā na indo mahīm iṣam pavasva viśvadarśataḥ /
ṚV, 9, 65, 15.2 sa pavasvābhimātihā //
ṚV, 9, 65, 21.2 ā pavasva sahasriṇam //
ṚV, 9, 65, 24.1 te no vṛṣṭiṃ divas pari pavantām ā suvīryam /
ṚV, 9, 65, 25.1 pavate haryato harir gṛṇāno jamadagninā /
ṚV, 9, 65, 27.2 sa pavasvānayā rucā //
ṚV, 9, 66, 1.1 pavasva viśvacarṣaṇe 'bhi viśvāni kāvyā /
ṚV, 9, 66, 2.1 tābhyāṃ viśvasya rājasi ye pavamāna dhāmanī /
ṚV, 9, 66, 3.2 pavamāna ṛtubhiḥ kave //
ṚV, 9, 66, 4.1 pavasva janayann iṣo 'bhi viśvāni vāryā /
ṚV, 9, 66, 10.1 pavamānasya te kave vājin sargā asṛkṣata /
ṚV, 9, 66, 15.1 ā pavasva gaviṣṭaye mahe soma nṛcakṣase /
ṚV, 9, 66, 19.1 agna āyūṃṣi pavasa ā suvorjam iṣaṃ ca naḥ /
ṚV, 9, 66, 20.1 agnir ṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ /
ṚV, 9, 66, 21.1 agne pavasva svapā asme varcaḥ suvīryam /
ṚV, 9, 66, 22.1 pavamāno ati sridho 'bhy arṣati suṣṭutim /
ṚV, 9, 66, 24.1 pavamāna ṛtam bṛhacchukraṃ jyotir ajījanat /
ṚV, 9, 66, 25.1 pavamānasya jaṅghnato hareś candrā asṛkṣata /
ṚV, 9, 66, 26.1 pavamāno rathītamaḥ śubhrebhiḥ śubhraśastamaḥ /
ṚV, 9, 66, 27.1 pavamāno vy aśnavad raśmibhir vājasātamaḥ /
ṚV, 9, 66, 28.2 punāna indur indram ā //
ṚV, 9, 66, 30.1 yasya te dyumnavat payaḥ pavamānābhṛtaṃ divaḥ /
ṚV, 9, 67, 1.2 pavasva maṃhayadrayiḥ //
ṚV, 9, 67, 7.1 pavamānāsa indavas tiraḥ pavitram āśavaḥ /
ṚV, 9, 67, 8.2 āyuḥ pavata āyave //
ṚV, 9, 67, 9.1 hinvanti sūram usrayaḥ pavamānam madhuścutam /
ṚV, 9, 67, 11.1 ayaṃ somaḥ kapardine ghṛtaṃ na pavate madhu /
ṚV, 9, 67, 12.1 ayaṃ ta āghṛṇe suto ghṛtaṃ na pavate śuci /
ṚV, 9, 67, 13.1 vāco jantuḥ kavīnām pavasva soma dhārayā /
ṚV, 9, 67, 16.1 pavasva soma mandayann indrāya madhumattamaḥ //
ṚV, 9, 67, 21.2 pavamāna vi taj jahi //
ṚV, 9, 67, 22.1 pavamānaḥ so adya naḥ pavitreṇa vicarṣaṇiḥ /
ṚV, 9, 67, 22.2 yaḥ potā sa punātu naḥ //
ṚV, 9, 67, 23.2 brahma tena punīhi naḥ //
ṚV, 9, 67, 24.1 yat te pavitram arcivad agne tena punīhi naḥ /
ṚV, 9, 67, 24.2 brahmasavaiḥ punīhi naḥ //
ṚV, 9, 67, 25.2 mām punīhi viśvataḥ //
ṚV, 9, 67, 26.2 agne dakṣaiḥ punīhi naḥ //
ṚV, 9, 67, 27.1 punantu māṃ devajanāḥ punantu vasavo dhiyā /
ṚV, 9, 67, 27.1 punantu māṃ devajanāḥ punantu vasavo dhiyā /
ṚV, 9, 67, 27.2 viśve devāḥ punīta mā jātavedaḥ punīhi mā //
ṚV, 9, 67, 27.2 viśve devāḥ punīta mā jātavedaḥ punīhi mā //
ṚV, 9, 67, 30.1 alāyyasya paraśur nanāśa tam ā pavasva deva soma /
ṚV, 9, 67, 31.2 sarvaṃ sa pūtam aśnāti svaditam mātariśvanā //
ṚV, 9, 68, 9.1 ayaṃ diva iyarti viśvam ā rajaḥ somaḥ punānaḥ kalaśeṣu sīdati /
ṚV, 9, 68, 9.2 adbhir gobhir mṛjyate adribhiḥ sutaḥ punāna indur varivo vidat priyam //
ṚV, 9, 68, 10.1 evā naḥ soma pariṣicyamāno vayo dadhac citratamam pavasva /
ṚV, 9, 69, 2.2 pavamānaḥ saṃtaniḥ praghnatām iva madhumān drapsaḥ pari vāram arṣati //
ṚV, 9, 69, 3.1 avye vadhūyuḥ pavate pari tvaci śrathnīte naptīr aditer ṛtaṃ yate /
ṚV, 9, 69, 6.2 tantuṃ tatam pari sargāsa āśavo nendrād ṛte pavate dhāma kiṃcana //
ṚV, 9, 69, 8.1 ā naḥ pavasva vasumaddhiraṇyavad aśvāvad gomad yavamat suvīryam /
ṚV, 9, 69, 9.1 ete somāḥ pavamānāsa indraṃ rathā iva pra yayuḥ sātim accha /
ṚV, 9, 69, 10.1 indav indrāya bṛhate pavasva sumṛᄆīko anavadyo riśādāḥ /
ṚV, 9, 70, 3.2 yebhir nṛmṇā ca devyā ca punata ād id rājānam mananā agṛbhṇata //
ṚV, 9, 70, 8.1 śuciḥ punānas tanvam arepasam avye harir ny adhāviṣṭa sānavi /
ṚV, 9, 70, 9.1 pavasva soma devavītaye vṛṣendrasya hārdi somadhānam ā viśa /
ṚV, 9, 70, 10.1 hito na saptir abhi vājam arṣendrasyendo jaṭharam ā pavasva /
ṚV, 9, 71, 3.1 adribhiḥ sutaḥ pavate gabhastyor vṛṣāyate nabhasā vepate matī /
ṚV, 9, 72, 4.2 purandhivān manuṣo yajñasādhanaḥ śucir dhiyā pavate soma indra te //
ṚV, 9, 72, 5.1 nṛbāhubhyāṃ codito dhārayā suto 'nuṣvadham pavate soma indra te /
ṚV, 9, 72, 7.2 indrasya vajro vṛṣabho vibhūvasuḥ somo hṛde pavate cāru matsaraḥ //
ṚV, 9, 72, 8.1 sa tū pavasva pari pārthivaṃ raja stotre śikṣann ādhūnvate ca sukrato /
ṚV, 9, 72, 9.2 upa māsva bṛhatī revatīr iṣo 'dhi stotrasya pavamāna no gahi //
ṚV, 9, 73, 7.1 sahasradhāre vitate pavitra ā vācam punanti kavayo manīṣiṇaḥ /
ṚV, 9, 74, 9.1 adbhiḥ soma papṛcānasya te raso 'vyo vāraṃ vi pavamāna dhāvati /
ṚV, 9, 74, 9.2 sa mṛjyamānaḥ kavibhir madintama svadasvendrāya pavamāna pītaye //
ṚV, 9, 75, 1.1 abhi priyāṇi pavate canohito nāmāni yahvo adhi yeṣu vardhate /
ṚV, 9, 75, 2.1 ṛtasya jihvā pavate madhu priyaṃ vaktā patir dhiyo asyā adābhyaḥ /
ṚV, 9, 75, 5.1 pari soma pra dhanvā svastaye nṛbhiḥ punāno abhi vāsayāśiram /
ṚV, 9, 76, 1.1 dhartā divaḥ pavate kṛtvyo raso dakṣo devānām anumādyo nṛbhiḥ /
ṚV, 9, 76, 3.1 indrasya soma pavamāna ūrmiṇā taviṣyamāṇo jaṭhareṣv ā viśa /
ṚV, 9, 76, 4.1 viśvasya rājā pavate svardṛśa ṛtasya dhītim ṛṣiṣāᄆ avīvaśat /
ṚV, 9, 76, 5.2 sa indrāya pavase matsarintamo yathā jeṣāma samithe tvotayaḥ //
ṚV, 9, 77, 2.1 sa pūrvyaḥ pavate yaṃ divas pari śyeno mathāyad iṣitas tiro rajaḥ /
ṚV, 9, 77, 5.1 cakrir divaḥ pavate kṛtvyo raso mahāṁ adabdho varuṇo hurug yate /
ṚV, 9, 78, 3.2 tā īṃ hinvanti harmyasya sakṣaṇiṃ yācante sumnam pavamānam akṣitam //
ṚV, 9, 78, 4.1 gojin naḥ somo rathajiddhiraṇyajit svarjid abjit pavate sahasrajit /
ṚV, 9, 78, 5.1 etāni soma pavamāno asmayuḥ satyāni kṛṇvan draviṇāny arṣasi /
ṚV, 9, 79, 3.2 dhanvan na tṛṣṇā sam arīta tāṁ abhi soma jahi pavamāna durādhyaḥ //
ṚV, 9, 79, 5.2 nidaṃ nidam pavamāna ni tāriṣa āvis te śuṣmo bhavatu priyo madaḥ //
ṚV, 9, 80, 1.1 somasya dhārā pavate nṛcakṣasa ṛtena devān havate divas pari /
ṚV, 9, 80, 2.2 maghonām āyuḥ pratiran mahi śrava indrāya soma pavase vṛṣā madaḥ //
ṚV, 9, 80, 3.1 endrasya kukṣā pavate madintama ūrjaṃ vasānaḥ śravase sumaṅgalaḥ /
ṚV, 9, 80, 4.2 nṛbhiḥ soma pracyuto grāvabhiḥ suto viśvān devāṁ ā pavasvā sahasrajit //
ṚV, 9, 80, 5.2 indraṃ soma mādayan daivyaṃ janaṃ sindhor ivormiḥ pavamāno arṣasi //
ṚV, 9, 81, 1.1 pra somasya pavamānasyormaya indrasya yanti jaṭharaṃ supeśasaḥ /
ṚV, 9, 81, 3.1 ā naḥ soma pavamānaḥ kirā vasv indo bhava maghavā rādhaso mahaḥ /
ṚV, 9, 81, 4.1 ā naḥ pūṣā pavamānaḥ surātayo mitro gacchantu varuṇaḥ sajoṣasaḥ /
ṚV, 9, 81, 5.2 bhago nṛśaṃsa urv antarikṣaṃ viśve devāḥ pavamānaṃ juṣanta //
ṚV, 9, 82, 1.2 punāno vāram pary ety avyayaṃ śyeno na yoniṃ ghṛtavantam āsadam //
ṚV, 9, 82, 5.2 evā pavasva suvitāya navyase tava vratam anv āpaḥ sacante //
ṚV, 9, 84, 1.1 pavasva devamādano vicarṣaṇir apsā indrāya varuṇāya vāyave /
ṚV, 9, 84, 3.2 ā vidyutā pavate dhārayā suta indraṃ somo mādayan daivyaṃ janam //
ṚV, 9, 84, 4.1 eṣa sya somaḥ pavate sahasrajiddhinvāno vācam iṣirām uṣarbudham /
ṚV, 9, 84, 5.2 dhanañjayaḥ pavate kṛtvyo raso vipraḥ kaviḥ kāvyenā svarcanāḥ //
ṚV, 9, 85, 2.1 asmān samarye pavamāna codaya dakṣo devānām asi hi priyo madaḥ /
ṚV, 9, 85, 3.1 adabdha indo pavase madintama ātmendrasya bhavasi dhāsir uttamaḥ /
ṚV, 9, 85, 4.1 sahasraṇīthaḥ śatadhāro adbhuta indrāyenduḥ pavate kāmyam madhu /
ṚV, 9, 85, 6.1 svāduḥ pavasva divyāya janmane svādur indrāya suhavītunāmne /
ṚV, 9, 85, 7.2 pavamānā abhy arṣanti suṣṭutim endraṃ viśanti madirāsa indavaḥ //
ṚV, 9, 85, 8.1 pavamāno abhy arṣā suvīryam urvīṃ gavyūtim mahi śarma saprathaḥ /
ṚV, 9, 86, 1.1 pra ta āśavaḥ pavamāna dhījavo madā arṣanti raghujā iva tmanā /
ṚV, 9, 86, 3.2 vṛṣā pavitre adhi sāno avyaye somaḥ punāna indriyāya dhāyase //
ṚV, 9, 86, 4.1 pra ta āśvinīḥ pavamāna dhījuvo divyā asṛgran payasā dharīmaṇi /
ṚV, 9, 86, 5.2 vyānaśiḥ pavase soma dharmabhiḥ patir viśvasya bhuvanasya rājasi //
ṚV, 9, 86, 6.1 ubhayataḥ pavamānasya raśmayo dhruvasya sataḥ pari yanti ketavaḥ /
ṚV, 9, 86, 7.1 yajñasya ketuḥ pavate svadhvaraḥ somo devānām upa yāti niṣkṛtam /
ṚV, 9, 86, 8.2 adhy asthāt sānu pavamāno avyayaṃ nābhā pṛthivyā dharuṇo maho divaḥ //
ṚV, 9, 86, 9.2 indrasya sakhyam pavate vivevidat somaḥ punānaḥ kalaśeṣu sīdati //
ṚV, 9, 86, 9.2 indrasya sakhyam pavate vivevidat somaḥ punānaḥ kalaśeṣu sīdati //
ṚV, 9, 86, 10.1 jyotir yajñasya pavate madhu priyam pitā devānāṃ janitā vibhūvasuḥ /
ṚV, 9, 86, 12.1 agre sindhūnām pavamāno arṣaty agre vāco agriyo goṣu gacchati /
ṚV, 9, 86, 12.2 agre vājasya bhajate mahādhanaṃ svāyudhaḥ sotṛbhiḥ pūyate vṛṣā //
ṚV, 9, 86, 13.1 ayam matavāñchakuno yathā hito 'vye sasāra pavamāna ūrmiṇā /
ṚV, 9, 86, 13.2 tava kratvā rodasī antarā kave śucir dhiyā pavate soma indra te //
ṚV, 9, 86, 18.1 ā naḥ soma saṃyatam pipyuṣīm iṣam indo pavasva pavamāno asridham /
ṚV, 9, 86, 18.1 ā naḥ soma saṃyatam pipyuṣīm iṣam indo pavasva pavamāno asridham /
ṚV, 9, 86, 19.1 vṛṣā matīnām pavate vicakṣaṇaḥ somo ahnaḥ pratarītoṣaso divaḥ /
ṚV, 9, 86, 20.1 manīṣibhiḥ pavate pūrvyaḥ kavir nṛbhir yataḥ pari kośāṁ acikradat /
ṚV, 9, 86, 21.1 ayam punāna uṣaso vi rocayad ayaṃ sindhubhyo abhavad u lokakṛt /
ṚV, 9, 86, 21.2 ayaṃ triḥ sapta duduhāna āśiraṃ somo hṛde pavate cāru matsaraḥ //
ṚV, 9, 86, 22.1 pavasva soma divyeṣu dhāmasu sṛjāna indo kalaśe pavitra ā /
ṚV, 9, 86, 23.1 adribhiḥ sutaḥ pavase pavitra āṃ indav indrasya jaṭhareṣv āviśan /
ṚV, 9, 86, 24.1 tvāṃ soma pavamānaṃ svādhyo 'nu viprāso amadann avasyavaḥ /
ṚV, 9, 86, 25.1 avye punānam pari vāra ūrmiṇā hariṃ navante abhi sapta dhenavaḥ /
ṚV, 9, 86, 26.1 induḥ punāno ati gāhate mṛdho viśvāni kṛṇvan supathāni yajyave /
ṚV, 9, 86, 28.2 athedaṃ viśvam pavamāna te vaśe tvam indo prathamo dhāmadhā asi //
ṚV, 9, 86, 29.2 tvaṃ dyāṃ ca pṛthivīṃ cāti jabhriṣe tava jyotīṃṣi pavamāna sūryaḥ //
ṚV, 9, 86, 30.1 tvam pavitre rajaso vidharmaṇi devebhyaḥ soma pavamāna pūyase /
ṚV, 9, 86, 30.1 tvam pavitre rajaso vidharmaṇi devebhyaḥ soma pavamāna pūyase /
ṚV, 9, 86, 33.1 rājā sindhūnām pavate patir diva ṛtasya yāti pathibhiḥ kanikradat /
ṚV, 9, 86, 33.2 sahasradhāraḥ pari ṣicyate hariḥ punāno vācaṃ janayann upāvasuḥ //
ṚV, 9, 86, 34.1 pavamāna mahy arṇo vi dhāvasi sūro na citro avyayāni pavyayā /
ṚV, 9, 86, 34.2 gabhastipūto nṛbhir adribhiḥ suto mahe vājāya dhanyāya dhanvasi //
ṚV, 9, 86, 35.1 iṣam ūrjam pavamānābhy arṣasi śyeno na vaṃsu kalaśeṣu sīdasi /
ṚV, 9, 86, 38.1 tvaṃ nṛcakṣā asi soma viśvataḥ pavamāna vṛṣabha tā vi dhāvasi /
ṚV, 9, 86, 38.2 sa naḥ pavasva vasumaddhiraṇyavad vayaṃ syāma bhuvaneṣu jīvase //
ṚV, 9, 86, 39.1 govit pavasva vasuviddhiraṇyavid retodhā indo bhuvaneṣv arpitaḥ /
ṚV, 9, 86, 44.1 vipaścite pavamānāya gāyata mahī na dhārāty andho arṣati /
ṚV, 9, 86, 45.2 harir ghṛtasnuḥ sudṛśīko arṇavo jyotīrathaḥ pavate rāya okyaḥ //
ṚV, 9, 86, 47.1 pra te dhārā aty aṇvāni meṣyaḥ punānasya saṃyato yanti raṃhayaḥ /
ṚV, 9, 86, 48.1 pavasva soma kratuvin na ukthyo 'vyo vāre pari dhāva madhu priyam /
ṚV, 9, 87, 1.1 pra tu drava pari kośaṃ ni ṣīda nṛbhiḥ punāno abhi vājam arṣa /
ṚV, 9, 87, 2.1 svāyudhaḥ pavate deva indur aśastihā vṛjanaṃ rakṣamāṇaḥ /
ṚV, 9, 87, 5.2 pavitrebhiḥ pavamānā asṛgrañchravasyavo na pṛtanājo atyāḥ //
ṚV, 9, 87, 6.1 pari hi ṣmā puruhūto janānāṃ viśvāsarad bhojanā pūyamānaḥ /
ṚV, 9, 87, 8.2 divo na vidyut stanayanty abhraiḥ somasya te pavata indra dhārā //
ṚV, 9, 87, 9.1 uta sma rāśim pari yāsi gonām indreṇa soma saratham punānaḥ /
ṚV, 9, 88, 1.1 ayaṃ soma indra tubhyaṃ sunve tubhyam pavate tvam asya pāhi /
ṚV, 9, 88, 5.2 jano na yudhvā mahata upabdir iyarti somaḥ pavamāna ūrmim //
ṚV, 9, 88, 7.1 śuṣmī śardho na mārutam pavasvānabhiśastā divyā yathā viṭ /
ṚV, 9, 89, 1.1 pro sya vahniḥ pathyābhir asyān divo na vṛṣṭiḥ pavamāno akṣāḥ /
ṚV, 9, 89, 5.2 tā īm arṣanti namasā punānās tā īṃ viśvataḥ pari ṣanti pūrvīḥ //
ṚV, 9, 89, 6.2 asat ta utso gṛṇate niyutvān madhvo aṃśuḥ pavata indriyāya //
ṚV, 9, 89, 7.1 vanvann avāto abhi devavītim indrāya soma vṛtrahā pavasva /
ṚV, 9, 90, 3.1 śūragrāmaḥ sarvavīraḥ sahāvāñ jetā pavasva sanitā dhanāni /
ṚV, 9, 90, 4.1 urugavyūtir abhayāni kṛṇvan samīcīne ā pavasvā purandhī /
ṚV, 9, 90, 5.1 matsi soma varuṇam matsi mitram matsīndram indo pavamāna viṣṇum /
ṚV, 9, 90, 6.1 evā rājeva kratumāṁ amena viśvā ghanighnad duritā pavasva /
ṚV, 9, 91, 3.1 vṛṣā vṛṣṇe roruvad aṃśur asmai pavamāno ruśad īrte payo goḥ /
ṚV, 9, 91, 4.1 rujā dṛᄆhā cid rakṣasaḥ sadāṃsi punāna inda ūrṇuhi vi vājān /
ṚV, 9, 91, 6.1 evā punāno apaḥ svar gā asmabhyaṃ tokā tanayāni bhūri /
ṚV, 9, 92, 1.2 āpacchlokam indriyam pūyamānaḥ prati devāṁ ajuṣata prayobhiḥ //
ṚV, 9, 92, 3.1 pra sumedhā gātuvid viśvadevaḥ somaḥ punānaḥ sada eti nityam /
ṚV, 9, 92, 4.1 tava tye soma pavamāna niṇye viśve devās traya ekādaśāsaḥ /
ṚV, 9, 92, 5.1 tan nu satyam pavamānasyāstu yatra viśve kāravaḥ saṃnasanta /
ṚV, 9, 92, 6.2 somaḥ punānaḥ kalaśāṁ ayāsīt sīdan mṛgo na mahiṣo vaneṣu //
ṚV, 9, 93, 4.1 sa no devebhiḥ pavamāna radendo rayim aśvinaṃ vāvaśānaḥ /
ṚV, 9, 93, 5.1 nū no rayim upa māsva nṛvantam punāno vātāpyaṃ viśvaścandram /
ṚV, 9, 94, 1.2 apo vṛṇānaḥ pavate kavīyan vrajaṃ na paśuvardhanāya manma //
ṚV, 9, 94, 5.2 viśvāni hi suṣahā tāni tubhyam pavamāna bādhase soma śatrūn //
ṚV, 9, 95, 1.1 kanikranti harir ā sṛjyamānaḥ sīdan vanasya jaṭhare punānaḥ /
ṚV, 9, 95, 5.1 iṣyan vācam upavakteva hotuḥ punāna indo vi ṣyā manīṣām /
ṚV, 9, 96, 3.1 sa no deva devatāte pavasva mahe soma psarasa indrapānaḥ /
ṚV, 9, 96, 3.2 kṛṇvann apo varṣayan dyām utemām uror ā no varivasyā punānaḥ //
ṚV, 9, 96, 4.1 ajītaye 'hataye pavasva svastaye sarvatātaye bṛhate /
ṚV, 9, 96, 4.2 tad uśanti viśva ime sakhāyas tad ahaṃ vaśmi pavamāna soma //
ṚV, 9, 96, 5.1 somaḥ pavate janitā matīnāṃ janitā divo janitā pṛthivyāḥ /
ṚV, 9, 96, 7.1 prāvīvipad vāca ūrmiṃ na sindhur giraḥ somaḥ pavamāno manīṣāḥ /
ṚV, 9, 96, 8.2 indrāyendo pavamāno manīṣy aṃśor ūrmim īraya gā iṣaṇyan //
ṚV, 9, 96, 10.2 abhiśastipā bhuvanasya rājā vidad gātum brahmaṇe pūyamānaḥ //
ṚV, 9, 96, 11.1 tvayā hi naḥ pitaraḥ soma pūrve karmāṇi cakruḥ pavamāna dhīrāḥ /
ṚV, 9, 96, 12.1 yathāpavathā manave vayodhā amitrahā varivoviddhaviṣmān /
ṚV, 9, 96, 12.2 evā pavasva draviṇaṃ dadhāna indre saṃ tiṣṭha janayāyudhāni //
ṚV, 9, 96, 13.1 pavasva soma madhumāṁ ṛtāvāpo vasāno adhi sāno avye /
ṚV, 9, 96, 14.1 vṛṣṭiṃ divaḥ śatadhāraḥ pavasva sahasrasā vājayur devavītau /
ṚV, 9, 96, 15.1 eṣa sya somo matibhiḥ punāno 'tyo na vājī taratīd arātīḥ /
ṚV, 9, 96, 16.1 svāyudhaḥ sotṛbhiḥ pūyamāno 'bhy arṣa guhyaṃ cāru nāma /
ṚV, 9, 96, 21.1 pavasvendo pavamāno mahobhiḥ kanikradat pari vārāṇy arṣa /
ṚV, 9, 96, 21.1 pavasvendo pavamāno mahobhiḥ kanikradat pari vārāṇy arṣa /
ṚV, 9, 96, 21.2 krīᄆañ camvor ā viśa pūyamāna indraṃ te raso madiro mamattu //
ṚV, 9, 96, 23.1 apaghnann eṣi pavamāna śatrūn priyāṃ na jāro abhigīta induḥ /
ṚV, 9, 96, 23.2 sīdan vaneṣu śakuno na patvā somaḥ punānaḥ kalaśeṣu sattā //
ṚV, 9, 96, 24.1 ā te rucaḥ pavamānasya soma yoṣeva yanti sudughāḥ sudhārāḥ /
ṚV, 9, 97, 1.1 asya preṣā hemanā pūyamāno devo devebhiḥ sam apṛkta rasam /
ṚV, 9, 97, 2.2 ā vacyasva camvoḥ pūyamāno vicakṣaṇo jāgṛvir devavītau //
ṚV, 9, 97, 3.2 abhi svara dhanvā pūyamāno yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 9, 97, 4.2 svāduḥ pavāte ati vāram avyam ā sīdāti kalaśaṃ devayur naḥ //
ṚV, 9, 97, 5.1 indur devānām upa sakhyam āyan sahasradhāraḥ pavate madāya /
ṚV, 9, 97, 6.1 stotre rāye harir arṣā punāna indram mado gacchatu te bharāya /
ṚV, 9, 97, 8.2 āṅgūṣyam pavamānaṃ sakhāyo durmarṣaṃ sākam pra vadanti vāṇam //
ṚV, 9, 97, 10.1 indur vājī pavate gonyoghā indre somaḥ saha invan madāya /
ṚV, 9, 97, 11.1 adha dhārayā madhvā pṛcānas tiro roma pavate adridugdhaḥ /
ṚV, 9, 97, 12.1 abhi priyāṇi pavate punāno devo devān svena rasena pṛñcan /
ṚV, 9, 97, 12.1 abhi priyāṇi pavate punāno devo devān svena rasena pṛñcan /
ṚV, 9, 97, 14.2 pavamānaḥ saṃtanim eṣi kṛṇvann indrāya soma pariṣicyamānaḥ //
ṚV, 9, 97, 15.1 evā pavasva madiro madāyodagrābhasya namayan vadhasnaiḥ /
ṚV, 9, 97, 16.1 juṣṭvī na indo supathā sugāny urau pavasva varivāṃsi kṛṇvan /
ṚV, 9, 97, 18.1 granthiṃ na vi ṣya grathitam punāna ṛjuṃ ca gātuṃ vṛjinaṃ ca soma /
ṚV, 9, 97, 23.1 pra dānudo divyo dānupinva ṛtam ṛtāya pavate sumedhāḥ /
ṚV, 9, 97, 24.1 pavitrebhiḥ pavamāno nṛcakṣā rājā devānām uta martyānām /
ṚV, 9, 97, 25.2 sa naḥ sahasrā bṛhatīr iṣo dā bhavā soma draviṇovit punānaḥ //
ṚV, 9, 97, 27.1 evā deva devatāte pavasva mahe soma psarase devapānaḥ /
ṚV, 9, 97, 27.2 mahaś ciddhi ṣmasi hitāḥ samarye kṛdhi suṣṭhāne rodasī punānaḥ //
ṚV, 9, 97, 28.2 arvācīnaiḥ pathibhir ye rajiṣṭhā ā pavasva saumanasaṃ na indo //
ṚV, 9, 97, 29.2 indo sanitraṃ diva ā pavasva puraetāsi mahato dhanasya //
ṚV, 9, 97, 30.2 pitur na putraḥ kratubhir yatāna ā pavasva viśe asyā ajītim //
ṚV, 9, 97, 31.1 pra te dhārā madhumatīr asṛgran vārān yat pūto atyeṣy avyān /
ṚV, 9, 97, 31.2 pavamāna pavase dhāma gonāṃ jajñānaḥ sūryam apinvo arkaiḥ //
ṚV, 9, 97, 31.2 pavamāna pavase dhāma gonāṃ jajñānaḥ sūryam apinvo arkaiḥ //
ṚV, 9, 97, 32.2 sa indrāya pavase matsaravān hinvāno vācam matibhiḥ kavīnām //
ṚV, 9, 97, 35.2 somaḥ sutaḥ pūyate ajyamānaḥ some arkās triṣṭubhaḥ saṃ navante //
ṚV, 9, 97, 36.1 evā naḥ soma pariṣicyamāna ā pavasva pūyamānaḥ svasti /
ṚV, 9, 97, 36.1 evā naḥ soma pariṣicyamāna ā pavasva pūyamānaḥ svasti /
ṚV, 9, 97, 37.1 ā jāgṛvir vipra ṛtā matīnāṃ somaḥ punāno asadac camūṣu /
ṚV, 9, 97, 38.1 sa punāna upa sūre na dhātobhe aprā rodasī vi ṣa āvaḥ /
ṚV, 9, 97, 39.1 sa vardhitā vardhanaḥ pūyamānaḥ somo mīḍhvāṁ abhi no jyotiṣāvīt /
ṚV, 9, 97, 41.2 adadhād indre pavamāna ojo 'janayat sūrye jyotir induḥ //
ṚV, 9, 97, 42.1 matsi vāyum iṣṭaye rādhase ca matsi mitrāvaruṇā pūyamānaḥ /
ṚV, 9, 97, 43.1 ṛjuḥ pavasva vṛjinasya hantāpāmīvām bādhamāno mṛdhaś ca /
ṚV, 9, 97, 44.1 madhvaḥ sūdam pavasva vasva utsaṃ vīraṃ ca na ā pavasvā bhagaṃ ca /
ṚV, 9, 97, 44.1 madhvaḥ sūdam pavasva vasva utsaṃ vīraṃ ca na ā pavasvā bhagaṃ ca /
ṚV, 9, 97, 44.2 svadasvendrāya pavamāna indo rayiṃ ca na ā pavasvā samudrāt //
ṚV, 9, 97, 44.2 svadasvendrāya pavamāna indo rayiṃ ca na ā pavasvā samudrāt //
ṚV, 9, 97, 45.2 ā yoniṃ vanyam asadat punānaḥ sam indur gobhir asarat sam adbhiḥ //
ṚV, 9, 97, 46.1 eṣa sya te pavata indra somaś camūṣu dhīra uśate tavasvān /
ṚV, 9, 97, 47.1 eṣa pratnena vayasā punānas tiro varpāṃsi duhitur dadhānaḥ /
ṚV, 9, 97, 48.1 nū nas tvaṃ rathiro deva soma pari srava camvoḥ pūyamānaḥ /
ṚV, 9, 97, 49.1 abhi vāyuṃ vīty arṣā gṛṇāno 'bhi mitrāvaruṇā pūyamānaḥ /
ṚV, 9, 97, 50.1 abhi vastrā suvasanāny arṣābhi dhenūḥ sudughāḥ pūyamānaḥ /
ṚV, 9, 97, 51.1 abhī no arṣa divyā vasūny abhi viśvā pārthivā pūyamānaḥ /
ṚV, 9, 97, 52.1 ayā pavā pavasvainā vasūni māṃścatva indo sarasi pra dhanva /
ṚV, 9, 97, 53.1 uta na enā pavayā pavasvādhi śrute śravāyyasya tīrthe /
ṚV, 9, 97, 55.1 saṃ trī pavitrā vitatāny eṣy anv ekaṃ dhāvasi pūyamānaḥ /
ṚV, 9, 97, 56.1 eṣa viśvavit pavate manīṣī somo viśvasya bhuvanasya rājā /
ṚV, 9, 97, 58.1 tvayā vayam pavamānena soma bhare kṛtaṃ vi cinuyāma śaśvat /
ṚV, 9, 98, 7.1 pari tyaṃ haryataṃ harim babhrum punanti vāreṇa /
ṚV, 9, 99, 4.1 taṃ gāthayā purāṇyā punānam abhy anūṣata /
ṚV, 9, 99, 5.1 tam ukṣamāṇam avyaye vāre punanti dharṇasim /
ṚV, 9, 99, 6.1 sa punāno madintamaḥ somaś camūṣu sīdati /
ṚV, 9, 100, 2.1 punāna indav ā bhara soma dvibarhasaṃ rayim /
ṚV, 9, 100, 5.1 kratve dakṣāya naḥ kave pavasva soma dhārayā /
ṚV, 9, 100, 6.1 pavasva vājasātamaḥ pavitre dhārayā sutaḥ /
ṚV, 9, 100, 7.2 vatsaṃ jātaṃ na dhenavaḥ pavamāna vidharmaṇi //
ṚV, 9, 100, 8.1 pavamāna mahi śravaś citrebhir yāsi raśmibhiḥ /
ṚV, 9, 100, 9.2 prati drāpim amuñcathāḥ pavamāna mahitvanā //
ṚV, 9, 101, 5.1 indur indrāya pavata iti devāso abruvan /
ṚV, 9, 101, 6.1 sahasradhāraḥ pavate samudro vācamīṅkhayaḥ /
ṚV, 9, 101, 7.1 ayam pūṣā rayir bhagaḥ somaḥ punāno arṣati /
ṚV, 9, 101, 8.2 somāsaḥ kṛṇvate pathaḥ pavamānāsa indavaḥ //
ṚV, 9, 101, 9.1 ya ojiṣṭhas tam ā bhara pavamāna śravāyyam /
ṚV, 9, 101, 10.1 somāḥ pavanta indavo 'smabhyaṃ gātuvittamāḥ /
ṚV, 9, 101, 12.1 ete pūtā vipaścitaḥ somāso dadhyāśiraḥ /
ṚV, 9, 101, 16.1 avyo vārebhiḥ pavate somo gavye adhi tvaci /
ṚV, 9, 103, 1.1 pra punānāya vedhase somāya vaca udyatam /
ṚV, 9, 103, 2.2 trī ṣadhasthā punānaḥ kṛṇute hariḥ //
ṚV, 9, 103, 4.2 somaḥ punānaś camvor viśaddhariḥ //
ṚV, 9, 103, 5.2 punāno vāghad vāghadbhir amartyaḥ //
ṚV, 9, 103, 6.2 vyānaśiḥ pavamāno vi dhāvati //
ṚV, 9, 104, 1.1 sakhāya ā ni ṣīdata punānāya pra gāyata /
ṚV, 9, 104, 3.1 punātā dakṣasādhanaṃ yathā śardhāya vītaye /
ṚV, 9, 105, 1.1 taṃ vaḥ sakhāyo madāya punānam abhi gāyata /
ṚV, 9, 106, 2.1 ayam bharāya sānasir indrāya pavate sutaḥ /
ṚV, 9, 106, 5.1 indrāya vṛṣaṇam madam pavasva viśvadarśataḥ /
ṚV, 9, 106, 7.1 pavasva devavītaya indo dhārābhir ojasā /
ṚV, 9, 106, 9.1 ā naḥ sutāsa indavaḥ punānā dhāvatā rayim /
ṚV, 9, 106, 10.1 somaḥ punāna ūrmiṇāvyo vāraṃ vi dhāvati /
ṚV, 9, 106, 10.2 agre vācaḥ pavamānaḥ kanikradat //
ṚV, 9, 106, 12.2 punāno vācaṃ janayann asiṣyadat //
ṚV, 9, 106, 13.1 pavate haryato harir ati hvarāṃsi raṃhyā /
ṚV, 9, 106, 14.1 ayā pavasva devayur madhor dhārā asṛkṣata /
ṚV, 9, 107, 2.1 nūnam punāno 'vibhiḥ pari sravādabdhaḥ surabhintaraḥ /
ṚV, 9, 107, 4.1 punānaḥ soma dhārayāpo vasāno arṣasi /
ṚV, 9, 107, 6.1 punānaḥ soma jāgṛvir avyo vāre pari priyaḥ /
ṚV, 9, 107, 7.1 somo mīḍhvān pavate gātuvittama ṛṣir vipro vicakṣaṇaḥ /
ṚV, 9, 107, 11.2 anumādyaḥ pavamāno manīṣibhiḥ somo viprebhir ṛkvabhiḥ //
ṚV, 9, 107, 14.1 abhi somāsa āyavaḥ pavante madyam madam /
ṚV, 9, 107, 15.1 tarat samudram pavamāna ūrmiṇā rājā deva ṛtam bṛhat /
ṚV, 9, 107, 17.1 indrāya pavate madaḥ somo marutvate sutaḥ /
ṚV, 9, 107, 18.1 punānaś camū janayan matiṃ kaviḥ somo deveṣu raṇyati /
ṚV, 9, 107, 21.2 rayim piśaṅgam bahulam puruspṛham pavamānābhy arṣasi //
ṚV, 9, 107, 22.1 mṛjāno vāre pavamāno avyaye vṛṣāva cakrado vane /
ṚV, 9, 107, 22.2 devānāṃ soma pavamāna niṣkṛtaṃ gobhir añjāno arṣasi //
ṚV, 9, 107, 23.1 pavasva vājasātaye 'bhi viśvāni kāvyā /
ṚV, 9, 107, 24.1 sa tū pavasva pari pārthivaṃ rajo divyā ca soma dharmabhiḥ /
ṚV, 9, 107, 25.1 pavamānā asṛkṣata pavitram ati dhārayā /
ṚV, 9, 108, 1.1 pavasva madhumattama indrāya soma kratuvittamo madaḥ /
ṚV, 9, 108, 3.1 tvaṃ hy aṅga daivyā pavamāna janimāni dyumattamaḥ /
ṚV, 9, 108, 5.1 eṣa sya dhārayā suto 'vyo vārebhiḥ pavate madintamaḥ /
ṚV, 9, 108, 10.2 vṛṣṭiṃ divaḥ pavasva rītim apāṃ jinvā gaviṣṭaye dhiyaḥ //
ṚV, 9, 108, 15.2 pavasva madhumattamaḥ //
ṚV, 9, 109, 4.1 pavasva soma mahān samudraḥ pitā devānāṃ viśvābhi dhāma //
ṚV, 9, 109, 5.1 śukraḥ pavasva devebhyaḥ soma dive pṛthivyai śaṃ ca prajāyai //
ṚV, 9, 109, 6.1 divo dhartāsi śukraḥ pīyūṣaḥ satye vidharman vājī pavasva //
ṚV, 9, 109, 7.1 pavasva soma dyumnī sudhāro mahām avīnām anu pūrvyaḥ //
ṚV, 9, 109, 8.1 nṛbhir yemāno jajñānaḥ pūtaḥ kṣarad viśvāni mandraḥ svarvit //
ṚV, 9, 109, 9.1 induḥ punānaḥ prajām urāṇaḥ karad viśvāni draviṇāni naḥ //
ṚV, 9, 109, 10.1 pavasva soma kratve dakṣāyāśvo na nikto vājī dhanāya //
ṚV, 9, 109, 11.1 taṃ te sotāro rasam madāya punanti somam mahe dyumnāya //
ṚV, 9, 109, 13.1 induḥ paviṣṭa cārur madāyāpām upasthe kavir bhagāya //
ṚV, 9, 110, 2.2 vājāṁ abhi pavamāna pra gāhase //
ṚV, 9, 110, 3.1 ajījano hi pavamāna sūryaṃ vidhāre śakmanā payaḥ /
ṚV, 9, 110, 9.1 adha yad ime pavamāna rodasī imā ca viśvā bhuvanābhi majmanā /
ṚV, 9, 110, 10.1 somaḥ punāno avyaye vāre śiśur na krīᄆan pavamāno akṣāḥ /
ṚV, 9, 110, 10.1 somaḥ punāno avyaye vāre śiśur na krīᄆan pavamāno akṣāḥ /
ṚV, 9, 110, 11.1 eṣa punāno madhumāṁ ṛtāvendrāyenduḥ pavate svādur ūrmiḥ /
ṚV, 9, 110, 11.1 eṣa punāno madhumāṁ ṛtāvendrāyenduḥ pavate svādur ūrmiḥ /
ṚV, 9, 110, 12.1 sa pavasva sahamānaḥ pṛtanyūn sedhan rakṣāṃsy apa durgahāṇi /
ṚV, 9, 111, 1.1 ayā rucā hariṇyā punāno viśvā dveṣāṃsi tarati svayugvabhiḥ sūro na svayugvabhiḥ /
ṚV, 9, 111, 1.2 dhārā sutasya rocate punāno aruṣo hariḥ /
ṚV, 9, 113, 2.1 ā pavasva diśām pata ārjīkāt soma mīḍhvaḥ /
ṚV, 9, 113, 5.2 saṃ yanti rasino rasāḥ punāno brahmaṇā hara indrāyendo pari srava //
ṚV, 9, 113, 6.1 yatra brahmā pavamāna chandasyāṃ vācaṃ vadan /
ṚV, 9, 113, 7.2 tasmin māṃ dhehi pavamānāmṛte loke akṣita indrāyendo pari srava //
ṚV, 9, 114, 1.1 ya indoḥ pavamānasyānu dhāmāny akramīt /
ṚV, 10, 3, 5.1 svanā na yasya bhāmāsaḥ pavante rocamānasya bṛhataḥ sudivaḥ /
ṚV, 10, 13, 3.2 akṣareṇa prati mima etām ṛtasya nābhāv adhi sam punāmi //
ṚV, 10, 17, 10.1 āpo asmān mātaraḥ śundhayantu ghṛtena no ghṛtapvaḥ punantu /
ṚV, 10, 17, 10.2 viśvaṃ hi ripram pravahanti devīr ud id ābhyaḥ śucir ā pūta emi //
ṚV, 10, 18, 2.2 āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavata yajñiyāsaḥ //
ṚV, 10, 27, 17.2 dvā dhanum bṛhatīm apsv antaḥ pavitravantā carataḥ punantā //
ṚV, 10, 30, 3.2 sa vo dadad ūrmim adyā supūtaṃ tasmai somam madhumantaṃ sunota //
ṚV, 10, 30, 5.2 tā adhvaryo apo acchā parehi yad āsiñcā oṣadhībhiḥ punītāt //
ṚV, 10, 71, 2.1 saktum iva titaunā punanto yatra dhīrā manasā vācam akrata /
ṚV, 10, 92, 4.2 indro mitro varuṇaḥ saṃ cikitrire 'tho bhagaḥ savitā pūtadakṣasaḥ //
ṚV, 10, 128, 2.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin //
ṚV, 10, 132, 6.1 yuvor hi mātāditir vicetasā dyaur na bhūmiḥ payasā pupūtani /
ṚV, 10, 154, 1.1 soma ekebhyaḥ pavate ghṛtam eka upāsate /
Ṛgvedakhilāni
ṚVKh, 2, 6, 18.1 jātavedaḥ punīhi mā rāyaspoṣaṃ ca dhāraya /
ṚVKh, 2, 7, 1.2 asmān didāsa yujyāya jīvase jātavedaḥ punantu māṃ devajanāḥ //
ṚVKh, 2, 7, 2.1 punantu manasā dhiyaḥ punantu viśvā bhūtāni /
ṚVKh, 2, 7, 2.1 punantu manasā dhiyaḥ punantu viśvā bhūtāni /
ṚVKh, 2, 7, 3.1 viśve devāḥ punīta mā jātavedaḥ punīhi mā /
ṚVKh, 2, 7, 3.1 viśve devāḥ punīta mā jātavedaḥ punīhi mā /
ṚVKh, 2, 8, 1.2 asmān pṛṇīṣva yujyāya jīvase jātavedaḥ punīhi mā //
ṚVKh, 2, 8, 4.1 rāyaspoṣaṃ vi dhāraya jātavedaḥ punīhi mā /
ṚVKh, 3, 5, 6.2 pra sū tirā śacībhir ye ta ukthinaḥ kratuṃ punata ānuṣak //
ṚVKh, 3, 10, 3.1 yena devāḥ pavitreṇātmānam punate sadā /
ṚVKh, 3, 10, 3.2 tena sahasradhāreṇa pāvamānyaḥ punantu mā //
ṚVKh, 3, 10, 4.2 tena brahmavido vayaṃ pūtam brahma punīmahe //
ṚVKh, 3, 10, 4.2 tena brahmavido vayaṃ pūtam brahma punīmahe //
ṚVKh, 3, 10, 5.1 indraḥ sunītī saha mā punātu somaḥ svastyā varuṇaḥ samīcyā /
ṚVKh, 3, 10, 5.2 yamo rājā pramṛṇābhiḥ punātu māṃ jātavedā morjayantyā punātu //
ṚVKh, 3, 10, 5.2 yamo rājā pramṛṇābhiḥ punātu māṃ jātavedā morjayantyā punātu //
ṚVKh, 3, 10, 7.2 jātasya ca yac cāpi ca vardhato me tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 8.2 viśvasya yat prahṛṣitaṃ vaco me tat pāvamānībhir ahaṃ punāmi //
ṚVKh, 3, 10, 9.2 asaṃbhojanāc cāpi nṛśaṃsaṃ tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 10.2 pāpakaṃ ca caraṇebhyas tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 11.2 guror dārābhigamanāc ca tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 12.2 pāpebhyaś ca pratigrahāt sadyaḥ praharanti sarvaduṣkṛtaṃ tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 13.2 saṃvatsarakṛtaṃ pāpaṃ tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 14.2 ayājitāś cāsaṃyājyās tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 15.2 tā na āpaḥ pravahantu pāpaṃ śraddhā gacchāmi sukṛtām ulokaṃ tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 16.1 indraḥ sunītī saha mā punātu somaḥ svastyā varuṇaḥ samīcyā /
ṚVKh, 3, 10, 16.2 yamo rājā pramṛṇābhiḥ punātu māṃ jātavedā morjayantyā punātu //
ṚVKh, 3, 10, 16.2 yamo rājā pramṛṇābhiḥ punātu māṃ jātavedā morjayantyā punātu //
ṚVKh, 3, 10, 19.1 yena devāḥ pavitreṇātmānam punate sadā /
ṚVKh, 3, 10, 19.2 tena sahasradhāreṇa pāvamānyaḥ punantu mā //
ṚVKh, 3, 10, 20.2 tena brahmavido vayaṃ pūtam brahma punīmahe //
ṚVKh, 3, 10, 20.2 tena brahmavido vayaṃ pūtam brahma punīmahe //
ṚVKh, 3, 11, 1.1 iḍaiva vām anuvastāṃ ghṛtena yasyāḥ pade punate devayantaḥ /
ṚVKh, 3, 11, 2.1 vaiśvadevī punatī devy āgād yasyām imā bahvyas tanvo vītapṛṣṭhāḥ /
Ṛgvidhāna
ṚgVidh, 1, 6, 5.2 tribhiś cāndrāyaṇaiḥ pūto brahmalokaṃ samaśnute //
ṚgVidh, 1, 10, 1.1 ekaikaṃ saptarātreṇa punāti vidhivat kṛtaḥ /
Arthaśāstra
ArthaŚ, 4, 13, 43.1 tena tat pūyate pāpaṃ rājño daṇḍāpacārajam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 187.0 sphigapūtavīṇāñjo'dhvakukṣisīranāma nāma ca //
Buddhacarita
BCar, 1, 30.2 pūtāśca tā maṅgalakarma cakruḥ śivaṃ yayācuḥ śiśave suraughān //
BCar, 2, 37.1 sasnau śarīraṃ pavituṃ manaśca tīrthāmbubhiścaiva guṇāmbubhiśca /
BCar, 10, 2.1 śailaiḥ suguptaṃ ca vibhūṣitaṃ ca dhṛtaṃ ca pūtaṃ ca śivaistapodaiḥ /
Carakasaṃhitā
Ca, Śār., 8, 10.4 tatra praṇīyodapātraṃ pavitrapūtamupasaṃskṛtya sarpirājyārthaṃ yathoktavarṇān ājāneyādīn samantataḥ sthāpayet //
Ca, Cik., 1, 46.1 daśabhāgāvaśeṣaṃ tu pūtaṃ taṃ grāhayedrasam /
Ca, Cik., 1, 67.2 matsyaṇḍikāyāḥ pūtāyā lehavatsādhu sādhayet //
Ca, Cik., 2, 12.2 svarasānāmalābhe tv ayaṃ svarasavidhiś cūrṇānām āḍhakam āḍhakam udakasyāhorātrāsthitaṃ mṛditapūtaṃ svarasavat prayojyam //
Ca, Cik., 2, 13.2 pūrvaṃ daśabhallātakānyāpothyāṣṭaguṇenāmbhasā sādhu sādhayet teṣāṃ rasamaṣṭabhāgāvaśeṣaṃ pūtaṃ sapayaskaṃ pibet sarpiṣāntar mukham abhyajya /
Ca, Cik., 5, 118.3 pañcabhāgasthitaṃ pūtaṃ kalkaiḥ saṃyojya kārṣikaiḥ //
Ca, Cik., 5, 128.3 aṣṭabhāgasthitaṃ pūtaṃ koṣṇaṃ kṣīrasamaṃ pibet //
Ca, Cik., 5, 155.1 aṣṭabhāgāvaśeṣaṃ tu rasaṃ pūtamadhikṣipet /
Ca, Cik., 5, 155.2 dantīsamaṃ guḍaṃ pūtaṃ kṣipettatrābhayāśca tāḥ //
Ca, Cik., 2, 1, 42.2 bharjayettaṃ rasaṃ pūtaṃ phalāmlaṃ navasarpiṣi //
Ca, Cik., 2, 2, 4.1 gṛhītvā taṃ rasaṃ pūtaṃ gavyena payasā saha /
Ca, Cik., 2, 2, 15.2 śuddhena vāsasā pūtaṃ yojayet prasṛtais tribhiḥ //
Ca, Cik., 2, 3, 9.2 vivarjayet payaḥśeṣaṃ tatpūtaṃ kṣaudrasarpiṣā //
Mahābhārata
MBh, 1, 1, 194.4 śraddadhānasya pūyante sarvapāpānyaśeṣataḥ //
MBh, 1, 2, 236.9 śraddadhānasya pūyante sarvapāpānyasaṃśayaḥ /
MBh, 1, 57, 26.2 bhūmidānādibhir dānair yathā pūtā bhavanti vai /
MBh, 1, 60, 69.1 yaṃ śrutvā puruṣaḥ samyak pūto bhavati pāpmanaḥ /
MBh, 1, 74, 6.6 na pūto na tapasvī ca na yajvā na ca dharmakṛt /
MBh, 1, 88, 12.16 vimuktapāpāḥ pūtāste tatkṣaṇenābhavan narāḥ /
MBh, 1, 168, 4.1 mantrapūtena ca punaḥ sa tam abhyukṣya vāriṇā /
MBh, 2, 8, 33.1 śāntāḥ saṃnyāsinaḥ siddhāḥ pūtāḥ puṇyena karmaṇā /
MBh, 2, 60, 23.1 ye rājasūyāvabhṛthe jalena mahākratau mantrapūtena siktāḥ /
MBh, 3, 80, 45.2 pūyante sarvapāpāni nākapṛṣṭhe ca pūjyate //
MBh, 3, 81, 49.1 punāti darśanād eva daṇḍenaikaṃ narādhipa /
MBh, 3, 81, 49.2 keśān abhyukṣya vai tasmin pūto bhavati bhārata //
MBh, 3, 81, 52.1 pūtātmānaś ca rājendra prayānti paramāṃ gatim /
MBh, 3, 81, 88.1 kulampune naraḥ snātvā punāti svakulaṃ naraḥ /
MBh, 3, 81, 120.3 punāty āsaptamaṃ caiva kulaṃ nāstyatra saṃśayaḥ //
MBh, 3, 81, 132.1 āsaptamaṃ kulaṃ caiva punāti bharatarṣabha /
MBh, 3, 82, 1.4 āsaptamaṃ kulaṃ rājan punīte nātra saṃśayaḥ //
MBh, 3, 82, 56.3 punātyāsaptamaṃ caiva kulaṃ bharatasattama //
MBh, 3, 82, 66.2 aśvamedham avāpnoti punāti ca kulaṃ naraḥ //
MBh, 3, 82, 84.2 punātyāsaptamaṃ rājan kulaṃ nāstyatra saṃśayaḥ //
MBh, 3, 83, 7.2 gosahasraphalaṃ labdhvā punāti ca kulaṃ naraḥ //
MBh, 3, 83, 39.2 na durgatim avāpnoti punāti ca kulaṃ naraḥ //
MBh, 3, 83, 51.2 brahmalokaṃ vrajed rājan punīte ca kulaṃ naraḥ //
MBh, 3, 83, 61.2 niyatātmā naraḥ pūto gaccheta paramāṃ gatim //
MBh, 3, 92, 18.2 tīrthābhigamanāt pūtā darśanācca mahātmanām //
MBh, 3, 126, 10.1 saṃbhṛto mantrapūtena vāriṇā kalaśo mahān /
MBh, 3, 129, 17.2 pūyate duṣkṛtāccaiva samupaspṛśya bhārata //
MBh, 3, 146, 6.1 tataḥ pūrvottaro vāyuḥ pavamāno yadṛcchayā /
MBh, 3, 184, 11.2 saptāvarān sapta pūrvān punāti pitāmahān ātmanaḥ karmabhiḥ svaiḥ //
MBh, 3, 243, 5.2 kratum enaṃ samāhṛtya pūtāḥ sarve divaṃ gatāḥ //
MBh, 3, 247, 18.2 yatra yāntyṛṣayo brahman pūtāḥ svaiḥ karmabhiḥ śubhaiḥ //
MBh, 5, 13, 18.2 vijvaraḥ pūtapāpmā ca vāsavo 'bhavad ātmavān //
MBh, 5, 27, 11.1 nyāyopetaṃ brāhmaṇebhyo yadannaṃ śraddhāpūtaṃ gandharasopapannam /
MBh, 5, 40, 19.2 tasyāṃ snātaḥ pūyate puṇyakarmā puṇyo hyātmā nityam ambho 'mbha eva //
MBh, 5, 40, 24.2 gobrāhmaṇārthe śastrapūtāntarātmā hataḥ saṃgrāme kṣatriyaḥ svargam eti //
MBh, 5, 40, 25.2 tretāpūtaṃ dhūmam āghrāya puṇyaṃ pretya svarge devasukhāni bhuṅkte //
MBh, 5, 178, 32.2 lapsyase nirjitāṃl lokāñ śastrapūto mahāraṇe //
MBh, 6, BhaGī 4, 10.2 bahavo jñānatapasā pūtā madbhāvamāgatāḥ //
MBh, 6, BhaGī 9, 20.1 traividyā māṃ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayante /
MBh, 6, BhaGī 10, 31.1 pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham /
MBh, 7, 2, 26.1 aśvān agryān pāṇḍurābhraprakāśān puṣṭān snātānmantrapūtābhir adbhiḥ /
MBh, 7, 58, 13.2 mantrapūtābhir arcitvā niścakrāma gṛhāt tataḥ //
MBh, 7, 118, 50.1 mantrair hi pūtasya mahādhvareṣu yaśasvino bhūrisahasradasya /
MBh, 7, 118, 52.1 sa tejasā śastrahatena pūto mahāhave dehavaraṃ visṛjya /
MBh, 8, 24, 134.3 kuruṣva pūtam ātmānaṃ sarvam etad avāpsyasi //
MBh, 8, 24, 135.1 dāsyāmi te tadāstrāṇi yadā pūto bhaviṣyasi /
MBh, 9, 16, 39.1 nirīkṣito vai naradeva rājñā pūtātmanā nirhṛtakalmaṣeṇa /
MBh, 9, 20, 35.2 yathā yajñe mahān agnir mantrapūtaḥ prakāśayan //
MBh, 9, 38, 18.1 tataḥ sa virujo rājan pūtātmā vītakalmaṣaḥ /
MBh, 9, 46, 2.1 yacchrutvā pūtam ātmānaṃ vijānāmi tapodhana /
MBh, 12, 2, 4.1 kṣatraṃ svargaṃ kathaṃ gacchecchastrapūtam iti prabho /
MBh, 12, 8, 35.2 upetya tasyāvabhṛthaṃ pūtāḥ sarve bhavanti te //
MBh, 12, 22, 14.2 gatāste kṣatradharmeṇa śastrapūtāḥ parāṃ gatim //
MBh, 12, 24, 26.2 kiṃ nu nāhaṃ tvayā pūtaḥ pūrvam eva mahādyute /
MBh, 12, 24, 27.3 sa ca pūto narapatistvaṃ cāpi pitṛbhiḥ saha //
MBh, 12, 26, 35.2 cāturvarṇyaṃ sthāpayitvā svadharme pūtātmā vai modate devaloke //
MBh, 12, 29, 11.2 śastrapūtā divaṃ prāptā na tāñ śocitum arhasi //
MBh, 12, 34, 28.1 pūtapāpmā jitasvargo lokān prāpya sukhodayān /
MBh, 12, 35, 30.2 api sā pūyate tena na tu bhartā praduṣyate //
MBh, 12, 36, 1.3 punāti pāpaṃ puruṣaḥ pūtaścenna pravartate //
MBh, 12, 36, 1.3 punāti pāpaṃ puruṣaḥ pūtaścenna pravartate //
MBh, 12, 36, 4.1 ṣaḍbhir varṣaiḥ kṛcchrabhojī brahmahā pūyate naraḥ /
MBh, 12, 36, 5.1 saṃvatsareṇa māsāśī pūyate nātra saṃśayaḥ /
MBh, 12, 36, 6.1 kratunā cāśvamedhena pūyate nātra saṃśayaḥ /
MBh, 12, 36, 7.1 te sarve pūtapāpmāno bhavantīti parā śrutiḥ /
MBh, 12, 36, 24.2 parivettā bhavet pūtaḥ parivittiśca bhārata //
MBh, 12, 59, 100.2 mantrapūtaiḥ kuśair jaghnur ṛṣayo brahmavādinaḥ //
MBh, 12, 79, 30.1 yathāśvamedhāvabhṛthe snātāḥ pūtā bhavantyuta /
MBh, 12, 130, 6.1 vijñānabalapūto yo vartate ninditeṣvapi /
MBh, 12, 148, 16.2 balena saṃvibhāgaiśca jaya svargaṃ punīṣva ca //
MBh, 12, 159, 48.3 agniṣṭomena vā samyag iha pretya ca pūyate //
MBh, 12, 185, 18.2 iṣṭveṣṭatapasaḥ pūtā brahmalokam upāśritāḥ //
MBh, 12, 197, 5.2 adṛṣṭvaiva tu pūtātmā viṣayebhyo nivartate //
MBh, 12, 226, 7.2 athānyān āśramān paścāt pūto gacchati karmabhiḥ //
MBh, 12, 229, 4.2 pūtvā tṛṇabusīkāṃ vai te labhante na kiṃcana //
MBh, 12, 234, 4.1 lokavṛttāntatattvajñaḥ pūto 'haṃ guruśāsanāt /
MBh, 12, 235, 23.1 daśa pūrvān daśa parān punāti ca pitāmahān /
MBh, 12, 236, 26.2 āśramād āśramaṃ sadyaḥ pūto gacchati karmabhiḥ //
MBh, 12, 256, 10.2 śraddhāpūtaṃ vadānyasya hatam aśraddhayetarat /
MBh, 12, 256, 13.2 nivṛttaśīladoṣo yaḥ śraddhāvān pūta eva saḥ //
MBh, 12, 258, 18.2 pātakānyapi pūyante pitur vacanakāriṇaḥ //
MBh, 12, 328, 2.2 śrutvā bhaveyaṃ yat pūtaḥ śaraccandra ivāmalaḥ //
MBh, 13, 4, 28.1 carudvayam idaṃ caiva mantrapūtaṃ śucismite /
MBh, 13, 10, 55.2 gṛhyatāṃ draviṇaṃ vipra pūtātmā bhava sattama //
MBh, 13, 10, 58.1 dattvā gāścaiva viprāṇāṃ pūtātmā so 'bhavad dvijaḥ /
MBh, 13, 20, 29.3 dharaṇīm avatīryātha pūtātmāsau tadābhavat //
MBh, 13, 23, 3.2 śraddhayā parayā pūto yaḥ prayacched dvijātaye /
MBh, 13, 23, 4.2 śraddhāpūto narastāta durdānto 'pi na saṃśayaḥ /
MBh, 13, 23, 4.3 pūto bhavati sarvatra kiṃ punastvaṃ mahīpate //
MBh, 13, 26, 10.2 kuśeśayaṃ ca devatvaṃ pūyate tasya kilbiṣam //
MBh, 13, 27, 60.2 vīkṣya gaṅgāṃ bhavet pūtastatra me nāsti saṃśayaḥ //
MBh, 13, 27, 63.2 punātyapuṇyān puruṣāñ śataśo 'tha sahasraśaḥ //
MBh, 13, 53, 59.1 na me manyur mahābhāga pūto 'smi bhagavaṃstvayā /
MBh, 13, 54, 38.2 yat prīto 'si samācārāt kulaṃ pūtaṃ mamānagha //
MBh, 13, 58, 16.1 yadi te pratigṛhṇīyuḥ śraddhāpūtaṃ yudhiṣṭhira /
MBh, 13, 58, 20.1 eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ /
MBh, 13, 59, 13.1 api te pratigṛhṇīyuḥ śraddhāpūtaṃ yudhiṣṭhira /
MBh, 13, 59, 19.1 eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ /
MBh, 13, 60, 16.1 evaṃ pāpair vimuktastvaṃ pūtaḥ svargam avāpsyasi /
MBh, 13, 61, 9.2 punāti dattā pṛthivī dātāram iti śuśruma //
MBh, 13, 61, 16.2 api gocarmamātreṇa bhūmidānena pūyate //
MBh, 13, 61, 34.2 prāyaścittam ahaṃ kṛtvā punātyubhayato daśa //
MBh, 13, 61, 35.1 punāti ya idaṃ veda veda cāhaṃ tathaiva ca /
MBh, 13, 68, 10.2 pūyante śakṛtā yāsāṃ pūtaṃ kim adhikaṃ tataḥ //
MBh, 13, 68, 10.2 pūyante śakṛtā yāsāṃ pūtaṃ kim adhikaṃ tataḥ //
MBh, 13, 79, 8.2 dadhāti sukṛtāṃllokān punāti ca kulaṃ naraḥ //
MBh, 13, 80, 40.2 pūtābhir adbhir ācamya śucir bhavati nirmalaḥ //
MBh, 13, 83, 3.1 pūyante te 'tra niyataṃ prayacchanto vasuṃdharām /
MBh, 13, 90, 21.3 vedavidyāvratasnāto vipraḥ paṅktiṃ punātyuta //
MBh, 13, 90, 29.1 yāvad ete prapaśyanti paṅktyāstāvat punantyuta /
MBh, 13, 111, 17.2 dhunanti pāpaṃ tīrtheṣu pūtā yānti divaṃ sukham //
MBh, 13, 118, 21.2 na dattam arthakāmena deyam annaṃ punāti ha //
MBh, 13, 131, 43.2 tretāgnimantrapūtaṃ vā samāviśya dvijo bhavet //
MBh, 13, 135, 15.1 pūtātmā paramātmā ca muktānāṃ paramā gatiḥ /
MBh, 14, 3, 5.2 pūyante rājaśārdūla narā duṣkṛtakarmiṇaḥ //
MBh, 14, 46, 7.1 pūtābhiśca tathaivādbhiḥ sadā daivatatarpaṇam /
MBh, 14, 46, 25.3 śraddhāpūtāni bhuñjīta nimittāni vivarjayet //
MBh, 14, 46, 34.1 pūtena cāmbhasā nityaṃ kāryaṃ kurvīta mokṣavit /
MBh, 14, 47, 3.2 nirṇiktatamasaḥ pūtā vyutkrāntarajaso 'malāḥ //
MBh, 14, 60, 23.2 śastrapūtāṃ hi sa gatiṃ gataḥ parapuraṃjayaḥ //
MBh, 14, 64, 4.1 sa gṛhītvā sumanaso mantrapūtā janādhipa /
MBh, 14, 92, 12.2 mantrapūtaṃ hutaścāgnir dattaṃ deyam amatsaram //
MBh, 14, 93, 73.2 nyāyalabdhair yathā sūkṣmaiḥ śraddhāpūtaiḥ sa tuṣyati //
MBh, 15, 26, 20.2 saṃjayastvadanudhyānāt pūtaḥ svargam avāpsyati //
MBh, 15, 36, 25.1 darśanād eva bhavatāṃ pūto 'haṃ nātra saṃśayaḥ /
MBh, 15, 44, 9.1 gatāste kṣatradharmeṇa śastrapūtāṃ gatiṃ śubhām /
MBh, 15, 46, 15.1 tiṣṭhatsu mantrapūteṣu tasyāgniṣu mahāvane /
MBh, 18, 5, 19.2 ṛddhimanto mahātmānaḥ śastrapūtā divaṃ gatāḥ /
MBh, 18, 5, 45.2 śraddadhānasya pūyante sarvapāpāny aśeṣataḥ //
Manusmṛti
ManuS, 1, 105.1 punāti paṅktiṃ vaṃśyāṃś ca saptasapta parāvarān /
ManuS, 2, 40.1 naitair apūtair vidhivad āpady api hi karhicit /
ManuS, 2, 62.1 hṛdgābhiḥ pūyate vipraḥ kaṇṭhagābhis tu bhūmipaḥ /
ManuS, 2, 75.2 prāṇāyāmais tribhiḥ pūtas tata oṃkāram arhati //
ManuS, 4, 225.2 śraddhāpūtaṃ vadānyasya hatam aśraddhayetarat //
ManuS, 6, 46.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
ManuS, 6, 46.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
ManuS, 6, 46.2 satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret //
ManuS, 6, 46.2 satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret //
ManuS, 8, 83.1 satyena pūyate sākṣī dharmaḥ satyena vardhate /
ManuS, 8, 257.1 yathoktena nayantas te pūyante satyasākṣiṇaḥ /
ManuS, 8, 311.2 dvijātaya ivejyābhiḥ pūyante satataṃ nṛpāḥ //
ManuS, 11, 231.2 naivaṃ kuryāṃ punar iti nivṛttyā pūyate tu saḥ //
ManuS, 11, 249.2 api bhrūṇahanaṃ māsāt punanty ahar ahaḥ kṛtāḥ //
ManuS, 11, 254.2 japaṃs taratsamandīyaṃ pūyate mānavas tryahāt //
Rāmāyaṇa
Rām, Bā, 38, 12.2 mantrapūtair mahābhāgair āsthito hi mahākratuḥ //
Rām, Bā, 47, 30.2 āgamiṣyati durdharṣas tadā pūtā bhaviṣyasi //
Rām, Ki, 25, 27.2 mantrapūtena haviṣā hutvā mantravido janāḥ //
Rām, Yu, 31, 59.2 maccharaistvaṃ raṇe śāntastataḥ pūto bhaviṣyasi //
Rām, Utt, 77, 17.2 vijvaraḥ pūtapāpmā ca vāsavaḥ samapadyata //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 25.2 vaiśyāśūdrās tathā nārya āsyasthe ca punāti ca //
Śira'upaniṣad
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
ŚiraUpan, 1, 45.3 sa cakṣuṣaḥ paṅktiṃ punāti /
ŚiraUpan, 1, 45.4 ā saptamāt puruṣayugān punātīty āha bhagavān atharvaśiraḥ sakṛj japtvaiva śuciḥ sa pūtaḥ karmaṇyo bhavati /
ŚiraUpan, 1, 45.4 ā saptamāt puruṣayugān punātīty āha bhagavān atharvaśiraḥ sakṛj japtvaiva śuciḥ sa pūtaḥ karmaṇyo bhavati /
Amarakośa
AKośa, 2, 452.2 pavitraḥ prayataḥ pūtaḥ pāṣaṇḍāḥ sarvaliṅginaḥ //
AKośa, 2, 610.1 ṛddhamāvasitaṃ dhānyaṃ pūtaṃ tu bahulīkṛtam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 38.1 piṣṭvā rasaṃ pibet pūtaṃ vastreṇa ghṛtamūrchitam /
AHS, Cikitsitasthāna, 3, 64.1 kṣipet pūte tu saṃcūrṇya vyoṣarāsnāmṛtāgnikān /
AHS, Cikitsitasthāna, 3, 129.1 yavasvede kaṣāyaṃ taṃ pūtaṃ taccābhayāśatam /
AHS, Cikitsitasthāna, 3, 137.2 pūte kṣipet sapathye ca tatra jīrṇaguḍāt tulām //
AHS, Cikitsitasthāna, 8, 66.1 dvipalāṃśaṃ pṛthak pādaśeṣe pūte guḍāt tule /
AHS, Cikitsitasthāna, 8, 106.1 taiśca śakrayavān pūte tato darvīpralepanam /
AHS, Cikitsitasthāna, 8, 111.1 triṃśat palāni guḍato ghṛtāt pūte ca viṃśatiḥ /
AHS, Cikitsitasthāna, 8, 127.1 kṣīraśeṣe kaṣāye ca tasmin pūte vimiśrayet /
AHS, Cikitsitasthāna, 8, 145.2 droṇatraye 'pi caraṇāvaśeṣe pūte śataṃ tatra guḍasya dadyāt //
AHS, Cikitsitasthāna, 9, 33.2 rasaṃ susiddhapūtaṃ vā chāgameṣāntarādhijam //
AHS, Cikitsitasthāna, 9, 74.2 mardayet payasaḥ prasthe pūtenāsthāpayet tataḥ //
AHS, Cikitsitasthāna, 14, 68.1 aṣṭabhāgasthitaṃ pūtaṃ koṣṇaṃ kṣīrasamam pibet /
AHS, Cikitsitasthāna, 14, 93.2 dviprasthe sādhayet pūte kṣiped dantīsamaṃ guḍam //
AHS, Cikitsitasthāna, 21, 80.1 pattrakalkaṃ tataḥ pūtaṃ vidhinā tat prayojitam /
AHS, Kalpasiddhisthāna, 1, 25.2 vimṛdya pūtaṃ taṃ kvāthaṃ pittaśleṣmajvarī pibet //
AHS, Kalpasiddhisthāna, 4, 2.1 pūto yavānīphalabilvakuṣṭhavacāśatāhvāghanapippalīnām /
AHS, Kalpasiddhisthāna, 6, 11.1 sadyo'bhiṣutapūtas tu phāṇṭas tanmānakalpane /
AHS, Utt., 16, 25.2 jaladroṇe rase pūte punaḥ pakve ghane kṣipet //
AHS, Utt., 16, 51.1 saṃkṣudya sādhayet kvāthe pūte tatra rasakriyā /
AHS, Utt., 22, 90.2 ghaṭacatuṣke pādaśeṣe 'smin pūte punaḥ kvathanād ghane //
AHS, Utt., 36, 89.2 pānaṃ samantrapūtāmbu prokṣaṇaṃ sāntvaharṣaṇam //
AHS, Utt., 39, 88.2 mantreṇānena pūtasya tailasya divase śubhe //
AHS, Utt., 39, 134.2 tanniryūhe 'ṣṭāṃśe pūtoṣṇe prakṣiped girijam //
AHS, Utt., 39, 170.1 pūtasyāṃśaḥ kṣīrato 'ṃśastathāṃśau bhārgān niryāsād dvau varāyās trayo 'ṃśāḥ /
AHS, Utt., 40, 18.2 tat siddhapūtaṃ cūrṇasya pṛthak prasthena yojayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 154.2 yuṣmatsmaraṇapūto 'yaṃ janaḥ kiṃ kurutām iti //
BKŚS, 17, 83.2 śātakumbhamayaiḥ pūtaṃ gaṅgāmbhaḥkalaśair iva //
BKŚS, 20, 369.2 apavanta nabhasvanto gaṅgātāṇḍavahetavaḥ //
BKŚS, 22, 101.2 durmanāyitasaṃbandhī pūtam āhāram āharat //
Daśakumāracarita
DKCar, 2, 2, 38.1 dharmapūte ca manasi nabhasīva na jātu rajo 'nuṣajyate //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kirātārjunīya
Kir, 18, 37.2 parito duritāni yaḥ punīte śiva tasmai pavanātane namas te //
Kumārasaṃbhava
KumSaṃ, 1, 28.2 saṃskāravatyeva girā manīṣī tayā sa pūtaś ca vibhūṣitaś ca //
KumSaṃ, 1, 51.2 ṛte kṛśānor na hi mantrapūtam arhanti tejāṃsy aparāṇi havyam //
KumSaṃ, 6, 57.1 avaimi pūtam ātmānaṃ dvayenaiva dvijottamāḥ /
KumSaṃ, 6, 69.2 punanti lokān puṇyatvāt kīrtayaḥ saritaś ca te //
KumSaṃ, 7, 90.2 saṃskārapūtena varaṃ vareṇyaṃ vadhūṃ sukhagrāhyanibandhanena //
Kūrmapurāṇa
KūPur, 1, 1, 101.2 ārādhayāmāsa paraṃ bhāvapūtaḥ samāhitaḥ //
KūPur, 1, 29, 36.1 durlabhā tapasā cāpi pūtasya parameśvari /
KūPur, 1, 29, 51.2 vārāṇasīṃ samāsādya punāti sakalaṃ naraḥ //
KūPur, 1, 32, 3.2 cakāra bhāvapūtātmā snānaṃ snānavidhānavit //
KūPur, 1, 32, 30.2 ekaikaśaḥ kṛtaṃ viprāḥ punātyāsaptamaṃ kulam //
KūPur, 1, 37, 3.2 sarvapāpavinirmuktaḥ punātyāsaptamaṃ kulam /
KūPur, 2, 11, 71.2 bahavo 'nena yogena pūtā madbhāvamāgatāḥ //
KūPur, 2, 13, 15.1 hṛdgābhiḥ pūyate vipraḥ kaṇṭhyābhiḥ kṣatriyaḥ śuciḥ /
KūPur, 2, 14, 42.2 prāṇāyāmaistribhiḥ pūtastata oṅkāramarhati //
KūPur, 2, 18, 5.1 prātaḥsnānena pūyante ye 'pi pāpakṛto janāḥ /
KūPur, 2, 18, 8.2 prātaḥsnānena pāpāni pūyante nātra saṃśayaḥ //
KūPur, 2, 18, 50.1 pavitrapāṇiḥ pūtātmā śuklāmbaradharottaraḥ /
KūPur, 2, 18, 62.2 bhāvapūtastadavyaktaṃ dhyāyan vai viṣṇumavyayam //
KūPur, 2, 18, 96.2 ārādhayenmahādevaṃ bhāvapūto maheśvaram //
KūPur, 2, 27, 4.1 phalamūlāni pūtāni nityamāhāramāharet /
KūPur, 2, 28, 18.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
KūPur, 2, 28, 18.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
KūPur, 2, 28, 18.2 satyapūtāṃ vaded vāṇīṃ manaḥpūtaṃ samācaret //
KūPur, 2, 28, 18.2 satyapūtāṃ vaded vāṇīṃ manaḥpūtaṃ samācaret //
KūPur, 2, 32, 10.1 snātvāśvamedhāvabhṛthe pūtaḥ syādathavā dvijaḥ /
KūPur, 2, 34, 3.2 ekaikaśo muniśreṣṭhāḥ punātyāsaptamaṃ kulam //
KūPur, 2, 34, 6.2 dadāti yat kiṃcid api punātyubhayataḥ kulam //
KūPur, 2, 34, 40.2 pūyate pātakaiḥ sarvaiḥ śakreṇa saha modate //
KūPur, 2, 36, 31.2 kulānyubhayataḥ sapta punātīti śrutirmama //
KūPur, 2, 37, 144.2 bahavo 'nena yogena pūtā madbhāvamāgatāḥ //
KūPur, 2, 38, 8.2 sadyaḥ punāti gāṅgeyaṃ darśanādeva nārmadam //
Liṅgapurāṇa
LiPur, 1, 25, 23.1 rudreṇa pavamānena tvaritākhyena mantravit /
LiPur, 1, 26, 15.2 pitṛyajñaṃ ca pūtātmā yajñakarmaparāyaṇaḥ //
LiPur, 1, 77, 32.2 yaḥ kuryādvastrapūtena gandhagomayavāriṇā //
LiPur, 1, 78, 1.2 vastrapūtena toyena kāryaṃ caivopalepanam /
LiPur, 1, 78, 2.1 āpaḥ pūtā bhavantyetā vastrapūtāḥ samuddhṛtāḥ /
LiPur, 1, 78, 2.1 āpaḥ pūtā bhavantyetā vastrapūtāḥ samuddhṛtāḥ /
LiPur, 1, 78, 3.2 adbhiḥ kāryāṇi pūtābhiḥ sarvakāryaprasiddhaye //
LiPur, 1, 78, 4.2 yatpāpaṃ sakalaṃ cādbhir apūtābhiś ciraṃ labhet //
LiPur, 1, 78, 7.1 tasmātsarvaprayatnena vastrapūtaṃ samācaret /
LiPur, 1, 78, 12.2 tasmātsarvaprayatnena vastrapūtena vāriṇā //
LiPur, 1, 79, 10.2 jalaiḥ pūtaistathā pīṭhe devamāvāhya bhaktitaḥ //
LiPur, 1, 83, 32.1 raktaśālyannamadhvā cādbhiḥ pūtaṃ ghṛtādibhiḥ /
LiPur, 1, 86, 140.1 udeti sūryo bhītaś ca pavate vāta eva ca /
LiPur, 1, 88, 82.1 āpaḥ pūtāḥ sakṛtprāśya tūṣṇīṃ hutvā hyupāviśan /
LiPur, 1, 89, 7.1 cakṣuḥpūtaṃ carenmārgaṃ vastrapūtaṃ jalaṃ pibet /
LiPur, 1, 89, 7.1 cakṣuḥpūtaṃ carenmārgaṃ vastrapūtaṃ jalaṃ pibet /
LiPur, 1, 89, 7.2 satyapūtaṃ vadedvākyaṃ manaḥpūtaṃ samācaret //
LiPur, 1, 89, 7.2 satyapūtaṃ vadedvākyaṃ manaḥpūtaṃ samācaret //
LiPur, 1, 89, 8.2 ekāhaṃ tatsamaṃ jñeyam apūtaṃ yajjalaṃ bhavet //
LiPur, 1, 89, 9.1 apūtodakapāne tu japecca śatapañcakam /
LiPur, 1, 89, 50.1 uddhṛtānuṣṇaphenābhiḥ pūtābhir vastracakṣuṣā /
LiPur, 2, 22, 15.1 āpaḥ punantu madhyāhne mantrācamanamucyate /
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 28, 59.1 agna āyūṃṣi pavasa āsuvor jamiṣaṃ ca naḥ /
LiPur, 2, 28, 59.5 agne pavasva svapā asme varcaḥ suvīryam /
Matsyapurāṇa
MPur, 16, 45.1 varṇayanbhojayedannaṃ miṣṭaṃ pūtaṃ ca sarvadā /
MPur, 22, 16.1 yaḥ prayāti sa pūtātmā nārāyaṇapadaṃ vrajet /
MPur, 43, 52.3 yathāvat sviṣṭapūtātmā svargaloke mahīyate //
MPur, 53, 19.3 śivaloke sa pūtātmā kalpamekaṃ vasennaraḥ //
MPur, 58, 55.2 sa yāti rudrālayamāśu pūtaḥ kalpānanekāndivi modate ca //
MPur, 103, 17.2 adyāhaṃ pūtadeho'smi yattvayā saha darśanam //
MPur, 104, 15.2 avagāhya ca pītvā tu punātyāsaptamaṃ kulam //
MPur, 108, 26.1 avagāhya ca pītvā ca punātyāsaptamaṃ kulam /
MPur, 116, 19.1 labhante yatra pūtāṅgā devebhyaḥ pratimānitāḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 194.2 satyena vāyuḥ pavate satyenāpaḥ sravanti ca //
Nāṭyaśāstra
NāṭŚ, 2, 63.1 mantrapūtaṃ ca taddeyaṃ nāṭyācāryeṇa dhīmatā /
NāṭŚ, 3, 2.2 mantrapūtena toyena prokṣitāṅgo niśāgame //
NāṭŚ, 3, 47.2 mantrapūtamimaṃ sarvaṃ pratigṛhṇīṣva me balim //
NāṭŚ, 3, 48.2 pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ //
NāṭŚ, 3, 49.2 pragṛhyatāṃ balirdeva mantrapūto mayārpitaḥ //
NāṭŚ, 3, 55.2 mantrapūtamimaṃ devyaḥ pratigṛhṇantu me balim //
NāṭŚ, 3, 56.2 pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ //
NāṭŚ, 3, 59.2 pragṛhyatāmeṣa balirmantrapūto mayodyataḥ //
NāṭŚ, 3, 66.2 pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ //
NāṭŚ, 3, 71.2 mantrapūtamimaṃ samyakpratigṛhṇantu me balim //
NāṭŚ, 3, 86.2 mantrapūtena toyena punarabhyukṣya tānvadet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 77.2 ekāhāt tadavāpnoti apūtajalasaṃgrahī //
PABh zu PāśupSūtra, 1, 9, 78.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
PABh zu PāśupSūtra, 1, 9, 78.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
PABh zu PāśupSūtra, 1, 9, 78.2 satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret //
PABh zu PāśupSūtra, 1, 9, 78.2 satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret //
PABh zu PāśupSūtra, 1, 9, 79.2 tasmād apūtam udakaṃ nopayuñjīta yogavit //
PABh zu PāśupSūtra, 4, 1, 19.2 vedavit punate pārtha niyuktaḥ paṅktimūrdhani //
PABh zu PāśupSūtra, 4, 1, 20.1 tathā ca vedavit paṅktimātmavit punate dvijaḥ /
PABh zu PāśupSūtra, 4, 1, 20.2 ānantyaṃ punate vidvān nābhātvaṃ yo na paśyati //
Suśrutasaṃhitā
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 10, 15.1 tasmāt prathame 'hni madhusarpiranantamiśraṃ mantrapūtaṃ trikālaṃ pāyayet dvitīye lakṣmaṇāsiddhaṃ sarpiḥ tṛtīye ca tataḥ prāṅnivāritastanyaṃ madhusarpiḥ svapāṇitalasaṃmitaṃ dvikālaṃ pāyayet //
Su, Cik., 13, 25.1 mantrapūtasya tailasya pibenmātrāṃ yathābalam /
Su, Utt., 35, 8.2 mantrapūtābhir adbhiśca tatraiva snapanaṃ hitam //
Su, Utt., 52, 43.2 droṇe jalasyāḍhakasaṃyute ca kvāthe kṛte pūtacaturthabhāge //
Su, Utt., 58, 61.1 droṇāvaśiṣṭaṃ tat pūtaṃ pacettena ghṛtāḍhakam /
Vaikhānasadharmasūtra
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
Viṣṇupurāṇa
ViPur, 1, 13, 29.1 ity uktvā mantrapūtais taiḥ kuśair munigaṇā nṛpam /
ViPur, 4, 2, 25.2 tasyāṃ ca madhyamadhyarātrinivṛttāyāṃ mantrapūtajalapūrṇaṃ kalaśaṃ vedimadhye niveśya te munayaḥ suṣupuḥ //
ViPur, 4, 2, 27.2 tacca kalaśajalam aparimeyamāhātmyaṃ mantrapūtaṃ papau //
ViPur, 4, 2, 28.1 prabuddhāśca ṛṣayaḥ papracchuḥ kenaitan mantrapūtaṃ vāri pītam //
ViPur, 5, 12, 26.2 ājagāmātha gopīnāṃ dṛṣṭipūtena vartmanā //
Viṣṇusmṛti
ViSmṛ, 8, 14.1 sākṣiṇaś ca satyena pūyante //
ViSmṛ, 24, 29.1 brāhmīputraḥ puruṣān ekaviṃśatiṃ punīte //
ViSmṛ, 48, 14.1 saptarātraṃ pītvā mahāpātakinām anyatamaṃ punāti //
ViSmṛ, 48, 19.2 sarve punīta me pāpaṃ yan me kiṃcana duṣkṛtam //
ViSmṛ, 48, 21.2 mātāpitror aśuśrūṣāṃ tat punīdhvaṃ yavā mama //
ViSmṛ, 48, 22.2 caurasyānnaṃ navaśrāddhaṃ punīdhvaṃ ca yavā mama //
ViSmṛ, 48, 23.3 brāhmaṇānāṃ parīvādaṃ punīdhvaṃ ca yavā mama //
ViSmṛ, 49, 3.1 vratam etat saṃvatsaraṃ kṛtvā pāpebhyaḥ pūto bhavati //
ViSmṛ, 55, 2.1 sravantīm āsādya snātaḥ pratyahaṃ ṣoḍaśa prāṇāyāmān salakṣaṇān kṛtvaikakālaṃ haviṣyāśī māsena brahmahā pūto bhavati //
ViSmṛ, 55, 4.1 vratenāghamarṣaṇena ca surāpaḥ pūto bhavati //
ViSmṛ, 56, 2.1 yeṣāṃ japyaiśca homaiśca dvijātayaḥ pāpebhyaḥ pūyante //
ViSmṛ, 56, 27.2 etāni gītāni punanti jantūn jātismaratvaṃ labhate yadīcchet //
ViSmṛ, 64, 42.2 nityasnānena pūyante ye 'pi pāpakṛto narāḥ //
ViSmṛ, 83, 9.1 tīrthapūtaḥ //
ViSmṛ, 83, 10.1 yajñapūtaḥ //
ViSmṛ, 83, 11.1 tapaḥpūtaḥ //
ViSmṛ, 83, 12.1 satyapūtaḥ //
ViSmṛ, 83, 13.1 mantrapūtaḥ //
ViSmṛ, 85, 3.1 puṣkare snānamātrāt sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 89, 3.1 tasmāt tu kārttikaṃ māsaṃ bahiḥsnāyī gāyatrījapanirataḥ sakṛd eva haviṣyāśī saṃvatsarakṛtāt pāpāt pūto bhavati //
ViSmṛ, 90, 6.1 māghī maghāyutā cet tasyāṃ tilaiḥ śrāddhaṃ kṛtvā pūto bhavati //
ViSmṛ, 90, 10.1 vaiśākhī viśākhāyutā cet tasyāṃ brāhmaṇasaptakaṃ kṣaudrayuktais tilaiḥ saṃtarpya dharmarājānaṃ prīṇayitvā pāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 17.1 vaiśākhaśuklatṛtīyāyām upoṣito 'kṣataiḥ śrīvāsudevam abhyarcya tān eva hutvā dattvā ca sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 19.1 pauṣyāṃ samatītāyāṃ kṛṣṇapakṣadvādaśyāṃ sopavāsas tilaiḥ snātas tilodakaṃ dattvā tilair vāsudevam abhyarcya tān eva hutvā dattvā bhuktvā ca pāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 28.1 sarvāṃ caturdaśīṃ nadījale snātvā dharmarājānaṃ pūjayitvā sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 92, 4.1 gocarmamātrām api bhuvaṃ pradāya sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 96, 14.1 dṛṣṭipūtaṃ nyaset pādam //
ViSmṛ, 96, 15.1 vastrapūtaṃ jalam ādadyāt //
ViSmṛ, 96, 16.1 satyapūtaṃ vadet //
ViSmṛ, 96, 17.1 manaḥpūtam ācaret //
Yājñavalkyasmṛti
YāSmṛ, 1, 58.2 tajjaḥ punāty ubhayataḥ puruṣān ekaviṃśatim //
YāSmṛ, 1, 59.2 caturdaśa prathamajaḥ punāty uttarajaś ca ṣaṭ //
YāSmṛ, 1, 203.2 yācitenāpi dātavyaṃ śraddhāpūtaṃ svaśaktitaḥ //
YāSmṛ, 1, 281.2 tena tvām abhiṣiñcāmi pāvamānyaḥ punantu te //
Śatakatraya
ŚTr, 3, 82.2 yuktaṃ kevalam etad eva sudhiyāṃ yajjahnukanyāpayaḥpūtāgrāvagirīndrakandarataṭīkuñje nivāsaḥ kvacit //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 15.2 sadyaḥ punanty upaspṛṣṭāḥ svardhunyāpo 'nusevayā //
BhāgPur, 1, 5, 33.2 tadeva hy āmayaṃ dravyaṃ na punāti cikitsitam //
BhāgPur, 1, 8, 2.2 āplutā haripādābjarajaḥpūtasarijjale //
BhāgPur, 1, 18, 21.2 seśaṃ punātyanyatamo mukundāt ko nāma loke bhagavatpadārthaḥ //
BhāgPur, 1, 19, 6.2 punāti lokān ubhayatra seśān kastāṃ na seveta mariṣyamāṇaḥ //
BhāgPur, 1, 19, 8.1 tatropajagmurbhuvanaṃ punānā mahānubhāvā munayaḥ saśiṣyāḥ /
BhāgPur, 1, 19, 8.2 prāyeṇa tīrthābhigamāpadeśaiḥ svayaṃ hi tīrthāni punanti santaḥ //
BhāgPur, 2, 2, 37.2 punanti te viṣayavidūṣitāśayaṃ vrajanti taccaraṇasaroruhāntikam //
BhāgPur, 3, 2, 20.2 netraiḥ pibanto nayanābhirāmaṃ pārthāstrapūtaḥ padam āpur asya //
BhāgPur, 3, 5, 4.2 hṛdi sthito yacchati bhaktipūte jñānaṃ satattvādhigamaṃ purāṇam //
BhāgPur, 3, 12, 3.2 bhagavaddhyānapūtena manasānyāṃ tato 'sṛjat //
BhāgPur, 3, 16, 6.1 yasyāmṛtāmalayaśaḥśravaṇāvagāhaḥ sadyaḥ punāti jagad āśvapacād vikuṇṭhaḥ /
BhāgPur, 3, 16, 9.2 viprāṃs tu ko na viṣaheta yadarhaṇāmbhaḥ sadyaḥ punāti sahacandralalāmalokān //
BhāgPur, 4, 7, 33.3 taṃ nas tvaṃ śavaśayanābhaśāntamedhaṃ yajñātman nalinarucā dṛśā punīhi //
BhāgPur, 10, 1, 16.1 vāsudevakathāpraśnaḥ puruṣāṃstrīnpunāti hi /
BhāgPur, 11, 2, 12.2 sadyaḥ punāti saddharmo devaviśvadruho 'pi hi //
BhāgPur, 11, 6, 13.2 svargāya sādhuṣu khaleṣv itarāya bhūman padaḥ punātu bhagavan bhajatām aghaṃ naḥ //
BhāgPur, 11, 7, 44.2 muniḥ punāty apāṃ mitram īkṣopasparśakīrtanaiḥ //
BhāgPur, 11, 14, 21.2 bhaktiḥ punāti manniṣṭhā śvapākān api sambhavāt //
BhāgPur, 11, 14, 24.2 vilajja udgāyati nṛtyate ca madbhaktiyukto bhuvanaṃ punāti //
BhāgPur, 11, 18, 16.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ pibej jalam /
BhāgPur, 11, 18, 16.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ pibej jalam /
BhāgPur, 11, 18, 16.2 satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret //
BhāgPur, 11, 18, 16.2 satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret //
Bhāratamañjarī
BhāMañj, 1, 156.1 tataḥ prabhṛti darbhāṇāṃ pūtatāṃ havyakavyayoḥ /
BhāMañj, 6, 419.2 jajvāla cāpakreṅkāramantrapūta ivānalaḥ //
BhāMañj, 11, 46.2 lokānāṃ śastrapūtānāṃ na pāpaṃ gurughātinām //
BhāMañj, 13, 285.1 munayo mantrapūtaistaṃ jaghnurvajraśitaiḥ kuśaiḥ /
BhāMañj, 13, 461.1 tasminsamyakpraṇihite rakṣāyai pūtatejasi /
BhāMañj, 13, 631.1 aśvamedhena vidhivatpūtātmā so 'tha bhūpatiḥ /
BhāMañj, 13, 1419.1 yājināṃ tīrthapūtānāṃ viduṣāṃ satyavādinām /
BhāMañj, 13, 1426.2 jahnukanyāpayaḥpūtaṃ yadi puṇyavatāṃ vapuḥ //
BhāMañj, 19, 2.1 muniḥ punātu vo vyāsaḥ sadā saṃnihitā sukhe /
Garuḍapurāṇa
GarPur, 1, 35, 11.2 pūtaṃ bhavati tatsarvaṃ gāyattryā na paraṃ viduḥ //
GarPur, 1, 36, 4.2 āpaḥ punantu madhyāhne upaspṛśya yathāvidhi //
GarPur, 1, 48, 26.2 akṣatān vikiret paścād astrapūtān samantataḥ //
GarPur, 1, 50, 3.2 prātaḥsnānena pūyante ye 'pi pāpakṛto janāḥ //
GarPur, 1, 83, 52.2 punāty ā saptamaṃ caiva kulaṃ nāstyatra saṃśayaḥ //
GarPur, 1, 95, 7.2 tajjaḥ punātyubhayataḥ puruṣon ekaviṃśatim //
GarPur, 1, 95, 8.2 caturdaśa prathamajaḥ punātyuttarajaśca ṣaṭ //
GarPur, 1, 98, 4.2 yācitenāpi dātavyaṃ śraddhāpūtaṃ tu śaktitaḥ //
GarPur, 1, 100, 7.1 tena tvāmabhiṣiñcāmi pāvamānyaḥ punantu te /
Gītagovinda
GītGov, 1, 40.1 sphuradatimuktalatāparirambhaṇamukulitapulakitacūte vṛndāvanavipine parisaraparigatayamunājalapūte /
Kathāsaritsāgara
KSS, 2, 1, 10.2 mantrapūtaṃ caruṃ rājñīṃ prāśayanmunisattamaḥ //
KSS, 3, 4, 61.2 jāhnavījalapūto yaḥ sa praśasyatamo mataḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 96.2 kālena tīrthasalilāni punanti pāpaṃ pādodakaṃ bhagavataḥ prapunāti sadyaḥ //
KAM, 1, 223.2 api sarṣapamātreṇa punāty ā saptamaṃ kulam //
Mātṛkābhedatantra
MBhT, 10, 20.1 sa pūtaḥ sarvapāpebhyo yadi caikākṣaraṃ śrutam /
MBhT, 14, 16.1 ātmocchiṣṭaṃ mahāpūtaṃ tanmukhāt paramāmṛtam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 3.0 dīkṣāpūtā gaṇapatiguror maṇḍale janmavantaḥ siddhā mantrais taruṇadinakṛnmaṇḍalodbhāsidehāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 13.1 uktaṃ hi śrīmanmataṃgake agnihotrādibhiḥ pūtās tathā cāndrāyaṇādibhiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 11.1, 3.3 punanti khalayajñena karṣakā nātra saṃśayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 287.1 mantrapūtaṃ sthitaṃ kāye yasya yajñopavītakam /
Rasamañjarī
RMañj, 6, 199.1 piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin /
Rasaratnākara
RRĀ, R.kh., 10, 2.1 dhattūrabījacūrṇāni vastrapūtāni kārayet /
RRĀ, R.kh., 10, 3.1 sutaptaṃ vastrapūtaṃ ca pātayet tailamāharet /
RRĀ, R.kh., 10, 81.0 daśamūlakvāthe uṣṇe pūte gugguluṃ parikṣipyāloḍya ca vastrapūtaṃ vidhāya caṇḍātape viśoṣya ghṛtaṃ dattvā piṇḍitavyam //
RRĀ, R.kh., 10, 81.0 daśamūlakvāthe uṣṇe pūte gugguluṃ parikṣipyāloḍya ca vastrapūtaṃ vidhāya caṇḍātape viśoṣya ghṛtaṃ dattvā piṇḍitavyam //
RRĀ, Ras.kh., 3, 62.2 etāsāṃ vastrapūtaiśca dravairmardyaṃ dinatrayam //
RRĀ, V.kh., 10, 44.1 grāhyaṃ tailāvaśeṣaṃ tu vastrapūtaṃ surakṣayet /
RRĀ, V.kh., 10, 73.2 vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake //
RRĀ, V.kh., 10, 80.2 vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet //
RRĀ, V.kh., 14, 8.2 vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet //
RRĀ, V.kh., 19, 2.2 vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet //
RRĀ, V.kh., 19, 75.2 paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam //
RRĀ, V.kh., 19, 76.2 vastrapūtaṃ tu tatsarvaṃ pacetpādāvaśeṣitam //
Rasendracintāmaṇi
RCint, 3, 66.2 vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet /
RCint, 6, 58.1 puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /
RCint, 8, 65.1 triphalāyā rase pūte tadākṛṣya tu nirvapet /
RCint, 8, 229.2 tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam /
Rasendrasārasaṃgraha
RSS, 1, 170.2 cūrṇodake pṛthaktaile tasminpūte na doṣakṛt //
RSS, 1, 373.1 ciñcāpatrarase karṣe vastrapūte paladvayam /
Rasādhyāya
RAdhy, 1, 309.2 vartayitvā raso grāhyo vastrapūto hi nirmalaḥ //
Rasārṇava
RArṇ, 12, 186.3 ṣaṇmāsena tathā vallīṃ mantrapūtena rakṣayet //
Rājanighaṇṭu
RājNigh, Pipp., 89.2 tridoṣaśamanaṃ pūtaṃ vraṇadoṣavibandhajit //
RājNigh, Kar., 151.2 kāsavātakrimivamibhūtāpahāriṇī pūtā //
RājNigh, Pānīyādivarga, 24.1 sarasvatījalaṃ svādu pūtaṃ sarvarujāpaham /
RājNigh, Pānīyādivarga, 34.1 kārṣṇyaṃ jāḍyakaraṃ svādu pūtaṃ pittāsrakopanam /
RājNigh, Māṃsādivarga, 24.0 apūtaṃ gobhavaṃ kravyaṃ guru vātakaphapradam //
Skandapurāṇa
SkPur, 11, 7.2 tīrthābhiṣekapūtātmā pare tapasi saṃsthitaḥ //
SkPur, 12, 63.2 sa dehabhedaṃ samavāpya pūto bhavedgaṇastasya kumāratulyaḥ //
Ānandakanda
ĀK, 1, 2, 155.2 ekādaśena rudreṇa pavamānena pārvati //
ĀK, 1, 3, 81.1 kṛtakṛtyo'smi pūto'smi tīrṇasaṃsārasāgaraḥ /
ĀK, 1, 4, 339.2 ātape tadvastrapūtaṃ lohapātre dravaṃ pacet //
ĀK, 1, 4, 347.2 gomūtre nikṣipettacca vastrapūtaṃ ca kārayet //
ĀK, 1, 16, 123.2 tvāmevāhaṃ khaniṣyāmi mantrapūtena pāṇinā //
ĀK, 1, 17, 32.1 vāri pūtaṃ viṣaṃ tvalpaṃ viṇmūtrotsarjanātparam /
ĀK, 1, 20, 193.1 saphalaṃ jīvitaṃ tasya pūtaṃ tadubhayaṃ kulam /
ĀK, 2, 1, 337.2 pūtaṃ nasyāttridoṣaghnaṃ vraṇadoṣavibandhajit //
Śukasaptati
Śusa, 17, 1.4 dṛṣṭipūtaṃ nyasetpādaṃ vastrapūtaṃ jalaṃ pibet /
Śusa, 17, 1.4 dṛṣṭipūtaṃ nyasetpādaṃ vastrapūtaṃ jalaṃ pibet /
Śusa, 17, 1.5 satyapūtaṃ vadedvākyaṃ manaḥpūtaṃ samācaret //
Śusa, 17, 1.5 satyapūtaṃ vadedvākyaṃ manaḥpūtaṃ samācaret //
Śyainikaśāstra
Śyainikaśāstra, 5, 57.1 eṣāṃ cūrṇaṃ vastrapūtamajākṣīrasamanvitam /
Abhinavacintāmaṇi
ACint, 1, 81.1 śuṣkaṃ piṣṭaṃ vastrapūtaṃ cūrṇaṃ tat parikīrtitam /
ACint, 1, 120.2 pūtaṃ tridoṣopaśamaṃ karoti viḍbandhanaṃ svādurasaṃ vraṇaghnam //
Bhāvaprakāśa
BhPr, 7, 3, 135.2 tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 65.2 abhyarcya mahataḥ pāpāt pūtaḥ śivam avāptavān //
GokPurS, 5, 34.2 tasya vai pitaraḥ sarve pūtā nirvāṇam āpnuyuḥ //
GokPurS, 12, 48.2 mantrapūtaṃ jalaṃ vipra pāpahānir abhūt tataḥ //
Haribhaktivilāsa
HBhVil, 1, 106.3 seśaṃ punāty anyatamo mukundāt ko nāma loke bhagavatpadārthaḥ //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 3, 8.2 ācārahīnaṃ na punanti vedāḥ yadyapy adhītāḥ saha ṣaḍbhir aṅgaiḥ /
HBhVil, 3, 246.3 nityasnānena pūyante api pāpakṛto narāḥ //
HBhVil, 3, 252.3 prātaḥsnānena pāpāni pūyante nātra saṃśayaḥ //
HBhVil, 3, 298.3 kālena tīrthasalilāni punanti pāpaṃ pādodakaṃ bhagavataḥ prapunāti sadyaḥ //
HBhVil, 4, 34.2 kārttike tu viśeṣeṇa punāty ā saptamaṃ kulam //
HBhVil, 4, 118.2 āpaḥ svayaṃ sadā pūtā vahnitaptā viśeṣataḥ /
HBhVil, 4, 227.3 gopīcandanasamparkāt pūto bhavati tatkṣaṇāt //
HBhVil, 5, 83.2 api brahmahaṇaṃ sākṣāt punanty aharahaḥ kṛtāḥ //
HBhVil, 5, 127.1 yaḥ kuryāt tattvavinyāsaṃ sa pūto bhavati dhruvam /
Kokilasaṃdeśa
KokSam, 1, 25.2 ruddhābhogā dvijavaravidhisnānapūtaistaṭākair draṣṭavyāste tadanu saritaṃ dakṣiṇenāgrahārāḥ //
KokSam, 1, 77.2 tāmuttīrṇaḥ saritamamṛtasyandimākandavṛndān deśān pūtān pata guṇagaṇairnetranārāyaṇīyaiḥ //
Mugdhāvabodhinī
MuA zu RHT, 16, 8.2, 2.0 tatsiddhatailaṃ paṭagālitaṃ vastrapūtaṃ gṛhītvā tadanu tatpaścāt //
MuA zu RHT, 17, 1.2, 1.2 tathā parocitāḥ pūtā bhavantyamarajā giraḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 22.1 savrataḥ satrapūtaś ca āhitāgniś ca yo dvijaḥ /
ParDhSmṛti, 5, 5.2 praṇipatya bhavet pūto vipraiś cakṣurnirīkṣitaḥ //
ParDhSmṛti, 8, 6.2 prāyaścittī bhavet pūtaḥ kilbiṣaṃ parṣadi vrajet //
ParDhSmṛti, 11, 33.2 pañcagavyam ṛcā pūtaṃ sthāpayed agnisaṃnidhau //
ParDhSmṛti, 12, 22.1 bhāskarasya karaiḥ pūtaṃ divā snānaṃ praśasyate /
ParDhSmṛti, 12, 31.1 kuśaiḥ pūtaṃ tu yat snānaṃ kuśenopaspṛśed dvijaḥ /
Rasakāmadhenu
RKDh, 1, 2, 25.1 śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt /
Rasasaṃketakalikā
RSK, 1, 9.1 vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani /
RSK, 4, 68.1 cūrṇitaṃ vastrapūtaṃ ca lohapātre punaḥ pacet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 65.2 mriyanti revājalapūtakāyāḥ śivārcane keśavabhāvayuktāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 67.1 bhramanti ye tīramupetya devyās trikāladevārcanasatyapūtāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 27.1 narmadātoyapūtena bhasmanoddhūlayanti ye /
SkPur (Rkh), Revākhaṇḍa, 12, 9.1 nadyaśca pūtā vimalā bhavanti tvāṃ devi samprāpya na saṃśayo 'tra /
SkPur (Rkh), Revākhaṇḍa, 13, 34.2 snātvā ca mantrapūtābhiratha cādbhir jitavratāḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 6.2 sadyaḥ punāti gāṅgeyaṃ darśanādeva nārmadam //
SkPur (Rkh), Revākhaṇḍa, 29, 4.1 anumodito vā viprendra punātīti śrutaṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 36, 8.1 punarbhūtvā tu pūtastvaṃ dāruko nāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 30.2 nirgato bahubhiḥ sārddhaṃ pavamānaḥ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 31.1 sa pūtaśca bhavetsākṣāt sabāhyābhyantaro nṛpa /
SkPur (Rkh), Revākhaṇḍa, 56, 112.1 śrāddhaṃ cakruḥ prayatnena śraddhayā pūtacetasā /
SkPur (Rkh), Revākhaṇḍa, 57, 26.2 karmaṇā tena pūtastvaṃ sadgatiṃ prāpsyasi dhruvam //
SkPur (Rkh), Revākhaṇḍa, 60, 31.1 nadyaśca pūtā vimalā bhavanti tvāṃ devi samprāpya na saṃśayo 'tra /
SkPur (Rkh), Revākhaṇḍa, 82, 2.2 narmadātaṭamāśritya pūto jāto hutāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 103.2 surāpānaṃ tathā cānyattiladhenuḥ punāti hi //
SkPur (Rkh), Revākhaṇḍa, 104, 7.1 tena dānena pūtātmā mṛtaḥ svargamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 125, 23.1 tena pūtaśarīrāste mantreṇa gatapātakāḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 11.1 mantrapūtaṃ mahābhāga dadyād arghyaṃ vicakṣaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 18.1 te pūrṇakāryāḥ puruṣāḥ pṛthivyāṃ te svāṅgapātādbhuvanaṃ punanti /
SkPur (Rkh), Revākhaṇḍa, 154, 7.1 tena puṇyena pūtātmā prāṇatyāgāddivaṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 166, 7.2 pūjayet parayā bhaktyā śraddhāpūtena cetasā //
SkPur (Rkh), Revākhaṇḍa, 171, 35.2 idaṃ jalaṃ mantrapūtaṃ kasminsthāne kṣipāmyaham /
SkPur (Rkh), Revākhaṇḍa, 180, 67.1 pūtātmā tena puṇyena rudralokaṃ sa gacchati /
SkPur (Rkh), Revākhaṇḍa, 189, 28.1 tīrthapañcakapūtasya vaiṣṇavasya viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 206, 5.1 tena dānotthapuṇyena pūtātmāno narādhipa /
SkPur (Rkh), Revākhaṇḍa, 215, 2.2 tena puṇyena pūtātmā labhed gāṇeśvarīṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 222, 13.3 rudralokam avāpnoti punāty ā saptamaṃ kulam //
Sātvatatantra
SātT, 4, 63.2 punāti sarvabhuvanaṃ hṛdisthenācyutena saḥ //
Uḍḍāmareśvaratantra
UḍḍT, 14, 21.2 imaṃ mantraṃ śuklapratipadam ārabhya pūrṇimāparyantaṃ sahasraikaṃ trisaṃdhyaṃ japet pratyahaṃ pūtaṃ jalaṃ saghṛtaṃ bhaktapiṇḍaṃ harmyopari rātrau dadyāt trailokye yādṛśī tādṛśī vārttā sādhakasya karṇe bhūtabhaviṣyādikaṃ ca kathayati //
Yogaratnākara
YRā, Dh., 360.2 kariṣāgnau pacedyāmaṃ vastrapūtaṃ viṣaṃ śuci //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 2, 5.0 agna āyūṃṣy agne pavasva //
ŚāṅkhŚS, 15, 12, 5.2 etena ha pūtaḥ savam aśnute //
ŚāṅkhŚS, 15, 15, 6.1 pavitreṇa punīhi mā śukreṇa deva dīdyat /
ŚāṅkhŚS, 16, 4, 2.2 athāsyai madhyam ejati śīte vāte punann iva /