Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 118.1 tadvinirmitameghaughavṛṣṭinaṣṭātapaklamāḥ /
BhāMañj, 1, 423.2 tejasā saha naśyanti strījitānāṃ hi buddhayaḥ //
BhāMañj, 1, 1176.2 dhikchandaṃ sa cireṇaiva naṣṭaśrīkaḥ śṛṇoti saḥ //
BhāMañj, 1, 1333.2 khinnā ghanājyadhūmena prayayurnaṣṭalocanāḥ //
BhāMañj, 6, 51.2 viṣayādhyānavirahātsthitadhīrna sa naśyati //
BhāMañj, 6, 84.1 naśyanti saṃśayajuṣo mūḍhā na tvastasaṃśayāḥ /
BhāMañj, 7, 617.1 tato vimardanaṣṭeṣu teṣu dīpeṣu saṃgare /
BhāMañj, 8, 19.2 naṣṭālokeṣu lokeṣu vapurgāḍhena pāṃsunā //
BhāMañj, 10, 50.1 yatrānalo bhṛgoḥ śāpānnaṣṭo 'bhūnnirvṛtaḥ punaḥ /
BhāMañj, 13, 50.1 naṣṭāmarthayamānasya prāptāṃ ca tyajataḥ śriyam /
BhāMañj, 13, 129.2 yatpuraḥsthitanāśo 'pi naṣṭāñśocati naśvaraḥ //
BhāMañj, 13, 358.2 rājñāṃ hi kṛpaṇākrandairmūlānnaśyanti saṃpadaḥ //
BhāMañj, 13, 495.1 tatastapovanaṃ prāpya dṛṣṭanaṣṭe mṛge punaḥ /
BhāMañj, 13, 498.1 tatastapovanaṃ prāpya dṛṣṭanaṣṭe mṛge punaḥ /
BhāMañj, 13, 505.1 putre mṛte vā naṣṭe vā piturekātmajasya vā /
BhāMañj, 13, 592.1 babhramurnaṣṭasaṃketā nirdagdhāśramakānanāḥ /
BhāMañj, 13, 627.1 pāpamarjitamajñānātkathaṃ naśyati dehinām /
BhāMañj, 13, 670.2 kīrtanāttīrthasevābhiḥ pāpaṃ dānaiśca naśyati //
BhāMañj, 13, 681.2 satāṃ na naśyati prītirguṇādānaikatatparaiḥ //
BhāMañj, 13, 702.2 naṣṭaṃ śocanti duḥkhārtā jantavaḥ sukhinaḥ kadā //
BhāMañj, 13, 737.2 naṣṭaṃ ca śocatāṃ puṃsāṃ kadā duḥkhaṃ nivartate //
BhāMañj, 13, 741.1 idaṃ labdhamidaṃ naṣṭamidaṃ lapsye punardhiyā /
BhāMañj, 13, 851.1 naṣṭe phale toṣajuṣi kṣīṇayoḥ puṇyapāpayoḥ /
BhāMañj, 13, 867.2 papraccha gatvā brahmāṇaṃ naṣṭe vairocane purā //
BhāMañj, 13, 887.1 alīkalīlācaṭulaiḥ saṃgamairdṛṣṭanaṣṭayā /
BhāMañj, 13, 895.2 naṣṭāḥ śokena naśyanti dviṣadānandadāyinaḥ //
BhāMañj, 13, 895.2 naṣṭāḥ śokena naśyanti dviṣadānandadāyinaḥ //
BhāMañj, 13, 896.2 śokena naśyati prajñā prajñānāśo vipattaye //
BhāMañj, 13, 897.1 śokena spṛṣṭacittānāṃ naṣṭānāmudbhavaḥ kutaḥ /
BhāMañj, 13, 910.1 tyaktvā daityānahaṃ śakra naṣṭācārānviśṛṅkhalān /
BhāMañj, 13, 1032.2 prāṇendriyajayānnūnaṃ śoko mṛtyuśca naśyati //
BhāMañj, 13, 1241.2 pṛthagyayuśca te sarve naṣṭaśokā ca gautamī //
BhāMañj, 13, 1304.2 tasya rājño 'bhavalluptajñāno naṣṭākhilasmṛtiḥ //
BhāMañj, 13, 1483.2 asatyena tavodīrṇaṃ tasmānnaśyatu pātakam //
BhāMañj, 13, 1520.1 dṛṣṭanaṣṭairbahuvidhairmāyācaṭulavibhramaiḥ /
BhāMañj, 14, 102.1 nādyāpi naṣṭamoho 'si nanu nādyāpi paśyasi /