Occurrences

Sarvāṅgasundarā

Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 8.2, 1.0 tatra teṣu sneheṣu madhye dhīsmṛtyādyabhilāṣiṇāṃ ghṛtaṃ śasyate yāvad agnikāṅkṣiṇām //
SarvSund zu AHS, Sū., 16, 9.2, 1.0 tailaṃ granthyādirogiṣu śasyate //
SarvSund zu AHS, Sū., 16, 9.2, 2.0 lāghavadārḍhyārthiṣu krūrakoṣṭheṣu prāṇiṣu ca śasyate //
SarvSund zu AHS, Sū., 16, 11.1, 2.0 vātakṣīṇadhātuṣu evam ātapakṣīṇadhātuṣv ityādi śeṣau ghṛtatailābhyām uktābhyām anyau vasāmajjānau śasyete //
SarvSund zu AHS, Sū., 16, 11.1, 6.0 vātenāvṛtāḥ panthānaḥ chidrākhyāḥ yeṣāṃ teṣu ca śasyete śeṣau //
SarvSund zu AHS, Sū., 16, 12.1, 1.0 tailaṃ prāvṛṣi śasyata iti sambandhaḥ //
SarvSund zu AHS, Sū., 16, 12.2, 1.0 sādhāraṇe ṛtau śrāvaṇādau saṃśodhanāt pūrvaṃ snehanārthaṃ snehaḥ sarpirādiś catuṣprakāro 'pi śastaḥ //
SarvSund zu AHS, Sū., 16, 13.1, 1.0 tvarāyāṃ satyāṃ vyādhikriyāṃ prati prāpte kāle snehayogyatāyāṃ satyām śīte hemantaśiśirākhye kāle tailaṃ saṃśodhanāt pūrvaṃ snehanārthaṃ śastam nānyaḥ snehaḥ //
SarvSund zu AHS, Sū., 16, 13.1, 2.0 apiśabdān na kevalaṃ varṣāsu avarṣāsu ca śastam ity arthaḥ //
SarvSund zu AHS, Sū., 16, 19.1, 1.0 hyastane'nne āhāre jīrṇa eva jīrṇamātra eva na tvannābhilāṣe sati śuddhaye śodhanārthaṃ bahuḥ uttamayā mātrayā sneho'cchaḥ kevalaḥ peyatvena śasyate //
SarvSund zu AHS, Sū., 16, 19.2, 1.0 śamano yo rogasya śamanāyopayujyate snehaḥ sa kṣudvato jātabubhukṣasya śasyate jātāyāṃ bubhukṣāyāṃ na jīrṇamātra evānne śodhana iva //
SarvSund zu AHS, Sū., 16, 19.2, 4.0 tasmātkṣudvata evāyaṃ śasyate //
SarvSund zu AHS, Sū., 16, 20.1, 1.0 bṛṃhaṇaḥ sneho rasamadyādyaiḥ saha śasyate //
SarvSund zu AHS, Sū., 16, 20.1, 4.0 tathā saha bhaktena odanādinā vartate iti sabhaktaśca śasyate //