Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 30, 27.2 dattāṃ vahasva pitrā māṃ tvaṃ hi rājanvṛto mayā /
MPur, 30, 35.1 vahasva bhāryāṃ dharmeṇa devayānīṃ śucismitām /
MPur, 31, 15.1 māmabravīttadā śukro devayānīṃ yadāvaham /
MPur, 36, 9.2 vidyād alakṣmīkatamaṃ janānāṃ mukhe nibaddhaṃ nirṛtiṃ vahantam //
MPur, 48, 58.1 tamuhyamānaṃ vegena srotaso'bhyāśamāgataḥ /
MPur, 51, 8.2 vaiśvānaro havyavāho vahanhavyaṃ mamāra saḥ //
MPur, 116, 14.1 tām apsarovinirmuktaṃ vahantīṃ kuṅkumaṃ śubham /
MPur, 125, 15.1 vāyvādhārā vahante vai sāmṛtāḥ kalpasādhakāḥ /
MPur, 125, 32.1 samudrādvāyusaṃyogādvahantyāpo gabhastayaḥ /
MPur, 125, 46.2 saptāśvarūpāśchandāṃsi vahante vāyuraṃhasā //
MPur, 126, 1.3 tato vahatyathādityaṃ bahubhir ṛṣibhiḥ saha //
MPur, 126, 45.1 kalpādau samprayuktāśca vahantyābhūtasaṃplavam /
MPur, 126, 50.2 sakṛdyukte rathe tasmin vahantastvāyugakṣayam //
MPur, 126, 51.2 aśvāstamekavarṇāste vahante śaṅkhavarcasaḥ //
MPur, 126, 53.2 evaṃ candramasaṃ devaṃ vahanti smāyugakṣayam //
MPur, 127, 9.2 rathaṃ tamomayaṃ tasya vahanti sma sudaṃśitāḥ //
MPur, 127, 13.1 ete vai bhrāmyamāṇāste yathāyogaṃ vahanti vai /
MPur, 127, 15.1 yathā nadyudake nostu udakena sahohyate /
MPur, 127, 15.2 tathā devagṛhāṇi syuruhyante vātaraṃhasā /
MPur, 133, 10.1 indrasya vāhyāśca gajāḥ kumudāñjanavāmanāḥ /
MPur, 154, 289.2 durbhagatvaṃ vṛthā loko vahate sati sādhane //
MPur, 154, 456.2 vṛthā yamaḥ prakaṭitadantakoṭaraṃ tvamāyudhaṃ vahasi vihāya saṃbhramam //
MPur, 163, 48.1 nadyaśca pratikūlāni vahanti kaluṣodakāḥ /
MPur, 170, 16.1 āvābhyāmuhyate loko duṣkarābhyāṃ yuge yuge /
MPur, 172, 49.1 yathārthamūhuḥ sarito nāpi cukṣubhire'rṇavāḥ /