Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 14, 10.1 nainaṃ sūryaḥ pratapati pārśve vāti na mārutaḥ /
Rām, Bā, 21, 4.1 tato vāyuḥ sukhasparśo virajasko vavau tadā /
Rām, Bā, 64, 7.2 prakampate ca pṛthivī vāyur vāti bhṛśākulaḥ //
Rām, Ay, 36, 14.1 na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ /
Rām, Ay, 85, 21.2 upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ //
Rām, Ār, 46, 8.1 yatra tiṣṭhāmy ahaṃ tatra māruto vāti śaṅkitaḥ /
Rām, Ki, 1, 9.1 mārutaḥ sukhaṃ saṃsparśe vāti candanaśītalaḥ /
Rām, Ki, 1, 31.2 niḥśvāsa iva sītāyā vāti vāyur manoharaḥ //
Rām, Ki, 59, 12.1 tasyāśramapadābhyāśe vavur vātāḥ sugandhinaḥ /
Rām, Ki, 65, 23.2 trailokye bhṛśasaṃkruddho na vavau vai prabhañjanaḥ //
Rām, Su, 21, 16.2 na vāti smāyatāpāṅge kiṃ tvaṃ tasya na tiṣṭhasi //
Rām, Su, 45, 13.1 rarāsa bhūmir na tatāpa bhānumān vavau na vāyuḥ pracacāla cācalaḥ /
Rām, Yu, 4, 41.1 anu vāti śubho vāyuḥ senāṃ mṛduhitaḥ sukhaḥ /
Rām, Yu, 5, 6.1 vāhi vāta yataḥ kanyā tāṃ spṛṣṭvā mām api spṛśa /
Rām, Yu, 30, 13.2 puṣpasaṃsargasurabhir vavau ghrāṇasukho 'nilaḥ //
Rām, Yu, 31, 4.1 vātāśca paruṣaṃ vānti kampate ca vasuṃdharā /
Rām, Yu, 41, 33.2 pratilomaṃ vavau vāyur nirghātasamanisvanaḥ /
Rām, Yu, 45, 21.2 ājyagandhaprativahaḥ surabhir māruto vavau //
Rām, Yu, 45, 35.1 antarikṣāt papātolkā vāyuśca paruṣo vavau /
Rām, Yu, 77, 28.1 na tadānīṃ vavau vāyur na jajvāla ca pāvakaḥ /
Rām, Yu, 94, 22.1 pratikūlaṃ vavau vāyū raṇe pāṃsūn samutkiran /
Rām, Yu, 96, 17.2 bhāskaro niṣprabhaścābhūnna vavau cāpi mārutaḥ //
Rām, Yu, 97, 26.2 divyagandhavahastatra mārutaḥ susukho vavau //
Rām, Yu, 97, 31.2 mahī cakampe na ca mārutā vavuḥ sthiraprabhaścāpyabhavad divākaraḥ //
Rām, Utt, 28, 26.1 nirgacchatastu śakrasya paruṣaṃ pavano vavau /
Rām, Utt, 31, 26.2 madbhayād anilo hyeṣa vātyasau susamāhitaḥ //
Rām, Utt, 40, 16.2 vāyavaścāpi vāyante sparśavantaḥ sukhapradāḥ //