Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 58.1 toyapūrṇā mahābhāga munisaṃghairabhiṣṭutā /
SkPur (Rkh), Revākhaṇḍa, 12, 13.2 tvaṃ bhrājase devi jalaughapūrṇā divīva nakṣatrapathe ca gaṅgā //
SkPur (Rkh), Revākhaṇḍa, 20, 35.2 stuvanvai tatra paśyāmi vāripūrṇāṃstato ghaṭān //
SkPur (Rkh), Revākhaṇḍa, 39, 7.2 agnipūrṇā hyagnimukhā agnighrāṇāgnilocanā //
SkPur (Rkh), Revākhaṇḍa, 41, 13.1 evaṃ varṣaśate pūrṇe ekāṅguṣṭhe 'bhavan nṛpa /
SkPur (Rkh), Revākhaṇḍa, 46, 8.2 pūrṇahastāḥ pradṛśyante tatraiva bahavo janāḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 46.2 vastrayugmaṃ ca dhānyaṃ ca gṛhaṃ pūrṇaṃ prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 57.3 kuṇḍaṃ drakṣyasi tatpūrṇaṃ vistīrṇaṃ payasā śivam //
SkPur (Rkh), Revākhaṇḍa, 60, 34.2 tvaṃ bhrājase devi jalaughapūrṇā divīva nakṣatrapathe ca gaṅgā //
SkPur (Rkh), Revākhaṇḍa, 67, 14.1 divasānāṃ sahasre dve pūrṇe tvattapasā mama //
SkPur (Rkh), Revākhaṇḍa, 82, 9.1 te vandyā mānuṣe loke dhanyāḥ pūrṇamanorathāḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 16.2 yāvad varṣaśataṃ pūrṇaṃ tāvat tuṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 81.1 ghṛtena bodhayed dīpamathavā tailapūritam /
SkPur (Rkh), Revākhaṇḍa, 97, 11.2 pūrṇe dvādaśame varṣe niṣkrānto jalamadhyataḥ //
SkPur (Rkh), Revākhaṇḍa, 99, 10.2 tato varṣaśate pūrṇa uparuddho jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 28.1 tato varṣasahasrānte pūrṇe devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 112, 4.1 dvādaśābde tataḥ pūrṇe tutoṣa parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 117, 3.1 kalpakṣaye tataḥ pūrṇe krīḍitvā ca ihāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 14.2 jagāma prabhayā pūrṇaḥ sa ca lokamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 146, 81.1 taṃ vṛṣaṃ babhrumityāhuḥ pūrṇaṃ sarvāṅgaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 149, 18.1 te pūrṇakāryāḥ puruṣāḥ pṛthivyāṃ te svāṅgapātādbhuvanaṃ punanti /
SkPur (Rkh), Revākhaṇḍa, 150, 49.1 pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 32.1 sāgre varṣaśate pūrṇe ravistuṣṭo 'bravīd idam //
SkPur (Rkh), Revākhaṇḍa, 155, 94.2 pūrṇe tatra tataḥ kāle prāpya mānuṣyakaṃ bhavam //
SkPur (Rkh), Revākhaṇḍa, 159, 99.1 pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 23.1 paurā jānapadāḥ sarve aśrupūrṇamukhāstadā /
SkPur (Rkh), Revākhaṇḍa, 181, 53.1 dīnaṃ dvijaṃ varārthe bandhujane naiva pūritā hyāśā /
SkPur (Rkh), Revākhaṇḍa, 190, 16.2 jagāma prabhayā pūrṇaḥ somalokamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 192, 33.1 pūryamāṇo 'pi cāmbhobhirbhuvamanyāṃ mahodadhiḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 12.2 nagaragrāmapūrṇā ca medinī medinīpate /
SkPur (Rkh), Revākhaṇḍa, 200, 26.1 pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 207, 8.1 pūrṇe tatra tataḥ kāle prāpya mānuṣyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 209, 10.1 ye kṣāntadāntāḥ śrutipūrṇakarṇā jitendriyāḥ prāṇivadhān nivṛttāḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 25.1 paramā modapūrṇāste prayānty asyānuyāyinaḥ /