Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 21, 20.0 sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati bahu vā etasmin navarātre kiṃca kiṃca vāraṇaṃ kriyate śāntyā eva tad yat sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati sarvasmād evaināṃs tad enasaḥ pramuñcati //
AB, 5, 21, 20.0 sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati bahu vā etasmin navarātre kiṃca kiṃca vāraṇaṃ kriyate śāntyā eva tad yat sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati sarvasmād evaināṃs tad enasaḥ pramuñcati //
AB, 5, 21, 20.0 sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati bahu vā etasmin navarātre kiṃca kiṃca vāraṇaṃ kriyate śāntyā eva tad yat sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati sarvasmād evaināṃs tad enasaḥ pramuñcati //
AB, 5, 21, 20.0 sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati bahu vā etasmin navarātre kiṃca kiṃca vāraṇaṃ kriyate śāntyā eva tad yat sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati sarvasmād evaināṃs tad enasaḥ pramuñcati //
Atharvaprāyaścittāni
AVPr, 4, 1, 36.0 mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatāṃ pipṛtāṃ no bharīmabhiḥ svāhā iti //
Atharvaveda (Paippalāda)
AVP, 4, 3, 7.1 dyauś ca tvā pṛthivī ca pracetasau śukro bṛhan dakṣiṇā tvā pipartu /
AVP, 4, 28, 1.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
AVP, 4, 28, 6.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
AVP, 5, 27, 8.2 tan naḥ parṣad ati dviṣo 'gne vaiśvānara dyumat //
Atharvaveda (Śaunaka)
AVŚ, 1, 35, 4.1 samānāṃ māsām ṛtubhiṣ ṭvā vayaṃ saṃvatsarasya payasā piparmi /
AVŚ, 4, 33, 8.1 sa naḥ sindhum iva nāvāti parṣa svastaye /
AVŚ, 5, 26, 5.1 chandāṃsi yajñe marutaḥ svāhā māteva putraṃ pipṛteha yuktāḥ //
AVŚ, 5, 28, 5.1 bhūmiṣ ṭvā pātu haritena viśvabhṛd agniḥ pipartv ayasā sajoṣāḥ /
AVŚ, 6, 34, 1.2 sa naḥ parṣad ati dviṣaḥ //
AVŚ, 6, 34, 2.2 sa naḥ parṣad ati dviṣaḥ //
AVŚ, 6, 34, 3.2 sa naḥ parṣad ati dviṣaḥ //
AVŚ, 6, 34, 4.2 sa naḥ parṣad ati dviṣaḥ //
AVŚ, 6, 34, 5.2 sa naḥ parṣad ati dviṣaḥ //
AVŚ, 6, 53, 1.1 dyauś ca ma idaṃ pṛthivī ca pracetasau śukro bṛhan dakṣiṇayā pipartu /
AVŚ, 7, 20, 4.2 tenā no yajñaṃ pipṛhi viśvavāre rayiṃ no dhehi subhage suvīram //
AVŚ, 7, 35, 1.2 idaṃ rāṣṭraṃ pipṛhi saubhagāya viśva enam anu madantu devāḥ //
AVŚ, 7, 63, 1.2 sa naḥ parṣad ati durgāṇi viśvā kṣāmad devo 'ti duritāny agniḥ //
AVŚ, 7, 79, 1.2 tenā no yajñaṃ pipṛhi viśvavāre rayiṃ no dhehi subhage suvīram //
AVŚ, 8, 1, 17.2 ut tvā mṛtyor oṣadhayaḥ somarājñīr apīparan //
AVŚ, 8, 1, 19.1 ut tvā mṛtyor apīparaṃ saṃ dhamantu vayodhasaḥ /
AVŚ, 8, 2, 9.1 devānāṃ hetiḥ pari tvā vṛṇaktu pārayāmi tvā rajasa ut tvā mṛtyor apīparam /
AVŚ, 9, 1, 5.2 taṃ jātaṃ taruṇaṃ piparti mātā sa jāto viśvā bhuvanā vi caṣṭe //
AVŚ, 9, 10, 23.2 garbho bhāraṃ bharaty ā cid asyā ṛtaṃ piparti anṛtaṃ ni pāti //
AVŚ, 12, 1, 12.2 tāsu no dhehy abhi naḥ pavasva mātā bhūmiḥ putro ahaṃ pṛthivyāḥ parjanyaḥ pitā sa u naḥ pipartu //
Bhāradvājaśrautasūtra
BhārŚS, 7, 3, 12.2 vātajūto yo abhirakṣatu tmanā prajāḥ piparti bahudhā virājatīti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 10.0 dadhiśeṣaṃ srucyānīyodaṅṅāvṛtya prāśnīyāt tava somavrate vayaṃ manastanūṣu piprataḥ prajāvanto aśīmahīti //
DrāhŚS, 11, 4, 9.0 āhriyamāṇe bhakṣe pratilomair ārohaṇīyair avaruhya japen mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatāṃ pipṛtāṃ no bharīmabhir iti //
Jaiminīyaśrautasūtra
JaimŚS, 13, 4.0 dhiṣṇyān upatiṣṭhate samrāḍ asi kṛśānū raudreṇānīkena pāhi māgne pipṛhi mā namas te astu mā mā hiṃsīr ity āhavanīyam //
JaimŚS, 13, 25.0 savyam aṃsam anu paryāvṛtya samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarāḥ sagarair nāmabhī raudrair anīkaiḥ pāta māgnayaḥ pipṛta mā //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 2.2 vātajūto yo abhirakṣati tmanā prajāḥ piparti bahudhā virājati //
MS, 1, 2, 12, 1.19 raudreṇānīkena pāhi māgne pipṛhi mā /
MS, 2, 7, 12, 4.2 tan naḥ parṣad ati dviṣo 'gne vaiśvānara /
MS, 2, 7, 16, 8.2 pipṛtāṃ no bharīmabhiḥ //
MS, 2, 8, 1, 6.1 abhi tvā rudrā vasavo gṛṇantv idaṃ brahma pipṛhi saubhagāya //
MS, 2, 12, 3, 6.2 iṣṭo agnir āhutaḥ pipartu na iṣṭaṃ haviḥ /
MS, 3, 16, 3, 4.2 anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu //
MS, 3, 16, 4, 2.2 trivṛn no viṣṭhayā stomo ahnā samudro vāta idam ojaḥ pipartu //
MS, 3, 16, 4, 3.2 indrādhipatyaiḥ pipṛtād ato no mahi kṣatraṃ viśvato dhārayedam //
MS, 3, 16, 4, 9.1 samrāḍ diśāṃ sahasāmnī sahasvaty ṛtur hemanto viṣṭhayā naḥ pipartu /
Taittirīyasaṃhitā
TS, 1, 3, 3, 1.17 raudreṇānīkena pāhi māgne pipṛhi mā mā mā hiṃsīḥ //
Taittirīyāraṇyaka
TĀ, 5, 8, 10.3 apīparo māhno rātriyai mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
TĀ, 5, 8, 10.5 apīparo mā rātriyā ahno mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
Vaitānasūtra
VaitS, 3, 8, 8.1 mā pragāmety āvrajyāhavanīyaṃ nirmathyaṃ yūpam ādityam agnayaḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭeti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 34.2 agnayaḥ sagarāḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa //
VSM, 8, 32.2 pipṛtāṃ no bharīmabhiḥ //
VSM, 13, 32.2 pipṛtāṃ no bharīmabhiḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 28.2 samiddho agnir āhutaḥ svāhākṛtaḥ pipartu naḥ /
VārŚS, 1, 3, 3, 1.1 āpo rebhata pipṛta madhvā samaktā niṣāda sthā yāmanvāhāryamāṇā iti prokṣaṇīr abhimantrayate /
VārŚS, 1, 5, 5, 7.11 sā naḥ pipartv ahṛṇīyamānenāhedahāram aśīya svāhā /
Āpastambaśrautasūtra
ĀpŚS, 7, 4, 5.2 vātajūto yo abhirakṣati tmanā prajāḥ piparti bahudhā virājatīty uttaravedyā antān kalpayati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.4 trivṛn no viṣṭhayā stomo ahnāṃ samudro vāta idam ojaḥ pipartu /
ĀśvŚS, 4, 12, 2.6 indra adhipatiḥ pipṛtād ato no mahi kṣatraṃ viśvato dhāraya idam /
ĀśvŚS, 4, 12, 2.17 saṃrāḍ diśāṃ sahasāmnī sahasvaty ṛtur hemanto viṣṭhayā naḥ pipartu /
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 4, 5, 2, 18.2 mahī dyauḥ pṛthivī ca na imaṃ yajñam mimikṣatām pipṛtāṃ no bharīmabhiriti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 19, 12.2 taṃ pipṛhi daśamāsyo 'ntar udare sa jāyatāṃ śraiṣṭhyatamaḥ svānām iti vā //
Ṛgveda
ṚV, 1, 22, 13.2 pipṛtāṃ no bharīmabhiḥ //
ṚV, 1, 31, 6.1 tvam agne vṛjinavartaniṃ naraṃ sakman piparṣi vidathe vicarṣaṇe /
ṚV, 1, 41, 2.1 yam bāhuteva piprati pānti martyaṃ riṣaḥ /
ṚV, 1, 46, 4.1 haviṣā jāro apām piparti papurir narā /
ṚV, 1, 46, 6.1 yā naḥ pīparad aśvinā jyotiṣmatī tamas tiraḥ /
ṚV, 1, 46, 12.2 made somasya pipratoḥ //
ṚV, 1, 86, 7.2 yasya prayāṃsi parṣatha //
ṚV, 1, 93, 12.1 agnīṣomā pipṛtam arvato na ā pyāyantām usriyā havyasūdaḥ /
ṚV, 1, 97, 8.1 sa naḥ sindhum iva nāvayāti parṣā svastaye /
ṚV, 1, 99, 1.2 sa naḥ parṣad ati durgāṇi viśvā nāveva sindhuṃ duritāty agniḥ //
ṚV, 1, 100, 14.2 sa pāriṣat kratubhir mandasāno marutvān no bhavatv indra ūtī //
ṚV, 1, 106, 1.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 2.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 3.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 4.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 5.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 6.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 115, 6.1 adyā devā uditā sūryasya nir aṃhasaḥ pipṛtā nir avadyāt /
ṚV, 1, 129, 5.3 viśvāni pūror apa parṣi vahnir āsā vahnir no accha //
ṚV, 1, 138, 2.1 pra hi tvā pūṣann ajiraṃ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ /
ṚV, 1, 152, 3.2 garbho bhāram bharaty ā cid asya ṛtam piparty anṛtaṃ ni tārīt //
ṚV, 1, 156, 3.1 tam u stotāraḥ pūrvyaṃ yathā vida ṛtasya garbhaṃ januṣā pipartana /
ṚV, 1, 166, 6.1 yūyaṃ na ugrā marutaḥ sucetunāriṣṭagrāmāḥ sumatim pipartana /
ṚV, 1, 174, 9.2 pra yat samudram ati śūra parṣi pārayā turvaśaṃ yaduṃ svasti //
ṚV, 1, 186, 3.2 asad yathā no varuṇaḥ sukīrtir iṣaś ca parṣad arigūrtaḥ sūriḥ //
ṚV, 2, 7, 2.2 parṣi tasyā uta dviṣaḥ //
ṚV, 2, 20, 4.2 sa vasvaḥ kāmam pīparad iyāno brahmaṇyato nūtanasyāyoḥ //
ṚV, 2, 27, 7.1 pipartu no aditī rājaputrāti dveṣāṃsy aryamā sugebhiḥ /
ṚV, 2, 33, 3.2 parṣi ṇaḥ pāram aṃhasaḥ svasti viśvā abhītī rapaso yuyodhi //
ṚV, 3, 15, 3.2 vaso neṣi ca parṣi cāty aṃhaḥ kṛdhī no rāya uśijo yaviṣṭha //
ṚV, 3, 20, 4.2 sa vṛtrahā sanayo viśvavedāḥ parṣad viśvāti duritā gṛṇantam //
ṚV, 3, 26, 9.2 meḍim madantam pitror upasthe taṃ rodasī pipṛtaṃ satyavācam //
ṚV, 3, 31, 20.1 mihaḥ pāvakāḥ pratatā abhūvan svasti naḥ pipṛhi pāram āsām /
ṚV, 3, 32, 14.2 aṃhaso yatra pīparad yathā no nāveva yāntam ubhaye havante //
ṚV, 4, 2, 8.2 aśvo na sve dama ā hemyāvān tam aṃhasaḥ pīparo dāśvāṃsam //
ṚV, 4, 39, 1.2 ucchantīr mām uṣasaḥ sūdayantv ati viśvāni duritāni parṣan //
ṚV, 4, 56, 7.1 mahī mitrasya sādhathas tarantī pipratī ṛtam /
ṚV, 5, 3, 11.1 tvam aṅga jaritāraṃ yaviṣṭha viśvāny agne duritāti parṣi /
ṚV, 5, 4, 6.2 piparṣi yat sahasas putra devānt so agne pāhi nṛtama vāje asmān //
ṚV, 5, 4, 9.1 viśvāni no durgahā jātavedaḥ sindhuṃ na nāvā duritāti parṣi /
ṚV, 5, 25, 1.2 rāsat putra ṛṣūṇām ṛtāvā parṣati dviṣaḥ //
ṚV, 5, 25, 9.2 sa no viśvā ati dviṣaḥ parṣan nāveva sukratuḥ //
ṚV, 5, 73, 8.2 yat samudrāti parṣathaḥ pakvāḥ pṛkṣo bharanta vām //
ṚV, 5, 77, 4.2 sa tokam asya pīparacchamībhir anūrdhvabhāsaḥ sadam it tuturyāt //
ṚV, 6, 4, 8.1 nū no agne 'vṛkebhiḥ svasti veṣi rāyaḥ pathibhiḥ parṣy aṃhaḥ /
ṚV, 6, 15, 11.1 tam agne pāsy uta tam piparṣi yas ta ānaṭ kavaye śūra dhītim /
ṚV, 6, 20, 12.2 pra yat samudram ati śūra parṣi pārayā turvaśaṃ yaduṃ svasti //
ṚV, 6, 48, 5.1 yam āpo adrayo vanā garbham ṛtasya piprati /
ṚV, 6, 48, 10.1 parṣi tokaṃ tanayam partṛbhiṣ ṭvam adabdhair aprayutvabhiḥ /
ṚV, 6, 60, 12.1 tā no vājavatīr iṣa āśūn pipṛtam arvataḥ /
ṚV, 6, 75, 1.2 anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu //
ṚV, 7, 16, 10.2 tāṁ aṃhasaḥ pipṛhi partṛbhiṣ ṭvaṃ śatam pūrbhir yaviṣṭhya //
ṚV, 7, 23, 2.2 nahi svam āyuś cikite janeṣu tānīd aṃhāṃsy ati parṣy asmān //
ṚV, 7, 40, 4.2 suhavā devy aditir anarvā te no aṃho ati parṣann ariṣṭān //
ṚV, 7, 60, 7.2 pravrāje cin nadyo gādham asti pāraṃ no asya viṣpitasya parṣan //
ṚV, 7, 60, 12.2 viśvāni durgā pipṛtaṃ tiro no yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 61, 7.2 viśvāni durgā pipṛtaṃ tiro no yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 68, 7.2 nir īm parṣad arāvā yo yuvākuḥ //
ṚV, 7, 70, 2.2 yo vāṃ samudrān saritaḥ piparty etagvā cin na suyujā yujānaḥ //
ṚV, 7, 97, 4.2 kāmo rāyaḥ suvīryasya taṃ dāt parṣan no ati saścato ariṣṭān //
ṚV, 8, 6, 2.1 prajām ṛtasya piprataḥ pra yad bharanta vahnayaḥ /
ṚV, 8, 12, 31.2 jāmim padeva pipratīm prādhvare //
ṚV, 8, 18, 17.2 ati viśvāni duritā pipartana //
ṚV, 8, 26, 5.2 yuvaṃ hi rudrā parṣatho ati dviṣaḥ //
ṚV, 8, 50, 8.1 rathirāso harayo ye te asridha ojo vātasya piprati /
ṚV, 8, 67, 2.1 mitro no aty aṃhatiṃ varuṇaḥ parṣad aryamā /
ṚV, 8, 67, 11.1 parṣi dīne gabhīra āṃ ugraputre jighāṃsataḥ /
ṚV, 8, 83, 3.1 ati no viṣpitā puru naubhir apo na parṣatha /
ṚV, 8, 97, 15.1 tan ma ṛtam indra śūra citra pātv apo na vajrin duritāti parṣi bhūri /
ṚV, 8, 103, 7.2 ubhe toke tanaye dasma viśpate parṣi rādho maghonām //
ṚV, 9, 1, 3.2 parṣi rādho maghonām //
ṚV, 9, 10, 7.2 padam ekasya piprataḥ //
ṚV, 9, 70, 10.2 nāvā na sindhum ati parṣi vidvāñchūro na yudhyann ava no nida spaḥ //
ṚV, 9, 73, 1.2 trīn sa mūrdhno asuraś cakra ārabhe satyasya nāvaḥ sukṛtam apīparan //
ṚV, 10, 35, 8.1 pipartu mā tad ṛtasya pravācanaṃ devānāṃ yan manuṣyā amanmahi /
ṚV, 10, 35, 14.1 yaṃ devāso 'vatha vājasātau yaṃ trāyadhve yam pipṛthāty aṃhaḥ /
ṚV, 10, 61, 1.2 krāṇā yad asya pitarā maṃhaneṣṭhāḥ parṣat pakthe ahann ā sapta hotṝn //
ṚV, 10, 61, 23.2 vipraḥ preṣṭhaḥ sa hy eṣām babhūva parā ca vakṣad uta parṣad enān //
ṚV, 10, 63, 6.2 ko vo 'dhvaraṃ tuvijātā araṃ karad yo naḥ parṣad aty aṃhaḥ svastaye //
ṚV, 10, 63, 8.2 te naḥ kṛtād akṛtād enasas pary adyā devāsaḥ pipṛtā svastaye //
ṚV, 10, 65, 12.1 bhujyum aṃhasaḥ pipṛtho nir aśvinā śyāvam putraṃ vadhrimatyā ajinvatam /
ṚV, 10, 96, 8.2 arvadbhir yo haribhir vājinīvasur ati viśvā duritā pāriṣaddharī //
ṚV, 10, 126, 3.2 nayiṣṭhā u no neṣaṇi parṣiṣṭhā u naḥ parṣaṇy ati dviṣaḥ //
ṚV, 10, 143, 4.2 ā yan naḥ sadane pṛthau samane parṣatho narā //
ṚV, 10, 187, 1.2 sa naḥ parṣad ati dviṣaḥ //
ṚV, 10, 187, 2.2 sa naḥ parṣad ati dviṣaḥ //
ṚV, 10, 187, 3.2 sa naḥ parṣad ati dviṣaḥ //
ṚV, 10, 187, 4.2 sa naḥ parṣad ati dviṣaḥ //
ṚV, 10, 187, 5.2 sa naḥ parṣad ati dviṣaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 2, 8.1 rathirāso harayo ye te asridha ojo vātasya piprati /
ṚVKh, 4, 2, 7.2 avidyā bahuvidyā vā sa naḥ parṣad ati durgāṇi viśvā //
ṚVKh, 4, 14, 1.2 sa naḥ parṣad ati dviṣaḥ /
Mahābhārata
MBh, 5, 26, 20.1 yat tat karṇo manyate pāraṇīyaṃ yuddhe gṛhītāyudham arjunena /
Bhāgavatapurāṇa
BhāgPur, 3, 32, 1.3 kāmam arthaṃ ca dharmān svān dogdhi bhūyaḥ piparti tān //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 19, 8.0 agnīṣomā pipṛtam iti yājyā //