Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Atharvavedapariśiṣṭa
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Amaruśataka
Bhallaṭaśataka
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣiparāśara
Skandapurāṇa
Ānandakanda
Śyainikaśāstra
Haribhaktivilāsa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 2, 5, 2.0 divaṃ pṛthivīm ity abhimantryāthāhavanīya ājyāhutīr juhuyād vāta ā vātu bheṣajam iti sūktena //
Atharvaveda (Paippalāda)
AVP, 1, 111, 1.1 nyag vāto vāti nyak tapati sūryaḥ /
AVP, 4, 6, 2.1 na bhūmiṃ vāto 'ti vāti nāti tapati sūryaḥ /
AVP, 5, 18, 3.1 dvāv imau vātau vāta ā sindhor ā parāvataḥ /
AVP, 5, 18, 3.2 dakṣaṃ te anya ā vātu parānyo vātu yad rapaḥ //
AVP, 5, 18, 3.2 dakṣaṃ te anya ā vātu parānyo vātu yad rapaḥ //
AVP, 5, 18, 4.1 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ /
AVP, 5, 18, 4.1 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ /
AVP, 12, 16, 4.2 śaṃ naḥ sukṛtāṃ sukṛtāni santu śaṃ na iṣiro abhi vātu vātaḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 5, 2.1 na bhūmiṃ vāto ati vāti nāti paśyati kaścana /
AVŚ, 4, 13, 2.1 dvāv imau vātau vāta ā sindhor ā parāvataḥ /
AVŚ, 4, 13, 2.2 dakṣaṃ te anya āvātu vy anyo vātu yad rapaḥ //
AVŚ, 4, 13, 2.2 dakṣaṃ te anya āvātu vy anyo vātu yad rapaḥ //
AVŚ, 4, 13, 3.1 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ /
AVŚ, 4, 13, 3.1 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ /
AVŚ, 4, 15, 8.1 āśāmāśāṃ vi dyotatāṃ vātā vāntu diśodiśaḥ /
AVŚ, 4, 15, 16.1 mahāntaṃ kośam ud acābhi ṣiñca savidyutaṃ bhavatu vātu vātaḥ /
AVŚ, 4, 30, 8.1 aham eva vātaiva pra vāmy ārabhamāṇā bhuvanāni viśvā /
AVŚ, 4, 30, 8.1 aham eva vātaiva pra vāmy ārabhamāṇā bhuvanāni viśvā /
AVŚ, 6, 91, 2.1 nyag vāto vāti nyak tapati sūryaḥ /
AVŚ, 7, 69, 1.1 śaṃ no vāto vātu śaṃ nas tapatu sūryaḥ /
AVŚ, 8, 2, 14.2 śaṃ te sūrya ā tapatu śaṃ vāto vātu te hṛde /
AVŚ, 12, 3, 12.1 piteva putrān abhisaṃsvajasva naḥ śivā no vātā iha vāntu bhūmau /
AVŚ, 18, 1, 39.1 stego na kṣām aty eṣi pṛthivīṃ mahī no vātā iha vāntu bhūmau /
AVŚ, 18, 2, 21.2 saṃ gacchasva pitṛbhiḥ saṃ yamena syonās tvā vātā upa vāntu śagmāḥ //
Atharvavedapariśiṣṭa
AVPariś, 32, 1.1 oṃ bhūs tat savituḥ śaṃ no devīḥ śāntā dyauḥ śaṃ na indrāgnī śaṃ no vāto vātu uṣā apa svasus tama iti śāntigaṇaḥ //
Chāndogyopaniṣad
ChU, 4, 10, 5.5 yad vāva kaṃ tad eva kham /
ChU, 6, 11, 3.2 jīvāpetaṃ vāva kiledaṃ mriyate na jīvo mriyata iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 4.0 vācayitvā yajamānaṃ vātaṃ vāta ā vātviti tṛcenānumantrayeta //
Gopathabrāhmaṇa
GB, 1, 3, 13, 32.0 atha cen nāgniṃ janayituṃ śaknuyur na kutaścana vāto vāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 36.0 ānaḍuhenaiva śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādya vāta ā vātu bheṣajam iti sūktenātmany eva juhuyāt //
GB, 2, 4, 7, 2.0 tad yad enaṃ dadhnānabhihutyāvabhṛtham upahareyur yathā kuṇapaṃ vāty evam evainaṃ tat karoti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 5.2 sa purastād vāti sa dakṣiṇatas sa paścāt sa uttaratas sa upariṣṭāt sa sarvā diśo 'nusaṃvāti //
JUB, 1, 2, 6.1 tad etad āhur idānīṃ vā ayam ito 'vāsīd athetthād vātīti /
JUB, 1, 2, 6.1 tad etad āhur idānīṃ vā ayam ito 'vāsīd athetthād vātīti /
JUB, 1, 2, 6.2 sa yad reṣmāṇaṃ janamāno niveṣṭamāno vāti kṣayād eva bibhyat //
JUB, 3, 1, 20.1 tad yad idam āhur na batādya vātīti sa haitat puruṣe 'ntar niramate sa pūrṇaḥ svedamāna āste //
JUB, 3, 20, 1.1 guhāsi devo 'sy upavāsy upa taṃ vāyasva yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
JUB, 3, 21, 2.1 sa vāyum āha yat purastād vāsīndro rājā bhūto vāsi /
JUB, 3, 21, 2.1 sa vāyum āha yat purastād vāsīndro rājā bhūto vāsi /
JUB, 3, 21, 2.2 yad dakṣiṇato vāsīśāno bhūto vāsi /
JUB, 3, 21, 2.2 yad dakṣiṇato vāsīśāno bhūto vāsi /
JUB, 3, 21, 2.3 yat paścād vāsi varuṇo rājā bhūto vāsi /
JUB, 3, 21, 2.3 yat paścād vāsi varuṇo rājā bhūto vāsi /
JUB, 3, 21, 2.4 yad uttarato vāsi somo rājā bhūto vāsi /
JUB, 3, 21, 2.4 yad uttarato vāsi somo rājā bhūto vāsi /
Jaiminīyabrāhmaṇa
JB, 1, 361, 7.0 tasmād yām eṣa diśaṃ vāti tāṃ diśam oṣadhayo vanaspatayo 'nupratighnate //
Kauśikasūtra
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 1, 9, 3.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ śaṃtatīyaṃ ca yadyantarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
Kauṣītakibrāhmaṇa
KauṣB, 3, 9, 7.0 tasyāṃ caturavān iti //
KauṣB, 7, 10, 10.0 tasmāddhīme prāṇā viṣvañco vānto na nirvānti //
KauṣB, 10, 7, 21.0 navakṛtvo 'dhrigāvavān iti //
Kāṭhakasaṃhitā
KS, 19, 8, 30.0 tasmād yadriyaṅ vāto vāti tad agnir anveti //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 2, 7.1 uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti pragardhinaḥ /
MS, 2, 4, 5, 28.0 vāsa iva vai yajña ūyate //
MS, 2, 4, 7, 1.2 vātavān varṣan bhīma rāvaṭ svāhā /
MS, 2, 12, 3, 1.2 śaṃbhūr mayobhūr abhi mā vāhi svāhā /
MS, 2, 12, 3, 1.4 śaṃbhūr mayobhūr abhi mā vāhi svāhā /
MS, 2, 12, 3, 1.6 śaṃbhūr mayobhūr abhi mā vāhi svāhā /
Pañcaviṃśabrāhmaṇa
PB, 7, 9, 11.0 yathāṅkulī putrān saṃdaśyāsaṃbhindantī harati yathā vāto 'psu śanair vāti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 5, 5.1 adbhute yavadroṇaṃ juhuyād vāta ā vātu bheṣajam ity etena śāmyati ha //
Taittirīyabrāhmaṇa
TB, 2, 3, 9, 4.9 sa yat purastād vāti /
TB, 2, 3, 9, 4.10 prāṇa eva bhūtvā purastād vāti //
TB, 2, 3, 9, 5.1 tasmāt purastād vāntam /
TB, 2, 3, 9, 5.7 atha yad dakṣiṇato vāti /
TB, 2, 3, 9, 5.8 mātariśvaiva bhūtvā dakṣiṇato vāti /
TB, 2, 3, 9, 5.9 tasmād dakṣiṇato vāntaṃ vidyāt /
TB, 2, 3, 9, 6.4 atha yat paścād vāti /
TB, 2, 3, 9, 6.5 pavamāna eva bhūtvā paścād vāti /
TB, 2, 3, 9, 7.1 atha yad uttarato vāti /
TB, 2, 3, 9, 7.2 savitaiva bhūtvottarato vāti /
TB, 2, 3, 9, 9.12 yadā tāṃ diśaṃ vāto vāyāt /
Taittirīyasaṃhitā
TS, 4, 4, 3, 3.5 ād asya vāto anu vāti śocir adha sma te vrajanaṃ kṛṣṇam asti //
TS, 5, 5, 1, 11.0 tasmād yadriyaṅ vāyur vāti tadriyaṅṅ agnir dahati //
TS, 6, 2, 2, 69.0 nir hy agniḥ śītena vāyati samiddhyai //
Vaitānasūtra
VaitS, 7, 3, 1.1 atha bhaiṣajyāya yajamānam akṣībhyāṃ te muñcāmi tvota devā yasyās te 'peta etu vāta ā vātv iti /
Āpastambadharmasūtra
ĀpDhS, 1, 12, 3.2 brahmayajño ha vā eṣa yat svādhyāyas tasyaite vaṣaṭkārā yat stanayati yad vidyotate yadavasphūrjati yad vāto vāyati tasmāt stanayati vidyotamāne 'vasphūrjati vāte vā vāyaty adhīyītaiva vaṣaṭkārāṇām acchambaṭkārāyeti //
ĀpDhS, 1, 12, 3.2 brahmayajño ha vā eṣa yat svādhyāyas tasyaite vaṣaṭkārā yat stanayati yad vidyotate yadavasphūrjati yad vāto vāyati tasmāt stanayati vidyotamāne 'vasphūrjati vāte vā vāyaty adhīyītaiva vaṣaṭkārāṇām acchambaṭkārāyeti //
ĀpDhS, 1, 12, 5.1 atha yadi vāto vā vāyāt stanayed vā vidyoteta vāvasphūrjed vaikāṃ varcam ekaṃ vā yajur ekaṃ vā sāmābhivyāhared bhūr bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ juhomīti vaitat /
Āpastambaśrautasūtra
ĀpŚS, 16, 26, 3.1 uta sma te vanaspate vāto vi vāty agram it /
ĀpŚS, 20, 12, 2.1 mayobhūr vāto abhi vātūsrā iti gavyāni //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 8.2 yad eva purastād vāti tad vasantasya rūpaṃ yat stanayati tad grīṣmasya yad varṣati tad varṣāṇāṃ yad vidyotate taccharado yad vṛṣṭvodgṛhṇāti taddhemantasya /
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 6, 1, 3, 13.2 tadyadasya tannāmākarod vāyus tadrūpambhavad vāyurvā ugras tasmādyadā balavad vāty ugro vātītyāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 13.2 tadyadasya tannāmākarod vāyus tadrūpambhavad vāyurvā ugras tasmādyadā balavad vāty ugro vātītyāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 10, 3, 5, 14.1 etaddha sma vai tad vidvān priyavrato rauhiṇāyana āha vāyuṃ vāntam ānandas ta ātmeto vā vāhīto veti /
ŚBM, 10, 3, 5, 14.1 etaddha sma vai tad vidvān priyavrato rauhiṇāyana āha vāyuṃ vāntam ānandas ta ātmeto vā vāhīto veti /
ŚBM, 10, 3, 5, 14.2 sa ha sma tathaiva vāti /
Ṛgveda
ṚV, 1, 28, 6.1 uta sma te vanaspate vāto vi vāty agram it /
ṚV, 1, 58, 5.1 tapurjambho vana ā vātacodito yūthe na sāhvāṁ ava vāti vaṃsagaḥ /
ṚV, 1, 89, 4.1 tan no vāto mayobhu vātu bheṣajaṃ tan mātā pṛthivī tat pitā dyauḥ /
ṚV, 1, 148, 4.2 ād asya vāto anu vāti śocir astur na śaryām asanām anu dyūn //
ṚV, 4, 40, 3.1 uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti pragardhinaḥ /
ṚV, 5, 83, 4.1 pra vātā vānti patayanti vidyuta ud oṣadhīr jihate pinvate svaḥ /
ṚV, 7, 3, 2.2 ād asya vāto anu vāti śocir adha sma te vrajanaṃ kṛṣṇam asti //
ṚV, 7, 35, 4.2 śaṃ naḥ sukṛtāṃ sukṛtāni santu śaṃ na iṣiro abhi vātu vātaḥ //
ṚV, 7, 67, 8.2 na vāyanti subhvo devayuktā ye vāṃ dhūrṣu taraṇayo vahanti //
ṚV, 8, 18, 9.2 śaṃ vāto vātv arapā apa sridhaḥ //
ṚV, 8, 31, 6.2 na tā vājeṣu vāyataḥ //
ṚV, 8, 43, 7.1 dhāsiṃ kṛṇvāna oṣadhīr bapsad agnir na vāyati /
ṚV, 8, 47, 6.1 parihvṛted anā jano yuṣmādattasya vāyati /
ṚV, 10, 31, 9.1 stego na kṣām aty eti pṛthvīm mihaṃ na vāto vi ha vāti bhūma /
ṚV, 10, 60, 11.1 nyag vāto 'va vāti nyak tapati sūryaḥ /
ṚV, 10, 125, 8.1 aham eva vāta iva pra vāmy ārabhamāṇā bhuvanāni viśvā /
ṚV, 10, 137, 2.1 dvāv imau vātau vāta ā sindhor ā parāvataḥ /
ṚV, 10, 137, 2.2 dakṣaṃ te anya ā vātu parānyo vātu yad rapaḥ //
ṚV, 10, 137, 2.2 dakṣaṃ te anya ā vātu parānyo vātu yad rapaḥ //
ṚV, 10, 137, 3.1 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ /
ṚV, 10, 137, 3.1 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ /
ṚV, 10, 169, 1.1 mayobhūr vāto abhi vātūsrā ūrjasvatīr oṣadhīr ā riśantām /
ṚV, 10, 186, 1.1 vāta ā vātu bheṣajaṃ śambhu mayobhu no hṛde /
Arthaśāstra
ArthaŚ, 2, 11, 104.1 sauvarṇakuḍyakaṃ sūryavarṇaṃ maṇisnigdhodakavānaṃ caturaśravānaṃ vyāmiśravānaṃ ca //
ArthaŚ, 2, 11, 104.1 sauvarṇakuḍyakaṃ sūryavarṇaṃ maṇisnigdhodakavānaṃ caturaśravānaṃ vyāmiśravānaṃ ca //
ArthaŚ, 2, 11, 104.1 sauvarṇakuḍyakaṃ sūryavarṇaṃ maṇisnigdhodakavānaṃ caturaśravānaṃ vyāmiśravānaṃ ca //
Avadānaśataka
AvŚat, 13, 4.5 tato bhagavatā laukikaṃ cittam utpāditam aho bata śakro devendro māhendraṃ varṣam utsṛjatu śītalāś ca vāyavo vāntv iti /
AvŚat, 21, 2.19 tasya mukhāt padmagandho vāti śarīrācca candanagandhaḥ /
Buddhacarita
BCar, 1, 22.1 vātā vavuḥ sparśasukhā manojñā divyāni vāsāṃsyavapātayantaḥ /
BCar, 12, 118.2 yathā ca saumyā divi vānti vāyavastvamadya buddho niyataṃ bhaviṣyasi //
BCar, 13, 29.1 viṣvag vavau vāyurudīrṇavegastārā na rejurna babhau śaśāṅkaḥ /
Carakasaṃhitā
Ca, Sū., 1, 38.1 śivo vāyur vavau sarvā bhābhir unmīlitā diśaḥ /
Ca, Sū., 6, 10.2 rasaṃ hinastyato vāyuḥ śītaḥ śīte prakupyati //
Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 6, 62.4 kālena vāyavo vānti sma /
LalVis, 7, 1.18 sarve vāyavaścāvasthitā na vānti sma /
Mahābhārata
MBh, 1, 26, 30.2 vavur vātāḥ sanirghātāḥ petur ulkāḥ samantataḥ //
MBh, 1, 48, 12.2 vavau gandhaśca tumulo dahyatām aniśaṃ tadā //
MBh, 1, 190, 12.4 tato 'ntarikṣāt kusumāni petur vavau ca vāyuḥ sumanojñagandhaḥ /
MBh, 3, 75, 15.2 devadundubhayo nedur vavau ca pavanaḥ śivaḥ //
MBh, 3, 109, 4.1 vāyur nityaṃ vavau yatra nityaṃ devaśca varṣati /
MBh, 3, 146, 5.1 puṇyagandhaḥ sukhasparśo vavau tatra samīraṇaḥ /
MBh, 3, 157, 36.2 sarvagandhavahas tatra mārutaḥ susukho vavau //
MBh, 3, 164, 47.1 śītas tatra vavau vāyuḥ sugandho jīvanaḥ śuciḥ /
MBh, 3, 172, 8.2 śailāścāpi vyaśīryanta na vavau ca samīraṇaḥ //
MBh, 4, 40, 26.1 sanirghātābhavad bhūmir dikṣu vāyur vavau bhṛśam /
MBh, 4, 42, 24.1 sadā ca vāyavo vānti nityaṃ varṣati vāsavaḥ /
MBh, 4, 54, 3.1 na sma sūryastadā bhāti na ca vāti samīraṇaḥ /
MBh, 5, 11, 12.3 mārutaḥ surabhir vāti manojñaḥ sukhaśītalaḥ //
MBh, 5, 182, 6.2 chittvā tridhā pātayāmāsa bhūmau tato vavau pavanaḥ puṇyagandhiḥ //
MBh, 5, 183, 23.1 vavuśca vātāḥ paruṣāścalitā ca vasuṃdharā /
MBh, 6, 3, 10.2 viṣvagvātāśca vāntyugrā rajo na vyupaśāmyati //
MBh, 6, 3, 37.1 vṛkṣān unmathya vāntyugrā vātāḥ śarkarakarṣiṇaḥ /
MBh, 6, 4, 24.1 anveva vāyavo vānti tathābhrāṇi vayāṃsi ca /
MBh, 6, 13, 35.1 tatra vai vāyavo vānti digbhyaḥ sarvābhya eva ca /
MBh, 6, 19, 37.1 viṣvagvātāśca vāntyugrā nīcaiḥ śarkarakarṣiṇaḥ /
MBh, 6, 55, 72.3 vavuśca vātāstumulāḥ sadhūmā diśaśca sarvāḥ kṣubhitā babhūvuḥ //
MBh, 6, 95, 46.1 vavuśca tumulā vātāḥ śaṃsantaḥ sumahad bhayam /
MBh, 6, 112, 132.1 vavur bahuvidhāścaiva dikṣu sarvāsu mārutāḥ /
MBh, 7, 25, 59.1 bhṛśaṃ vavau jvalanasakho viyad rajaḥ samāvṛṇonmuhur api caiva sainikān /
MBh, 7, 54, 3.1 vavuśca dāruṇā vātā rūkṣā ghorābhiśaṃsinaḥ /
MBh, 7, 60, 24.2 vavau saṃharṣayan pārthaṃ dviṣataścāpi śoṣayan //
MBh, 7, 64, 7.2 vavur āyāti kaunteye saṃgrāme samupasthite //
MBh, 7, 154, 56.2 vavur vātāstumulāścāpi rājan sanirghātā cāśānir gāṃ jagāma //
MBh, 7, 163, 44.2 vavau ca viṣamo vāyuḥ sāgarāścāpi cukṣubhuḥ //
MBh, 7, 165, 10.2 vavur vātāḥ sanirghātāstrāsayanto varūthinīm //
MBh, 7, 172, 16.2 vavuśca śiśirā vātāḥ sūryo naiva tatāpa ca //
MBh, 8, 26, 34.3 tathāśanyaś ca saṃpetur vavur vātāś ca dāruṇāḥ //
MBh, 8, 68, 48.1 nabhaḥ paphālātha nanāda corvī vavuś ca vātāḥ paruṣātivelam /
MBh, 9, 47, 54.2 mārutaśca vavau yuktyā puṇyagandho viśāṃ pate //
MBh, 9, 55, 8.1 vavur vātāḥ sanirghātāḥ pāṃsuvarṣaṃ papāta ca /
MBh, 9, 57, 46.1 vavur vātāḥ sanirghātāḥ pāṃsuvarṣaṃ papāta ca /
MBh, 9, 60, 52.1 vavau ca surabhir vāyuḥ puṇyagandho mṛduḥ sukhaḥ /
MBh, 10, 18, 10.1 na vavau pavanaś caiva nāgnir jajvāla caidhitaḥ /
MBh, 12, 52, 25.1 vavau śivaḥ sukho vāyuḥ sarvagandhavahaḥ śuciḥ /
MBh, 12, 103, 6.1 anvenāṃ vāyavo vānti tathaivendradhanūṃṣi ca /
MBh, 12, 160, 40.2 aprasannā diśaḥ sarvāḥ pavanaścāśivo vavau /
MBh, 12, 274, 11.1 vavau śivaḥ sukho vāyur nānāgandhavahaḥ śuciḥ /
MBh, 12, 276, 28.1 abruvan vāti surabhir gandhaḥ sumanasāṃ śuciḥ /
MBh, 12, 320, 7.2 vavau samīraṇaścāpi divyagandhavahaḥ śuciḥ //
MBh, 12, 331, 46.2 na vāyur vāti deveśe tapaścarati duścaram //
MBh, 12, 339, 10.2 eko vāyur bahudhā vāti loke mahodadhiścāmbhasāṃ yonir ekaḥ /
MBh, 13, 14, 34.2 divyastrīgītabahulo māruto 'tra sukho vavau //
MBh, 13, 14, 169.2 vavau ca mārutaḥ puṇyaḥ śucigandhaḥ sukhāvahaḥ //
MBh, 13, 15, 48.2 rāśayo nipatanti sma vāyuśca susukho vavau //
MBh, 13, 74, 30.2 satyena māruto vāti sarvaṃ satye pratiṣṭhitam //
MBh, 13, 121, 13.2 puṇyaśca vāti gandhaste manye karmavidhānataḥ //
MBh, 14, 52, 5.1 vāyur vegena mahatā rathasya purato vavau /
MBh, 14, 76, 15.1 tato vavau mahārāja māruto romaharṣaṇaḥ /
MBh, 16, 1, 2.1 vavur vātāḥ sanirghātā rūkṣāḥ śarkaravarṣiṇaḥ /
MBh, 18, 2, 33.1 āyāti tvayi durdharṣe vāti puṇyaḥ samīraṇaḥ /
MBh, 18, 3, 6.2 vavau devasamīpasthaḥ śītalo 'tīva bhārata //
Manusmṛti
ManuS, 4, 122.1 atithiṃ cānanujñāpya mārute vāti vā bhṛśam /
ManuS, 11, 114.1 uṣṇe varṣati śīte vā mārute vāti vā bhṛśam /
Rāmāyaṇa
Rām, Bā, 14, 10.1 nainaṃ sūryaḥ pratapati pārśve vāti na mārutaḥ /
Rām, Bā, 21, 4.1 tato vāyuḥ sukhasparśo virajasko vavau tadā /
Rām, Bā, 64, 7.2 prakampate ca pṛthivī vāyur vāti bhṛśākulaḥ //
Rām, Ay, 36, 14.1 na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ /
Rām, Ay, 85, 21.2 upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ //
Rām, Ār, 46, 8.1 yatra tiṣṭhāmy ahaṃ tatra māruto vāti śaṅkitaḥ /
Rām, Ki, 1, 9.1 mārutaḥ sukhaṃ saṃsparśe vāti candanaśītalaḥ /
Rām, Ki, 1, 31.2 niḥśvāsa iva sītāyā vāti vāyur manoharaḥ //
Rām, Ki, 59, 12.1 tasyāśramapadābhyāśe vavur vātāḥ sugandhinaḥ /
Rām, Ki, 65, 23.2 trailokye bhṛśasaṃkruddho na vavau vai prabhañjanaḥ //
Rām, Su, 21, 16.2 na vāti smāyatāpāṅge kiṃ tvaṃ tasya na tiṣṭhasi //
Rām, Su, 45, 13.1 rarāsa bhūmir na tatāpa bhānumān vavau na vāyuḥ pracacāla cācalaḥ /
Rām, Yu, 4, 41.1 anu vāti śubho vāyuḥ senāṃ mṛduhitaḥ sukhaḥ /
Rām, Yu, 5, 6.1 vāhi vāta yataḥ kanyā tāṃ spṛṣṭvā mām api spṛśa /
Rām, Yu, 30, 13.2 puṣpasaṃsargasurabhir vavau ghrāṇasukho 'nilaḥ //
Rām, Yu, 31, 4.1 vātāśca paruṣaṃ vānti kampate ca vasuṃdharā /
Rām, Yu, 41, 33.2 pratilomaṃ vavau vāyur nirghātasamanisvanaḥ /
Rām, Yu, 45, 21.2 ājyagandhaprativahaḥ surabhir māruto vavau //
Rām, Yu, 45, 35.1 antarikṣāt papātolkā vāyuśca paruṣo vavau /
Rām, Yu, 77, 28.1 na tadānīṃ vavau vāyur na jajvāla ca pāvakaḥ /
Rām, Yu, 94, 22.1 pratikūlaṃ vavau vāyū raṇe pāṃsūn samutkiran /
Rām, Yu, 96, 17.2 bhāskaro niṣprabhaścābhūnna vavau cāpi mārutaḥ //
Rām, Yu, 97, 26.2 divyagandhavahastatra mārutaḥ susukho vavau //
Rām, Yu, 97, 31.2 mahī cakampe na ca mārutā vavuḥ sthiraprabhaścāpyabhavad divākaraḥ //
Rām, Utt, 28, 26.1 nirgacchatastu śakrasya paruṣaṃ pavano vavau /
Rām, Utt, 31, 26.2 madbhayād anilo hyeṣa vātyasau susamāhitaḥ //
Rām, Utt, 40, 16.2 vāyavaścāpi vāyante sparśavantaḥ sukhapradāḥ //
Saundarānanda
SaundĀ, 2, 54.2 didīpe 'bhyadhikaṃ sūryaḥ śivaśca pavano vavau //
SaundĀ, 3, 9.1 sanagā ca bhūḥ pravicacāla hutavahasakhaḥ śivo vavau /
Vaiśeṣikasūtra
VaiśSū, 2, 1, 4.0 vāyuḥ sparśavān //
Amaruśataka
AmaruŚ, 1, 54.2 ete te kuṅkumāktastanakalaśabharāsphālanād ucchalantaḥ pītvā śītkārivaktraṃ śiśuharidṛśāṃ haimanā vānti vātāḥ //
AmaruŚ, 1, 58.2 prātarvāti madhau prakāmavikasadrājīvarājīrajo jālāmodamanoharo ratirasaglāniṃ haranmārutaḥ //
Bhallaṭaśataka
BhallŚ, 1, 97.1 vātā vāntu kadambareṇuśabalā nṛtyantu sarpadviṣaḥ sotsāhā navatoyabhāraguravo muñcantu nādaṃ ghanāḥ /
Divyāvadāna
Divyāv, 1, 141.0 ko 'sau nirghṛṇahṛdayastyaktaparalokaśca ya eṣāṃ pratodayaṣṭiṃ kāye nipātayiṣyati tena ta utsṛṣṭāḥ adyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata anavamarditāni pānīyāni pibata anāvilāni caturdiśaṃ ca śītalā vāyavo vāntviti //
Divyāv, 7, 203.0 yadi vairambhakā api vāyavo vāyeyuḥ te 'pi na śaknuyur nirvāpayituṃ prāgeva hastagataścīvarakarṇiko vyajanaṃ vā //
Divyāv, 8, 177.0 anulomapratilome mahāsamudre manuṣyānavacarite anulomapratilomā vāyavo vānti //
Divyāv, 8, 183.0 anulomapratilome mahāparvate 'manuṣyāvacarite 'nulomapratilomā nāma vāyavo vānti yaiḥ puruṣastimirīkṛtanetro naṣṭasaṃjñaḥ saṃtiṣṭhate //
Divyāv, 8, 188.0 tatra vairambhakā vāyavo vānti yaistadudakaṃ bhrāmyate //
Divyāv, 8, 227.0 vairambhe mahāsamudre vairambhā nāma vāyavo vānti yaistadudakaṃ kṣobhyate yatrāgatir makarakacchapavallakaśiśumārādīnāṃ pretapiśācakumbhāṇḍakaṭapūtanādīnāṃ kaḥ punarvādo manuṣyāṇām //
Divyāv, 17, 57.1 bhavatyānanda samayo yadākāśe viṣamā vāyavo vānti āpaḥ kṣobhayanti āpaḥ kṣubdhāḥ pṛthivīṃ cālayanti //
Divyāv, 18, 338.1 yadi ca dakṣiṇo vāyurvāti dakṣiṇena vāyunā sarvapuṣpajātīnāṃ gandhena taccaityamaṅgaṇaṃ cāsya sphuṭaṃ bhavatyanubhāvitam //
Divyāv, 18, 340.1 vāyatā vāyatā taccaityāṅgaṇaṃ ca tena vividhena gandhamālyena sphuṭaṃ bhavatyanubhāvitam //
Divyāv, 18, 340.1 vāyatā vāyatā taccaityāṅgaṇaṃ ca tena vividhena gandhamālyena sphuṭaṃ bhavatyanubhāvitam //
Divyāv, 20, 100.1 tadyathā tena bhagavatā pratyekabuddhena sa piṇḍapātraḥ paribhuktaḥ atha tasminneva kṣaṇe samantāccatasṛṣu dikṣu catvāryabhrapaṭalāni vyutthitāni śītalāśca vāyavo vātumārabdhāḥ ye jambudvīpādaśuciṃ vyapanayanti meghāśca pravarṣayantaḥ pāṃśūñ śamayanti //
Harivaṃśa
HV, 2, 35.1 nāśakan māruto vātuṃ vṛtaṃ kham abhavad drumaiḥ /
Kirātārjunīya
Kir, 12, 50.2 vyastaśukanibhaśilākusumaḥ praṇudan vavau vanasadāṃ pariśramam //
Kumārasaṃbhava
KumSaṃ, 2, 35.2 na vāti vāyus tatpārśve tālavṛntānilādhikam //
Kūrmapurāṇa
KūPur, 1, 40, 20.2 ete tapanti varṣanti bhānti vānti sṛjanti ca /
KūPur, 2, 18, 69.1 tripadāṃ vātha sāvitrīṃ tadviṣṇoḥ paramaṃ padam /
Liṅgapurāṇa
LiPur, 1, 3, 22.2 āvṛṇodrūpamātraṃ tu vāyurvāti kriyātmakaḥ //
LiPur, 1, 20, 36.2 atyuṣṇaś cātiśītaś ca vāyustatra vavau punaḥ //
LiPur, 1, 20, 36.2 atyuṣṇaś cātiśītaś ca vāyustatra vavau punaḥ //
LiPur, 1, 55, 73.1 ete tapanti varṣanti bhānti vānti sṛjanti ca /
LiPur, 1, 96, 100.2 vāto vāti ca so 'si tvaṃ mṛtyurdhāvati pañcamaḥ //
LiPur, 2, 54, 21.2 vāti dūrāt tathā tasya gandhaḥ śaṃbhormahātmanaḥ //
LiPur, 2, 54, 23.1 sugandhastasya loke 'smin vāyur vāti nabhastale /
Matsyapurāṇa
MPur, 147, 22.2 celurmahīdharāḥ sarve vavurvātāśca bhīṣaṇāḥ //
MPur, 151, 29.1 saṃdhīyamāne tasmiṃstu mārutaḥ paruṣo vavau /
MPur, 153, 64.2 tato vāyurvavau rūkṣo bahuśarkarapāṃsulaḥ //
MPur, 153, 163.2 tataścacāla vasudhā tato rūkṣo marudvavau //
MPur, 154, 490.1 vāyurvavau susurabhiḥ sukhasaṃsparśano vibhuḥ /
MPur, 161, 72.1 divyagandhavahastatra mārutaḥ susukho vavau /
MPur, 174, 31.2 vavau pravyathayandaityānpratilomaṃ satoyadaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 46.2 nīcair vāsyaty upajigamiṣor devapūrvaṃ giriṃ te śīto vāyuḥ pariṇamayitā kānanodumbarāṇām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 13, 6.2 ubhau dhvajau vātamalau śuśubhāte rathe rathe /
Suśrutasaṃhitā
Su, Sū., 6, 22.1 vāyurvātyuttaraḥ śīto rajodhūmākulā diśaḥ /
Su, Sū., 6, 26.1 vāti kāmijanānandajanano 'naṅgadīpanaḥ /
Su, Sū., 31, 25.2 mṛṣṭagandhāṃś ca ye vānti gantāraste yamālayam //
Viṣṇupurāṇa
ViPur, 1, 15, 2.1 nāśakan māruto vātuṃ vṛtaṃ kham abhavad drumaiḥ /
ViPur, 6, 4, 2.2 nāśayan vāti maitreya varṣāṇām aparaṃ śatam //
Viṣṇusmṛti
ViSmṛ, 8, 29.1 satyena vāti pavanaḥ //
ViSmṛ, 9, 24.1 sā ca na vāti vāyau //
Śatakatraya
ŚTr, 2, 101.2 ūrūnākampayantaḥ pṛthujaghanataṭāt sraṃsayanto 'ṃśukāni vyaktaṃ kāntājanānāṃ viṭacaritabhṛtaḥ śaiśirā vānti vātāḥ //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 22.1 śaradi kumudasaṅgādvāyavo vānti śītā vigatajaladavṛndā digvibhāgā manojñāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 16.1 vāyurvāti kharasparśo rajasā visṛjaṃstamaḥ /
BhāgPur, 3, 17, 5.1 vavau vāyuḥ suduḥsparśaḥ phūtkārān īrayan muhuḥ /
BhāgPur, 3, 25, 43.1 madbhayād vāti vāto 'yaṃ sūryas tapati madbhayāt /
BhāgPur, 3, 29, 40.1 yadbhayād vāti vāto 'yaṃ sūryas tapati yadbhayāt /
BhāgPur, 4, 5, 8.1 vātā na vānti na hi santi dasyavaḥ prācīnabarhir jīvati hogradaṇḍaḥ /
BhāgPur, 8, 7, 15.2 samabhyavarṣan bhagavadvaśā ghanā vavuḥ samudrormyupagūḍhavāyavaḥ //
BhāgPur, 10, 3, 4.1 vavau vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śuciḥ /
Bhāratamañjarī
BhāMañj, 5, 298.2 sanirghoṣāḥ vavurvātāścakampe ca vasuṃdharā //
BhāMañj, 16, 9.1 sūrye vighaṭṭitāśeṣadiktaṭe vāti mārute /
BhāMañj, 18, 22.1 nādṛśyatāśubhaṃ kiṃcidvavau puṇyaśca mārutaḥ /
Kathāsaritsāgara
KSS, 3, 6, 128.2 puṃsāṃ vātyeva sarasām āśayakṣobhakāriṇī //
KSS, 5, 2, 42.2 vavau vidherivārambhaḥ pracaṇḍaśca prabhañjanaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 42.1 māghe māsi nirantaraṃ yadi bhavet prāleyatoyāgamo vātā vānti ca phālgune jaladharaiścitre ca channaṃ nabhaḥ /
KṛṣiPar, 1, 59.2 āṣāḍhyāṃ paurṇamāsyāṃ surapatikakubho vāti vātaḥ suvṛṣṭiḥ śasyadhvaṃsaṃ prakuryāddahanadiśigato mandavṛṣṭiryamena /
Skandapurāṇa
SkPur, 13, 99.2 vavur amaragaṇeśvarāmbarāṇi pratanutamāni śanairvikampayantaḥ //
SkPur, 13, 102.1 vavuḥ sugandhāḥ subhagāḥ suśītā vicitrapuṣpāgrarajotkarāṅgāḥ /
SkPur, 13, 122.2 vavuḥ pāṭalavistīrṇakadambārjunagandhinaḥ //
Ānandakanda
ĀK, 1, 14, 36.2 bhrāntivismṛtiśūlāni vāntyatīsārakaṃ param //
Śyainikaśāstra
Śyainikaśāstra, 5, 12.2 jhañjhānilā dhūlijālairāvilā vānti sarvataḥ //
Śyainikaśāstra, 5, 33.2 kadambāmodapiśune śvasane vāti sarvataḥ //
Haribhaktivilāsa
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 2, 13.0 vātaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadograṃ vāti //
KaṭhĀ, 3, 4, 191.0 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapa iti prāṇo vai vāyuḥ //
KaṭhĀ, 3, 4, 191.0 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapa iti prāṇo vai vāyuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 99.1 satyena tiṣṭhaty udadhirvāyuḥ satyena vāti hi /
SkPur (Rkh), Revākhaṇḍa, 67, 79.1 mārutaḥ śītalo vāti vanaṃ spṛṣṭvā suśobhanam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 13, 4.0 uta devā avahitaṃ muñcāmi tvā haviṣā jīvanāya kam akṣībhyāṃ te nāsikābhyāṃ vāta ā vātu bheṣajam ity anupūrvaṃ sūktaiḥ //