Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 5, 5.0 pūrṇā paścāt iti paurṇamāsyām //
KauśS, 4, 4, 8.0 bhavāśarvāviti sapta kāmpīlapuṭān apāṃ pūrṇān saṃpātavataḥ kṛtvā dakṣiṇenāvasicya paścād apavidhyati //
KauśS, 4, 4, 9.0 tvayā pūrṇam iti kośena śamīcūrṇāni bhakte //
KauśS, 4, 7, 3.0 antardāva iti samantam agneḥ karṣvām uṣṇapūrṇāyāṃ japaṃstriḥ parikramya puroḍāśaṃ juhoti //
KauśS, 5, 7, 10.0 pūrṇaṃ nārīty udakumbham agnim ādāya prapadyante //
KauśS, 7, 10, 19.0 dhātā dadhātu prajāpatir janayati anv adya no yan na indro yayor ojasā viṣṇor nu kaṃ agnāviṣṇū somārudrā sinīvāli bṛhaspatir naḥ yat te devā akṛṇvan pūrṇā paścāt prajāpate abhyarcata ko asyā na iti prajāpatim //
KauśS, 8, 7, 32.0 sarvam enaṃ samādāyety adbhiḥ pūrṇe garte pravidhya saṃvapati //
KauśS, 9, 5, 4.2 mathite vyāhṛtīr juhuyāt pūrṇahomau yathartvijau //
KauśS, 10, 3, 21.0 suhṛtpūrṇakaṃsena pratipādayati //
KauśS, 10, 4, 16.0 yavānām ājyamiśrāṇāṃ pūrṇāñjaliṃ juhoti //
KauśS, 13, 41, 1.1 atha yatraitad grāmyo 'gniḥ śālāṃ dahaty apamityam apratīttaṃ ity etais tribhiḥ sūktair maiśradhānyasya pūrṇāñjaliṃ hutvā //
KauśS, 14, 2, 12.0 haviṣāṃ darviṃ pūrayitvā pūrṇā darva iti sadarvīm ekaviṃśīm //