Occurrences

Rasaratnasamuccayabodhinī

Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 88.2, 2.0 satailayantrasthe tailapūrṇāndhamūṣāmadhyasthite sūte rase yat svarṇādikṣepaṇaṃ svarṇādiprakṣepaḥ lohe tāmrādau ityarthaḥ vedhādhikyakaraṃ vedhasya svarṇādijananarūpavedhaśakteḥ ādhikyakaram ātiśayyajanakam //
RRSBoṬ zu RRS, 8, 97.2, 3.0 bhāṇḍaṃ rasapūrṇabhāṇḍamityarthaḥ //
RRSBoṬ zu RRS, 9, 16.3, 3.0 anyacca jalapūrṇakāṃsyapātradvayena saṃpuṭamekaṃ kṛtvā bhāṇḍakaṇṭhasthanalāgraṃ tatra praveśya dṛḍhaṃ sandhirodhaṃ kuryāt //
RRSBoṬ zu RRS, 9, 26.2, 3.0 sthālīmadhye rasamūṣāṃ saṃsthāpya śarāveṇa mukhaṃ pidhāya mṛdvastreṇa sandhiṃ liptvā ca jalapūrṇasthālyantaropari sthālīṃ tāṃ sthāpayet śarāvopari karīṣāgniṃ ca dadyād iti //
RRSBoṬ zu RRS, 9, 35.3, 14.0 ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti //
RRSBoṬ zu RRS, 9, 36.2, 2.0 catvāriṃśaccharāvamitavālukāpūrṇabhāṇḍe ityarthaḥ //
RRSBoṬ zu RRS, 9, 39.2, 5.0 tāmrapātrodare rasaṃ nikṣipya tadupari lavaṇapūrṇaṃ kṣārapūrṇaṃ vā bhāṇḍamekaṃ vinyaset tato mṛllavaṇena sandhiṃ ruddhvā pacet iti //
RRSBoṬ zu RRS, 9, 39.2, 5.0 tāmrapātrodare rasaṃ nikṣipya tadupari lavaṇapūrṇaṃ kṣārapūrṇaṃ vā bhāṇḍamekaṃ vinyaset tato mṛllavaṇena sandhiṃ ruddhvā pacet iti //
RRSBoṬ zu RRS, 10, 21.2, 4.0 draveṇa vyādhitā viddhā spṛṣṭā ityarthaḥ dravapūrṇā ityāśayaḥ //