Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 1, 26.2 ṛṣibhyo'nadhikaṃ tacca śaśaṃsānavaśeṣayan //
Ca, Sū., 2, 30.2 tailavyāpadi śastā syāttakrapiṇyākasādhitā //
Ca, Sū., 5, 74.1 śasyante dantapavane ye cāpyevaṃvidhā drumāḥ /
Ca, Sū., 5, 95.2 śrīmat pāriṣadaṃ śastaṃ nirmalāmbaradhāraṇam //
Ca, Sū., 5, 105.3 dravyāṇāṃ garhito 'bhyāso yeṣāṃ yeṣāṃ ca śasyate //
Ca, Sū., 6, 35.1 tasmātsādhāraṇaḥ sarvo vidhirvarṣāsu śasyate /
Ca, Sū., 7, 11.2 śāliḥ payo nirūhaśca śastaṃ maithunameva ca //
Ca, Sū., 7, 13.2 pānāni bastayaścaiva śastaṃ vātānulomanam //
Ca, Sū., 7, 15.2 rūkṣānnapānaṃ vyāyāmo virekaścātra śasyate //
Ca, Sū., 7, 59.1 sumukhāḥ sarvabhūtānāṃ praśāntāḥ śaṃsitavratāḥ /
Ca, Sū., 9, 5.1 caturṇāṃ bhiṣagādīnāṃ śastānāṃ dhātuvaikṛte /
Ca, Sū., 12, 8.4 prakṛtibhūtasya khalvasya loke carataḥ karmāṇīmāni bhavanti tadyathā dharaṇīdhāraṇaṃ jvalanojjvālanam ādityacandranakṣatragrahagaṇānāṃ saṃtānagatividhānaṃ sṛṣṭiśca meghānām apāṃ visargaḥ pravartanaṃ srotasāṃ puṣpaphalānāṃ cābhinirvartanam udbhedanaṃ caudbhidānām ṛtūnāṃ pravibhāgaḥ vibhāgo dhātūnāṃ dhātumānasaṃsthānavyaktiḥ bījābhisaṃstāraḥ śasyābhivardhanam avikledopaśoṣaṇe avaikārikavikāraśceti /
Ca, Sū., 13, 22.1 jalamuṣṇaṃ ghṛte peyaṃ yūṣastaile 'nu śasyate /
Ca, Sū., 13, 53.2 na teṣāṃ snehanaṃ śastamutsannakaphamedasām //
Ca, Sū., 13, 77.1 tatrāpyullekhanaṃ śastaṃ svedaḥ kālapratīkṣaṇam /
Ca, Sū., 14, 27.2 dravyāṇyetāni śasyante yathāsvaṃ prastareṣvapi //
Ca, Sū., 14, 59.2 deśe nivāte śaste ca kuryādantaḥsumārjitam //
Ca, Sū., 21, 44.2 śleṣmapitte divāsvapnastasmātteṣu na śasyate //
Ca, Sū., 22, 24.2 śiśire laṅghanaṃ śastamapi vātavikāriṇām //
Ca, Sū., 23, 8.1 śastamullekhanaṃ tatra vireko raktamokṣaṇam /
Ca, Sū., 24, 46.2 sūcībhistodanaṃ śastaṃ dāhaḥ pīḍā nakhāntare //
Ca, Sū., 24, 55.2 prayogaḥ śasyate tadvanmahataḥ ṣaṭpalasya vā //
Ca, Sū., 27, 29.1 pittaśleṣmaṇi śasyante sūpeṣvālepaneṣu ca /
Ca, Sū., 27, 69.1 mandavāteṣu śasyante śaityamādhuryalāghavāt /
Ca, Sū., 27, 91.1 grāhi śastaṃ viśeṣeṇa grahaṇyarśovikāriṇām /
Ca, Sū., 27, 120.2 jīvano bṛṃhaṇo vṛṣyaḥ kaṇṭhyaḥ śasto rasāyane //
Ca, Sū., 27, 122.1 nātyuṣṇaḥ kaphavātaghno grāhī śasto madātyaye /
Ca, Sū., 27, 128.2 parūṣakaṃ madhūkaṃ ca vātapitte ca śasyate //
Ca, Sū., 27, 151.2 vṛkṣāmlaṃ grāhi rūkṣoṣṇaṃ vātaśleṣmaṇi śasyate //
Ca, Vim., 3, 14.2 śasyate dehavṛttiśca bheṣajaiḥ pūrvamuddhṛtaiḥ //
Ca, Vim., 8, 4.2 evaṃguṇo hyācāryaḥ sukṣetramārtavo megha iva śasyaguṇaiḥ suśiṣyamāśu vaidyaguṇaiḥ sampādayati //
Ca, Vim., 8, 18.3 samyakparīkṣā hi buddhimatāṃ kāryapravṛttinivṛttikālau śaṃsati tasmāt parīkṣāmabhipraśaṃsanti kuśalāḥ /
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Ca, Cik., 1, 8.2 lābhopāyo hi śastānāṃ rasādīnāṃ rasāyanam //
Ca, Cik., 1, 18.1 nivāse nirbhaye śaste prāpyopakaraṇe pure /
Ca, Cik., 3, 178.2 raktaśālyādayaḥ śastāḥ purāṇāḥ ṣaṣṭikaiḥ saha //
Ca, Cik., 3, 193.1 gurūṣṇatvānna śaṃsanti jvare keciccikitsakāḥ /
Ca, Cik., 3, 212.2 kāsahṛdgrahapārśvārtiśvāsatandrāsu śasyate //
Ca, Cik., 3, 229.2 jvare pracchardanaṃ śastaṃ madyairvā tarpaṇena vā //
Ca, Cik., 3, 296.1 kaṣāyoṣṇaṃ ca viṣame jvare śastaṃ kaphottare /
Ca, Cik., 3, 307.1 netrāñjanaṃ tailapiṣṭaṃ śasyate viṣamajvare /
Ca, Cik., 4, 40.1 śākārthaṃ śākasātmyānāṃ tacchastaṃ raktapittinām /
Ca, Cik., 4, 49.1 śaśaḥ savāstukaḥ śasto vibandhe raktapittinām /
Ca, Cik., 4, 64.2 śasyate raktapittasya paraṃ sātha pravakṣyate //
Ca, Cik., 4, 90.2 sarpīṃṣi pittajvaranāśanāni sarvāṇi śastāni ca raktapitte //
Ca, Cik., 5, 163.2 siddhā niratyayāḥ śastā dāhastvante praśasyate //
Ca, Cik., 1, 3, 64.2 āloḍanārthaṃ girijasya śastās te te prayojyāḥ prasamīkṣya kāryam //
Ca, Cik., 1, 4, 33.2 śastācāram asaṃkīrṇam adhyātmapravaṇendriyam //