Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 7, 1.1 stuvānam agna ā vaha yātudhānaṃ kimīdinam /
AVŚ, 1, 7, 7.1 tvam agne yātudhānān upabaddhāṁ ihā vaha /
AVŚ, 1, 8, 1.1 idaṃ havir yātudhānān nadī phenam ivā vahat /
AVŚ, 1, 27, 4.1 pretaṃ pādau pra sphurataṃ vahataṃ pṛṇato gṛhān /
AVŚ, 1, 30, 2.2 sarvebhyo vaḥ pari dadāmy etaṃ svasty enaṃ jarase vahātha //
AVŚ, 1, 31, 3.2 ya āśānām āśāpālas turīyo devaḥ sa naḥ subhūtam eha vakṣat //
AVŚ, 2, 5, 1.1 indra juṣasva pra vahā yāhi śūra haribhyām /
AVŚ, 2, 30, 2.1 saṃ cen nayātho aśvinā kāminā saṃ ca vakṣathaḥ /
AVŚ, 3, 11, 6.2 śarīram asyāṅgāni jarase vahataṃ punaḥ //
AVŚ, 3, 16, 6.2 arvācīnaṃ vasuvidaṃ bhagaṃ me ratham ivāśvā vājina ā vahantu //
AVŚ, 3, 24, 7.2 tāv ihā vahatāṃ sphātiṃ bahuṃ bhūmānam akṣitam //
AVŚ, 4, 23, 2.1 yathā havyaṃ vahasi jātavedo yathā yajñaṃ kalpayasi prajānan /
AVŚ, 4, 23, 2.2 evā devebhyaḥ sumatiṃ na ā vaha sa no muñcatv aṃhasaḥ //
AVŚ, 4, 27, 4.1 apaḥ samudrād divam ud vahanti divas pṛthivīm abhi ye sṛjanti /
AVŚ, 5, 4, 6.1 imaṃ me kuṣṭha pūruṣaṃ tam ā vaha taṃ niṣ kuru /
AVŚ, 5, 8, 1.1 vaikaṅkatenedhmena devebhya ājyaṃ vaha /
AVŚ, 5, 8, 3.2 mā tasyāgnir havyaṃ vākṣīddhavaṃ devā asya mopa gur mamaiva havam etana //
AVŚ, 5, 12, 1.2 ā ca vaha mitramahaś cikitvān tvaṃ dūtaḥ kavir asi pracetāḥ //
AVŚ, 5, 26, 4.1 praiṣā yajñe nividaḥ svāhā śiṣṭāḥ patnībhir vahateha yuktāḥ //
AVŚ, 5, 29, 1.1 purastād yukto vaha jātavedo 'gne viddhi kriyamāṇam yathedam /
AVŚ, 6, 48, 1.2 svasti mā saṃ vahāsya yajñasyodṛci svāhā //
AVŚ, 6, 48, 2.2 svasti mā saṃ vahāsya yajñasyodṛci svāhā //
AVŚ, 6, 48, 3.2 svasti mā saṃ vahāsya yajñasyodṛci svāhā //
AVŚ, 6, 55, 1.2 teṣām ajyāniṃ yatamo vahāti tasmai mā devāḥ pari datteha sarve //
AVŚ, 6, 82, 2.1 yena sūryāṃ sāvitrīm aśvinohatuḥ pathā /
AVŚ, 6, 82, 2.2 tena mām abravīd bhago jayām ā vahatād iti //
AVŚ, 7, 4, 1.2 tisṛbhiś ca vahase triṃśatā ca viyugbhir vāya iha tā vi muñca //
AVŚ, 7, 53, 4.2 saptarṣibhya enaṃ pari dadāmi te enaṃ svasti jarase vahantu //
AVŚ, 7, 82, 6.2 ghṛtaṃ te devīr naptya ā vahantu ghṛtaṃ tubhyaṃ duhratāṃ gāvo agne //
AVŚ, 7, 89, 3.1 idam āpaḥ pra vahatāvadyaṃ ca malaṃ ca yat /
AVŚ, 7, 97, 4.2 vahamānā bharamāṇāḥ svā vasūni vasuṃ gharmaṃ divam ā rohatānu //
AVŚ, 7, 109, 2.1 ghṛtam apsarābhyo vaha tvam agne pāṃsūn akṣebhyaḥ sikatā apaś ca /
AVŚ, 8, 9, 16.1 ṣaṭ jātā bhūtā prathamajā ṛtasya ṣaṭ u sāmāni ṣaḍahaṃ vahanti /
AVŚ, 9, 2, 11.2 mahyaṃ namantāṃ pradiśaś catasro mahyaṃ ṣaḍ urvīr ghṛtam ā vahantu //
AVŚ, 9, 4, 3.2 tam indrāya pathibhir devayānair hutam agnir vahatu jātavedāḥ //
AVŚ, 9, 5, 17.1 yenā sahasraṃ vahasi yenāgne sarvavedasam /
AVŚ, 9, 5, 17.2 tenemaṃ yajñaṃ no vaha svar deveṣu gantave //
AVŚ, 9, 9, 2.1 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā /
AVŚ, 9, 9, 3.1 imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ /
AVŚ, 9, 9, 14.1 sanemi cakram ajaraṃ vi vavṛta uttānāyāṃ daśa yuktā vahanti /
AVŚ, 9, 9, 19.2 indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti //
AVŚ, 10, 2, 9.2 ānandān ugro nandāṃś ca kasmād vahati pūruṣaḥ //
AVŚ, 10, 4, 20.1 ahīnāṃ sarveṣāṃ viṣaṃ parā vahantu sindhavaḥ /
AVŚ, 10, 5, 24.2 prāsmad eno duritaṃ supratīkāḥ pra duṣvapnyam pra malaṃ vahantu //
AVŚ, 10, 8, 8.1 pañcavāhī vahatyagram eṣāṃ praṣṭayo yuktā anusaṃvahanti /
AVŚ, 10, 9, 25.2 tau pakṣau devi kṛtvā sā paktāraṃ divaṃ vaha //
AVŚ, 11, 1, 4.1 samiddho agne samidhā sam idhyasva vidvān devān yajñiyāṁ eha vakṣaḥ /
AVŚ, 11, 2, 29.1 mā no mahāntam uta mā no arbhakaṃ mā no vahantam uta mā no vakṣyataḥ /
AVŚ, 12, 2, 8.2 ihāyam itaro jātavedā devo devebhyo havyaṃ vahatu prajānan //
AVŚ, 12, 2, 42.1 agne akravyān niḥ kravyādaṃ nudā devayajanaṃ vaha //
AVŚ, 13, 1, 21.1 yaṃ tvā pṛṣatī rathe praṣṭir vahati rohita /
AVŚ, 13, 1, 24.1 sūryasyāśvā harayaḥ ketumantaḥ sadā vahanty amṛtāḥ sukhaṃ ratham /
AVŚ, 13, 1, 36.1 ut tvā yajñā brahmapūtā vahanty adhvagato harayas tvā vahanti /
AVŚ, 13, 1, 36.1 ut tvā yajñā brahmapūtā vahanty adhvagato harayas tvā vahanti /
AVŚ, 13, 1, 43.2 ut tvā yajñā brahmapūtā vahanty adhvagato harayas tvā vahanti //
AVŚ, 13, 1, 43.2 ut tvā yajñā brahmapūtā vahanty adhvagato harayas tvā vahanti //
AVŚ, 13, 2, 4.1 vipaścitaṃ taraṇiṃ bhrājamānaṃ vahanti yaṃ haritaḥ sapta bahvīḥ /
AVŚ, 13, 2, 6.2 yaṃ te vahanti harito vahiṣṭhāḥ śatam aśvā yadi vā sapta bahvīḥ //
AVŚ, 13, 2, 7.2 yaṃ te vahanti harito vahiṣṭhāḥ śatam aśvā yadi vā sapta bahvīḥ //
AVŚ, 13, 2, 11.2 viśvānyo bhuvanā vicaṣṭe hairaṇyair anyaṃ harito vahanti //
AVŚ, 13, 2, 16.1 ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /
AVŚ, 13, 2, 23.1 sapta tvā harito rathe vahanti deva sūrya /
AVŚ, 13, 3, 16.1 śukraṃ vahanti harayo raghuṣyado devaṃ divi varcasā bhrājamānam /
AVŚ, 13, 3, 18.1 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā /
AVŚ, 13, 3, 19.1 aṣṭadhā yukto vahati vahnir ugraḥ pitā devānāṃ janitā matīnām /
AVŚ, 14, 1, 62.2 indrāpatighnīm putriṇīm āsmabhyaṃ savitar vaha //
AVŚ, 14, 2, 9.3 syonās te asyai vadhvai bhavantu mā hiṃsiṣur vahatum uhyamānam //
AVŚ, 14, 2, 74.2 tāṃ vahantv agatasyānu panthāṃ virāḍ iyaṃ suprajā atyajaiṣīt //
AVŚ, 16, 1, 11.0 prāsmad eno vahantu pra duṣvapnyaṃ vahantu //
AVŚ, 16, 1, 11.0 prāsmad eno vahantu pra duṣvapnyaṃ vahantu //
AVŚ, 18, 1, 24.2 iṣaṃ dadhāno vahamāno aśvair ā sa dyumāṁ amavān bhūṣati dyūn //
AVŚ, 18, 1, 25.2 ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ //
AVŚ, 18, 1, 30.1 devo devān paribhūr ṛtena vahā no havyaṃ prathamaś cikitvān /
AVŚ, 18, 1, 56.2 uśann uśata ā vaha pitṝn haviṣe attave //
AVŚ, 18, 1, 57.2 dyumān dyumata ā vaha pitṝn haviṣe attave //
AVŚ, 18, 1, 60.2 ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣo mādayasva //
AVŚ, 18, 2, 8.2 yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam //
AVŚ, 18, 2, 22.1 ut tvā vahantu maruta udavāhā udaprutaḥ /
AVŚ, 18, 2, 27.1 apemaṃ jīvā arudhan gṛhebhyas taṃ nir vahata pari grāmād itaḥ /
AVŚ, 18, 2, 34.2 sarvāṃs tān agna ā vaha pitṝn haviṣe attave //
AVŚ, 18, 2, 53.2 upa preṣyantaṃ pūṣaṇaṃ yo vahāty añjoyānaiḥ pathibhis tatra gacchatam //
AVŚ, 18, 2, 56.1 imau yunajmi te vahnī asunītāya voḍhave /
AVŚ, 18, 3, 42.1 tvam agna īḍito jātavedo 'vāḍḍhavyāni surabhīṇi kṛtvā /
AVŚ, 18, 4, 1.2 avāḍḍhavyeṣito havyavāha ījānaṃ yuktāḥ sukṛtāṃ dhatta loke //
AVŚ, 18, 4, 10.2 aśvā bhūtvā pṛṣṭivāho vahātha yatra devaiḥ sadhamādaṃ madanti //
AVŚ, 18, 4, 44.2 purogavā ye abhiṣāco asya te tvā vahanti sukṛtām u lokam //