Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 35, 4.1 samānāṃ māsām ṛtubhiṣ ṭvā vayaṃ saṃvatsarasya payasā piparmi /
AVŚ, 4, 33, 8.1 sa naḥ sindhum iva nāvāti parṣa svastaye /
AVŚ, 5, 26, 5.1 chandāṃsi yajñe marutaḥ svāhā māteva putraṃ pipṛteha yuktāḥ //
AVŚ, 5, 28, 5.1 bhūmiṣ ṭvā pātu haritena viśvabhṛd agniḥ pipartv ayasā sajoṣāḥ /
AVŚ, 6, 34, 1.2 sa naḥ parṣad ati dviṣaḥ //
AVŚ, 6, 34, 2.2 sa naḥ parṣad ati dviṣaḥ //
AVŚ, 6, 34, 3.2 sa naḥ parṣad ati dviṣaḥ //
AVŚ, 6, 34, 4.2 sa naḥ parṣad ati dviṣaḥ //
AVŚ, 6, 34, 5.2 sa naḥ parṣad ati dviṣaḥ //
AVŚ, 6, 53, 1.1 dyauś ca ma idaṃ pṛthivī ca pracetasau śukro bṛhan dakṣiṇayā pipartu /
AVŚ, 7, 20, 4.2 tenā no yajñaṃ pipṛhi viśvavāre rayiṃ no dhehi subhage suvīram //
AVŚ, 7, 35, 1.2 idaṃ rāṣṭraṃ pipṛhi saubhagāya viśva enam anu madantu devāḥ //
AVŚ, 7, 63, 1.2 sa naḥ parṣad ati durgāṇi viśvā kṣāmad devo 'ti duritāny agniḥ //
AVŚ, 7, 79, 1.2 tenā no yajñaṃ pipṛhi viśvavāre rayiṃ no dhehi subhage suvīram //
AVŚ, 8, 1, 17.2 ut tvā mṛtyor oṣadhayaḥ somarājñīr apīparan //
AVŚ, 8, 1, 19.1 ut tvā mṛtyor apīparaṃ saṃ dhamantu vayodhasaḥ /
AVŚ, 8, 2, 9.1 devānāṃ hetiḥ pari tvā vṛṇaktu pārayāmi tvā rajasa ut tvā mṛtyor apīparam /
AVŚ, 9, 1, 5.2 taṃ jātaṃ taruṇaṃ piparti mātā sa jāto viśvā bhuvanā vi caṣṭe //
AVŚ, 9, 10, 23.2 garbho bhāraṃ bharaty ā cid asyā ṛtaṃ piparti anṛtaṃ ni pāti //
AVŚ, 12, 1, 12.2 tāsu no dhehy abhi naḥ pavasva mātā bhūmiḥ putro ahaṃ pṛthivyāḥ parjanyaḥ pitā sa u naḥ pipartu //