Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Yogasūtra
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śivasūtra
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Acintyastava
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Maṇimāhātmya
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasikasaṃjīvanī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 3, 9, 6.0 mahad vāva naṣṭaiṣy abhy alpaṃ vecchati yataro vāva tayor jyāya ivābhīcchati sa eva tayoḥ sādhīya icchati //
AB, 5, 28, 2.0 yaddha vā asya kiṃca naśyati yan mriyate yad apājanti sarvaṃ haivainaṃ tad amuṣmiṃlloke yathā barhiṣi dattam āgacched evam āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 7, 9, 2.0 tad āhur ya āhitāgnir yadi kapālaṃ naśyet kā tatra prāyaścittir iti so 'śvibhyāṃ dvikapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye aśvinā vartir asmad ā gomatā nāsatyā rathenety āhutiṃ vāhavanīye juhuyād aśvibhyāṃ svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 3.0 tad āhur ya āhitāgnir yadi pavitraṃ naśyet kā tatra prāyaścittir iti so 'gnaye pavitravate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pada iti āhutiṃ vāhavanīye juhuyād agnaye pavitravate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 4.0 tad āhur ya āhitāgnir yadi hiraṇyaṃ naśyet kā tatra prāyaścittir iti so 'gnaye hiraṇyavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye hiraṇyakeśo rajaso visāra ā te suparṇā aminantaṁ evair iti āhutiṃ vāhavanīye juhuyād agnaye hiraṇyavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 10, 2.0 niviṣṭe mṛtā patnī naṣṭā vāgnihotraṃ katham agnihotraṃ juhoti //
Atharvaprāyaścittāni
AVPr, 2, 8, 11.0 atha naṣṭe araṇī syātām anyayor araṇyor vihṛtya taṃ mathitvaitābhir eva hutvāthainaṃ samāpnuyuḥ //
AVPr, 4, 1, 31.0 kapāle naṣṭa ekahāyanaṃ dadyāt //
AVPr, 4, 1, 32.0 dhātā dadhātu pituḥ pitānaṣṭo gharmo viśvāyur yato jātas tato 'py avāṃ svāheti juhuyāt //
AVPr, 4, 1, 35.0 naṣṭe bhinne ca bhārgavo hotā kīṭāvapannaṃ sānnāyyaṃ madhyamena parṇena mahī dyauḥ ity antaḥparidhideśe ninayet //
AVPr, 4, 4, 13.0 yasyobhāv anugatau sūryo 'bhinimloced abhyudiyād vāraṇiṃ gatā vā naśyeyur asamārūḍhā vā prakṛtyaiva punar ādadhīta //
AVPr, 6, 4, 6.0 yadi krīto naṣṭaḥ syāt sā nityābhiṣicyaḥ //
AVPr, 6, 5, 3.0 sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadīta //
AVPr, 6, 9, 21.0 sarvatra chedanabhedanāvadāraṇadahaneṣūkhāsu somakalaśamahāvīrayajñabhāṇḍeṣu sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadīta //
Atharvaveda (Paippalāda)
AVP, 1, 8, 3.2 tad āsrāvasya bheṣajaṃ tad u rogam anīnaśat //
AVP, 1, 16, 4.2 dūṣyā kṛtasya brahmaṇā lakṣma śvetam anīnaśam //
AVP, 1, 21, 4.2 glaur itaḥ pra patiṣyati sa galanto naśiṣyati //
AVP, 1, 26, 2.2 anīnaśat kilāsaṃ sarūpām akarat tvacam //
AVP, 1, 29, 2.2 āhatā apa tā ito naśyantv ataś śvanvatīḥ //
AVP, 1, 60, 1.2 sapatni naśyatād ito dūraṃ gacchādhy okasaḥ //
AVP, 1, 60, 2.2 atho sapatnīṃ sāsahai yathā naśyāty okasaḥ //
AVP, 1, 97, 4.3 tatra mām api saṃ paśyānaṣṭapaśur bhuvanasya gopāḥ //
AVP, 4, 13, 3.2 sarvās tāḥ pṛśniparṇītaḥ kaṇvā mā nīnaśat //
AVP, 4, 13, 7.2 tā ugre pṛśniparṇi tvaṃ kaṇvā mā nīnaśa itaḥ //
AVP, 4, 24, 1.2 śokaś cābhiśokaś ca tṛtīyekaś ca pareparaś ca te takmāna ito naśyata //
AVP, 4, 24, 6.2 tṛtīyekaś ca maujiṅgalaś ca te takmāna ito naśyata //
AVP, 5, 4, 2.2 apāñco yantu prabudhā durasyavo 'maiṣāṃ cittaṃ bahudhā vi naśyatu //
AVP, 5, 9, 1.2 atho viṣasya yad viṣaṃ tena pāpīr anīnaśam //
AVP, 5, 9, 6.2 yā garbhān pramṛśanti sarvāḥ pāpīr anīnaśam //
AVP, 5, 9, 7.2 yā garbhān pramṛśanti sarvāḥ pāpīr anīnaśam //
AVP, 5, 21, 3.2 vātaṃ dūtaṃ bhiṣajaṃ no akran naśyeto maraṭāṁ abhi //
AVP, 12, 2, 1.2 pāmnā bhrātṛvyeṇa naśyeto maraṭāṁ abhi //
Atharvaveda (Śaunaka)
AVŚ, 1, 23, 4.2 dūṣyā kṛtasya brahmaṇā lakṣma śvetam anīnaśam //
AVŚ, 1, 24, 2.2 anīnaśat kilāsaṃ sarūpām akarat tvacam //
AVŚ, 2, 3, 3.2 tad āsrāvasya bheṣajaṃ tad u rogam anīnaśat //
AVŚ, 2, 3, 5.2 tad āsrāvasya bheṣajaṃ tad u rogam anīnaśat //
AVŚ, 2, 14, 5.2 yadi stha dasyubhyo jātā naśyatetaḥ sadānvāḥ //
AVŚ, 2, 14, 6.2 ajaiṣaṃ sarvān ājīn vo naśyatetaḥ sadānvāḥ //
AVŚ, 3, 7, 1.2 sa kṣetriyaṃ viṣāṇayā viṣūcīnam anīnaśat //
AVŚ, 4, 21, 3.1 na tā naśanti na dabhāti taskaro nāsām āmitro vyathir ā dadharṣati /
AVŚ, 4, 36, 7.2 piśācās tasmān naśyanti yam ahaṃ grāmam āviśe //
AVŚ, 4, 36, 8.2 piśācās tasmān naśyanti na pāpam upa jānate //
AVŚ, 5, 3, 2.2 apāñco yantu nivatā durasyavo 'maiṣāṃ cittaṃ prabudhāṃ vi neśat //
AVŚ, 5, 13, 2.2 gṛhṇāmi te madhyamam uttamaṃ rasam utāvamam bhiyasā neśad ād u te //
AVŚ, 6, 25, 1.2 itas tāḥ sarvā naśyantu vākā apacitām iva //
AVŚ, 6, 25, 2.2 itas tāḥ sarvā naśyantu vākā apacitām iva //
AVŚ, 6, 25, 3.2 itas tāḥ sarvā naśyantu vākā apacitām iva //
AVŚ, 6, 83, 3.2 glaur itaḥ pra patiṣyati sa galunto naśiṣyati //
AVŚ, 6, 113, 2.2 nadīnāṃ phenāṁ anu tān vi naśya bhrūṇaghni pūṣan duritāni mṛkṣva //
AVŚ, 7, 9, 4.2 punar no naṣṭam ājatu saṃ naṣṭena gamemahi //
AVŚ, 7, 9, 4.2 punar no naṣṭam ājatu saṃ naṣṭena gamemahi //
AVŚ, 7, 56, 1.2 tat kaṅkaparvaṇo viṣam iyaṃ vīrud anīnaśat //
AVŚ, 7, 115, 1.1 pra patetaḥ pāpi lakṣmi naśyetaḥ prāmutaḥ pata /
AVŚ, 7, 115, 4.2 ramantāṃ puṇyā lakṣmīr yāḥ pāpīs tā anīnaśam //
AVŚ, 8, 6, 6.2 arāyāṁ śvakiṣkiṇo bajaḥ piṅgo anīnaśat //
AVŚ, 8, 6, 8.2 chāyām iva pra tānt sūryaḥ parikrāmann anīnaśat //
AVŚ, 8, 7, 3.2 tās te yakṣmam enasyam aṅgādaṅgād anīnaśan //
AVŚ, 9, 8, 21.2 anūkād arṣaṇīr uṣṇihābhyaḥ śīrṣṇo rogam anīnaśam //
AVŚ, 9, 8, 22.2 udyann āditya raśmibhiḥ śīrṣṇo rogam anīnaśo 'ṅgabhedam aśīśamaḥ //
AVŚ, 10, 4, 12.1 naṣṭāsavo naṣṭaviṣā hatā indreṇa vajriṇā /
AVŚ, 10, 4, 12.1 naṣṭāsavo naṣṭaviṣā hatā indreṇa vajriṇā /
AVŚ, 12, 2, 14.2 te te yakṣmaṃ savedaso dūrād dūram anīnaśan //
AVŚ, 18, 1, 53.2 yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa //
AVŚ, 18, 2, 54.1 pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ /
Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 8.2 eko 'pi tena hotavyo rajas tenāsya naśyati //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 5, 2.0 tad yathā dravyahavirmantrakarmādīnām atipannaskannabhinnabhagnanaṣṭaduṣṭaviparītadagdhāśṛtyanikṛtānām anāmnāteṣu juhuyāt mano jyotiḥ ayāś cāgne yad asmin karmaṇi svasti na indro vṛddhaśravāḥ iti vyāhṛtibhiś ca //
BaudhGS, 4, 8, 1.0 atha prāyaścittāni vyākhyāsyāmaḥ bhagnanaṣṭaduṣṭaviparītasphuṭitadvijaśvabiḍālakākakharamṛgapaśupakṣisarīsṛpāṇām anyat kīṭo vā ṛtvijo 'gnīn antarā gacchet durgā manasvatī mahāvyāhṛtīs tisras tantumatīr juhuyāt saiva tataḥ prāyaścittiḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 22, 9.0 naśyati vṛṣalaḥ //
BaudhŚS, 18, 11, 27.0 athaiteṣāṃ paśūnāṃ yadi naśyati mriyate vā yāśvamedhe prāyaścittis tāṃ kṛtvāthānyaṃ taddaivatyaṃ tadrūpaṃ tajjātīyaṃ paśum ālabhante //
Bhāradvājagṛhyasūtra
BhārGS, 1, 23, 2.3 cyavano naśyatād itaḥ svāheti //
BhārGS, 1, 23, 4.3 apeta naśyatād itaḥ svāheti //
BhārGS, 1, 23, 6.3 apeta naśyatād itaḥ svāheti //
Chāndogyopaniṣad
ChU, 8, 5, 3.2 eṣa hy ātmā na naśyati yaṃ brahmacaryeṇānuvindate /
ChU, 8, 9, 1.3 asyaiva śarīrasya nāśam anv eṣa naśyati /
ChU, 8, 9, 2.5 asyaiva śarīrasya nāśam anv eṣa naśyati /
Gautamadharmasūtra
GautDhS, 2, 2, 30.1 viṣvañco viparītā naśyanti //
GautDhS, 2, 3, 40.1 nidhyanvādhiyācitāvakrītādhayo naṣṭāḥ sarvānaninditān puruṣāparādhena //
GautDhS, 2, 9, 15.1 naṣṭe bhartari ṣaḍvārṣikaṃ kṣapaṇaṃ śrūyamāṇe 'bhigamanam //
Gopathabrāhmaṇa
GB, 2, 4, 9, 20.0 tad āhur yad araṇyoḥ samārūḍho naśyed ud asyāgniḥ sīdet //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 7.3 cyavano naśyatāditaḥ /
HirGS, 2, 3, 7.9 āntrīmukhaḥ sarṣapāruṇo naśyatāditaḥ /
HirGS, 2, 3, 7.12 apeta naśyatād itaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 8, 9.1 phalīkaraṇamiśrān sarṣapān daśarātram agnau juhuyāt śaṇḍāyeti dvābhyāṃ śaṇḍāya markāyopavīrāya śauṇḍikera ulūkhalo malimluco duṇāśi cyavano naśyatād itaḥ svāhā /
JaimGS, 1, 8, 9.2 ālikhan vilikhann animiṣan kiṃvadanta upaśrutir aryamṇaḥ kumbhī śatruḥ pātrapāṇir nipuṇahāntrīmukhaḥ sarṣapāruṇo naśyatād itaḥ svāheti //
Jaiminīyabrāhmaṇa
JB, 1, 60, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotrīvatso naśyet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 60, 3.0 na ha vā evaṃvido 'gnihotrīvatso naśyati //
JB, 1, 60, 4.0 kva hy eṣa naśyet //
JB, 1, 61, 2.0 tam u haika ulmukād eva nirmanthanti yato vai manuṣyasyāntato naśyati tato vāva sa tasya prāyaścittim icchata iti vadantaḥ //
JB, 1, 354, 19.0 ūtir vā etasya naśyati yasya rājānam apaharanti //
Kauśikasūtra
KauśS, 5, 1, 5.0 anatīkāśam avacchādyārajovitte kumāryau yena haretāṃ tato naṣṭam //
KauśS, 7, 3, 12.0 prapatha iti naṣṭaiṣiṇāṃ prakṣālitābhyaktapāṇipādānāṃ dakṣiṇān pāṇīn nimṛjyotthāpayati //
KauśS, 7, 8, 8.0 sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadhīta //
Kauṣītakibrāhmaṇa
KauṣB, 1, 5, 13.0 tad yathāvidam ity āvir naṣṭaṃ kuryāt //
KauṣB, 2, 1, 35.0 tathā hāsya nāntamacāriṇī cana naśyati //
Kāṭhakagṛhyasūtra
KāṭhGS, 35, 1.1 sarṣapān phalīkaraṇamiśrān darvyā juhoti śaṇḍo markopavītas tauṇḍuleyaḥ ulūkhalaś capalo naśyatām itaḥ svāhā /
KāṭhGS, 35, 1.2 anālikhann avalikhan kiṃvadanta ulūkhalaś capalo naśyatām itaḥ svāhā /
KāṭhGS, 35, 1.3 haryakṣṇaḥ kumbhiḥ śaktir hantā cupaṇīmukhaś capalo naśyatām itaḥ svāhā /
KāṭhGS, 35, 1.4 keśinī śvalominī kavakeśāvakāśiny apeto naśyatām itaḥ svāhā //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 13, 23.0 atha yasya kapālaṃ naśyati taṃ vā iyaṃ svargāllokād antardadhāti //
MS, 1, 7, 1, 9.2 athā poṣasya poṣeṇa punar no naṣṭam ākṛdhi punar no rayim ākṛdhi //
MS, 2, 2, 7, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitraṃ caruṃ vāyavyāṃ yavāgūṃ pratidhug vā bhaumam ekakapālaṃ yasya hiraṇyaṃ naśyed yo vā hiraṇyaṃ vindet //
MS, 2, 7, 13, 9.2 ātmā yakṣmasya naśyati purā jīvagṛbho yathā //
MS, 2, 7, 13, 14.2 sākaṃ vātasya dhrājyā sākaṃ naśya nihākayā //
MS, 2, 9, 2, 10.2 aneśann asya yā iṣava ābhūr asya niṣaṅgathiḥ //
Mānavagṛhyasūtra
MānGS, 2, 15, 6.1 yadyarcā dahyed vā naśyed vā prapated vā prabhajed vā prahased vā pracaled vā sthālyā vā sthālīm āsicya dakṣiṇottarā vā sthālī bhidyetottarā vopalāśe niyamya dvāravaṃśo vā sphuṭet /
MānGS, 2, 18, 2.5 agniṣṭhaṃ brahmaṇā saha niṣkravyādam anīnaśat /
Nirukta
N, 1, 6, 2.0 anyasya cittam abhi saṃcareṇyam utādhītaṃ vi naśyati //
Pañcaviṃśabrāhmaṇa
PB, 4, 3, 6.0 yat sāmāvasṛjeyur ava svargāllokāt padyeran yad ṛcam anusṛjeyur naśyeyur asmāllokāt //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 23.2 malimluco droṇāsaś cyavano naśyatāditaḥ svāhā /
PārGS, 1, 16, 23.3 ālikhannanimiṣaḥ kiṃvadanta upaśrutirharyakṣaḥ kumbhī śatruḥ pātrapāṇirnṛmaṇirhantrīmukhaḥ sarṣapāruṇaś cyavano naśyatād itaḥ svāheti //
Taittirīyasaṃhitā
TS, 4, 5, 1, 15.2 aneśann asyeṣava ābhur asya niṣaṅgathiḥ //
Vasiṣṭhadharmasūtra
VasDhS, 6, 1.2 hīnācāraparītātmā pretya ceha ca naśyati //
VasDhS, 6, 11.2 prati somodakaṃ sandhyāṃ prajñā naśyati mehataḥ //
VasDhS, 26, 1.2 ahorātrakṛtaṃ pāpaṃ tatkṣaṇād eva naśyati //
VasDhS, 28, 19.2 yāvaj jīvakṛtaṃ pāpaṃ tatkṣaṇād eva naśyati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 8.2 adhā poṣasya poṣeṇa punar no naṣṭam ākṛdhi punar no rayim ākṛdhi //
VSM, 12, 85.2 ātmā yakṣmasya naśyati purā jīvagṛbho yathā //
VSM, 12, 87.2 sākaṃ vātasya dhrājyā sākaṃ naśya nihākayā //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 9.1 pūṣā vaḥ paraspā aditiḥ prertvarīpā indro vo 'dhyakṣo 'naṣṭāḥ punar eteti ca //
VārŚS, 1, 5, 1, 1.1 yasya gārhapatyāhavanīyāv anugatāv abhinimroced abhyudiyād vā punarādheyaṃ kurvītātmanā vā yatra vidhuratvaṃ nīyād araṇināśe vā samārūḍheṣv agniṣu naṣṭāgneḥ //
VārŚS, 2, 1, 2, 33.1 yadi naśyed agne 'bhyāvartin /
Āpastambadharmasūtra
ĀpDhS, 1, 14, 28.0 anaṣṭaṃ vaiśyam //
ĀpDhS, 2, 17, 8.2 ihaiva sā carati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā //
Āpastambaśrautasūtra
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 12, 2.1 yady ukhye bhriyamāṇe yajamānasya naśyed agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyety etābhiś catasṛbhir upatiṣṭheta //
ĀpŚS, 19, 2, 4.1 naṣṭapratyāsṛtāṃ bruvate //
ĀpŚS, 20, 7, 15.0 yadi naśyed vāyavyaṃ carum //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 7, 9.0 saṃ pūṣan viduṣeti naṣṭam adhijigamiṣan mūḍho vā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 9, 5, 2.0 uśanā yat sahasyair ayātaṃ tvam apo yadave turvaśāyeti sūktamukhīye goṣṭomabhūmistomavanaspatisavānāṃ na tā arvā reṇukakāṭo aśnute na tā naśanti na dabhāti taskaro bal itthā parvatānāṃ dṛḍhā cid yā vanaspatīn devebhyo vanaspate havīṃṣi vanaspate raśanayā niyūyeti sūktamukhīyāḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 8, 5.0 yady asamāpte home pavitre naśyete //
Ṛgveda
ṚV, 1, 23, 13.2 ājā naṣṭaṃ yathā paśum //
ṚV, 1, 116, 23.2 paśuṃ na naṣṭam iva darśanāya viṣṇāpvaṃ dadathur viśvakāya //
ṚV, 1, 120, 12.2 ubhā tā basri naśyataḥ //
ṚV, 1, 170, 1.2 anyasya cittam abhi saṃcareṇyam utādhītaṃ vi naśyati //
ṚV, 4, 1, 17.1 neśat tamo dudhitaṃ rocata dyaur ud devyā uṣaso bhānur arta /
ṚV, 6, 28, 3.1 na tā naśanti na dabhāti taskaro nāsām āmitro vyathir ā dadharṣati /
ṚV, 6, 48, 17.1 mā kākambīram ud vṛho vanaspatim aśastīr vi hi nīnaśaḥ /
ṚV, 6, 54, 7.1 mākir neśan mākīṃ riṣan mākīṃ saṃ śāri kevaṭe /
ṚV, 6, 54, 8.1 śṛṇvantam pūṣaṇaṃ vayam iryam anaṣṭavedasam /
ṚV, 6, 54, 10.2 punar no naṣṭam ājatu //
ṚV, 8, 27, 18.2 eṣā cid asmād aśaniḥ paro nu sāsredhantī vi naśyatu //
ṚV, 8, 79, 6.1 vidad yat pūrvyaṃ naṣṭam ud īm ṛtāyum īrayat /
ṚV, 9, 67, 30.1 alāyyasya paraśur nanāśa tam ā pavasva deva soma /
ṚV, 10, 17, 1.2 yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa //
ṚV, 10, 17, 3.1 pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ /
ṚV, 10, 46, 2.1 imaṃ vidhanto apāṃ sadhasthe paśuṃ na naṣṭam padair anu gman /
ṚV, 10, 97, 11.2 ātmā yakṣmasya naśyati purā jīvagṛbho yathā //
ṚV, 10, 97, 13.2 sākaṃ vātasya dhrājyā sākaṃ naśya nihākayā //
ṚV, 10, 128, 6.2 pratyañco yantu nigutaḥ punas te 'maiṣāṃ cittam prabudhāṃ vi neśat //
ṚV, 10, 146, 1.1 araṇyāny araṇyāny asau yā preva naśyasi /
ṚV, 10, 162, 2.2 agniṣ ṭam brahmaṇā saha niṣ kravyādam anīnaśat //
Ṛgvedakhilāni
ṚVKh, 2, 1, 4.1 gaganaṃ naṣṭacandrārkaṃ jyotiṣaṃ na prakāśate /
ṚVKh, 2, 6, 5.2 tām padmanemiṃ śaraṇaṃ pra padye alakṣmīr me naśyatāṃ tvāṃ vṛṇomi //
ṚVKh, 2, 8, 2.1 marto yo no didāsaty adhirasthā na nīnaśat /
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
Arthaśāstra
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 1, 19, 6.1 tripauruṣī pauruṣī caturaṅgulā naṣṭacchāyo madhyāhneti catvāraḥ pūrve divasasyāṣṭabhāgāḥ //
ArthaŚ, 2, 6, 20.1 naṣṭaprasmṛtam āyuktadaṇḍaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ ḍamaragatakasvam aputrakaṃ nidhiścānyajātaḥ //
ArthaŚ, 2, 11, 41.1 naṣṭakoṇaṃ niraśri pārśvāpavṛttaṃ cāpraśastam //
ArthaŚ, 2, 15, 9.1 naṣṭaprasmṛtādir anyajātaḥ //
ArthaŚ, 4, 1, 6.1 anyatra bhreṣopanipātābhyāṃ naṣṭaṃ vinaṣṭaṃ vābhyāvaheyuḥ //
ArthaŚ, 4, 6, 4.1 rūpābhigrahastu naṣṭāpahṛtam avidyamānaṃ tajjātavyavahāriṣu nivedayet //
ArthaŚ, 4, 12, 38.2 nistārayitvā kāntārān naṣṭāṃ tyaktāṃ mṛteti vā //
ArthaŚ, 14, 3, 5.1 tato yavavirūḍhamālām ābadhya naṣṭacchāyārūpaścarati //
ArthaŚ, 14, 3, 7.1 tato yathāsvam abhyaktākṣo naṣṭacchāyārūpaścarati //
ArthaŚ, 14, 3, 9.1 tato 'nyatamenākṣicūrṇenābhyaktākṣo naṣṭacchāyārūpaścarati //
ArthaŚ, 14, 3, 13.1 tenābhyaktākṣo naṣṭachāyārūpaścarati //
ArthaŚ, 14, 3, 14.1 yatra brāhmaṇam āhitāgniṃ dagdhaṃ dahyamānaṃ vā paśyet tatra trirātropoṣitaḥ puṣyeṇa svayaṃmṛtasya vāsasā prasevaṃ kṛtvā citābhasmanā pūrayitvā tam ābadhya naṣṭacchāyārūpaścarati //
Aṣṭasāhasrikā
ASāh, 7, 11.7 svayaṃ naṣṭāḥ parān api nāśayiṣyanti /
Buddhacarita
BCar, 1, 42.1 sārasvataścāpi jagāda naṣṭaṃ vedaṃ punaryaṃ dadṛśurna pūrve /
BCar, 2, 15.1 steyādibhiścāpyaribhiśca naṣṭaṃ svasthaṃ svacakraṃ paracakramuktam /
BCar, 13, 63.1 sattveṣu naṣṭeṣu mahāndhakāre jñānapradīpaḥ kriyamāṇa eṣaḥ /
Carakasaṃhitā
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 14, 17.2 śrāntānāṃ naṣṭasaṃjñānāṃ sthūlānāṃ pittamehinām //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Śār., 2, 5.2 garbhaṃ cirādvindati saprajāpi bhūtvāthavā naśyati kena garbhaḥ //
Ca, Śār., 5, 20.2 parāvaradṛśaḥ śāntir jñānamūlā na naśyati //
Ca, Indr., 7, 5.2 naṣṭā tanvī dvidhā chinnā vikṛtā viśirā ca yā //
Ca, Indr., 12, 48.2 upaplavante pāpmāna ojastejaśca naśyati //
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 3, 109.2 doṣe vibaddhe naṣṭe 'gnau sarvasampūrṇalakṣaṇaḥ //
Ca, Cik., 3, 318.2 abhighātajvaro naśyet pānābhyaṅgena sarpiṣaḥ //
Ca, Cik., 1, 4, 42.1 praśīrṇā daśanāḥ pūṣṇo netre naṣṭe bhagasya ca /
Mahābhārata
MBh, 1, 12, 4.4 sa mohaṃ paramaṃ gatvā naṣṭasaṃjña ivābhavat /
MBh, 1, 22, 4.5 naṣṭacandrārkakiraṇam //
MBh, 1, 24, 2.4 pāpināṃ naṣṭalokānāṃ nirghṛṇānāṃ durātmanām /
MBh, 1, 33, 8.2 yathā naṣṭaṃ purā devā gūḍham agniṃ guhāgatam //
MBh, 1, 36, 13.3 parikṣitastasya rājño viddho yan naṣṭavān mṛgaḥ //
MBh, 1, 36, 17.2 mayā viddho mṛgo naṣṭaḥ kaccit tvaṃ dṛṣṭavān asi //
MBh, 1, 37, 7.2 punaḥ punar mṛgaṃ naṣṭaṃ papraccha pitaraṃ tava //
MBh, 1, 39, 32.3 kṛmikaṃ prāhasat tūrṇaṃ mumūrṣur naṣṭacetanaḥ //
MBh, 1, 41, 20.1 tasmāllambāmahe garte naṣṭasaṃjñā hyanāthavat /
MBh, 1, 45, 22.2 na cāsasāda gahane mṛgaṃ naṣṭaṃ pitā tava //
MBh, 1, 51, 13.2 ghūrṇann ākāśe naṣṭasaṃjño 'bhyupaiti tīvrān niḥśvāsān niḥśvasan pannagendraḥ //
MBh, 1, 60, 11.2 putrikāḥ sthāpayāmāsa naṣṭaputraḥ prajāpatiḥ //
MBh, 1, 70, 20.2 lobhānvito madabalān naṣṭasaṃjño narādhipaḥ //
MBh, 1, 77, 18.4 rājā pramāṇaṃ bhūtānāṃ sa naśyeta mṛṣā vadan /
MBh, 1, 84, 6.1 nānābhāvā bahavo jīvaloke daivādhīnā naṣṭaceṣṭādhikārāḥ /
MBh, 1, 85, 22.4 naśyanti mānena tamo 'bhibhūtāḥ puṃsaḥ sadaiveti vadanti santaḥ //
MBh, 1, 91, 10.2 kim idaṃ naṣṭarūpāḥ stha kaccit kṣemaṃ divaukasām /
MBh, 1, 99, 40.5 naśyanti ca kriyāḥ sarvāḥ //
MBh, 1, 99, 47.2 naṣṭaṃ ca bhārataṃ vaṃśaṃ punar eva samuddhara /
MBh, 1, 111, 15.2 trayāṇām itareṣāṃ tu nāśa ātmani naśyati /
MBh, 1, 111, 26.1 mṛgābhiśāpān naṣṭaṃ me prajanaṃ hyakṛtātmanaḥ /
MBh, 1, 116, 22.67 tasmiṃstapovanagate naṣṭaṃ rājyaṃ sarāṣṭrakam /
MBh, 1, 123, 17.3 tasya rorūyamāṇasya naṣṭasya vijane vane /
MBh, 1, 134, 19.6 naṣṭair iva vicinvadbhir gatim iṣṭāṃ dhruvām itaḥ /
MBh, 1, 145, 14.1 etāvān puruṣastāta kṛtaṃ yasmin na naśyati /
MBh, 1, 150, 13.4 etāvān eva puruṣaḥ kṛtaṃ yasmin na naśyati /
MBh, 1, 151, 25.73 kiṃ kariṣyāmi te naṣṭāḥ pāṇḍavāḥ pṛthayā saha /
MBh, 1, 151, 25.82 naṣṭa indro bisagranthyām upaśrutyā visarjitaḥ /
MBh, 1, 152, 19.5 naśyanti śatravastasya upasargāstathaiva ca /
MBh, 1, 190, 1.3 śrutvā vacastathyam idaṃ mahārthaṃ naṣṭapramoho 'smi mahānubhāva /
MBh, 1, 193, 14.2 asmān balavato jñātvā naśiṣyanty abalīyasaḥ //
MBh, 1, 195, 10.4 naṣṭakīrter manuṣyasya jīvitaṃ hyaphalaṃ smṛtam //
MBh, 1, 195, 11.2 tāvajjīvati gāndhāre naṣṭakīrtistu naśyati //
MBh, 1, 195, 11.2 tāvajjīvati gāndhāre naṣṭakīrtistu naśyati //
MBh, 1, 212, 1.467 naṣṭaśokair viśokasya suhṛdbhiḥ saṃgamo 'stu te /
MBh, 1, 218, 16.2 jaladhārāśca tāḥ śoṣaṃ jagmur neśuśca vidyutaḥ //
MBh, 2, 60, 33.1 dhig astu naṣṭaḥ khalu bhāratānāṃ dharmastathā kṣatravidāṃ ca vṛttam /
MBh, 2, 62, 9.2 sa naṣṭaḥ kauraveyeṣu pūrvo dharmaḥ sanātanaḥ //
MBh, 2, 63, 30.2 lālito dāsaputratvaṃ paśyannaśyeddhi bhārata //
MBh, 3, 12, 13.2 rajasā saṃvṛtaṃ tena naṣṭarkṣam abhavan nabhaḥ //
MBh, 3, 12, 20.1 sa naṣṭamāyo 'tibalaḥ krodhavisphāritekṣaṇaḥ /
MBh, 3, 17, 32.1 āśvasadhvaṃ na bhīḥ kāryā saubharāḍ adya naśyati /
MBh, 3, 18, 19.2 naṣṭasaṃjñe nipatite tadā saubhapatau nṛpa //
MBh, 3, 28, 37.2 apriyaḥ sarvabhūtānāṃ so 'mutreha ca naśyati //
MBh, 3, 30, 11.1 tasyātmānaṃ saṃtyajato lokā naśyanty anātmanaḥ /
MBh, 3, 30, 34.2 krodhanas tvalpavijñānaḥ pretya ceha ca naśyati //
MBh, 3, 30, 47.2 rājyaṃ dāteti me buddhir na cel lobhān naśiṣyati //
MBh, 3, 32, 38.1 tasmāt te saṃśayaḥ kṛṣṇe nīhāra iva naśyatu /
MBh, 3, 34, 26.2 mitrāṇi tasya naśyanti dharmārthābhyāṃ ca hīyate //
MBh, 3, 59, 25.1 naṣṭātmā kalinā spṛṣṭas tat tad vigaṇayan nṛpaḥ /
MBh, 3, 65, 35.1 kathaṃ ca naṣṭā jñātibhyo bhartur vā vāmalocanā /
MBh, 3, 66, 7.2 na cāsyā naśyate rūpaṃ vapur malasamācitam /
MBh, 3, 67, 13.2 tan naṣṭam ubhayaṃ kasmād dharmajñasya satas tava //
MBh, 3, 71, 16.2 evaṃ vilapamānā sā naṣṭasaṃjñeva bhārata /
MBh, 3, 72, 15.2 gūḍhaścarati loke 'smin naṣṭarūpo mahīpatiḥ //
MBh, 3, 81, 123.1 tat sarvaṃ naśyate tasya snātamātrasya bhārata /
MBh, 3, 81, 169.2 snātamātrasya tat sarvaṃ naśyate nātra saṃśayaḥ /
MBh, 3, 92, 8.2 krodhādahrīs tato 'lajjā vṛttaṃ teṣāṃ tato 'naśat //
MBh, 3, 95, 21.3 yathā tu me na naśyeta tapas tan māṃ pracodaya //
MBh, 3, 100, 11.1 niḥsvādhyāyavaṣaṭkāraṃ naṣṭayajñotsavakriyam /
MBh, 3, 100, 16.1 jagatyupaśamaṃ yāte naṣṭayajñotsavakriye /
MBh, 3, 100, 19.1 tvayā bhūmiḥ purā naṣṭā samudrāt puṣkarekṣaṇa /
MBh, 3, 114, 8.2 mā parasvam abhidrogdhā mā dharmān sakalānnaśīḥ //
MBh, 3, 131, 9.1 pramṛte mayi dharmātman putradāraṃ naśiṣyati /
MBh, 3, 131, 9.2 rakṣamāṇaḥ kapotaṃ tvaṃ bahūn prāṇān naśiṣyasi //
MBh, 3, 134, 30.3 imaṃ muhūrtaṃ pitaraṃ drakṣyate 'yam aṣṭāvakraś ciranaṣṭaṃ kahoḍam //
MBh, 3, 147, 36.2 punaḥ pratyāhṛtā bhāryā naṣṭā vedaśrutir yathā //
MBh, 3, 149, 19.2 kīrtir naśyed rāghavasya tata etad upekṣitam //
MBh, 3, 159, 6.2 karmaṇām avibhāgajñaḥ pretya ceha ca naśyati //
MBh, 3, 159, 7.2 vṛthācārasamārambhaḥ pretya ceha ca naśyati //
MBh, 3, 173, 12.1 kīrtiś ca te bhārata puṇyagandhā naśyeta lokeṣu carācareṣu /
MBh, 3, 184, 3.1 kathaṃ cāgniṃ juhuyāṃ pūjaye vā kasmin kāle kena dharmo na naśyet /
MBh, 3, 186, 9.1 tasminn ekārṇave loke naṣṭe sthāvarajaṅgame /
MBh, 3, 186, 9.2 naṣṭe devāsuragaṇe samutsannamahorage //
MBh, 3, 186, 75.2 saṃveṣṭayitvā naśyanti vāyuvegaparāhatāḥ //
MBh, 3, 186, 77.1 tasminn ekārṇave ghore naṣṭe sthāvarajaṅgame /
MBh, 3, 186, 77.2 naṣṭe devāsuragaṇe yakṣarākṣasavarjite //
MBh, 3, 187, 42.1 sarvam ekārṇavaṃ dṛṣṭvā naṣṭaṃ sthāvarajaṅgamam /
MBh, 3, 188, 21.2 goṣu naṣṭāsu puruṣā bhaviṣyanti yugakṣaye //
MBh, 3, 194, 8.3 ekārṇave tadā ghore naṣṭe sthāvarajaṅgame /
MBh, 3, 198, 44.3 aśraddadhānā dharmasya te naśyanti na saṃśayaḥ //
MBh, 3, 201, 9.1 tasyādharmapravṛttasya guṇā naśyanti sādhavaḥ /
MBh, 3, 207, 2.3 naṣṭe 'gnau havyam avahad agnir bhūtvā mahān ṛṣiḥ //
MBh, 3, 207, 14.2 naṣṭakīrtir ahaṃ loke bhavāñjāto hutāśanaḥ /
MBh, 3, 212, 17.1 tasmin naṣṭe jagad bhītam atharvāṇam athāśritam /
MBh, 3, 212, 19.1 evam agnir bhagavatā naṣṭaḥ pūrvam atharvaṇā /
MBh, 3, 221, 72.1 naṣṭaśatrur yadā skandaḥ prayātaś ca maheśvaram /
MBh, 3, 232, 2.2 prasaktāni ca vairāṇi jñātidharmo na naśyati //
MBh, 3, 239, 3.3 sa naśyati śriyaṃ prāpya pātram āmam ivāmbhasi //
MBh, 3, 274, 31.2 neśurbrahmāstranirdagdhā na ca bhasmāpyadṛśyata //
MBh, 3, 281, 49.1 na ca prasādaḥ satpuruṣeṣu mogho na cāpyartho naśyati nāpi mānaḥ /
MBh, 3, 284, 31.2 kīrtimān aśnute svargaṃ hīnakīrtis tu naśyati //
MBh, 3, 291, 9.2 mannimittaṃ kulasyāsya loke kīrtir naśet tataḥ //
MBh, 4, 3, 7.5 naṣṭacorabhayā nityaṃ vyādhivyāghravivarjitāḥ /
MBh, 4, 18, 22.2 paśyāmi tūryamadhyasthaṃ diśo naśyanti me tadā //
MBh, 4, 20, 26.1 tad dharme yatamānānāṃ mahān dharmo naśiṣyati /
MBh, 4, 24, 13.2 atyantabhāvaṃ naṣṭāste bhadraṃ tubhyaṃ nararṣabha //
MBh, 4, 30, 7.3 tān parīpsa manuṣyendra mā neśuḥ paśavastava //
MBh, 4, 36, 42.1 athainam abravīt pārtho bhayārtaṃ naṣṭacetasam /
MBh, 5, 10, 37.2 enaṃ kṣepsyāmi vṛtrasya kṣaṇād eva naśiṣyati //
MBh, 5, 10, 43.1 so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ /
MBh, 5, 12, 20.1 mogham annaṃ vindati cāpyacetāḥ svargāllokād bhraśyati naṣṭaceṣṭaḥ /
MBh, 5, 16, 2.2 tvayā tyaktaṃ jagaccedaṃ sadyo naśyeddhutāśana //
MBh, 5, 26, 26.2 evaṃ raṇe pāṇḍavakopadagdhā na naśyeyuḥ saṃjaya dhārtarāṣṭrāḥ //
MBh, 5, 29, 47.2 mā vanaṃ chinddhi savyāghraṃ mā vyāghrānnīnaśo vanāt //
MBh, 5, 33, 23.1 nāprāpyam abhivāñchanti naṣṭaṃ necchanti śocitum /
MBh, 5, 35, 51.2 naṣṭaprajñaḥ pāpam eva nityam ārabhate naraḥ //
MBh, 5, 37, 41.2 mā vanaṃ chinddhi savyāghraṃ mā vyāghrānnīnaśo vanāt //
MBh, 5, 50, 59.2 ete naśyanti kuravo mandāḥ kālavaśaṃ gatāḥ //
MBh, 5, 60, 26.1 saritaḥ sāgaraṃ prāpya yathā naśyanti sarvaśaḥ /
MBh, 5, 61, 17.2 tadaiva dharmaśca tapaśca naṣṭaṃ vaikartanasyādhamapūruṣasya //
MBh, 5, 71, 16.2 prakṛtiṃ te bhajiṣyanti naṣṭaprakṛtayo janāḥ //
MBh, 5, 85, 5.1 ārjavaṃ pratipadyasva mā bālyād bahudhā naśīḥ /
MBh, 5, 93, 33.1 trāhi rājann imaṃ lokaṃ na naśyeyur imāḥ prajāḥ /
MBh, 5, 93, 39.2 mā te dharmastathaivārtho naśyeta bharatarṣabha //
MBh, 5, 93, 59.2 dharmād arthāt sukhāccaiva mā rājannīnaśaḥ prajāḥ //
MBh, 5, 94, 39.2 unmattāśca viceṣṭante naṣṭasaṃjñā vicetasaḥ //
MBh, 5, 103, 15.2 tena me gauravaṃ naṣṭaṃ tvattaścāsmācca vāsava //
MBh, 5, 103, 22.2 nipapāta sa bhārārto vihvalo naṣṭacetanaḥ //
MBh, 5, 122, 58.2 kulaghna iti nocyethā naṣṭakīrtir narādhipa //
MBh, 5, 123, 4.2 tam artham abhipadyasva mā rājannīnaśaḥ prajāḥ //
MBh, 5, 133, 22.3 abhūtvā hi bhavantyarthā bhūtvā naśyanti cāpare //
MBh, 5, 144, 22.1 na te jātu naśiṣyanti putrāḥ pañca yaśasvini /
MBh, 5, 146, 21.1 ete naśyanti kuravo duryodhanakṛtena vai /
MBh, 5, 146, 23.2 atha te 'dya matir naṣṭā vināśe pratyupasthite /
MBh, 5, 154, 33.2 na hi śakṣyāmi kauravyānnaśyamānān upekṣitum //
MBh, 5, 158, 40.1 śastraugham akṣayyam atipravṛddhaṃ yadāvagāhya śramanaṣṭacetāḥ /
MBh, 6, BhaGī 1, 40.2 dharme naṣṭe kulaṃ kṛtsnamadharmo 'bhibhavatyuta //
MBh, 6, BhaGī 3, 32.2 sarvajñānavimūḍhāṃstānviddhi naṣṭānacetasaḥ //
MBh, 6, BhaGī 4, 2.2 sa kāleneha mahatā yogo naṣṭaḥ paraṃtapa //
MBh, 6, BhaGī 6, 38.1 kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati /
MBh, 6, BhaGī 8, 20.2 yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati //
MBh, 6, BhaGī 16, 9.1 etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno 'lpabuddhayaḥ /
MBh, 6, BhaGī 18, 73.2 naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayācyuta /
MBh, 6, 64, 16.2 naranārāyaṇau devāvavajñāya naśiṣyasi //
MBh, 6, 73, 43.3 parītakālān iva naṣṭasaṃjñān mohopetāṃstava putrānniśamya //
MBh, 6, 108, 7.1 naṣṭaprabha ivādityaḥ sarvato lohitā diśaḥ /
MBh, 7, 50, 17.2 dadṛśāte bhṛśāsvasthān pāṇḍavānnaṣṭacetasaḥ //
MBh, 7, 50, 32.2 na ca pūrvaprahartāraṃ saṃgrāme naṣṭasaṃbhramam /
MBh, 7, 53, 48.2 mayā sarājakā bāṇair nunnā naṅkṣyanti saindhavāḥ //
MBh, 7, 55, 16.1 hā vīra dṛṣṭo naṣṭaśca dhanaṃ svapna ivāsi me /
MBh, 7, 124, 25.2 acirāt tasya naśyanti yeṣāṃ kruddho 'si mānada //
MBh, 7, 131, 70.2 sa tenāstreṇa śailendraḥ kṣiptaḥ kṣipram anaśyata //
MBh, 7, 133, 28.2 garjāmi yadyahaṃ vipra tava kiṃ tatra naśyati //
MBh, 7, 133, 49.1 teṣu naṣṭeṣu sarveṣu pṛthivīyaṃ sasāgarā /
MBh, 7, 138, 23.1 mahāvane dāva iva pradīpte yathā prabhā bhāskarasyāpi naśyet /
MBh, 7, 144, 38.2 tathā naṣṭaṃ tamo ghoraṃ dīpair dīptair alaṃkṛtam //
MBh, 7, 154, 48.2 śaktyā rakṣo jahi karṇādya tūrṇaṃ naśyantyete kuravo dhārtarāṣṭrāḥ //
MBh, 7, 154, 50.2 mā kauravāḥ sarva evendrakalpā rātrīmukhe karṇa neśuḥ sayodhāḥ //
MBh, 7, 154, 51.1 sa vadhyamāno rakṣasā vai niśīthe dṛṣṭvā rājannaśyamānaṃ balaṃ ca /
MBh, 7, 158, 6.2 anyeṣāṃ caiva yodhānāṃ sā buddhir naśyate punaḥ //
MBh, 7, 161, 37.1 iṣṭāpūrtāt tathā kṣātrād brāhmaṇyācca sa naśyatu /
MBh, 8, 3, 1.4 vihvalaḥ patito bhūmau naṣṭacetā iva dvipaḥ //
MBh, 8, 4, 108.3 naṣṭacittas tataḥ so 'tha babhūva jagatīpatiḥ //
MBh, 8, 23, 15.1 sūryāruṇau yathā dṛṣṭvā tamo naśyati māriṣa /
MBh, 8, 23, 15.2 tathā naśyantu kaunteyāḥ sapāñcālāḥ sasṛñjayāḥ //
MBh, 8, 27, 81.1 rājayājakayājyena naṣṭaṃ dattaṃ havir bhavet //
MBh, 8, 27, 89.2 ghasmarā naṣṭaśaucāś ca prāya ity anuśuśruma //
MBh, 8, 30, 36.1 āraṭṭā nāma te deśā naṣṭadharmān na tān vrajet /
MBh, 8, 54, 17.3 ugrair bāṇair āhavaṃ ghorarūpaṃ naṣṭādityaṃ mṛtyulokena tulyam //
MBh, 8, 63, 48.2 karṇārjunavināśena mā naśyatv akhilaṃ jagat //
MBh, 9, 1, 20.2 naṣṭacittān ivonmattāñ śokena bhṛśapīḍitān //
MBh, 9, 3, 34.1 naṣṭacandrā yathā rātriḥ seneyaṃ hatanāyakā /
MBh, 9, 27, 60.2 yodhāstvadīyā bhayanaṣṭasattvā diśaḥ prajagmuḥ pragṛhītaśastrāḥ //
MBh, 9, 29, 37.1 āgamya tu tataḥ sarve naṣṭaṃ duryodhanaṃ nṛpam /
MBh, 9, 30, 50.2 hatayodhāṃ naṣṭaratnāṃ kṣīṇavaprāṃ yathāsukham //
MBh, 9, 34, 81.2 jānanti siddhā rājendra naṣṭām api sarasvatīm //
MBh, 9, 35, 42.2 asmin pratibhaye kūpe nimagnaṃ naṣṭacetasam //
MBh, 9, 36, 1.3 śūdrābhīrān prati dveṣād yatra naṣṭā sarasvatī //
MBh, 9, 36, 2.1 yasmāt sā bharataśreṣṭha dveṣānnaṣṭā sarasvatī /
MBh, 9, 46, 12.3 naṣṭo na dṛśyate yatra śamīgarbhe hutāśanaḥ //
MBh, 9, 46, 16.3 śamīgarbham athāsādya nanāśa bhagavāṃstataḥ //
MBh, 9, 46, 17.2 anveṣanta tadā naṣṭaṃ jvalanaṃ bhṛśaduḥkhitāḥ //
MBh, 9, 50, 40.1 teṣāṃ kṣudhāparītānāṃ naṣṭā vedā vidhāvatām /
MBh, 9, 50, 45.2 sa tān āha na me dharmo naśyed iti punar munīn //
MBh, 10, 1, 52.1 nidrārtam ardharātre ca tathā naṣṭapraṇāyakam /
MBh, 10, 8, 75.2 nidrāndhā naṣṭasaṃjñāśca tatra tatra nililyire //
MBh, 10, 18, 15.2 naṣṭasaṃjñeṣu deveṣu na prajñāyata kiṃcana //
MBh, 11, 13, 12.2 bhagavannābhyasūyāmi naitān icchāmi naśyataḥ /
MBh, 11, 26, 4.1 mṛtaṃ vā yadi vā naṣṭaṃ yo 'tītam anuśocati /
MBh, 12, 1, 41.1 tadā naśyati me krodhaḥ pādau tasya nirīkṣya ha /
MBh, 12, 7, 10.2 āmiṣaṃ caiva no naṣṭam āmiṣasya ca bhojinaḥ //
MBh, 12, 10, 16.1 agatīn kāgatīn asmānnaṣṭārthān arthasiddhaye /
MBh, 12, 13, 7.2 naṣṭe śarīre naṣṭaṃ syād vṛthā ca syāt kriyāpathaḥ //
MBh, 12, 13, 7.2 naṣṭe śarīre naṣṭaṃ syād vṛthā ca syāt kriyāpathaḥ //
MBh, 12, 26, 17.1 naṣṭe dhane vā dāre vā putre pitari vā mṛte /
MBh, 12, 46, 20.2 bhaviṣyati mahī pārtha naṣṭacandreva śarvarī //
MBh, 12, 47, 61.2 yathā viṣṇumayaṃ sarvaṃ pāpmā me naśyatāṃ tathā //
MBh, 12, 51, 17.1 amuṃ ca lokaṃ tvayi bhīṣma yāte jñānāni naṅkṣyantyakhilena vīra /
MBh, 12, 59, 16.2 pratipattivimohācca dharmasteṣām anīnaśat //
MBh, 12, 59, 17.1 naṣṭāyāṃ pratipattau tu mohavaśyā narāstadā /
MBh, 12, 59, 21.1 viplute naraloke 'smiṃstato brahma nanāśa ha /
MBh, 12, 59, 22.1 naṣṭe brahmaṇi dharme ca devāstrāsam athāgaman /
MBh, 12, 59, 24.1 bhagavannaralokasthaṃ naṣṭaṃ brahma sanātanam /
MBh, 12, 59, 25.1 brahmaṇaśca praṇāśena dharmo 'pyanaśad īśvara /
MBh, 12, 66, 21.1 yasminna naśyanti guṇāḥ kaunteya puruṣe sadā /
MBh, 12, 68, 52.1 naśyed abhimṛśan sadyo mṛgaḥ kūṭam iva spṛśan /
MBh, 12, 74, 5.1 vimānanāt tayor eva prajā naśyeyur eva ha /
MBh, 12, 83, 2.2 yo rājakośaṃ naśyantam ācakṣīta yudhiṣṭhira //
MBh, 12, 88, 29.1 kalatram āditaḥ kṛtvā naśyet svaṃ svayam eva hi /
MBh, 12, 88, 34.1 upekṣitā hi naśyeyur gomino 'raṇyavāsinaḥ /
MBh, 12, 105, 8.2 mama hyarthāḥ subahavo naṣṭāḥ svapna ivāgatāḥ //
MBh, 12, 105, 40.1 kṛcchrāl labdham abhipretaṃ yadā kausalya naśyati /
MBh, 12, 105, 46.1 anyeṣām api naśyanti suhṛdaśca dhanāni ca /
MBh, 12, 106, 12.2 teṣveva sajjayethāstvaṃ yathā naśyet svayaṃ paraḥ //
MBh, 12, 114, 12.2 pūrvaṃ na sahate vegaṃ kṣipram eva sa naśyati //
MBh, 12, 115, 11.2 sa mānavaḥ śvaval loke naṣṭalokaparāyaṇaḥ //
MBh, 12, 117, 31.1 dṛṣṭvā ca so 'naśat siṃho vanyo bhīsannavāgbalaḥ /
MBh, 12, 125, 26.3 bhavatsakāśe naṣṭaśrīr hatāśaḥ śramakarśitaḥ //
MBh, 12, 125, 27.2 bhavatām āśramaṃ prāpto hatāśo naṣṭalakṣaṇaḥ //
MBh, 12, 126, 14.1 smaran putram araṇye vai naṣṭaṃ paramadurmanāḥ /
MBh, 12, 126, 16.2 ekaḥ putro mahāraṇye naṣṭa ityasakṛt tadā //
MBh, 12, 126, 27.3 bhūridyumnaṃ sutaṃ naṣṭam anveṣṭuṃ vanam āgataḥ //
MBh, 12, 126, 41.1 ekaputraḥ pitā putre naṣṭe vā proṣite tathā /
MBh, 12, 133, 1.3 yathā dasyuḥ samaryādaḥ pretyabhāve na naśyati //
MBh, 12, 137, 18.2 kṛtapratikriyaṃ teṣāṃ na naśyati śubhāśubham //
MBh, 12, 139, 48.1 avasīdanti me prāṇāḥ smṛtir me naśyati kṣudhā /
MBh, 12, 141, 19.1 tato dhārākule loke saṃbhramannaṣṭacetanaḥ /
MBh, 12, 145, 12.1 tatastenāgninā dagdho lubdhako naṣṭakilbiṣaḥ /
MBh, 12, 168, 6.2 naṣṭe dhane vā dāre vā putre pitari vā mṛte /
MBh, 12, 168, 7.2 naṣṭe dhane vā dāre vā putre pitari vā mṛte /
MBh, 12, 170, 14.1 dhanavān krodhalobhābhyām āviṣṭo naṣṭacetanaḥ /
MBh, 12, 171, 20.1 saṃcitaṃ saṃcitaṃ dravyaṃ naṣṭaṃ tava punaḥ punaḥ /
MBh, 12, 176, 3.2 parityaktāśca naśyanti tenedaṃ sarvam āvṛtam //
MBh, 12, 176, 9.2 naṣṭacandrārkapavanaṃ prasuptam iva saṃbabhau //
MBh, 12, 179, 3.2 vāyur eva jahātyenam ūṣmabhāvaśca naśyati //
MBh, 12, 179, 6.2 prakṣiptaṃ naśyati kṣipraṃ yathā naśyatyasau tathā //
MBh, 12, 179, 6.2 prakṣiptaṃ naśyati kṣipraṃ yathā naśyatyasau tathā //
MBh, 12, 179, 8.1 naśyantyāpo hyanāhārād vāyur ucchvāsanigrahāt /
MBh, 12, 179, 8.2 naśyate koṣṭhabhedāt kham agnir naśyatyabhojanāt //
MBh, 12, 179, 8.2 naśyate koṣṭhabhedāt kham agnir naśyatyabhojanāt //
MBh, 12, 180, 2.1 na śarīrāśrito jīvastasminnaṣṭe praṇaśyati /
MBh, 12, 180, 4.1 naśyatītyeva jānāmi śāntam agnim anindhanam /
MBh, 12, 180, 7.2 vāyusaṃdhāraṇo hyagnir naśyatyucchvāsanigrahāt //
MBh, 12, 180, 8.1 tasminnaṣṭe śarīrāgnau śarīraṃ tad acetanam /
MBh, 12, 180, 21.2 tadā śānte śarīrāgnau dehaṃ tyaktvā sa naśyati //
MBh, 12, 181, 16.1 brāhmaṇā dharmatantrasthās tapasteṣāṃ na naśyati /
MBh, 12, 185, 20.2 kṣīṇāyuṣastathaivānye naśyanti pṛthivītale //
MBh, 12, 205, 27.4 tathākṛtātmā sahajair doṣair naśyati rājasaiḥ //
MBh, 12, 210, 18.2 āhāraniyamenāsya pāpmā naśyati rājasaḥ //
MBh, 12, 211, 7.2 suparyavasitārthaś ca nirdvaṃdvo naṣṭasaṃśayaḥ //
MBh, 12, 217, 20.2 naśyate naṣṭam evāgre labdhavyaṃ labhate naraḥ //
MBh, 12, 217, 20.2 naśyate naṣṭam evāgre labdhavyaṃ labhate naraḥ //
MBh, 12, 220, 100.1 naśyantyarthāstathā bhogāḥ sthānam aiśvaryam eva ca /
MBh, 12, 220, 107.2 niṣprītiṃ naṣṭasaṃtāpaṃ tvam ātmānam upāsase //
MBh, 12, 249, 9.1 naṣṭā na punar eṣyanti prajā hyetāḥ kathaṃcana /
MBh, 12, 261, 4.1 viśokā naṣṭarajasasteṣāṃ lokāḥ sanātanāḥ /
MBh, 12, 282, 12.2 śūdrair nirmārjanaṃ kāryam evaṃ dharmo na naśyati //
MBh, 12, 283, 11.2 hrīścaivāpyanaśad rājaṃstato moho vyajāyata //
MBh, 12, 284, 25.2 tato 'sya naśyati prajñā vidyevābhyāsavarjitā //
MBh, 12, 284, 26.1 naṣṭaprajño yadā bhavati tadā nyāyaṃ na paśyati /
MBh, 12, 286, 35.2 dīpopamāni bhūtāni yāvad arcir na naśyati //
MBh, 12, 287, 3.3 cīrṇaṃ tapo na praṇaśyed vāpaḥ kṣetre na naśyati //
MBh, 12, 288, 26.2 sukhaṃ hyavamataḥ śete yo 'vamantā sa naśyati //
MBh, 12, 295, 35.3 yonīṣu vartamānena naṣṭasaṃjñena cetasā //
MBh, 12, 309, 86.2 svajanastu daridrāṇāṃ jīvatām eva naśyati //
MBh, 12, 317, 9.1 mṛtaṃ vā yadi vā naṣṭaṃ yo 'tītam anuśocati /
MBh, 12, 326, 22.1 bhūtagrāmaśarīreṣu naśyatsu na vinaśyati /
MBh, 12, 326, 42.3 icchanmuhūrtānnaśyeyam īśo 'haṃ jagato guruḥ //
MBh, 12, 326, 46.2 bhūtagrāmaśarīreṣu naśyatsu na naśāmyaham //
MBh, 12, 326, 46.2 bhūtagrāmaśarīreṣu naśyatsu na naśāmyaham //
MBh, 12, 326, 71.2 naṣṭau punar balāt kāla ānayatyamitadyutiḥ /
MBh, 12, 326, 72.1 sattvair ākrāntasarvāṅgāṃ naṣṭāṃ sāgaramekhalām /
MBh, 12, 326, 94.2 yadā vedaśrutir naṣṭā mayā pratyāhṛtā tadā /
MBh, 12, 329, 35.3 naṣṭaṃ hi mām iyam anviṣyopāgamad duḥkhārteti /
MBh, 12, 330, 5.1 naṣṭāṃ ca dharaṇīṃ pūrvam avindaṃ vai guhāgatām /
MBh, 12, 330, 8.2 matprasādād adho naṣṭaṃ niruktam abhijagmivān //
MBh, 12, 333, 11.2 imāṃ hi dharaṇīṃ pūrvaṃ naṣṭāṃ sāgaramekhalām /
MBh, 12, 335, 32.2 vedāṃstān ānayennaṣṭān kasya cāhaṃ priyo bhave //
MBh, 12, 348, 11.2 naṣṭasyārthasya saṃprāptiṃ kṛtvā phalam upāśnute //
MBh, 13, 2, 23.1 tato 'sya vitate yajñe naṣṭo 'bhūddhavyavāhanaḥ /
MBh, 13, 7, 5.1 na naśyati kṛtaṃ karma sadā pañcendriyair iha /
MBh, 13, 12, 18.1 aṭavyāṃ ca sughorāyāṃ tṛṣṇārto naṣṭacetanaḥ /
MBh, 13, 14, 64.1 mahādevasya roṣācca āpo naṣṭāḥ purābhavan /
MBh, 13, 18, 14.2 śāpācchakrasya kaunteya cito dharmo 'naśanmama /
MBh, 13, 18, 19.1 naṣṭapānīyayavase mṛgair anyaiśca varjite /
MBh, 13, 28, 15.1 kena jāto 'smi caṇḍālo brāhmaṇyaṃ yena me 'naśat /
MBh, 13, 28, 16.3 jātastvam asi caṇḍālo brāhmaṇyaṃ tena te 'naśat //
MBh, 13, 53, 2.3 pariśrānto nivavṛte vrīḍito naṣṭacetanaḥ //
MBh, 13, 76, 5.2 pītodakāṃ jagdhatṛṇāṃ naṣṭadugdhāṃ nirindriyām //
MBh, 13, 77, 6.2 gāvo lakṣmyāstathā mūlaṃ goṣu dattaṃ na naśyati /
MBh, 13, 84, 13.1 sa tu nāvāpa taṃ śāpaṃ naṣṭaḥ sa hutabhuk tadā /
MBh, 13, 84, 21.3 naṣṭam ātmani saṃlīnaṃ nādhijagmur hutāśanam //
MBh, 13, 84, 40.2 bhavitā na tvam atyantaṃ śakune naṣṭavāg iti //
MBh, 13, 84, 58.2 vihvalā cāsmi bhagavaṃstejo naṣṭaṃ ca me 'nagha //
MBh, 13, 90, 39.2 ihaiva sā bhrāmyati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā //
MBh, 13, 99, 25.2 devalokagatasyāpi nāma tasya na naśyati //
MBh, 13, 104, 14.2 śrotriyo vārdhuṣī bhūtvā cirarātrāya naśyati /
MBh, 13, 120, 11.3 dharmamūlāṃ śriyaṃ prāpya pāpmā naṣṭa ihādya me //
MBh, 13, 127, 28.2 nimīlite bhūtapatau naṣṭasūrya ivābhavat //
MBh, 13, 127, 43.3 naṣṭālokastato lokaḥ kṣaṇena samapadyata //
MBh, 13, 127, 44.1 naṣṭāditye tathā loke tamobhūte nagātmaje /
MBh, 13, 133, 61.2 avratā naṣṭamaryādāste proktā brahmarākṣasāḥ //
MBh, 13, 139, 5.2 dharmottarā naṣṭabhayā bhūmir āsīt tato nṛpa //
MBh, 14, 16, 6.2 tat sarvaṃ puruṣavyāghra naṣṭaṃ me naṣṭacetasaḥ //
MBh, 14, 16, 6.2 tat sarvaṃ puruṣavyāghra naṣṭaṃ me naṣṭacetasaḥ //
MBh, 14, 69, 2.1 tato rakṣāṃsi sarvāṇi neśustyaktvā gṛhaṃ tu tat /
MBh, 14, 94, 26.2 tāni sattvam anāsādya naśyanti vipulānyapi //
MBh, 15, 7, 4.2 tato glānamanāstāta naṣṭasaṃjña ivābhavam //
MBh, 15, 15, 1.3 vṛddhena rājñā kauravya naṣṭasaṃjñā ivābhavan //
MBh, 15, 15, 8.2 duḥkhaṃ saṃdhārayantaḥ sma naṣṭasaṃjñā ivābhavan //
MBh, 15, 23, 3.1 kathaṃ pāṇḍor na naśyeta saṃtatiḥ puruṣarṣabhāḥ /
MBh, 15, 23, 3.2 yaśaśca vo na naśyeta iti coddharṣaṇaṃ kṛtam //
MBh, 15, 23, 15.1 kathaṃ na rājavaṃśo 'yaṃ naśyet prāpya sutānmama /
MBh, 15, 29, 4.2 śokopahatavijñānā naṣṭasaṃjñā ivābhavan //
MBh, 15, 41, 6.1 ṛṣiprasādāt te 'nye ca kṣatriyā naṣṭamanyavaḥ /
MBh, 16, 5, 3.2 ityevam uktaḥ sa yayau rathena kurūṃstadā dāruko naṣṭacetāḥ //
MBh, 18, 1, 11.2 svarge nivāso rājendra viruddhaṃ cāpi naśyati //
MBh, 18, 1, 21.1 yatkṛte pṛthivī naṣṭā sahayā sarathadvipā /
Manusmṛti
ManuS, 3, 97.1 naśyanti havyakavyāni narāṇām avijānatām /
ManuS, 3, 180.2 naṣṭaṃ devalake dattam apratiṣṭhaṃ tu vārddhuṣau //
ManuS, 3, 205.2 pitrādyantaṃ tv īhamānaḥ kṣipraṃ naśyati sānvayaḥ //
ManuS, 4, 52.2 pratigu prativātaṃ ca prajñā naśyati mehataḥ //
ManuS, 7, 40.1 bahavo 'vinayāt naṣṭā rājānaḥ saparicchadāḥ /
ManuS, 7, 83.1 na taṃ stenā na cāmitrā haranti na ca naśyati /
ManuS, 8, 32.1 avedayāno naṣṭasya deśaṃ kālaṃ ca tattvataḥ /
ManuS, 8, 111.2 vṛthā hi śapathaṃ kurvan pretya ceha ca naśyati //
ManuS, 8, 146.1 samprītyā bhujyamānāni na naśyanti kadācana /
ManuS, 8, 166.1 grahītā yadi naṣṭaḥ syāt kuṭumbārthe kṛto vyayaḥ /
ManuS, 8, 171.2 daurbalyaṃ khyāpyate rājñaḥ sa pretyeha ca naśyati //
ManuS, 8, 185.2 naśyato vinipāte tāv anipāte tv anāśinau //
ManuS, 8, 232.1 naṣṭaṃ vinaṣṭaṃ kṛmibhiḥ śvahataṃ viṣame mṛtam /
ManuS, 8, 247.2 śarān kubjakagulmāṃś ca tathā sīmā na naśyati //
ManuS, 9, 42.1 naśyatīṣur yathā viddhaḥ khe viddham anuvidhyataḥ /
ManuS, 9, 42.2 tathā naśyati vai kṣipraṃ bījaṃ paraparigrahe //
ManuS, 9, 311.2 kṣayī cāpyāyitaḥ somaḥ ko na naśyet prakopya tān //
Rāmāyaṇa
Rām, Bā, 43, 18.3 naṣṭaśokaḥ samṛddhārtho babhūva vigatajvaraḥ //
Rām, Ay, 8, 24.2 samṛddhārthasya naṣṭārtho jīviṣyati kathaṃ vaśe //
Rām, Ay, 9, 12.2 apavāhya tvayā devi saṃgrāmān naṣṭacetanaḥ //
Rām, Ay, 10, 38.2 apaśyatas tu me rāmaṃ naṣṭā bhavati cetanā //
Rām, Ay, 12, 16.1 dharmabandhena baddho 'smi naṣṭā ca mama cetanā /
Rām, Ay, 42, 4.1 naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ vā dhanāgamam /
Rām, Ay, 55, 14.2 nābhimantum alaṃ rāmo naṣṭasomam ivādhvaram //
Rām, Ay, 69, 5.2 paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām //
Rām, Ay, 79, 14.2 babhau naṣṭaprabhaḥ sūryo rajanī cābhyavartata //
Rām, Ār, 36, 19.2 kariṣyasy āpadaṃ ghorāṃ kṣipraṃ prāpya naśiṣyasi //
Rām, Ār, 39, 5.2 yas tvām icchati naśyantaṃ svakṛtena niśācara //
Rām, Ār, 48, 24.2 kṣipraṃ tvaṃ naśyase nīca tayor bhīto na saṃśayaḥ //
Rām, Ār, 58, 8.1 hṛtā mṛtā vā naṣṭā vā bhakṣitā vā bhaviṣyati /
Rām, Ār, 62, 13.1 naṣṭāyām api vaidehyāṃ hṛtāyām api cānagha /
Rām, Ār, 63, 21.1 rājyād bhraṃśo vane vāsaḥ sītā naṣṭā hato dvijaḥ /
Rām, Ki, 6, 4.2 ahaṃ tām ānayiṣyāmi naṣṭāṃ vedaśrutiṃ yathā //
Rām, Ki, 9, 16.1 ahaṃ tu naṣṭaṃ taṃ jñātvā snehād āgatasambhramaḥ /
Rām, Ki, 15, 2.2 madaś caikapade naṣṭaḥ krodhaś cāpatito mahān //
Rām, Ki, 17, 3.2 naṣṭacandram iva vyoma na vyarājata bhūtalam //
Rām, Ki, 17, 23.1 kaḥ kṣatriyakule jātaḥ śrutavān naṣṭasaṃśayaḥ /
Rām, Ki, 19, 18.2 kapisiṃhe mahābhāge tasmin bhartari naśyati //
Rām, Ki, 27, 13.2 anuliptā iva ghanair naṣṭagrahaniśākarāḥ //
Rām, Ki, 29, 3.1 kāmavṛttaṃ ca sugrīvaṃ naṣṭāṃ ca janakātmajām /
Rām, Ki, 42, 35.1 tatsaraḥ samatikramya naṣṭacandradivākaram /
Rām, Ki, 47, 17.1 so 'pi tān vānarān sarvān naṣṭāḥ sthety abravīd balī /
Rām, Ki, 49, 17.1 te naṣṭasaṃjñās tṛṣitāḥ saṃbhrāntāḥ salilārthinaḥ /
Rām, Ki, 50, 3.3 dṛṣṭvā vayaṃ pravyathitāḥ saṃbhrāntā naṣṭacetasaḥ //
Rām, Ki, 52, 18.2 naṣṭasaṃdeśakālārthā nipetur dharaṇītale //
Rām, Su, 3, 19.1 tāṃ naṣṭatimirāṃ dīpair bhāsvaraiśca mahāgṛhaiḥ /
Rām, Su, 4, 6.1 prakāśacandrodayanaṣṭadoṣaḥ pravṛddharakṣaḥpiśitāśadoṣaḥ /
Rām, Su, 9, 41.2 na śakyaṃ pramadā naṣṭā mṛgīṣu parimārgitum //
Rām, Su, 13, 48.2 patnī naṣṭeti śokena priyeti madanena ca //
Rām, Su, 14, 30.1 himahatanalinīva naṣṭaśobhā vyasanaparamparayā nipīḍyamānā /
Rām, Su, 25, 26.1 apagacchata naśyadhvaṃ sītām āpnoti rāghavaḥ /
Rām, Su, 28, 31.1 uddeśe naṣṭamārge 'smin rākṣasaiḥ parivārite /
Rām, Su, 49, 7.1 tasya bhāryā vane naṣṭā sītā patim anuvratā /
Rām, Su, 53, 18.2 na naśiṣyati kalyāṇī nāgnir agnau pravartate //
Rām, Su, 56, 108.2 naṣṭaujasaṃ raṇe kṛtvā paraṃ harṣam upāgamam //
Rām, Yu, 1, 13.2 sāgaraṃ tu samāsādya punar naṣṭaṃ mano mama //
Rām, Yu, 10, 17.2 na naśyantam upekṣeyaṃ pradīptaṃ śaraṇaṃ yathā //
Rām, Yu, 15, 10.1 evam uktvodadhir naṣṭaḥ samutthāya nalastataḥ /
Rām, Yu, 20, 23.2 punar laṅkām anuprāptāḥ śvasanto naṣṭacetasaḥ //
Rām, Yu, 23, 13.1 atha vā naśyati prajñā prājñasyāpi satastava /
Rām, Yu, 24, 3.1 sā dadarśa sakhīṃ sītāṃ saramā naṣṭacetanām /
Rām, Yu, 25, 28.2 naṣṭaujaso dainyaparītaceṣṭāḥ śreyo na paśyanti nṛpasya doṣaiḥ //
Rām, Yu, 31, 51.1 bhraṣṭaśrīka gataiśvarya mumūrṣo naṣṭacetana /
Rām, Yu, 34, 22.2 te 'pi naṣṭāḥ samāsādya pataṃgā iva pāvakam //
Rām, Yu, 40, 19.1 jīvann adya vipanno 'smi naṣṭarājyamanorathaḥ /
Rām, Yu, 40, 25.2 maithilīm ānayiṣyāmi śakro naṣṭām iva śriyam //
Rām, Yu, 40, 28.1 tān ārtānnaṣṭasaṃjñāṃśca parāsūṃśca bṛhaspatiḥ /
Rām, Yu, 42, 20.2 kecid vidrāvitā naṣṭāḥ saṃkruddhai rākṣasair yudhi //
Rām, Yu, 45, 38.2 sā nanāśa muhūrtena same ca skhalitā hayāḥ //
Rām, Yu, 52, 31.2 akāmā tvadvaśaṃ sītā naṣṭanāthā gamiṣyati //
Rām, Yu, 60, 44.2 kathaṃ nu śakyo yudhi naṣṭadeho nihantum adyendrajid udyatāstraḥ //
Rām, Yu, 70, 39.1 yeṣāṃ naśyatyayaṃ lokaścaratāṃ dharmacāriṇām /
Rām, Yu, 78, 39.2 laṅkām abhimukhāḥ sarve naṣṭasaṃjñāḥ pradhāvitāḥ //
Rām, Yu, 83, 32.1 tato naṣṭaprabhaḥ sūryo diśaśca timirāvṛtāḥ /
Rām, Utt, 19, 12.1 so 'paśyata narendrastu naśyamānaṃ mahad balam /
Rām, Utt, 21, 4.1 kaccit kṣemaṃ nu devarṣe kaccid dharmo na naśyati /
Rām, Utt, 22, 8.1 laghusattvatayā sarve naṣṭasaṃjñā bhayārditāḥ /
Rām, Utt, 69, 25.2 mānuṣaḥ pūrvako deho rājarṣeḥ sa nanāśa ha //
Rām, Utt, 77, 3.1 so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ /
Rām, Utt, 77, 4.1 atha naṣṭe sahasrākṣe udvignam abhavajjagat /
Rām, Utt, 80, 12.1 tacchrutvā tasya rājarṣer naṣṭasaṃjñasya bhāṣitam /
Saundarānanda
SaundĀ, 7, 31.2 sārasvato yatra suto 'sya jajñe naṣṭasya vedasya punaḥpravaktā //
SaundĀ, 11, 11.2 prabalaḥ prabalaireva yatnairnaśyati vā na vā //
SaundĀ, 14, 44.1 pranaṣṭo yasya sanmārgo naṣṭaṃ tasyāmṛtaṃ padam /
SaundĀ, 15, 10.2 kāmebhyaśca sukhotpattiṃ yaḥ paśyati sa naśyati //
Yogasūtra
YS, 2, 22.1 kṛtārthaṃ prati naṣṭam apy anaṣṭaṃ tadanyasādhāraṇatvāt //
Agnipurāṇa
AgniPur, 12, 49.1 jṛmbhate śaṅkare naṣṭe jṛmbhaṇāstreṇa viṣṇunā /
AgniPur, 15, 11.1 vinā kṛṣṇena tannaṣṭaṃ dānaṃ cāśrotriye yathā /
Amarakośa
AKośa, 1, 134.2 sā dṛṣṭenduḥ sinīvālī sā naṣṭendukalā kuhūḥ //
AKośa, 2, 461.2 naṣṭāgniḥ kuhanā lobhān mithyeryāpathakalpanā //
AKośa, 2, 578.2 parājitaparābhūtau triṣu naṣṭatirohitau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 24.1 adṛṣṭanaṣṭasūryeṣu maṇikuṭṭimakāntiṣu /
AHS, Sū., 14, 32.2 madhurasnigdhasauhityair yat saukhyena ca naśyati //
AHS, Sū., 24, 23.2 dṛṣṭiś ca naṣṭā vividhaṃ jagacca tamomayaṃ jāyata ekarūpam //
AHS, Sū., 28, 11.2 tvaṅnaṣṭe yatra tatra syurabhyaṅgasvedamardanaiḥ //
AHS, Sū., 28, 14.1 peśyasthisaṃdhikoṣṭheṣu naṣṭam asthiṣu lakṣayet /
AHS, Sū., 28, 15.1 prasāraṇākuñcanataḥ saṃdhinaṣṭaṃ tathāsthivat /
AHS, Sū., 28, 15.2 naṣṭe snāyusirāsrotodhamanīṣvasame pathi //
AHS, Sū., 28, 17.1 marmanaṣṭaṃ pṛthaṅ noktaṃ teṣāṃ māṃsādisaṃśrayāt /
AHS, Sū., 28, 21.2 naivāhared viśalyaghnaṃ naṣṭaṃ vā nirupadravam //
AHS, Śār., 4, 14.2 ūrdhvādho 'srakaphāpūrṇakoṣṭho naśyet tayoḥ kramāt //
AHS, Śār., 4, 15.2 raktena pūrṇakoṣṭho 'tra śvāsāt kāsācca naśyati //
AHS, Śār., 4, 17.1 tayoḥ koṣṭhe 'sṛjā pūrṇe naśyed yātena pūyatām /
AHS, Śār., 4, 33.2 svayaṃ vā patite pākāt sadyo naśyati tūddhṛte //
AHS, Śār., 4, 36.1 bhramonmādamanonāśais teṣu viddheṣu naśyati /
AHS, Śār., 5, 29.2 niṣṭhyūtaṃ bahuvarṇaṃ vā yasya māsāt sa naśyati //
AHS, Śār., 5, 32.2 rūpaṃ vyākṛti tat tacca yaḥ paśyati sa naśyati //
AHS, Śār., 5, 67.1 naśyaty ajānan ṣaḍahāt keśaluñcanavedanām /
AHS, Śār., 6, 44.2 padmaṃ sa naśyet kuṣṭhena caṇḍālaiḥ saha yaḥ pibet //
AHS, Śār., 6, 45.1 snehaṃ bahuvidhaṃ svapne sa prameheṇa naśyati /
AHS, Nidānasthāna, 2, 34.1 doṣe vibaddhe naṣṭe 'gnau sarvasampūrṇalakṣaṇaḥ /
AHS, Nidānasthāna, 4, 13.1 śuṣkāsyaḥ pralapan dīno naṣṭacchāyo vicetanaḥ /
AHS, Nidānasthāna, 12, 4.2 naṣṭaceṣṭābalāhārāḥ kṛśāḥ pradhmātakukṣayaḥ //
AHS, Cikitsitasthāna, 1, 136.2 taṃ ca śīlayataḥ śīghraṃ sadāho naśyati jvaraḥ //
AHS, Cikitsitasthāna, 3, 100.1 naṣṭaśukrakṣatakṣīṇadurbalavyādhikarśitān /
AHS, Cikitsitasthāna, 8, 58.1 guḍavārtākabhuk tasya naśyantyāśu gudāṅkurāḥ /
AHS, Cikitsitasthāna, 9, 41.1 cirakālānuṣaktāpi naśyatyāśu pravāhikā /
AHS, Cikitsitasthāna, 10, 93.1 tasmād agniṃ pālayet sarvayatnais tasmin naṣṭe yāti nā nāśam eva /
AHS, Cikitsitasthāna, 14, 121.1 pānaṃ raktabhave gulme naṣṭe puṣpe ca yoṣitaḥ /
AHS, Cikitsitasthāna, 19, 72.2 dinakarakarābhitaptaiḥ kuṣṭhaṃ ghṛṣṭaṃ ca naṣṭaṃ ca //
AHS, Cikitsitasthāna, 19, 78.1 deyaḥ samadhūcchiṣṭo vipādikā tena naśyati hyaktā /
AHS, Cikitsitasthāna, 21, 64.2 kṣīrād aṣṭāṃśaṃ pācayet tena pānād vātā naśyeyuḥ śleṣmayuktā viśeṣāt //
AHS, Utt., 4, 32.2 naṣṭasmṛtiṃ śūnyaratiṃ lolaṃ nagnaṃ malīmasam //
AHS, Utt., 6, 17.1 viṣeṇa śyāvavadano naṣṭacchāyābalendriyaḥ /
AHS, Utt., 13, 74.2 sotpalaiśchagaladugdhavartitair asrajaṃ timiram āśu naśyati //
AHS, Utt., 29, 25.1 naśyantyanye bhavantyanye dīrghakālānubandhinaḥ /
AHS, Utt., 30, 40.2 agatiriva naśyati gatiścapalā capaleṣu bhūtiriva //
AHS, Utt., 34, 7.2 pakvaiḥ snāyusirāmāṃsaiḥ prāyo naśyati hi dhvajaḥ //
Bhallaṭaśataka
BhallŚ, 1, 17.2 pañcāsyapāṇipavipañjarapātapīḍāṃ na kroṣṭukaḥ śvaśiśuhuṅkṛtinaṣṭaceṣṭaḥ //
Bodhicaryāvatāra
BoCA, 2, 56.2 naśyanti yeṣāṃ bhaiṣajyaṃ sarvadikṣu na labhyate //
BoCA, 2, 61.1 pūrvānubhūtanaṣṭebhyaḥ kiṃ me sāramavasthitam /
BoCA, 5, 22.1 lābhā naśyantu me kāmaṃ satkāraḥ kāyajīvitam /
BoCA, 5, 22.2 naśyatvanyac ca kuśalaṃ mā tu cittaṃ kadācana //
BoCA, 6, 51.2 hīyate cāpi me caryā tasmān naṣṭāstapasvinaḥ //
BoCA, 6, 55.2 naṅkṣyatīhaiva me lābhaḥ pāpaṃ tu sthāsyati dhruvam //
BoCA, 6, 61.1 yadarthameva jīvāmi tadeva yadi naśyati /
BoCA, 7, 22.2 naṣṭaśalyavyathāpohe tadutpādanaduḥkhavat //
BoCA, 7, 51.2 mānāc cen na karomyetanmāno naśyatu me varam //
BoCA, 8, 179.2 loṣṭrādeḥ ko viśeṣo'sya hāhaṃkāraṃ na naśyasi //
BoCA, 9, 37.2 sa tasmiṃściranaṣṭe'pi viṣādīnupaśāmayet //
BoCA, 9, 69.2 atha jñaścetanāyogādajño naṣṭaḥ prasajyate //
BoCA, 9, 74.2 athotpannamahaṃ cittaṃ naṣṭe'sminnāstyahaṃ punaḥ //
BoCA, 9, 141.1 tasmātsvapne sute naṣṭe sa nāstīti vikalpanā /
BoCA, 10, 33.2 nityaṃ jīvantu sukhitā mṛtyuśabdo'pi naśyatu //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 201.1 dṛṣṭanaṣṭanidhāneva daridravaṇigaṅganā /
BKŚS, 17, 5.2 naṣṭaśrutisvarajñāno bhūtiko nāma durbhagaḥ //
BKŚS, 17, 19.2 ālekhyavādakāḥ ke 'pi na dṛṣṭ naṣṭadṛṣṭinā //
BKŚS, 18, 307.2 sarvam ekapade naṣṭaṃ sādhāv apakṛtaṃ yathā //
BKŚS, 18, 328.2 naṣṭāśvadagdharathavad yogaḥ ślāghyo 'yam āvayoḥ //
BKŚS, 18, 394.1 āsīc ca mama hā kaṣṭaṃ hanta naṣṭo 'smi saṃprati /
BKŚS, 20, 409.2 sādhubhir varjyamānasya naṣṭam etac catuṣṭayam //
BKŚS, 21, 37.2 atha khāmbhojaduṣprāpas tato naṣṭā mumukṣavaḥ //
BKŚS, 21, 108.2 naṣṭāśvadagdharathavad yogo 'stu bhavatām iti //
BKŚS, 28, 107.2 suṣuptāv asthitasyeva naṣṭasaṃkalpadarśane //
Daśakumāracarita
DKCar, 1, 1, 39.1 tadākarṇya nīhārakarakiraṇanikarasaṃparkalabdhāvabodho māgadho 'gādharudhiravikṣaraṇanaṣṭaceṣṭo devīvākyameva niścinvānas tanvānaḥ priyavacanāni śanaistāmāhvayat //
DKCar, 1, 1, 45.1 deva sakalasya bhūpālakulasya madhye tejovariṣṭho gariṣṭho bhavānadya vindhyavanamadhyaṃ nivasatīti jalabudbudasamānā virājamānā sampattaḍillateva sahasaivodeti naśyati ca /
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 7, 52.0 taccaraṇarajaḥkaṇaiḥ kaiścana śirasi kīrṇairanekasyāneka ātaṅkaściraṃ cikitsakairasaṃhāryaḥ saṃhṛtaḥ tadaṅghrikṣālanasalilasekair niṣkalaṅkaśirasāṃ naśyanti kṣaṇenaikenākhilanarendrayantralaṅghinaś caṇḍatārāgrahāḥ //
DKCar, 2, 8, 233.0 alabdharandhraśca loko naṣṭamuṣṭicintādikathanair abhyupāyāntaraprayuktair divyāṃśatām eva mama samarthayamānaḥ madājñāṃ nātyavartata //
Divyāvadāna
Divyāv, 2, 399.1 yasyārthe gahane caranti vihagā gacchanti bandhaṃ mṛgāḥ saṃgrāme śaraśaktitomaradharā naśyantyajasraṃ narāḥ /
Divyāv, 8, 72.2 vaineyavatsān bhavaduḥkhanaṣṭān vatsān praṇaṣṭāniva vatsalā gauḥ //
Divyāv, 8, 183.0 anulomapratilome mahāparvate 'manuṣyāvacarite 'nulomapratilomā nāma vāyavo vānti yaiḥ puruṣastimirīkṛtanetro naṣṭasaṃjñaḥ saṃtiṣṭhate //
Divyāv, 9, 20.2 vaineyavatsān bhavadurganaṣṭān vatsān praṇaṣṭāniva vatsalā gauḥ //
Harivaṃśa
HV, 3, 18.1 haryaśveṣv atha naṣṭeṣu dakṣaḥ prācetasaḥ punaḥ /
HV, 3, 22.2 prayāto naśyati vibho tan na kāryaṃ vipaśyatā //
HV, 3, 23.1 tāṃś cāpi naṣṭān vijñāya putrān dakṣaḥ prajāpatiḥ /
HV, 12, 22.1 te śaptā brahmaṇā mūḍhā naṣṭasaṃjñā vicetasaḥ /
HV, 13, 64.2 pravartayati śrāddhāni naṣṭe dharme prajāpatiḥ //
HV, 14, 3.1 tam evārtham anudhyānto naṣṭam apsv iva mohitāḥ /
HV, 23, 154.1 anaṣṭadravyatā yasya babhūvāmitrakarśana /
HV, 23, 163.1 na tasya vittanāśaḥ syān naṣṭaṃ pratilabhec ca saḥ /
Kirātārjunīya
Kir, 11, 31.1 vijahīhi raṇotsāhaṃ mā tapaḥ sādhi nīnaśaḥ /
Kāmasūtra
KāSū, 1, 1, 13.84 naṣṭarāgapratyānayanam /
KāSū, 5, 6, 10.4 puṭāpuṭayogair vā naṣṭacchāyārūpaḥ /
KāSū, 5, 6, 10.7 anenābhyaktanayano naṣṭacchāyārūpaścarati /
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
KāSū, 7, 2, 22.0 vṛttam ekato vṛttam udūkhalakaṃ kusumakaṃ kaṇṭakitaṃ kaṅkāsthigajaprahārikam aṣṭamaṇḍalikaṃ bhramarakaṃ śṛṅgāṭakam anyāni vopāyataḥ karmataśca bahukarmasahatā caiṣāṃ mṛdukarkaśatā yathā sātmyam iti naṣṭarāgapratyānayanam //
KāSū, 7, 2, 31.0 tathā somalatāvalgujabhṛṅgalohopajihvikācūrṇair vyādhighātakajambūphalarasaniryāsena ghanīkṛtena liptasaṃbādhāṃ gacchato rāgo naśyati //
KāSū, 7, 2, 32.0 gopālikābahupādikājihvikācūrṇair māhiṣatakrayuktaiḥ snāyāyāṃ gacchato rāgo naśyati //
Kātyāyanasmṛti
KātySmṛ, 1, 81.1 sabhyadoṣāt tu yan naṣṭaṃ deyaṃ sabhyena tat tadā /
KātySmṛ, 1, 251.2 smaraty evaṃ prayuktasya naśyed arthas tv alekhitaḥ //
KātySmṛ, 1, 532.1 naṣṭasyānveṣaṇārthaṃ tu deyaṃ pakṣatrayaṃ param /
KātySmṛ, 1, 598.2 grahītuḥ saha bhāṇḍena dātur naṣṭaṃ tad ucyate //
KātySmṛ, 1, 600.1 grāhakasya hi yad doṣān naṣṭaṃ tu grāhakasya tat /
KātySmṛ, 1, 600.2 tasmin naṣṭe hṛte vāpi grahītā mūlyam āharet //
KātySmṛ, 1, 605.1 svalpenāpi ca yat karma naṣṭaṃ ced bhṛtakasya tat /
KātySmṛ, 1, 607.2 tasmin naṣṭe vāpi grahītā mūlyam āharet //
KātySmṛ, 1, 650.2 darśanād vṛttanaṣṭasya tathāsatyapravartanāt //
KātySmṛ, 1, 765.1 aśaktapretanaṣṭeṣu kṣetrikeṣv anivāritaḥ /
KātySmṛ, 1, 815.2 gṛhṇīyāt tat svayaṃ naṣṭaṃ prāptam anviṣya pārthivaḥ //
KātySmṛ, 1, 868.1 svaśaktyapahṛtaṃ naṣṭaṃ svayam āptaṃ ca yad bhavet /
KātySmṛ, 1, 890.2 hṛtaṃ naṣṭaṃ ca yal labdhaṃ prāg uktaṃ ca punar bhajet //
Kāvyādarśa
KāvĀ, 1, 5.2 teṣām asaṃnidhāne 'pi na svayaṃ paśya naśyati //
Kūrmapurāṇa
KūPur, 1, 6, 2.1 ekārṇave tadā tasmin naṣṭe sthāvarajaṅgame /
KūPur, 1, 10, 15.2 babhūva naṣṭacetā vai māyayā parameṣṭhinaḥ //
KūPur, 1, 14, 55.1 evamuktā apīśānaṃ māyayā naṣṭacetasaḥ /
KūPur, 1, 15, 4.1 teṣu putreṣu naṣṭeṣu māyayā nāradasya saḥ /
KūPur, 1, 18, 21.1 haryaśveṣu tu naṣṭeṣu māyayā nāradasya tu /
KūPur, 1, 25, 64.1 purā caikārṇave ghore naṣṭe sthāvarajaṅgame /
KūPur, 1, 26, 10.2 teṣāṃ naśyatu tat pāpaṃ bhaktānāṃ puruṣottame //
KūPur, 1, 27, 25.1 rasollāsā kālayogāt tretākhye naśyate tataḥ /
KūPur, 1, 27, 38.2 naṣṭeṣu madhunā sārdhaṃ kalpavṛkṣeṣu vai tadā //
KūPur, 1, 34, 28.2 prayāgaṃ viśataḥ puṃsaḥ pāpaṃ naśyati tatkṣaṇāt //
KūPur, 2, 16, 21.2 aśrautadharmācaraṇāt kṣipraṃ naśyati vai kulam //
KūPur, 2, 16, 22.2 vihitācārahīneṣu kṣipraṃ naśyati vai kulam //
KūPur, 2, 26, 21.2 yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati //
KūPur, 2, 26, 28.2 saptajanmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati //
KūPur, 2, 29, 37.1 dhyānaniṣṭhasya satataṃ naśyate sarvapātakam /
KūPur, 2, 43, 42.1 naṣṭe cāgnau varṣaśataiḥ payodāḥ kṣayasaṃbhavāḥ /
KūPur, 2, 43, 46.1 tasminnekārṇave ghore naṣṭe sthāvarajaṅgame /
Laṅkāvatārasūtra
LAS, 2, 153.14 te ekatvānyatvobhayānubhayavādābhiniviṣṭāḥ svayaṃ naṣṭā anyānapi sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti /
Liṅgapurāṇa
LiPur, 1, 4, 37.1 niśānte sṛjate lokān naśyante niśi jantavaḥ /
LiPur, 1, 4, 57.2 divā sṛṣṭaṃ tu yatsarvaṃ niśi naśyati cāsya tat //
LiPur, 1, 4, 58.1 bhūrbhuvaḥsvarmahastatra naśyate cordhvato na ca /
LiPur, 1, 4, 58.2 rātrau caikārṇave brahmā naṣṭe sthāvarajaṅgame //
LiPur, 1, 8, 57.1 doṣāttasmācca naśyanti niśvāsastena jīryate /
LiPur, 1, 8, 116.1 naśyanty abhyāsatas te 'pi praṇidhānena vai guroḥ //
LiPur, 1, 9, 13.1 atyantotsāhayuktasya naśyanti na ca saṃśayaḥ /
LiPur, 1, 20, 92.2 evaṃ kalpe tu vaivṛtte saṃjñā naśyati te 'nagha //
LiPur, 1, 39, 19.2 rasollāsaḥ kālayogāt tretākhye naśyate dvija //
LiPur, 1, 39, 35.2 naṣṭeṣu madhunā sārdhaṃ kalpavṛkṣeṣu vai tadā //
LiPur, 1, 40, 66.2 naṣṭe śraute smārtadharme parasparahatāstadā //
LiPur, 1, 40, 67.2 naṣṭe dharme pratihatāḥ hrasvakāḥ pañcaviṃśakāḥ //
LiPur, 1, 43, 3.1 naṣṭā caiva smṛtirdivyā yena kenāpi kāraṇāt /
LiPur, 1, 59, 7.2 caturbhāgāvaśiṣṭe 'smin loke naṣṭe viśeṣataḥ //
LiPur, 1, 63, 7.2 haryaśveṣu ca naṣṭeṣu punardakṣaḥ prajāpatiḥ //
LiPur, 1, 63, 11.1 tatasteṣvapi naṣṭeṣu ṣaṣṭikanyāḥ prajāpatiḥ /
LiPur, 1, 64, 6.1 naṣṭaṃ kulamiti śrutvā martuṃ cakre matiṃ tadā /
LiPur, 1, 70, 115.1 āpo hyagre samabhavannaṣṭe ca pṛthivītale /
LiPur, 1, 70, 116.1 ekārṇave tadā tasminnaṣṭe sthāvarajaṅgame /
LiPur, 1, 71, 61.2 praviśya naṣṭāste sarve śalabhā iva pāvakam //
LiPur, 1, 71, 62.1 tatastu naṣṭāste sarve bhūtā deveśvarājñayā /
LiPur, 1, 71, 93.2 evaṃ naṣṭe tadā dharme śrautasmārte suśobhane //
LiPur, 1, 71, 95.1 strīdharme nikhile naṣṭe durācāre vyavasthite /
LiPur, 1, 71, 162.1 kartumarhatha yatnena naṣṭaṃ matvā puratrayam /
LiPur, 1, 85, 7.1 pralaye samanuprāpte naṣṭe sthāvarajaṅgame /
LiPur, 1, 85, 7.2 naṣṭe devāsure caiva naṣṭe coragarākṣase //
LiPur, 1, 85, 7.2 naṣṭe devāsure caiva naṣṭe coragarākṣase //
LiPur, 1, 85, 81.2 janmāntarakṛtaṃ pāpamapi naśyati tatkṣaṇāt //
LiPur, 1, 100, 40.2 alaṃ krodhena vai bhadra naṣṭāścaiva divaukasaḥ //
LiPur, 1, 100, 46.1 naṣṭānāṃ jīvitaṃ caiva varāṇi vividhāni ca /
LiPur, 1, 108, 6.2 naṣṭameva malaṃ sarvaṃ kāyajaṃ karmmajaṃ tathā //
LiPur, 2, 3, 44.2 naṣṭaste sarvaloko'dya gaccha parvatakoṭaram //
LiPur, 2, 8, 27.1 rājñā kṣaṇādaho naṣṭaṃ kulaṃ tasyāśca tasya ca /
LiPur, 2, 49, 12.1 rājayakṣmā tilair homānnaśyate vatsareṇa tu /
Matsyapurāṇa
MPur, 22, 47.2 smaraṇādapi pāpāni naśyanti śatadhā dvijāḥ //
MPur, 38, 6.1 nānābhāvā bahavo jīvaloke daivādhīnā naṣṭaceṣṭādhikārāḥ /
MPur, 39, 23.2 naśyanti mānena tamo'bhibhūtāḥ puṃsaḥ sadaiveti vadanti santaḥ //
MPur, 43, 52.1 na tasya vittanāśaḥ syānnaṣṭaṃ ca labhate punaḥ /
MPur, 47, 12.1 naṣṭe dharme tathā jajñe viṣṇurvṛṣṇikule prabhuḥ /
MPur, 47, 241.2 naṣṭe dharme caturthāṃśe mārkaṇḍeyapuraḥsaraḥ //
MPur, 47, 257.2 pranaṣṭāśramadharmāśca naṣṭavarṇāśramāstathā //
MPur, 93, 139.2 koṭihomena naśyanti yathāvacchivabhāṣitam //
MPur, 104, 13.2 prayāgasya praveśe tu pāpaṃ naśyati tatkṣaṇāt //
MPur, 106, 13.1 naṣṭacandrārkabhuvanaṃ yadā caikārṇavaṃ jagat /
MPur, 108, 33.2 yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati //
MPur, 144, 17.2 dvāpare saṃnivṛtte te vedā naśyanti vai kalau //
MPur, 144, 69.1 naṣṭe śrautasmṛte dharme kāmakrodhavaśānugāḥ /
MPur, 144, 70.1 naṣṭe dharme pratihatā hrasvakāḥ pañcaviṃśakāḥ /
MPur, 147, 1.3 raudreṇa devarājena naṣṭanātheva bhūriśaḥ //
MPur, 147, 13.3 raudreṇa devarājena naṣṭanātheva bhūriśaḥ //
MPur, 150, 145.2 śītena naṣṭaśrutayo bhraṣṭavākpāṭavāstathā //
MPur, 150, 146.2 tāndṛṣṭvā naṣṭacetaskān daityāñchītena sāditān //
MPur, 153, 164.1 tato'mbudhaya udbhūtāstato naṣṭā raviprabhā /
MPur, 154, 182.2 naśyate deha evātra nātmano nāśa ucyate //
MPur, 154, 214.2 adhyāśritaṃ ca yatsaukhyaṃ bhavatā naṣṭaceṣṭitam //
MPur, 154, 364.1 kvacidgarbhagato naśyet kvacij jīvejjarāmayaḥ /
MPur, 158, 4.1 krodhena naśyate kīrtiḥ krodho hanti sthirāṃ śriyam /
MPur, 159, 27.2 uvāca dūtaṃ duṣṭātmā naṣṭaprāyavibhūtikaḥ //
MPur, 164, 10.1 kathamekārṇave śūnye naṣṭasthāvarajaṅgame /
MPur, 164, 11.1 naṣṭānilānale loke naṣṭākāśamahītale /
MPur, 164, 11.1 naṣṭānilānale loke naṣṭākāśamahītale /
MPur, 166, 17.2 naṣṭārkapavanākāśe sūkṣme jagati saṃvṛte //
MPur, 167, 22.1 naṣṭacandrārkapavane naṣṭaparvatabhūtale /
MPur, 167, 22.1 naṣṭacandrārkapavane naṣṭaparvatabhūtale /
Nāradasmṛti
NāSmṛ, 1, 1, 2.1 naṣṭe dharme manuṣyeṣu vyavahāraḥ pravartate /
NāSmṛ, 2, 1, 114.1 naśyed ṛṇaparīmāṇaṃ kāleneharṇikasya cet /
NāSmṛ, 2, 1, 126.1 chinnabhinnahṛtonmṛṣṭanaṣṭadurlikhiteṣu ca /
NāSmṛ, 2, 2, 4.2 daṇḍyaḥ sa rājñā dāpyaś ca naṣṭe dāpyaś ca tatsamam //
NāSmṛ, 2, 2, 6.1 grahītuḥ saha yo 'rthena naṣṭo naṣṭaḥ sa dāyinaḥ /
NāSmṛ, 2, 2, 6.1 grahītuḥ saha yo 'rthena naṣṭo naṣṭaḥ sa dāyinaḥ /
NāSmṛ, 2, 6, 10.2 dāpyo yat tatra naṣṭaṃ syād daivarājakṛtād ṛte //
NāSmṛ, 2, 6, 15.1 naṣṭavinaṣṭaṃ kṛmibhiḥ śvahataṃ viṣame mṛtam /
NāSmṛ, 2, 6, 23.2 grahītur ābhaved bhagnaṃ naṣṭaṃ cānyatra saṃplavāt //
NāSmṛ, 2, 7, 1.1 nikṣiptaṃ vā paradravyaṃ naṣṭaṃ labdhvāpahṛtya vā /
NāSmṛ, 2, 7, 8.1 svam apy arthaṃ tathā naṣṭaṃ labdhvā rājñe nivedayet /
NāSmṛ, 2, 11, 6.1 nimnagāpahṛtotsṛṣṭanaṣṭacihnāsu bhūmiṣu /
NāSmṛ, 2, 11, 16.1 nāntareṇodakaṃ sasyaṃ naśyed abhyudakena tu /
NāSmṛ, 2, 11, 19.2 iṣavas tasya naśyanti yo viddham anuvidhyati //
NāSmṛ, 2, 11, 20.1 aśaktapretanaṣṭeṣu kṣetrikeṣv anivāritaḥ /
NāSmṛ, 2, 11, 31.1 yā naṣṭāḥ pāladoṣeṇa gāvaḥ kṣetraṃ samāśritāḥ /
NāSmṛ, 2, 12, 97.1 naṣṭe mṛte pravrajite klībe ca patite patau /
NāSmṛ, 2, 19, 24.1 nirgate tu pade tasmin naṣṭe 'nyatra nipātite /
Nāṭyaśāstra
NāṭŚ, 1, 68.2 sahetaraiḥ sūtradhāraṃ naṣṭasaṃjñaṃ jaḍīkṛtam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 80.1 atha naṣṭe pavitre ca gṛhṇīyāt triṣu vai sakṛt /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 95.2 iṣṭaṃ dravyaṃ yathā naṣṭaṃ kaściddhyāyatyaharniśam /
Saṃvitsiddhi
SaṃSi, 1, 76.1 na hi tasyām ajātāyāṃ naṣṭāyāṃ vākhilaṃ jagat /
Suśrutasaṃhitā
Su, Sū., 12, 34.1 vamataḥ koṣṭhaśuddhiḥ syād dhūmagandhaś ca naśyati /
Su, Sū., 21, 40.1 vṛṇoti yasmāt rūḍhe 'pi vraṇavastu na naśyati /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Nid., 1, 65.2 nirucchvāso 'thavā kṛcchrāducchvasyānnaṣṭacetanaḥ //
Su, Nid., 10, 14.1 naṣṭaṃ kathaṃcid anumārgam udīriteṣu sthāneṣu śalyamacireṇa gatiṃ karoti /
Su, Nid., 11, 12.1 kaṇḍūyutāste 'lparujaḥ prabhinnāḥ sravanti naśyanti bhavanti cānye /
Su, Śār., 2, 21.2 doṣair āvṛtamārgatvādārtavaṃ naśyati striyāḥ //
Su, Śār., 6, 20.1 rujābhibhūtaṃ tu tataḥ śarīraṃ pralīyate naśyati cāsya saṃjñā /
Su, Śār., 6, 38.1 tato dhātukṣayājjanturvedanābhiś ca naśyati /
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Cik., 9, 29.1 ābhyāṃ śvitrāṇi yogābhyāṃ lepānnaśyantyaśeṣataḥ /
Su, Cik., 24, 99.1 na bhuñjītoddhṛtasnehaṃ naṣṭaṃ paryuṣitaṃ payaḥ /
Su, Ka., 5, 43.1 naṣṭasaṃjñaṃ vivṛttākṣaṃ bhagnagrīvaṃ virecanaiḥ /
Su, Ka., 5, 55.2 udbaddhaṃ ca mṛtaṃ sadyaścikitsennaṣṭasaṃjñavat //
Su, Utt., 17, 78.2 kuryācchuklāruṇaṃ netraṃ tīvraruṅnaṣṭadarśanam //
Su, Utt., 17, 80.2 prāpya naśyecchalākāgraṃ tanvabhram iva mārutam //
Su, Utt., 38, 10.1 vandhyāṃ naṣṭārtavāṃ vidyādviplutāṃ nityavedanām /
Su, Utt., 39, 233.2 śasyate naṣṭaśukrāṇāṃ vandhyānāṃ garbhadaṃ param //
Su, Utt., 40, 164.1 naśyanti tvakriyābhiste kriyābhiḥ karmasaṃkṣaye /
Su, Utt., 46, 12.1 madyena vilapan śete naṣṭavibhrāntamānasaḥ /
Su, Utt., 47, 12.2 visaṃjñaḥ paścime śete naṣṭakarmakriyāguṇaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.40 yathā kūrmasyāṅgāni kūrmaśarīre niviśamānāni tirobhavanti niḥsaranti cāvirbhavanti na ca kūrmatas tadaṅgānyutpadyante dhvaṃsante vā evam ekasyā mṛdaḥ suvarṇasya vā kuṭakaṭakādayo niḥsaranta āvirbhavanta utpadyanta ityucyate niviśamānās tirobhavanto naśyantītyucyate /
Tantrākhyāyikā
TAkhy, 1, 559.1 tena ca nirvedena naṣṭasaṃjñāv āhārakriyām utsṛjya jalāśayaikadeśe vimanaskāv āsāte //
Vaikhānasadharmasūtra
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 9, 1.0 sati saṃyoge caśabdādasati ghātakādivināśakāraṇavyāpāre'pi keṣāṃcid grīvādyavayavānāmanivṛtte saṃyoge vibhāgācca pāṇyādīnāṃ vinivṛtte kāryasya śarīrāderasamavāyād vināśakāraṇāghrātatvena pracalitatvād vinaṣṭāvinaṣṭasaṃyogālocanena kāryaṃ naśyati iti jñānamutpadyate //
Viṣṇupurāṇa
ViPur, 1, 13, 70.1 tato nanāśa tvaritā gaur bhūtvā tu vasuṃdharā /
ViPur, 1, 15, 36.2 tapāṃsi mama naṣṭāni hataṃ brahmavidāṃ dhanam /
ViPur, 1, 15, 95.1 haryaśveṣv atha naṣṭeṣu dakṣaḥ prācetasaḥ punaḥ /
ViPur, 1, 15, 100.2 prayāto naśyati tathā tan na kāryaṃ vijānatā //
ViPur, 1, 15, 101.1 tāṃś cāpi naṣṭān vijñāya putrān dakṣaḥ prajāpatiḥ /
ViPur, 2, 15, 33.2 naṣṭo mohastavākarṇya vacāṃsyetāni me dvija //
ViPur, 3, 18, 35.2 tena rakṣābhavatpūrvaṃ neśurnaṣṭe ca tatra te //
ViPur, 3, 18, 35.2 tena rakṣābhavatpūrvaṃ neśurnaṣṭe ca tatra te //
ViPur, 3, 18, 103.2 puṇyaṃ naśyati saṃbhāṣādeteṣāṃ taddinodbhavam //
ViPur, 4, 2, 82.1 sa me samādhir jalavāsamitramatsyasya saṅgāt sahasaiva naṣṭaḥ /
ViPur, 5, 7, 6.2 yo mayā nirjitastyaktvā duṣṭo naṣṭaḥ payonidhim //
ViPur, 5, 19, 25.2 yāvaddināni tāvacca na naśiṣyati saṃtatiḥ //
ViPur, 5, 27, 31.1 ciranaṣṭena putreṇa saṃgatāṃ prekṣya rukmiṇīm /
ViPur, 5, 33, 27.1 jṛmbhite śaṃkare naṣṭe daityasainye guhe jite /
ViPur, 5, 33, 49.3 tadbandhaphaṇino neśurgaruḍānilaśoṣitāḥ //
ViPur, 5, 34, 5.2 naṣṭasmṛtistataḥ sarvaṃ viṣṇucihnamacīkarat //
ViPur, 5, 34, 38.2 nanāśa veginī vegāttadapyanujagāma tām //
ViPur, 5, 38, 30.2 sarvamekapade naṣṭaṃ dānam aśrotriye yathā //
ViPur, 6, 3, 38.1 naṣṭe cāgnau śataṃ te 'pi varṣāṇām adhikaṃ ghanāḥ /
ViPur, 6, 3, 40.1 andhakārīkṛte loke naṣṭe sthāvarajaṅgame /
ViPur, 6, 4, 17.2 naśyanty āpas tatas tāś ca rasatanmātrasaṃkṣayāt //
ViPur, 6, 7, 97.3 tavopadeśenāśeṣo naṣṭaś cittamalo yataḥ //
Viṣṇusmṛti
ViSmṛ, 64, 41.2 ammātreṇābhiṣiktasya naśyanta iti dhāraṇā //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 41.1 yat tvadṛṣṭajanmavedanīyaṃ karmāniyatavipākaṃ tan naśyed āvāpaṃ vā gacched abhibhūtaṃ vā ciram apyupāsīta yāvat samānaṃ karmābhivyañjakaṃ nimittam asya na vipākābhimukhaṃ karotīti //
YSBhā zu YS, 2, 22.1, 1.1 kṛtārtham ekaṃ puruṣaṃ prati dṛśyaṃ naṣṭam api nāśaṃ prāptam apy anaṣṭaṃ tad anyapuruṣasādhāraṇatvāt //
Yājñavalkyasmṛti
YāSmṛ, 2, 58.2 kāle kālakṛto naśyet phalabhogyo na naśyati //
YāSmṛ, 2, 58.2 kāle kālakṛto naśyet phalabhogyo na naśyati //
YāSmṛ, 2, 59.2 naṣṭo deyo vinaṣṭaś ca daivarājakṛtād ṛte //
YāSmṛ, 2, 91.1 deśāntarasthe durlekhye naṣṭonmṛṣṭe hṛte tathā /
YāSmṛ, 2, 164.2 pramādamṛtanaṣṭāṃś ca pradāpyaḥ kṛtavetanaḥ //
YāSmṛ, 2, 169.1 naṣṭāpahṛtam āsādya hartāraṃ grāhayen naram /
YāSmṛ, 2, 171.1 āgamenopabhogena naṣṭaṃ bhāvyam ato 'nyathā /
YāSmṛ, 2, 173.1 śaulkikaiḥ sthānapālair vā naṣṭāpahṛtam āhṛtam /
YāSmṛ, 2, 181.1 deśaṃ kālaṃ ca bhogaṃ ca jñātvā naṣṭe balābalam /
YāSmṛ, 2, 197.1 arājadaivikaṃ naṣṭaṃ bhāṇḍaṃ dāpyastu vāhakaḥ /
Śatakatraya
ŚTr, 1, 29.1 kṣutkṣāmo 'pi jarākṛśo 'pi śithilaprāṇo 'pi kaṣṭāṃ daśāmāpanno 'pi vipannadīdhitir iti prāṇeṣu naśyatsv api /
ŚTr, 3, 77.1 gātraṃ saṃkucitaṃ gatir vigalitā bhraṣṭā ca dantāvalirdṛṣṭir nakṣyati vardhate badhiratā vaktraṃ ca lālāyate /
ŚTr, 3, 82.1 māne mlāyini khaṇḍite ca vasuni vyarthe prayāte 'rthini kṣīṇe bandhujane gate parijane naṣṭe śanair yauvane /
Śivasūtra
ŚSūtra, 3, 24.1 mātrāsv apratyayasaṃdhāne naṣṭasya punar utthānam //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 12.1 naṣṭaṃ dhanurbalabhido jaladodareṣu saudāminī sphurati nādya viyatpatākā /
Abhidhānacintāmaṇi
AbhCint, 2, 65.1 amāvāsyāmāvāsī ca sā naṣṭenduḥ kuhuḥ kuhūḥ /
Acintyastava
Acintyastava, 1, 25.1 utpannaś ca sthito naṣṭaḥ svapne yadvat sutas tathā /
Acintyastava, 1, 25.2 na cotpannaḥ sthito naṣṭa ukto loko 'rthatas tvayā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 6.2 saṃsaktasyāpi naṣṭāni tava janmani janmani //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 18.1 naṣṭaprāyeṣvabhadreṣu nityaṃ bhāgavatasevayā /
BhāgPur, 1, 3, 44.2 kalau naṣṭadṛśām eṣa purāṇārko 'dhunoditaḥ //
BhāgPur, 1, 17, 10.2 tasya mattasya naśyanti kīrtirāyurbhago gatiḥ //
BhāgPur, 1, 17, 42.1 vṛṣasya naṣṭāṃstrīn pādān tapaḥ śaucaṃ dayām iti /
BhāgPur, 1, 18, 44.1 tadadya naḥ pāpam upaityananvayaṃ yan naṣṭanāthasya vasorvilumpakāt /
BhāgPur, 1, 19, 34.2 sadyo naśyanti vai puṃsāṃ viṣṇoriva suretarāḥ //
BhāgPur, 2, 2, 1.2 evaṃ purā dhāraṇayātmayonir naṣṭāṃ smṛtiṃ pratyavarudhya tuṣṭāt /
BhāgPur, 3, 7, 40.2 brūhi me 'jñasya mitratvād ajayā naṣṭacakṣuṣaḥ //
BhāgPur, 3, 16, 23.2 tarhy eva naṅkṣyati śivas tava deva panthā loko 'grahīṣyad ṛṣabhasya hi tat pramāṇam //
BhāgPur, 3, 17, 6.1 uddhasattaḍidambhodaghaṭayā naṣṭabhāgaṇe /
BhāgPur, 3, 19, 19.1 dyaur naṣṭabhagaṇābhraughaiḥ savidyutstanayitnubhiḥ /
BhāgPur, 3, 24, 37.1 eṣa ātmapatho 'vyakto naṣṭaḥ kālena bhūyasā /
BhāgPur, 3, 25, 39.1 na karhicin matparāḥ śāntarūpe naṅkṣyanti no me 'nimiṣo leḍhi hetiḥ /
BhāgPur, 3, 27, 15.1 manyamānas tadātmānam anaṣṭo naṣṭavan mṛṣā /
BhāgPur, 3, 27, 15.2 naṣṭe 'haṃkaraṇe draṣṭā naṣṭavitta ivāturaḥ //
BhāgPur, 3, 27, 15.2 naṣṭe 'haṃkaraṇe draṣṭā naṣṭavitta ivāturaḥ //
BhāgPur, 3, 31, 15.2 naṣṭasmṛtiḥ punar ayaṃ pravṛṇīta lokaṃ yuktyā kayā mahadanugraham antareṇa //
BhāgPur, 3, 33, 21.2 jñātatattvāpy abhūn naṣṭe vatse gaur iva vatsalā //
BhāgPur, 4, 2, 16.1 tasmā unmādanāthāya naṣṭaśaucāya durhṛde /
BhāgPur, 4, 2, 29.1 naṣṭaśaucā mūḍhadhiyo jaṭābhasmāsthidhāriṇaḥ /
BhāgPur, 4, 9, 23.1 tvadbhrātary uttame naṣṭe mṛgayāyāṃ tu tanmanāḥ /
BhāgPur, 4, 9, 51.2 pratilabdhaś ciraṃ naṣṭo rakṣitā maṇḍalaṃ bhuvaḥ //
BhāgPur, 4, 17, 11.2 yāvanna naṅkṣyāmaha ujjhitorjā vārtāpatistvaṃ kila lokapālaḥ //
BhāgPur, 4, 21, 43.2 yaṃ nityadā bibhrata āśu pāpaṃ naśyatyamuṃ sarvaguṇā bhajanti //
BhāgPur, 4, 21, 51.2 bhrāmyatāṃ naṣṭadṛṣṭīnāṃ karmabhirdaivasaṃjñitaiḥ //
BhāgPur, 4, 26, 8.2 guṇapravāhapatito naṣṭaprajño vrajatyadhaḥ //
BhāgPur, 8, 7, 7.2 āsan svapauruṣe naṣṭe daivenātibalīyasā //
BhāgPur, 10, 3, 25.1 naṣṭe loke dviparārdhāvasāne mahābhūteṣvādibhūtaṃ gateṣu /
BhāgPur, 11, 5, 37.2 yato vindeta paramāṃ śāntiṃ naśyati saṃsṛtiḥ //
BhāgPur, 11, 6, 26.2 kulaṃ ca vipraśāpena naṣṭaprāyam abhūd idam //
BhāgPur, 11, 7, 3.1 kulaṃ vai śāpanirdagdhaṃ naṅkṣyaty anyonyavigrahāt /
BhāgPur, 11, 7, 4.1 yarhy evāyaṃ mayā tyakto loko 'yaṃ naṣṭamaṅgalaḥ /
BhāgPur, 11, 7, 39.2 jñānaṃ yathā na naśyeta nāvakīryeta vāṅmanaḥ //
BhāgPur, 11, 8, 8.2 pralobhitātmā hy upabhogabuddhyā pataṃgavan naśyati naṣṭadṛṣṭiḥ //
BhāgPur, 11, 8, 8.2 pralobhitātmā hy upabhogabuddhyā pataṃgavan naśyati naṣṭadṛṣṭiḥ //
BhāgPur, 11, 13, 3.2 āśu naśyati tanmūlo hy adharma ubhaye hate //
BhāgPur, 11, 14, 3.2 kālena naṣṭā pralaye vāṇīyaṃ vedasaṃjñitā /
BhāgPur, 11, 20, 29.2 kāmā hṛdayyā naśyanti sarve mayi hṛdi sthite //
Bhāratamañjarī
BhāMañj, 1, 118.1 tadvinirmitameghaughavṛṣṭinaṣṭātapaklamāḥ /
BhāMañj, 1, 423.2 tejasā saha naśyanti strījitānāṃ hi buddhayaḥ //
BhāMañj, 1, 1176.2 dhikchandaṃ sa cireṇaiva naṣṭaśrīkaḥ śṛṇoti saḥ //
BhāMañj, 1, 1333.2 khinnā ghanājyadhūmena prayayurnaṣṭalocanāḥ //
BhāMañj, 6, 51.2 viṣayādhyānavirahātsthitadhīrna sa naśyati //
BhāMañj, 6, 84.1 naśyanti saṃśayajuṣo mūḍhā na tvastasaṃśayāḥ /
BhāMañj, 7, 617.1 tato vimardanaṣṭeṣu teṣu dīpeṣu saṃgare /
BhāMañj, 8, 19.2 naṣṭālokeṣu lokeṣu vapurgāḍhena pāṃsunā //
BhāMañj, 10, 50.1 yatrānalo bhṛgoḥ śāpānnaṣṭo 'bhūnnirvṛtaḥ punaḥ /
BhāMañj, 13, 50.1 naṣṭāmarthayamānasya prāptāṃ ca tyajataḥ śriyam /
BhāMañj, 13, 129.2 yatpuraḥsthitanāśo 'pi naṣṭāñśocati naśvaraḥ //
BhāMañj, 13, 358.2 rājñāṃ hi kṛpaṇākrandairmūlānnaśyanti saṃpadaḥ //
BhāMañj, 13, 495.1 tatastapovanaṃ prāpya dṛṣṭanaṣṭe mṛge punaḥ /
BhāMañj, 13, 498.1 tatastapovanaṃ prāpya dṛṣṭanaṣṭe mṛge punaḥ /
BhāMañj, 13, 505.1 putre mṛte vā naṣṭe vā piturekātmajasya vā /
BhāMañj, 13, 592.1 babhramurnaṣṭasaṃketā nirdagdhāśramakānanāḥ /
BhāMañj, 13, 627.1 pāpamarjitamajñānātkathaṃ naśyati dehinām /
BhāMañj, 13, 670.2 kīrtanāttīrthasevābhiḥ pāpaṃ dānaiśca naśyati //
BhāMañj, 13, 681.2 satāṃ na naśyati prītirguṇādānaikatatparaiḥ //
BhāMañj, 13, 702.2 naṣṭaṃ śocanti duḥkhārtā jantavaḥ sukhinaḥ kadā //
BhāMañj, 13, 737.2 naṣṭaṃ ca śocatāṃ puṃsāṃ kadā duḥkhaṃ nivartate //
BhāMañj, 13, 741.1 idaṃ labdhamidaṃ naṣṭamidaṃ lapsye punardhiyā /
BhāMañj, 13, 851.1 naṣṭe phale toṣajuṣi kṣīṇayoḥ puṇyapāpayoḥ /
BhāMañj, 13, 867.2 papraccha gatvā brahmāṇaṃ naṣṭe vairocane purā //
BhāMañj, 13, 887.1 alīkalīlācaṭulaiḥ saṃgamairdṛṣṭanaṣṭayā /
BhāMañj, 13, 895.2 naṣṭāḥ śokena naśyanti dviṣadānandadāyinaḥ //
BhāMañj, 13, 895.2 naṣṭāḥ śokena naśyanti dviṣadānandadāyinaḥ //
BhāMañj, 13, 896.2 śokena naśyati prajñā prajñānāśo vipattaye //
BhāMañj, 13, 897.1 śokena spṛṣṭacittānāṃ naṣṭānāmudbhavaḥ kutaḥ /
BhāMañj, 13, 910.1 tyaktvā daityānahaṃ śakra naṣṭācārānviśṛṅkhalān /
BhāMañj, 13, 1032.2 prāṇendriyajayānnūnaṃ śoko mṛtyuśca naśyati //
BhāMañj, 13, 1241.2 pṛthagyayuśca te sarve naṣṭaśokā ca gautamī //
BhāMañj, 13, 1304.2 tasya rājño 'bhavalluptajñāno naṣṭākhilasmṛtiḥ //
BhāMañj, 13, 1483.2 asatyena tavodīrṇaṃ tasmānnaśyatu pātakam //
BhāMañj, 13, 1520.1 dṛṣṭanaṣṭairbahuvidhairmāyācaṭulavibhramaiḥ /
BhāMañj, 14, 102.1 nādyāpi naṣṭamoho 'si nanu nādyāpi paśyasi /
Garuḍapurāṇa
GarPur, 1, 1, 33.1 atha so 'ṣṭamasandhyāyāṃ naṣṭaprāyeṣu rāñjasu /
GarPur, 1, 6, 17.1 dakṣaputrasahasraṃ ca teṣu naṣṭeṣu sṛṣṭavān /
GarPur, 1, 9, 10.3 naśyanti sparśanāttasya pātakānyakhilāni ca //
GarPur, 1, 20, 15.3 viṣaśatrugaṇā bhūtā naśyante vajramudrayā //
GarPur, 1, 20, 16.2 smaretpāśaṃ vāmahaste viṣabhūtādi naśyati /
GarPur, 1, 36, 8.2 divā rātrau ca yatpāpaṃ sarvaṃ naśyati tatkṣaṇāt //
GarPur, 1, 41, 3.4 śukre naṣṭe mahādeva vakṣye 'haṃ dvijapādiha //
GarPur, 1, 51, 14.1 yāvajjīvaṃ kṛtaṃ pāpaṃ tatkṣaṇādeva naśyati /
GarPur, 1, 76, 6.3 salilāgnivairitaskarabhayāni bhīmāni naśyanti //
GarPur, 1, 107, 29.2 naṣṭe mṛte pravrajite klībe vā patite patau //
GarPur, 1, 109, 50.1 ye bālabhāve na paṭhanti vidyāṃ kāmāturā yauvananaṣṭavittāḥ /
GarPur, 1, 110, 1.3 dhruvāṇi tasya naśyanti hyadhruvaṃ naṣṭameva ca //
GarPur, 1, 110, 1.3 dhruvāṇi tasya naśyanti hyadhruvaṃ naṣṭameva ca //
GarPur, 1, 111, 8.2 kṣaṇena vibhavo naśyennātmāyattaṃ dhanādikam //
GarPur, 1, 111, 22.2 sahi naśyati vai rājā iha loke paratra ca //
GarPur, 1, 113, 12.2 pūrvārjite hi sukṛte na naśyanti kadācana //
GarPur, 1, 114, 75.1 cittāyattaṃ dhātuvaśyaṃ śarīraṃ citte naṣṭe dhātavo yānti nāśam /
GarPur, 1, 115, 7.1 striyo naśyanti rūpeṇa tapaḥ krodhena naśyati /
GarPur, 1, 115, 7.1 striyo naśyanti rūpeṇa tapaḥ krodhena naśyati /
GarPur, 1, 115, 44.1 lobhapramādaviśvāsaiḥ puruṣo naśyati tribhiḥ /
GarPur, 1, 122, 7.2 dugdhādyairna vrataṃ naśyedbhuktimuktimavāpnuyāt //
GarPur, 1, 125, 2.2 tasyāḥ putraśataṃ naṣṭaṃ tasmāttāṃ parivarjayet //
GarPur, 1, 147, 20.1 doṣe vivṛddhe naṣṭe 'gnau sarvasampūrṇalakṣaṇaḥ /
GarPur, 1, 150, 13.2 śuṣkāsyaḥ pralapandīno naṣṭacchāyo vicetanaḥ //
GarPur, 1, 161, 5.1 naṣṭaceṣṭabalāhārāḥ kṛtapradhmāt kukṣayaḥ /
GarPur, 1, 162, 13.1 kāśaśchardiśca nicayānnaṣṭaliṅgo 'tiduḥsahaḥ /
Hitopadeśa
Hitop, 1, 163.4 nāprāpyam abhivāñchanti naṣṭaṃ necchanti śocitum /
Hitop, 1, 200.17 dhruvāṇi tasya naśyanti adhruvaṃ naṣṭam eva hi //
Hitop, 1, 200.17 dhruvāṇi tasya naśyanti adhruvaṃ naṣṭam eva hi //
Hitop, 2, 108.1 stabdhasya naśyati yaśo viṣam asya maitrī naṣṭendriyasya kulam arthaparasya dharmaḥ /
Hitop, 2, 108.1 stabdhasya naśyati yaśo viṣam asya maitrī naṣṭendriyasya kulam arthaparasya dharmaḥ /
Hitop, 2, 152.4 tāny aṇḍāni me naṣṭāni /
Hitop, 2, 155.2 ekatra rājaviśvāso naśyaty anyatra bāndhavaḥ /
Hitop, 2, 161.2 kṛtaśatam asatsu naṣṭaṃ subhāṣitaśataṃ ca naṣṭam abudheṣu /
Hitop, 2, 161.2 kṛtaśatam asatsu naṣṭaṃ subhāṣitaśataṃ ca naṣṭam abudheṣu /
Hitop, 2, 161.3 vacanaśatam avacanakare buddhiśatam acetane naṣṭam //
Hitop, 2, 168.3 bhṛtyapraṇāśo maraṇaṃ nṛpāṇāṃ naṣṭāpi bhūmiḥ sulabhā na bhṛtyāḥ //
Hitop, 3, 60.16 svasamīpāt paribhūtās tad yathāyaṃ naśyati tathā vidheyam /
Hitop, 3, 66.13 asaṃtuṣṭā dvijā naṣṭāḥ saṃtuṣṭāś ca mahībhṛtaḥ /
Hitop, 3, 66.14 salajjā gaṇikā naṣṭā nirlajjāś ca kulāṅganā //
Hitop, 4, 26.3 sundopasundāv anyonyaṃ naṣṭau tulyabalau na kim //
Kathāsaritsāgara
KSS, 1, 1, 62.2 vidyutpuñjāviva gaṇau dṛṣṭanaṣṭau babhūvatuḥ //
KSS, 1, 3, 37.1 āścaryamaparityājyo dṛṣṭanaṣṭāpadāmapi /
KSS, 1, 6, 82.2 tataḥ prabhṛti naṣṭā me bubhukṣā ca tṛṣā saha //
KSS, 1, 7, 75.1 so 'pi gatvā vivikte tāṃ dṛṣṭanaṣṭāṃ smaran priyām /
KSS, 2, 1, 58.2 divyena mocitā puṃsāṃ dṛṣṭanaṣṭena kenacit //
KSS, 2, 3, 72.2 pratyabdaṃ yadi tattasya naśyeyuḥ pañca mantriṇaḥ //
KSS, 3, 1, 56.2 rājani vyasaninyetannaśyedapi yathāsthitam //
KSS, 3, 1, 70.2 rājakāryāṇi naśyecca sarvaṃ tasmātkimetayā //
KSS, 3, 1, 78.2 tato naṅkṣyati te dharmo daṇḍyo me ca bhaviṣyasi //
KSS, 3, 1, 80.1 evaṃ sa rājā naṣṭo 'bhūd dhīro 'pyunmādinīṃ vinā /
KSS, 3, 6, 30.1 tataḥ parabale yāte naṣṭe sasye sa sattvavān /
KSS, 4, 2, 203.2 kṛtsnam ekapade naṣṭaṃ nāgalokam amanyata //
KSS, 5, 1, 218.2 viprāṇāṃ nikaṭaṃ teṣāṃ bhītinaśyajjano yayau //
KSS, 5, 2, 154.1 naṣṭāṃ vicintayan paśyan haste divyaṃ ca nūpuram /
KSS, 5, 3, 23.2 apade naśyatā tāvad dāśendro 'pyeṣa nāśitaḥ //
KSS, 5, 3, 203.2 macchāsanaṃ tu pālyaṃ te naśyantu vipadastava //
Kṛṣiparāśara
KṛṣiPar, 1, 41.2 vidyunmālākulaṃ vā yadi bhavati nabho naṣṭacandrārkatāraṃ tāvadvarṣanti meṣā dharaṇitalagatā yāvad ā kārtikāntam //
KṛṣiPar, 1, 107.2 paśavastasya naśyanti ye cānye tṛṇacāriṇaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 48.2 koṭijanmārjitaṃ pāpaṃ tatkṣaṇād eva naśyati //
KAM, 1, 89.2 śātajanmārjitaṃ pāpaṃ naśyaty eva na saṃśayaḥ //
KAM, 1, 137.2 tasyāḥ putraśataṃ naṣṭaṃ tasmāt tāṃ parivarjayet //
KAM, 1, 201.3 naśyanti sakalā rogāḥ satyaṃ satyaṃ vadāmy aham //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 18.2 pippalyā śiśire vasantasamaye kṣaudreṇa saṃyojitāṃ rājanprāpya harītakīmiva gadā naśyantu te śatravaḥ //
Maṇimāhātmya
MaṇiMāh, 1, 35.3 tatprakṣālitavāripānavidhinā naśyed viṣaṃ dāruṇaṃ /
Narmamālā
KṣNarm, 3, 93.2 sādhavaḥ sarvathā naṣṭāḥ kaṣṭaṃ dharmo 'stamāgataḥ //
Rasahṛdayatantra
RHT, 19, 26.2 agniṃ vināpi naśyati paribhūto vividharogagaṇaiḥ //
RHT, 19, 46.1 dagdham apakvam amadhuram uṣṇaṃ kṣīraṃ na naṣṭamāṃsaṃ tu /
Rasamañjarī
RMañj, 3, 68.2 naśyanti jaṅgamaviṣāṇyaśeṣāṇi na saṃśayaḥ //
RMañj, 4, 29.1 vidyaiṣā smṛtimātreṇa naśyante gutthakādayaḥ /
RMañj, 6, 123.2 mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī //
RMañj, 10, 16.1 hrīśriyau yasya naśyetāṃ teja ojaḥ smṛtis tathā /
Rasaprakāśasudhākara
RPSudh, 6, 47.1 snānaṃ kuryāduṣasyevaṃ kaṇḍūḥ pāmā ca naśyati /
RPSudh, 11, 105.2 khalve vimardayettāvadyāvannaṣṭo raso bhavet //
Rasaratnasamuccaya
RRS, 1, 27.1 pūrvajanmakṛtaṃ pāpaṃ sadyo naśyati dehinām /
RRS, 2, 82.2 mākṣīkasattvasaṃmiśraṃ nāgaṃ naśyati niścitam //
RRS, 5, 168.2 niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ //
RRS, 7, 36.2 hā raso naṣṭamityuktvā sevetānyatra taṃ rasam //
RRS, 11, 60.2 yena yena hi cāñcalyaṃ durgrahatvaṃ ca naśyati /
RRS, 16, 148.1 mandāgnau satataṃ dadīta munaye prātaḥ purā śaṃkaraḥ sakhya asmai cyavanāya maṃdahutabhugvaryāya naṣṭaujase /
RRS, 16, 158.2 niṣkārdhaṃ bhakṣayennityaṃ naṣṭavahnipradīptaye //
Rasaratnākara
RRĀ, Ras.kh., 3, 215.2 naṣṭavāgjaḍaṣaṇḍānāṃ kubjānāṃ kuṣṭhadehinām //
RRĀ, Ras.kh., 3, 220.1 kṣutpipāsāvinirmukto jagannāśe na naśyati /
Rasendracintāmaṇi
RCint, 3, 225.2 sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ //
RCint, 7, 92.2 naśyati jaṅgamaviṣaṃ sthāvaraṃ ca na saṃśayaḥ //
RCint, 8, 98.2 lauhavyāpannaśyati vivardhate jāṭharo vahṇiḥ //
Rasendracūḍāmaṇi
RCūM, 10, 137.2 mākṣīkasattvasammiśraṃ nāgaṃ naśyati niścitam //
RCūM, 14, 144.1 niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ /
Rasādhyāya
RAdhy, 1, 11.2 kriyābhraṣṭe na sidhyanti taponaṣṭe phalanti na //
RAdhy, 1, 37.1 kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā /
RAdhy, 1, 38.1 saptasaptadinaiḥ piṣṭātsūtān naśyanti kañcukāḥ /
RAdhy, 1, 41.1 saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai /
RAdhy, 1, 75.1 naṣṭaṃ naṣṭaṃ cāranālaṃ prakṣipen nūtanaṃ muhuḥ /
RAdhy, 1, 75.1 naṣṭaṃ naṣṭaṃ cāranālaṃ prakṣipen nūtanaṃ muhuḥ /
RAdhy, 1, 203.2 rasābhyakte tayoḥ pīḍā naśyatyandhaśca paśyati //
RAdhy, 1, 396.1 naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ kāṃjikaṃ lavaṇānvitam /
RAdhy, 1, 396.1 naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ kāṃjikaṃ lavaṇānvitam /
RAdhy, 1, 448.1 naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ satvaṃ bhūnāgasambhavam /
RAdhy, 1, 448.1 naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ satvaṃ bhūnāgasambhavam /
RAdhy, 1, 472.1 naṣṭe naṣṭe muhuḥ kṣepyaṃ kramāt pañcāmṛtaṃ sadā /
RAdhy, 1, 472.1 naṣṭe naṣṭe muhuḥ kṣepyaṃ kramāt pañcāmṛtaṃ sadā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 14.0 taponaṣṭe na ca phalanti //
RAdhyṬ zu RAdhy, 38.1, 4.0 sarve'pi kañcukā yathoktarasena saptadināni sūtamardanena naśyantīti //
RAdhyṬ zu RAdhy, 206.2, 2.0 netrayoḥ pīḍā naśyati //
RAdhyṬ zu RAdhy, 403.2, 6.0 lavaṇakāṃjikaṃ ca naṣṭaṃ naṣṭaṃ muhurmuhuḥ kṣepyaṃ tataḥ svedottīrṇāṃ tāṃ pīṭhīmātape saṃśoṣya tattulyaṃ ṭaṃkaṇakṣāram //
RAdhyṬ zu RAdhy, 403.2, 6.0 lavaṇakāṃjikaṃ ca naṣṭaṃ naṣṭaṃ muhurmuhuḥ kṣepyaṃ tataḥ svedottīrṇāṃ tāṃ pīṭhīmātape saṃśoṣya tattulyaṃ ṭaṃkaṇakṣāram //
RAdhyṬ zu RAdhy, 458.2, 9.0 bhūnāgasatvaṃ ca naṣṭaṃ punaḥ kṣepaṇīyam //
RAdhyṬ zu RAdhy, 458.2, 20.0 tasya valipalitādidoṣā naśyanti //
RAdhyṬ zu RAdhy, 478.2, 18.0 tadanu naṣṭe naṣṭe punaḥ punarmadhu kṣepyam evaṃ praharāṣṭakena madhunā svedayitvottārya tato ghṛtena saha kāntalohapātre guṭīṃ prakṣipyāṣṭapraharānsvedayedvālukāyaṃtre //
RAdhyṬ zu RAdhy, 478.2, 18.0 tadanu naṣṭe naṣṭe punaḥ punarmadhu kṣepyam evaṃ praharāṣṭakena madhunā svedayitvottārya tato ghṛtena saha kāntalohapātre guṭīṃ prakṣipyāṣṭapraharānsvedayedvālukāyaṃtre //
Rasārṇava
RArṇ, 1, 15.2 dharme naṣṭe kuto dharmaḥ dharme naṣṭe kutaḥ kriyā //
RArṇ, 1, 15.2 dharme naṣṭe kuto dharmaḥ dharme naṣṭe kutaḥ kriyā //
RArṇ, 1, 16.1 kriyānaṣṭe kuto yogaḥ yoge naṣṭe kuto gatiḥ /
RArṇ, 1, 16.1 kriyānaṣṭe kuto yogaḥ yoge naṣṭe kuto gatiḥ /
RArṇ, 1, 16.2 gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana //
RArṇ, 1, 16.2 gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana //
RArṇ, 2, 128.2 brahmahatyādipāpāni naśyanti vividhāni ca //
RArṇ, 6, 106.1 sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ /
RArṇ, 7, 15.2 naśyanti yojanaśate kas tasmāllohavedhakaraḥ //
RArṇ, 11, 205.2 capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam //
RArṇ, 11, 214.2 tasya janma jarā vyādhirnaśyatyeva na saṃśayaḥ //
RArṇ, 12, 33.2 naṣṭacchāyo hy adṛśyaśca trailokyaṃ ca bhramedrasaiḥ //
RArṇ, 12, 63.1 bhastrāphūtkārayuktena dhāmyamānena naśyati /
RArṇ, 12, 343.2 naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ //
RArṇ, 18, 170.1 tasminnekārṇave ghore naṣṭasthāvarajaṅgame /
RArṇ, 18, 186.2 naṣṭachāyā na dṛśyante haste dadati bhasma ca //
RArṇ, 18, 228.1 tasminnekārṇave ghore naṣṭasthāvarajaṅgame /
Ratnadīpikā
Ratnadīpikā, 1, 22.2 tathāśubhāni naśyanti vajraṃ yasya gṛhe sthitam //
Ratnadīpikā, 1, 52.2 saṃtānaṃ naśyate vajraṃ kṣemakāryāya na kvacit //
Rājanighaṇṭu
RājNigh, Guḍ, 9.2 sāpi kvāpi sphuṭam abhidhayā kvāpi ca prauḍhibhaṅgyā proktā noktā prathitaviṣaye sāpi naṣṭāṅkavākye //
RājNigh, Guḍ, 11.1 yady api kvāpi naṣṭāṅkasaṃkhyāniyatir īkṣyate /
RājNigh, Prabh, 127.2 naṣṭājīrṇaharā dīpyā śophātīsārahāriṇī //
RājNigh, Pānīyādivarga, 3.2 nidrālasyanirāsanaṃ viṣaharaṃ śrāntātisaṃtarpaṇaṃ nṝṇāṃ dhībalavīryatuṣṭijananaṃ naṣṭāṅgapuṣṭipradam //
RājNigh, Kṣīrādivarga, 31.2 dīptāgniṃ kurute mandaṃ mandāgniṃ naṣṭameva ca //
RājNigh, Rogādivarga, 55.2 jīvaṃ mumūrṣam api yaṃ hi vayaṃ mahimnā svena stuvīmahi sa jātvapi naiva naśyet //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 48.2, 2.0 etadghṛtaṃ naṣṭaśukrādibhir niṣevitavyam etanniṣevaṇe naitāni syur ityarthaḥ //
Skandapurāṇa
SkPur, 20, 58.2 naṣṭe mṛtyau tvayā sārdhaṃ ciraṃ vatsyāmi nirvṛtaḥ //
Tantrāloka
TĀ, 6, 146.2 kramātsvasvaśatānteṣu naśyantyatrāṇḍalopataḥ //
Ānandakanda
ĀK, 1, 2, 76.1 pātāle ye mahābhūtāḥ te naśyantu śivājñayā /
ĀK, 1, 2, 204.2 hṛdambhojasthitaṃ dhyāyennaśyantyenāṃsi bhairavi //
ĀK, 1, 2, 208.1 brahmahatyāsahasrāṇi naśyanti rasadarśanāt /
ĀK, 1, 2, 226.1 naṣṭendriyārthānajñānān trātā tvamasi pārada /
ĀK, 1, 6, 129.2 tasminnekārṇave ghore naṣṭe sthāvarajaṅgame //
ĀK, 1, 15, 123.1 kṣayakuṣṭhādirogāśca naśyanti munivāsarāt /
ĀK, 1, 15, 148.1 krimijuṣṭā vahnidagdhā naṣṭā paṅkajalārdritā /
ĀK, 1, 15, 190.2 rasāyanena pippalyā naśyanti viṣamajvarāḥ //
ĀK, 1, 15, 208.2 naśyanti valayastasya ṣaṇmāsātpalitāni ca //
ĀK, 1, 15, 215.2 tatsevakasya naśyanti viṣāṇi vividhāni ca //
ĀK, 1, 15, 216.2 naśyanti sakalā rogāśchardihikkākṣikarṇajāḥ //
ĀK, 1, 15, 505.1 tṛtīye saptarātreṇa naśyanti nikhilā gadāḥ /
ĀK, 1, 15, 599.1 māsena rogā naśyanti ṣaṇmāsātsiddhimāpnuyāt /
ĀK, 1, 16, 19.2 tailāvaśiṣṭaṃ tattailaṃ jarā mṛtyuśca naśyati //
ĀK, 1, 16, 43.1 jatrūrdhvarogā naśyanti tathā pādahitaṃ bhavet /
ĀK, 1, 17, 12.2 naṣṭadoṣaṃ niśāyāṃ ca candrāmṛtakarāplutam //
ĀK, 1, 19, 33.1 dhārādharāmbudhārābhighātanaṣṭasaroruhā /
ĀK, 1, 19, 196.1 medasaḥ snāyusandhī ca śeṣaṃ naśyatyataḥ param /
ĀK, 1, 20, 41.1 bhūmir naṣṭāmbusaṃmagnā tāśca grastā mahāgninā /
ĀK, 1, 20, 107.1 gulmodāvartakuṣṭhādyā rogā naśyantyasaṃśayam /
ĀK, 1, 20, 130.1 janmamṛtyū na bhavato jarārogaśca naśyati /
ĀK, 1, 20, 137.2 tasya ṣaṇmāsataḥ sarve rogā naśyanti yoginaḥ //
ĀK, 1, 22, 41.1 taccūrṇasya mātreṇa naśyanti graharākṣasāḥ /
ĀK, 1, 23, 267.1 naṣṭacchāyo hyadṛśyaśca trailokyaṃ ca bhramedasau /
ĀK, 1, 23, 293.1 bhastrāphūtkārayuktena dhāmyamāno na naśyati /
ĀK, 1, 23, 542.2 naṣṭacchāyo bhavetso'yamadṛśyo devadānavaiḥ //
ĀK, 2, 1, 200.1 naśyeta tasya dhūmaṃ vai sparśanaṃ dūratastyajet /
ĀK, 2, 1, 326.2 piṭakāgaṇḍamālādyā naśyanti ca marudgadāḥ //
ĀK, 2, 3, 9.2 dāhe chede ghane naṣṭaṃ madhyamaṃ rajataṃ matam //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 94.2, 15.0 evaṃ manyate yadā cikitsā sukhahetuḥ sevyate tadā duḥkhahetusevābhāvād duḥkhaṃ notpadyate utpannaṃ ca duḥkhaṃ rogarūpaṃ kṣaṇabhaṅgitvena svayameva naśyati sukhahetusānnidhyāt sukham ārogyam utpadyate tena cikitsayā anāgataṃ duḥkhaṃ hetupratibandhānnirudhyate sukhaṃ ca janyate iti siddhāntaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 24.1, 4.0 amuṣmin sati naṣṭāya hāritasyoktavargataḥ //
Śukasaptati
Śusa, 22, 3.11 viśrabdhaṃ bhakṣaya yathā vighno naśyati /
Śyainikaśāstra
Śyainikaśāstra, 4, 38.2 tasya sparśena naśyanti jvarāścāturthikādayaḥ //
Śyainikaśāstra, 5, 78.1 tallepādeva naśyanti yūkā likhyā na saṃśayaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 19.2 dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam //
BhPr, 7, 3, 44.2 dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam //
Gheraṇḍasaṃhitā
GherS, 3, 44.2 tāni sarvāṇi naśyanti yonimudrānibandhanāt /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 34.2 teṣāṃ rātrikṛtaṃ pāpaṃ tatkṣaṇād eva naśyati //
GokPurS, 1, 37.2 teṣāṃ trijanmācaritaṃ pāpaṃ naśyaty asaṃśayaḥ //
GokPurS, 3, 62.1 snānena tatra pāpāni naśyanty eva na saṃśayaḥ /
GokPurS, 5, 45.2 tan naśyati na sandehaḥ prāpnuyāc ca paraṃ padam //
GokPurS, 5, 62.1 atha kutsasparśamātrān naṣṭapāpo 'bhavad vaṇik /
GokPurS, 7, 9.3 teṣāṃ trijanmacaritaṃ pāpaṃ naśyaty asaṃśayam //
GokPurS, 7, 35.1 tasmāt tavāpi dehas tu naśyaty eva na saṃśayaḥ /
GokPurS, 10, 75.1 naśyanty eva na saṃdeho nṛṇāṃ bharatasattama /
GokPurS, 11, 49.2 evaṃ kṛte lokavādo naśyaty eva na saṃśayaḥ //
Haribhaktivilāsa
HBhVil, 3, 115.3 prāṇāyāmaśatenaiva yat pāpaṃ naśyate nṝṇām //
HBhVil, 3, 116.1 prāṇāyāmasahasreṇa yat pāpaṃ naśyate nṝṇām /
HBhVil, 3, 211.3 sarvakālakṛtaṃ karma tena caikena naśyati //
HBhVil, 4, 46.3 tāvanti pāpajālāni naśyanty eva na saṃśayaḥ //
HBhVil, 4, 130.3 catvāri tasya naśyanti āyuḥ prajñā yaśodhanam //
HBhVil, 4, 337.2 dṛṣṭvā naśyanti dūreṇa vātoddhūtaṃ yathā dalam //
HBhVil, 5, 56.3 ye bhūtā vighnakartāras te naśyantu śivājñayā //
HBhVil, 5, 244.2 yannāmoccāraṇād eva sarve naśyanty upadravāḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 60.2 jñānaṃ jñeyaṃ samaṃ naṣṭaṃ nānyaḥ panthā dvitīyakaḥ //
Janmamaraṇavicāra
JanMVic, 1, 159.2 tīrthe śvapacagṛhe vā naṣṭasmṛtir api parityajan deham /
Mugdhāvabodhinī
MuA zu RHT, 2, 8.2, 5.0 vāramityanukte granthāntare trisaptaikaviṃśativāraṃ pātanakarmaṇi kṛte sati samyak nāgavaṅgaśaṅkā naśyatīti bhāvaḥ //
MuA zu RHT, 19, 26.2, 2.0 jaṭharāgniṃ vināpi pumān naśyati nāśaṃ prāpnoti //
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /
MuA zu RHT, 19, 56.2, 2.0 āsāṃ auṣadhīnāṃ madhye ekatamā yā uditā kathitā śṛtā kvathitā tāṃ hi niścitaṃ ajīrṇe seveta tena ajīrṇaṃ naśyatīti bhāvaḥ //
MuA zu RHT, 19, 72.2, 4.0 punar iyaṃ guṭikā nityaṃ yasya gulucchake nihitā bhavati vā mukuṭe kirīṭe vā kaṇṭhasūtrakarṇe kaṇṭhasūtraṃ ca karṇaśca kaṇṭhasūtrakarṇaṃ tasmin vā aṅge hastapādādau tasya mṛtyubhayaśokarogaśastrajarāsatataduḥkhasaṃghātaṃ naśyati ityadhyāhāraḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 34.4 saiva pittavahā laghvī naṣṭagarbhā vadecca tām //
Nāḍīparīkṣā, 1, 89.2 śūnye cittātmamārge sphuraṇavirahite naṣṭasaṃjñāpracāre sūrye candrātmasaṃsthe 'vagataguṇagaṇe pañcateyaṃ pravācyā //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 14.2 ye bhūtā vighnakartāras te naśyantu śivājñayā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 16.2 sarve dharmāḥ kṛte jātāḥ sarve naṣṭāḥ kalau yuge //
ParDhSmṛti, 1, 47.2 sukṣetre ca supātre ca hy uptaṃ dattaṃ na naśyati //
ParDhSmṛti, 4, 30.1 naṣṭe mṛte pravrajite klībe ca patite patau /
ParDhSmṛti, 8, 10.2 mārutārkādisaṃyogāt pāpaṃ naśyati toyavat //
ParDhSmṛti, 10, 30.1 sā tu naṣṭā vinirdiṣṭā na tasyāgamanaṃ punaḥ /
ParDhSmṛti, 10, 31.1 sā tu naṣṭā pare loke mānuṣeṣu viśeṣataḥ /
ParDhSmṛti, 10, 33.1 daśāhaṃ na tyajen nārīṃ tyajen naṣṭaśrutāṃ tathā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 66.2, 5.0 nirjito bandhanena naṣṭasvarūpaḥ yadvā nirjito mṛtaḥ sa sūtaḥ vidvadbhir naṣṭapiṣṭir ucyate //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 64.2, 7.0 te ca mardanāgnibhyāṃ naśyanti //
RRSṬīkā zu RRS, 8, 67.2, 3.0 tena vaṅganāgajā yaugikadoṣā bhūjādisaptakañcukāśca sarvathā naśyanti //
Rasasaṃketakalikā
RSK, 3, 4.2 te naśyanti viṣe datte śīghraṃ vātakaphodbhavāḥ //
RSK, 4, 117.1 āyurvṛddhiṃ balaṃ kāntiṃ naṣṭavīryavivardhanam /
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 10.0 atrāpi yadi kathyate tadā vadhū ruṣyati yadi maunāyate tadā gṛhaṃ naśyati //
Rasārṇavakalpa
RAK, 1, 141.2 aṣṭānāṃ caiva lohānāṃ malaṃ naśyati tatkṣaṇāt //
RAK, 1, 255.2 visūcikāṃ virekaṃ ca naśyati nātra saṃśayaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 28.1 atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgāras tasmin nagare vasamānastaṃ pañcāśadvarṣanaṣṭaṃ putraṃ satatasamitamanusmaret //
SDhPS, 4, 55.1 naśyāmīti //
SDhPS, 4, 114.1 tasmādeṣa pañcāśadvarṣo naṣṭaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 31.2 surāsuragaṇe naṣṭe bhramase līlayārṇave //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 20.2 pralaye samanuprāpte naṣṭe sthāvarajaṃgame /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 22.2 naṣṭacandrārkakiraṇam āsīd bhūtavivarjitam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 7.1 tasminmahārṇave ghore naṣṭe sthāvarajaṅgame /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 11.1 devāsuragaṇe naṣṭe saritsaramahārṇave /
SkPur (Rkh), Revākhaṇḍa, 7, 1.2 punarekārṇave ghore naṣṭe sthāvarajaṃgame /
SkPur (Rkh), Revākhaṇḍa, 8, 1.2 naṣṭe loke punaścānye salilena samāvṛte /
SkPur (Rkh), Revākhaṇḍa, 10, 10.1 sarveṣāṃ naśyate cāyuryugarūpānusārataḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 37.1 cāturvarṇe pralīne tu naṣṭe homabalikrame /
SkPur (Rkh), Revākhaṇḍa, 11, 26.1 vainateyabhayatrastā yathā naśyanti pannagāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 26.2 tadvatpāpāni naśyanti bhasmanābhyukṣitāni ha //
SkPur (Rkh), Revākhaṇḍa, 11, 35.2 naṣṭā jñānāvalepena ahaṅkāreṇa 'pare //
SkPur (Rkh), Revākhaṇḍa, 11, 85.1 naṣṭahomasvadhākāre yugānte samupasthite /
SkPur (Rkh), Revākhaṇḍa, 14, 47.2 te 'pi naśyanti śataśo brahmakṣattraviśādayaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 53.1 rundhanto naśyamānāṃstāngaṇā māheśvarāḥ sthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 29.2 naṣṭacandrārkakiraṇam abhūd etaccarācaram //
SkPur (Rkh), Revākhaṇḍa, 15, 30.1 mahotpātasamudbhūtaṃ naṣṭanakṣatramaṇḍalam /
SkPur (Rkh), Revākhaṇḍa, 17, 34.2 bhasmībhūtāstu dṛśyante na naṣṭā narmadā tadā //
SkPur (Rkh), Revākhaṇḍa, 19, 41.2 naṣṭe triloke 'rṇavatoyamagne vimārgitoyaughamaye 'ntarātmā //
SkPur (Rkh), Revākhaṇḍa, 26, 116.2 tasyā janmārjitaṃ pāpaṃ naśyate vibhavānvitā //
SkPur (Rkh), Revākhaṇḍa, 26, 166.1 anekajanmajanitaṃ daurbhāgyaṃ naśyati dhruvam /
SkPur (Rkh), Revākhaṇḍa, 28, 136.2 naśyate pātakaṃ sarvamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 33, 25.2 yena naṣṭo 'gniśālāyāṃ hutabhuk kena hetunā //
SkPur (Rkh), Revākhaṇḍa, 33, 30.2 nirāhārāḥ sthitāḥ śarve yatra naṣṭo hutāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 32.2 tena naṣṭo 'gniśaraṇādahaṃ bho dvijasattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 26.2 tasya varṣaśataṃ pāpaṃ naśyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 29.2 mānasaṃ vācikaṃ pāpaṃ snānānnaśyati karmajam //
SkPur (Rkh), Revākhaṇḍa, 44, 28.1 tathā pāpāni naśyanti śūlabhedasya darśanāt /
SkPur (Rkh), Revākhaṇḍa, 55, 38.2 paṭhatāṃ śṛṇvatāṃ caiva naśyate sarvapātakam //
SkPur (Rkh), Revākhaṇḍa, 56, 132.1 pāraṇaṃ kuru bhojendra vrataṃ yena na naśyati /
SkPur (Rkh), Revākhaṇḍa, 61, 7.2 teṣāṃ janmakṛtaṃ pāpaṃ naśyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 61, 8.2 svāmimitravighāte yannaśyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 68.1 saptajanmakṛtaṃ pāpaṃ naśyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 100.1 līnaṃ ca pātakaṃ yasmāt snānamātreṇa naśyati /
SkPur (Rkh), Revākhaṇḍa, 67, 101.1 majjāśukragataṃ pāpaṃ naśyate janmakoṭijam /
SkPur (Rkh), Revākhaṇḍa, 72, 7.3 śaithilyatā vā jarayānvitasya tvatsauhṛdaṃ naśyati naiva tāta /
SkPur (Rkh), Revākhaṇḍa, 72, 30.2 naṣṭāḥ kecid daśadiśaṃ kadrūśāpabhayāt tataḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 31.1 kecidgaṅgājale naṣṭāḥ kecin naṣṭāḥ sarasvatīm /
SkPur (Rkh), Revākhaṇḍa, 72, 31.1 kecidgaṅgājale naṣṭāḥ kecin naṣṭāḥ sarasvatīm /
SkPur (Rkh), Revākhaṇḍa, 77, 3.1 tasya janmārjitaṃ pāpaṃ tatkṣaṇādeva naśyati /
SkPur (Rkh), Revākhaṇḍa, 77, 3.2 saptajanmārjitaṃ pāpaṃ gāyatryā naśyate dhruvam //
SkPur (Rkh), Revākhaṇḍa, 77, 6.2 ajñānān naśyate kṣipraṃ nottaraṃ tu kadācana //
SkPur (Rkh), Revākhaṇḍa, 83, 18.1 triṃśajjanmārjitaṃ pāpaṃ naśyed revāvagāhanāt /
SkPur (Rkh), Revākhaṇḍa, 83, 100.2 naśyate pātakaṃ sarvam ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 84, 18.2 sarvapāpāni naśyanti harasya vacanaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 84, 40.1 yasyāḥ smaraṇamātreṇa naśyate pāpasañcayaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 80.1 tasya vāsaḥ sadā rājanna naśyati kadācana /
SkPur (Rkh), Revākhaṇḍa, 90, 9.1 savākpatimaheśāśca naṣṭacittāḥ pitāmaham /
SkPur (Rkh), Revākhaṇḍa, 90, 12.2 svāgataṃ surasaṅghasya kāntirnaṣṭā purātanī /
SkPur (Rkh), Revākhaṇḍa, 90, 82.2 brahmahatyādipāpāni naśyante nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 150.1 māsarjitaṃ ca naśyeta gaḍukāṣṭaśatena ca /
SkPur (Rkh), Revākhaṇḍa, 97, 151.2 dviguṇairnaśyate vyādhistriguṇaiḥ syāddhanāgamaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 32.1 yasyā darśanamātreṇa naśyate pāpasañcayaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 69.1 yasyā darśanamātreṇa naśyate pāpasañcayaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 161.1 kīrtanān naśyate dharmo vardhate 'sau nigūhanāt /
SkPur (Rkh), Revākhaṇḍa, 103, 163.2 kvacidbhindanti te gātraṃ kvacinnaṣṭāḥ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 199.1 evaṃ pāpāni naśyanti hyeraṇḍīsaṅgame nṛṇām /
SkPur (Rkh), Revākhaṇḍa, 103, 200.1 bhrūṇahatyāsamaṃ pāpaṃ naśyate śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 103, 205.2 bhrūṇahatyādipāpāni naśyante nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 104, 5.1 prīyatāṃ me jagannātho vyādhir naśyatu me dhruvam /
SkPur (Rkh), Revākhaṇḍa, 108, 3.2 tasminnekārṇave ghore naṣṭe sthāvarajaṅgame /
SkPur (Rkh), Revākhaṇḍa, 116, 2.2 bhrūṇahatyādipāpāni naśyante nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 119, 7.2 naśyate kapilāṃ dattvā saptajanmārjitaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 125, 31.2 tatkṣaṇānnaśyate sarvaṃ vahninā tu tuṣaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 129, 6.2 tasya tannaśyate kṣipraṃ tamaḥ sūryodaye yathā //
SkPur (Rkh), Revākhaṇḍa, 131, 8.3 śaithilyabhāvājjarayānvitasya tvatsauhṛdaṃ naśyati naiva tāta //
SkPur (Rkh), Revākhaṇḍa, 132, 8.1 yathā tu dṛṣṭvā bhujagāḥ suparṇaṃ naśyanti muktvā viṣamugratejaḥ /
SkPur (Rkh), Revākhaṇḍa, 132, 8.2 naśyanti pāpāni tathaiva śīghraṃ dṛṣṭvā mukhaṃ śūkararūpiṇastu //
SkPur (Rkh), Revākhaṇḍa, 132, 9.1 nabhogataṃ naśyati cāndhakāraṃ dṛṣṭvā raviṃ devavaraṃ tathaiva /
SkPur (Rkh), Revākhaṇḍa, 132, 9.2 naśyanti pāpāni sudustarāṇi dṛṣṭvā mukhaṃ pārtha dharādharasya //
SkPur (Rkh), Revākhaṇḍa, 146, 39.2 maryādā sthāpitā loke yathā dharmo na naśyati //
SkPur (Rkh), Revākhaṇḍa, 146, 40.1 dharme naṣṭe manuṣyāṇām adharmo 'bhibhavet punaḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 12.2 tannaśyati na sandeho māsanāmānukīrtanāt //
SkPur (Rkh), Revākhaṇḍa, 153, 4.2 naśyanti devabhaktasya ṣaṇmāsānnātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 21.1 śīrṇaghrāṇāṅghrirabhavattapaḥ sarvaṃ nanāśa ca /
SkPur (Rkh), Revākhaṇḍa, 153, 41.1 naśyanti satvaraṃ rājaṃstūlarāśirivānale /
SkPur (Rkh), Revākhaṇḍa, 155, 5.2 yacca bālyaṃ kṛtaṃ pāpaṃ darśanādeva naśyati //
SkPur (Rkh), Revākhaṇḍa, 156, 26.1 cāndrāyaṇena naśyanti śuklatīrthe na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 157, 10.1 sammārjanābhyukṣaṇalepanena tadālaye naśyati sarvapāpam /
SkPur (Rkh), Revākhaṇḍa, 157, 11.1 yenārcito bhagavānvāsudevo janmārjitaṃ naśyati tasya pāpam /
SkPur (Rkh), Revākhaṇḍa, 157, 15.2 yatkṛtaṃ puruṣavyāghra tannaśyati na karhicit //
SkPur (Rkh), Revākhaṇḍa, 172, 10.2 naṣṭadharmaṃ vijānīhi prakṛtisthaṃ kuruṣva ca /
SkPur (Rkh), Revākhaṇḍa, 172, 89.3 tatsarvaṃ naśyate pāpaṃ vṛṣotsarge kṛte tu vai //
SkPur (Rkh), Revākhaṇḍa, 176, 29.1 naśyanti tasya kuṣṭhāni garuḍeneva pannagāḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 16.1 strī vinaśyati garveṇa tapaḥ krodhena naśyati /
SkPur (Rkh), Revākhaṇḍa, 184, 7.2 kathaṃ vā dhautapāpe tu praviṣṭaṃ naśyate dvija /
SkPur (Rkh), Revākhaṇḍa, 191, 19.1 naśyate tatkṣaṇādeva dvādaśādityadarśanāt /
SkPur (Rkh), Revākhaṇḍa, 191, 22.1 pradakṣiṇaṃ tu yaḥ kuryāt tasya pāpaṃ tu naśyati /
SkPur (Rkh), Revākhaṇḍa, 191, 24.1 naśyanti vyādhayaḥ sarve garuḍeneva pannagāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 4.2 yadanyadduṣkṛtaṃ karma naśyate śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 207, 5.2 tatsarvaṃ naśyati kṣipraṃ svarṇadānena bhārata //
SkPur (Rkh), Revākhaṇḍa, 209, 40.1 taddevasya vacaḥ śrutvā naṣṭāste baṭavo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 209, 176.1 upapāpāni naśyanti snānamātreṇa bhārata /
SkPur (Rkh), Revākhaṇḍa, 220, 2.2 naśyate devadevasya darśanādeva tannṛpa //
SkPur (Rkh), Revākhaṇḍa, 227, 11.2 saptajanmakṛtaṃ naśyet pāpaṃ revāvagāhanāt //
Sātvatatantra
SātT, 2, 65.2 pākhaṇḍaśāstrabahule nijavedamārge naṣṭe dvijātibhir asatpathi vartamāne //
SātT, 4, 87.2 kāryā prītis tava harer yathā bhaktir na naśyati //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 201.2 vipraviṣṇuyaśo'patyo naṣṭadharmapravartakaḥ //
SātT, 7, 55.1 ajñānataḥ kṛte vipra tatprasādena naśyati /
Uḍḍāmareśvaratantra
UḍḍT, 1, 43.2 saptarātrau deveśi samūlaṃ naśyate gṛham //
UḍḍT, 2, 45.1 aṅgadāhena tīvreṇa dhamet taṃ naṣṭacetasam /
UḍḍT, 9, 3.1 pattrahaste tāṃ pralipya sarpo dhriyate dhṛtamātre sarpo na naśyati naiva kṣatāni pralipya nāgapūjitamantreṇa sarpo vinaśyati /
UḍḍT, 9, 26.4 mantram imaṃ yantre likhitvā yasya īkṣitaṃ dīyate sa aikāhikadvyāhikatryāhikaviṣamajvareṇa gṛhyate tatkṣaṇād eva naśyati nātra saṃśayaḥ /
UḍḍT, 9, 33.11 paraṃ tu varjanīyam ihānyayā saha śayanaṃ sā ca maithunapriyā bhavati anyathā naśyati //
UḍḍT, 12, 45.2 anena mantreṇa japtatailena mukhaṃ prakṣālya tilatailena gātrābhyaṅgaṃ vā vidhāya vātādikaṃ dinasaptakena naśyati /
UḍḍT, 12, 45.6 tannāmakīrtanād eva hṛtaṃ naṣṭaṃ ca labhyate //
UḍḍT, 15, 1.4 tato bhūrjapattre imaṃ mantraṃ likhitvā gṛhadvāre dehalyā ekadeśe dhṛte sati gṛhasarpam uccāṭayati vivaradvāri dhṛte vivarastho naśyaty eva //
UḍḍT, 15, 3.3 rūpake tāmre bhramara iva kumbhe samarpayet kiṃcid anuyogitvena mano'nurāgo bhavati tāmbūlarāgataḥ naśyati haridrārāgo ravikiraṇāt //
Yogaratnākara
YRā, Dh., 21.2 dāhe chede ca yannaṣṭaṃ rūpye doṣā daśa smṛtāḥ //
YRā, Dh., 348.1 viṣaṃ naśyati tatpātragataḥ sūto'gnito dṛḍhaḥ /