Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 5, 9.3 prāptakālakṛtaś cāpi vraṇaḥ karmaṇi śasyate //
Su, Sū., 5, 10.2 asaṃmohaś ca vaidyasya śastrakarmaṇi śasyate //
Su, Sū., 12, 38.2 śītavarṣānilair dagdhe snigdhamuṣṇaṃ ca śasyate //
Su, Sū., 29, 31.1 śastaṃ haṃsarutaṃ nṛṇāṃ kauśikaṃ caiva vāmataḥ /
Su, Sū., 37, 22.2 śṛtaṃ śītaṃ kaṣāyaṃ vā ropaṇārtheṣu śasyate //
Su, Sū., 44, 27.2 pītaṃ virecanaṃ taddhi rūkṣāṇām api śasyate //
Su, Sū., 45, 45.1 śṛtaśītaṃ jalaṃ śastaṃ tṛṣṇāchardibhrameṣu ca /
Su, Sū., 45, 81.1 hemante śiśire caiva varṣāsu dadhi śasyate /
Su, Sū., 45, 225.2 āśvaṃ kaphaharaṃ mūtraṃ kṛmidadruṣu śasyate //
Su, Sū., 46, 62.2 kaphottheṣu ca rogeṣu mandavāte ca śasyate //
Su, Sū., 46, 247.2 svādurguruḥ śoṇitapittaśastaḥ sa picchilaḥ kṣīrapalāṇḍuruktaḥ //
Su, Sū., 46, 253.2 śītāḥ saṃgrāhiṇaḥ śastā raktapittātisāriṇām //
Su, Sū., 46, 369.2 kaphapittāvirodhī syādvātavyādhau ca śasyate //
Su, Sū., 46, 423.1 uṣṇodakānupānaṃ tu snehānāmatha śasyate /
Su, Sū., 46, 463.1 ādāvante ca madhye ca bhojanasya tu śasyate /
Su, Cik., 3, 10.2 tasmāt sādhāraṇaṃ bandhaṃ bhagne śaṃsanti tadvidaḥ //
Su, Cik., 4, 33.3 saṃskārapācanāccedaṃ vātarogeṣu śasyate //
Su, Cik., 14, 9.3 sarvodareṣu śaṃsanti bahuśastvanulomanam //
Su, Cik., 19, 54.2 traivṛtaṃ copayuñjīta śasto dāhastathāgninā //
Su, Cik., 20, 18.1 lepaśca śasyate sikthaśatāhvāgaurasarṣapaiḥ /
Su, Cik., 20, 27.1 tailamabhyañjane śastamindraluptāpahaṃ param /
Su, Cik., 20, 33.2 nyacche vyaṅge sirāmokṣo nīlikāyāṃ ca śasyate //
Su, Cik., 22, 17.1 sakṣaudraiḥ śasyate lepo gaṇḍūṣe kṣīriṇo hitāḥ /
Su, Cik., 24, 5.1 ayugmagranthi yaccāpi pratyagraṃ śastabhūmijam /
Su, Cik., 24, 13.2 tanmalāpaharaṃ śastaṃ mṛdu ślakṣṇaṃ daśāṅgulam //
Su, Cik., 24, 109.1 śasyate triṣv api sadā vyāyāmo doṣanāśanaḥ /
Su, Cik., 35, 6.2 bastirvāte ca pitte ca kaphe rakte ca śasyate /
Su, Cik., 37, 14.2 anvāsanavidhau yuktaṃ śasyate 'nilarogiṇām //
Su, Cik., 37, 18.2 śasyate 'lpabalāgnīnāṃ bastāvāśu niyojitam //
Su, Cik., 37, 96.2 anvāsanaṃ ca snehena śodhanīyena śasyate //
Su, Cik., 38, 16.1 rasaudanastena śastastadahaścānuvāsanam /
Su, Cik., 38, 95.2 sakṣīraḥ śasyate bastirdoṣāṇāṃ śamanaḥ paraḥ //
Su, Ka., 5, 31.1 viṣārtānāṃ yathoddiṣṭaṃ vidhānaṃ śasyate mṛdu /
Su, Ka., 8, 102.2 pānakarmaṇi śasyante nasyālepāñjaneṣu ca //
Su, Utt., 10, 5.2 sarpiḥ siddhaṃ tarpaṇe sekanasye śastaṃ kṣīraṃ siddhameteṣu cājam //
Su, Utt., 16, 9.1 catvāra ete vidhayo vihantuṃ pakṣmoparodhaṃ pṛthageva śastāḥ /
Su, Utt., 18, 80.2 tatra doṣaharaṃ rūkṣaṃ bheṣajaṃ śasyate mṛdu //
Su, Utt., 26, 39.1 jāṅgalānāṃ rasaiḥ snigdhairāhāraścātra śasyate /
Su, Utt., 36, 3.2 surā sabījaṃ dhānyāmlaṃ pariṣeke ca śasyate //
Su, Utt., 39, 155.1 gurūṣṇatvānna śaṃsanti jvare kecic cikitsakāḥ /
Su, Utt., 39, 156.1 tadaite 'pi hi śasyante mātrākālopapāditāḥ /
Su, Utt., 39, 233.2 śasyate naṣṭaśukrāṇāṃ vandhyānāṃ garbhadaṃ param //
Su, Utt., 40, 34.1 āme ca laṅghanaṃ śastamādau pācanam eva vā /
Su, Utt., 42, 22.2 vipakvamekataḥ śastaṃ vātagulme 'nuvāsanam //
Su, Utt., 42, 131.1 avagāhāśca śasyante yaccānyad api taddhitam /
Su, Utt., 42, 145.2 kṣārāścūrṇāni guṭikāḥ śasyante śūlanāśanāḥ //
Su, Utt., 45, 27.2 raktapittaharāḥ śastāḥ ṣaḍete yogasattamāḥ //
Su, Utt., 45, 42.1 virekayoge tvati caiva śasyate vāmyaśca rakte vijite balānvitaḥ //
Su, Utt., 47, 39.1 hṛdyaiḥ khaḍairapi ca bhojanamatra śastaṃ drākṣākapitthaphaladāḍimapānakaṃ yat /
Su, Utt., 49, 26.2 vitarecca yathādoṣaṃ śastaṃ vidhimanantaram //
Su, Utt., 50, 16.1 prāṇāyāmodvejanatrāsanāni sūcītodaiḥ saṃbhramaścātra śastaḥ /
Su, Utt., 51, 47.2 drākṣāmalakabilvāni śastāni śvāsihikkinām //
Su, Utt., 57, 17.1 dainyaṃ gate manasi bodhanamatra śastaṃ yadyat priyaṃ tadupasevyamarocake tu //