Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 5, 283.2 nanu voḍhum idaṃ śaktaṃ sakalāṃ nagarīm iti //
BKŚS, 14, 51.2 kāyakleśaṃ vahann āgād vaikhānasamṛgāvṛtaḥ //
BKŚS, 18, 328.1 mamedaṃ vahanaṃ riktaṃ voḍhavyaṃ sāravat tava /
BKŚS, 19, 193.1 pradeśe yatra cāmbhodhir vipannaṃ vahanaṃ vahet /
BKŚS, 21, 6.2 vahāni kim ahaṃ yuṣmān yūyaṃ vahata mām iti //
BKŚS, 21, 6.2 vahāni kim ahaṃ yuṣmān yūyaṃ vahata mām iti //
BKŚS, 21, 7.2 yūyaṃ māṃ vahatety eṣa no brūyāt katham anyathā //
BKŚS, 27, 38.2 etam īdṛśam ākāraṃ vahāmi jananinditam //
BKŚS, 27, 103.2 na vahāmi na puṣṇāmi bhavantaṃ niṣprayojanam //
BKŚS, 27, 105.1 tatas tena vihasyoktaṃ mā vākṣīr mā ca māṃ puṣaḥ /