Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, 2, 27.2 śūdraḥ śūdrādyeṣu śastaṃ guṇāḍhyaṃ dravyaṃ naiva prātilomyena kiṃcit //
RājNigh, Guḍ, 63.2 sthāvarādiviṣaghnī ca śasyate sā rasāyane //
RājNigh, Guḍ, 115.2 śūlaghnaṃ viṣakṛt pattraṃ vaśye śvetaṃ ca śasyate //
RājNigh, Parp., 51.2 bālagrahādidoṣaghnī vaśyakarmaṇi śasyate //
RājNigh, Pipp., 262.2 vargaḥ pippalikādir eṣa nṛhares tasyeha śasyātmano nāmagrāmaśikhāmaṇau khalu kṛtau ṣaṣṭhaḥ pratiṣṭhām agāt //
RājNigh, Śat., 13.2 jvaranetravraṇaghnī ca vastikarmaṇi śasyate //
RājNigh, Śat., 70.1 mahāśvetā kaṣāyoṣṇā śastā rasaniyāmikā /
RājNigh, Śālm., 43.2 dṛṣṭyañjanavidhau śastaḥ kaṭuḥ jīrṇajvarāpahaḥ //
RājNigh, Śālm., 105.2 nalaḥ syād adhiko vīrye śasyate rasakarmaṇi //
RājNigh, Āmr, 226.2 sukhaprayogasulabhā sarvavyādhiṣu śasyate //
RājNigh, Āmr, 229.2 śoṣe navajvare jīrṇe gurviṇyāṃ naiva śasyate //
RājNigh, 13, 85.2 dehe hemādikaṃ śastaṃ rogahṛd balapuṣṭidam //
RājNigh, 13, 176.1 śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /
RājNigh, Pānīyādivarga, 54.2 elādyaiḥ parivāsitaṃ śramaharaṃ pittoṣṇadāhe viṣe mūrchāraktamadātyayeṣu ca hitaṃ śaṃsanti haṃsodakam //
RājNigh, Pānīyādivarga, 65.1 rātrau pītamajīrṇadoṣaśamanaṃ śaṃsanti sāmānyataḥ pītaṃ vāri niśāvasānasamaye sarvāmayadhvaṃsanam /
RājNigh, Kṣīrādivarga, 55.2 balyapradaṃ pavananāśam udaśvidākhyaṃ śastaṃ kaphaśramamarudvamaneṣu gholam //
RājNigh, Kṣīrādivarga, 64.2 śasyate bālavṛddhānāṃ balakṛt puṣṭivardhanam //
RājNigh, Kṣīrādivarga, 79.2 kāsaśvāsakaphāntakaṃ rājayakṣmasu śasyate //
RājNigh, Māṃsādivarga, 70.1 nātisthūlo vṛttavaktro'pi śasto dhatte dantān śmaśrulo dīrghakāyaḥ /
RājNigh, Miśrakādivarga, 54.2 śaileyāñjanasammiśrāḥ śaṃsantyuparasān budhāḥ //