Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 3, 11.0 atho annaṃ vai madhu sarvaṃ vai madhu sarve vai kāmā madhu tad yan mādhuchandasaṃ śaṃsati sarveṣāṃ kāmānām avaruddhyai //
AĀ, 1, 1, 3, 14.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 2.0 araṃ hāsmā etad ahar bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 4.0 ā hāsyendravāyū saṃskṛtaṃ gacchato ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 6.0 vācam evāsmiṃs tad dadhāti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 8.0 ā yātaṃ rudravartanī ity ā hāsyāśvinau yajñaṃ gacchato ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 9.0 indrā yāhi citrabhānav indrā yāhi dhiyeṣita indrā yāhi tūtujāna ity āyāhy āyāhīti śaṃsati //
AĀ, 1, 1, 4, 10.0 ā hāsyendro yajñaṃ gacchati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 11.0 omāsaś carṣaṇīdhṛto viśve devāsa ā gatety ā hāsya viśve devā havaṃ gacchanti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 13.0 dadati hāsmai taṃ kāmaṃ devā yatkāma etacchaṃsati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 13.0 dadati hāsmai taṃ kāmaṃ devā yatkāma etacchaṃsati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 15.0 vācam evāsmiṃs tad dadhāti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 1, 3.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 1, 15.0 sarvān pragāthāñchaṃsati sarveṣām ahnām āptyai sarveṣām ukthānāṃ sarveṣāṃ pṛṣṭhānāṃ sarveṣāṃ śastrāṇāṃ sarveṣāṃ praugāṇāṃ sarveṣāṃ savanānāṃ //
AĀ, 1, 2, 2, 1.0 asat su me jaritaḥ sābhivegaḥ satyadhvṛtam iti śaṃsati satyaṃ vā etad ahaḥ satyavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 4.0 tad aniruktaṃ prājāpatyaṃ śaṃsaty anirukto vai prajāpatiḥ prajāpater āptyai //
AĀ, 1, 2, 2, 6.0 pibā somam abhi yam ugra tarda iti śaṃsati //
AĀ, 1, 2, 2, 8.0 tad u bhāradvājaṃ bharadvājo ha vā ṛṣīṇām anūcānatamo dīrghajīvitamas tapasvitama āsa sa etena sūktena pāpmānam apāhata tad yad bhāradvājaṃ śaṃsati pāpmano 'pahatyā anūcāno dīrghajīvī tapasvy asānīti tasmād bhāradvājaṃ śaṃsati //
AĀ, 1, 2, 2, 8.0 tad u bhāradvājaṃ bharadvājo ha vā ṛṣīṇām anūcānatamo dīrghajīvitamas tapasvitama āsa sa etena sūktena pāpmānam apāhata tad yad bhāradvājaṃ śaṃsati pāpmano 'pahatyā anūcāno dīrghajīvī tapasvy asānīti tasmād bhāradvājaṃ śaṃsati //
AĀ, 1, 2, 2, 9.0 kayā śubhā savayasaḥ sanīḍā iti śaṃsati //
AĀ, 1, 2, 2, 11.0 tad u kayāśubhīyam etad vai saṃjñānaṃ santani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
AĀ, 1, 2, 2, 13.0 marutvāṁ indra vṛṣabho raṇāyeti śaṃsati //
AĀ, 1, 2, 2, 16.0 viśvaṃ hāsmai mitraṃ bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 2, 18.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 4, 1, 11.0 daśamīṃ śaṃsati tvak keśā ity eva sā bhavati //
AĀ, 1, 4, 2, 16.0 dvāviṃśīṃ śaṃsati pratiṣṭhayor eva tad rūpaṃ kriyate tasmāt sarvāṇi vayāṃsi pucchena pratitiṣṭhanti pucchenaiva pratiṣṭhāyotpatanti pratiṣṭhā hi puccham //
AĀ, 1, 4, 2, 23.0 vṛṣā vai sūdadohā yoṣā dhāyyā tad ubhayataḥ sūdadohasā dhāyyāṃ pariśaṃsati tasmād dvayo retaḥ siktam sad ekatām evāpyeti yoṣām evābhy ata ājānā hi yoṣātaḥ prajānā tasmād enām atra śaṃsati //
AĀ, 1, 4, 3, 1.0 gāyatrīṃ tṛcāśītiṃ śaṃsaty ayaṃ vai loko gāyatrī tṛcāśītir yad evāsmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 4.0 bārhatīṃ tṛcāśītiṃ śaṃsaty antarikṣaloko vai bārhatī tṛcāśītir yad evāntarikṣaloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 7.0 auṣṇihīṃ tṛcāśītiṃ śaṃsaty asau vai loko dyaur auṣṇihī tṛcāśītir yad evāmuṣmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitiḥ yad devānāṃ daivaṃ tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 5, 1, 1.0 vaśaṃ śaṃsati vaśe ma idaṃ sarvam asad iti //
AĀ, 1, 5, 1, 5.0 tāḥ praṇāvaṃ chandaskāraṃ yathopapādaṃ śaṃsati yathopapādam iva vā antastyaṃ hrasīya iva ca drāghīya iva ca //
AĀ, 1, 5, 1, 7.0 tām atrotsṛjati dvādaśakṛtvaḥ śastvā dvādaśavidhā vā ime prāṇāḥ sapta śīrṣaṇyā dvau stanyau trayo 'vāñco 'tra vai prāṇā āpyante 'tra saṃskriyante tasmād enām atrotsṛjati //
AĀ, 1, 5, 1, 11.0 triṣṭubham antataḥ śaṃsati vīryaṃ vai triṣṭub vīryeṇaiva tat paśūn parigacchati tasmāt paśavo vīryam anūpatiṣṭhanta īryatāṃ caivābhyutthānaṃ ca //
AĀ, 1, 5, 2, 9.0 tārkṣyaṃ śaṃsati svastyayanaṃ vai tārkṣyaḥ svastitāyai svastyayanam eva tat kurute //
AĀ, 1, 5, 2, 10.0 ekapadāṃ śaṃsaty ekadhedaṃ sarvam asānīty atho sarvāṃ chandaskṛtim āpnavānīti //
AĀ, 1, 5, 2, 12.0 virājaḥ śaṃsaty annaṃ vai virājo 'nnādyasyāvaruddhyai //
AĀ, 1, 5, 3, 2.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 5, 3, 10.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 5, 3, 13.0 jātavedase sunavāma somam iti jātavedasyāṃ purastāt sūktasya śaṃsati svastyayanaṃ vai jātavedasyā svastitāyai svastyayanam eva tat kurute //
AĀ, 2, 2, 3, 1.0 viśvāmitraṃ hy etad ahaḥ śaṃsiṣyantam indra upaniṣasāda //
AĀ, 2, 2, 3, 2.0 sa hānnam ity abhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya //
AĀ, 2, 2, 3, 3.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgāḥ sa vā ṛṣe dvitīyaṃ śaṃseti //
AĀ, 2, 2, 3, 4.0 sa hānnam ity evābhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya //
AĀ, 2, 2, 3, 5.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgāḥ sa vā ṛṣe tṛtīyaṃ śaṃseti //
AĀ, 2, 2, 3, 6.0 sa hānnam ity evābhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya //
AĀ, 5, 1, 6, 11.1 asamāmnātāsu cet stuvīran samāmnātasya tāvatīr uddhṛtya tatra tāḥ śaṃsed iho evemāḥ //
AĀ, 5, 2, 4, 2.0 mā cid anyad vi śaṃsatety ekayā na triṃśat //
AĀ, 5, 3, 1, 9.0 tasya prathamāyāḥ pūrvam ardharcaṃ śastvottareṇārdharcenottarasyāḥ pūrvam ardharcaṃ vyatiṣajati pādaiḥ pādān anuṣṭupkāram //
AĀ, 5, 3, 1, 13.0 yoniṣ ṭa indra sadane akārīty etasya catasraḥ śastvottamām upasaṃtatyopottamayā paridadhāti //
AĀ, 5, 3, 3, 1.0 nādīkṣito mahāvratam śaṃsen nānagnau na parasmai nāsaṃvatsara ity eke kāmaṃ pitre vācāryāya vā śaṃsed ātmano haivāsya tacchastaṃ bhavati //
AĀ, 5, 3, 3, 1.0 nādīkṣito mahāvratam śaṃsen nānagnau na parasmai nāsaṃvatsara ity eke kāmaṃ pitre vācāryāya vā śaṃsed ātmano haivāsya tacchastaṃ bhavati //
AĀ, 5, 3, 3, 1.0 nādīkṣito mahāvratam śaṃsen nānagnau na parasmai nāsaṃvatsara ity eke kāmaṃ pitre vācāryāya vā śaṃsed ātmano haivāsya tacchastaṃ bhavati //
Aitareyabrāhmaṇa
AB, 2, 12, 15.0 kaviśasto bṛhatā bhānunāgā havyā juṣasva medhireti havyajuṣṭim evāśāste //
AB, 2, 18, 6.0 āhutibhāgā vā anyā devatā anyāḥ stomabhāgāś chandobhāgās tā yā agnāv āhutayo hūyante tābhir āhutibhāgāḥ prīṇāty atha yat stuvanti ca śaṃsanti ca tena stomabhāgāś chandobhāgāḥ //
AB, 2, 31, 5.0 sa tadā vāva yajñaḥ saṃtiṣṭhate yadā hotā tūṣṇīṃśaṃsaṃ śaṃsati //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 32, 4.0 mūlaṃ vā etad yajñasya yat tūṣṇīṃśaṃso yaṃ kāmayetānāyatanavān syād iti nāsya yajñe tūṣṇīṃśaṃsaṃ śaṃsed unmūlam eva tad yajñam parābhavantam anu parābhavati //
AB, 2, 32, 5.0 tad u vā āhuḥ śaṃsed evāpi vai tad ṛtvije 'hitaṃ yaddhotā tūṣṇīṃśaṃsaṃ na śaṃsaty ṛtviji hi sarvo yajñaḥ pratiṣṭhito yajñe yajamānas tasmācchaṃstavyaḥ śaṃstavyaḥ //
AB, 2, 32, 5.0 tad u vā āhuḥ śaṃsed evāpi vai tad ṛtvije 'hitaṃ yaddhotā tūṣṇīṃśaṃsaṃ na śaṃsaty ṛtviji hi sarvo yajñaḥ pratiṣṭhito yajñe yajamānas tasmācchaṃstavyaḥ śaṃstavyaḥ //
AB, 2, 32, 5.0 tad u vā āhuḥ śaṃsed evāpi vai tad ṛtvije 'hitaṃ yaddhotā tūṣṇīṃśaṃsaṃ na śaṃsaty ṛtviji hi sarvo yajñaḥ pratiṣṭhito yajñe yajamānas tasmācchaṃstavyaḥ śaṃstavyaḥ //
AB, 2, 32, 5.0 tad u vā āhuḥ śaṃsed evāpi vai tad ṛtvije 'hitaṃ yaddhotā tūṣṇīṃśaṃsaṃ na śaṃsaty ṛtviji hi sarvo yajñaḥ pratiṣṭhito yajñe yajamānas tasmācchaṃstavyaḥ śaṃstavyaḥ //
AB, 2, 33, 1.0 brahma vā āhāvaḥ kṣatraṃ nivid viṭ sūktam āhvayate 'tha nividaṃ dadhāti brahmaṇy eva tat kṣatram anuniyunakti nividaṃ śastvā sūktaṃ śaṃsati kṣatraṃ vai nivid viṭ sūktaṃ kṣatra eva tad viśam anuniyunakti //
AB, 2, 33, 1.0 brahma vā āhāvaḥ kṣatraṃ nivid viṭ sūktam āhvayate 'tha nividaṃ dadhāti brahmaṇy eva tat kṣatram anuniyunakti nividaṃ śastvā sūktaṃ śaṃsati kṣatraṃ vai nivid viṭ sūktaṃ kṣatra eva tad viśam anuniyunakti //
AB, 2, 33, 2.0 yaṃ kāmayeta kṣatreṇainaṃ vyardhayānīti madhya etasyai nividaḥ sūktaṃ śaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaivainaṃ tad vyardhayati //
AB, 2, 33, 3.0 yaṃ kāmayeta viśainaṃ vyardhayānīti madhya etasya sūktasya nividaṃ śaṃset kṣatraṃ vai nividviṭ sūktaṃ viśaivainaṃ tad vyardhayati //
AB, 2, 33, 4.0 yam u kāmayeta sarvam evāsya yathāpūrvam ṛju kᄆptaṃ syād ity āhvayetātha nividaṃ dadhyād atha sūktaṃ śaṃset so sarvasya kᄆptiḥ //
AB, 2, 34, 1.0 agnir deveddha iti śaṃsaty asau vā agnir deveddha etaṃ hi devā indhata etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 2.0 agnir manviddha iti śaṃsaty ayaṃ vā agnir manviddha imaṃ hi manuṣyā indhate 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 3.0 agniḥ suṣamid iti śaṃsati vāyur vā agniḥ suṣamid vāyur hi svayam ātmānaṃ saminddhe svayam idaṃ sarvaṃ yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 4.0 hotā devavṛta iti śaṃsaty asau vai hotā devavṛta eṣa hi sarvato devair vṛta etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 5.0 hotā manuvṛta iti śaṃsaty ayaṃ vā agnir hotā manuvṛto 'yaṃ hi sarvato manuṣyair vṛto 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 6.0 praṇīr yajñānām iti śaṃsati vāyur vai praṇīr yajñānāṃ yadā hi prāṇity atha yajño 'thāgnihotraṃ vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 7.0 rathīr adhvarāṇām iti śaṃsaty asau vai rathīr adhvarāṇām eṣa hi yathaitac carati rathīr ivaitam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 8.0 atūrto hoteti śaṃsaty ayaṃ vā agnir atūrto hotemaṃ ha na kaścana tiryañcaṃ taraty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 9.0 tūrṇir havyavāᄆ iti śaṃsati vāyur vai tūrṇir havyavāḍ vāyur hīdaṃ sarvam sadyas tarati yad idaṃ kiṃca vāyur devebhyo havyaṃ vahati vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 10.0 ā devo devān vakṣad iti śaṃsaty asau vai devo devān āvahaty etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 11.0 yakṣad agnir devo devān iti śaṃsaty ayaṃ vā agnir devo devān yajaty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 12.0 so 'dhvarā karati jātavedā iti śaṃsati vāyur vai jātavedā vāyur hīdaṃ sarvaṃ karoti yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 36, 4.0 tāsāṃ vai hotrāṇām āyatīnām ājayantīnām achāvākīyāhīyata tasyām indrāgnī adhyāstām indrāgnī vai devānām ojiṣṭhau baliṣṭhau sahiṣṭhau sattamau pārayiṣṇutamau tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnī hi tasyām adhyāstām //
AB, 2, 37, 4.0 tad āhur yathā vāva stotram evaṃ śastram pāvamānīṣu sāmagāḥ stuvata āgneyaṃ hotājyaṃ śaṃsati katham asya pāvamānyo 'nuśastā bhavantīti //
AB, 2, 37, 8.0 tad āhur yathā vāva stotram evaṃ śastraṃ gāyatrīṣu sāmagāḥ stuvata ānuṣṭubhaṃ hotājyaṃ śaṃsati katham asya gāyatryo 'nuśastā bhavantīti //
AB, 2, 37, 15.0 tad āhur yathā vāva śastram evaṃ yājyāgneyaṃ hotājyaṃ śaṃsaty atha kasmād āgnendryā yajatīti //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 2, 38, 8.0 achidrokthā kavayaḥ śaṃsann iti ye vā anūcānās te kavayas ta idam achidraṃ retaḥ prajanayann ity eva tad āha //
AB, 2, 38, 9.0 somo viśvavin nīthāni neṣad bṛhaspatir ukthāmadāni śaṃsiṣad iti brahma vai bṛhaspatiḥ kṣatraṃ somaḥ stutaśastrāṇi nīthāni cokthamadāni ca daivena caivaitad brahmaṇā prasūto daivena ca kṣatreṇokthāni śaṃsati //
AB, 2, 38, 9.0 somo viśvavin nīthāni neṣad bṛhaspatir ukthāmadāni śaṃsiṣad iti brahma vai bṛhaspatiḥ kṣatraṃ somaḥ stutaśastrāṇi nīthāni cokthamadāni ca daivena caivaitad brahmaṇā prasūto daivena ca kṣatreṇokthāni śaṃsati //
AB, 2, 38, 14.0 ka idaṃ śaṃsiṣyati sa idaṃ śaṃsiṣyatīty āha prajāpatir vai kaḥ prajāpatiḥ prajanayiṣyatīty eva tad āha //
AB, 2, 38, 14.0 ka idaṃ śaṃsiṣyati sa idaṃ śaṃsiṣyatīty āha prajāpatir vai kaḥ prajāpatiḥ prajanayiṣyatīty eva tad āha //
AB, 2, 39, 1.0 āhūya tūṣṇīṃśaṃsaṃ śaṃsati retas tat siktam vikaroti siktir vā agre 'tha vikṛtiḥ //
AB, 2, 39, 2.0 upāṃśu tūṣṇīṃśaṃsaṃ śaṃsaty upāṃśv iva vai retasaḥ siktiḥ //
AB, 2, 39, 3.0 tira iva tūṣṇīṃśaṃsaṃ śaṃsati tira iva vai retāṃsi vikriyante //
AB, 2, 39, 4.0 ṣaṭpadaṃ tūṣṇīṃśaṃsaṃ śaṃsati ṣaḍvidho vai puruṣaḥ ṣaᄆaṅga ātmānam eva tat ṣaḍvidhaṃ ṣaᄆaṅgaṃ vikaroti //
AB, 2, 39, 5.0 tūṣṇīṃśaṃsaṃ śastvā purorucaṃ śaṃsati retas tad vikṛtam prajanayati vikṛtir vā agre 'tha jātiḥ //
AB, 2, 39, 5.0 tūṣṇīṃśaṃsaṃ śastvā purorucaṃ śaṃsati retas tad vikṛtam prajanayati vikṛtir vā agre 'tha jātiḥ //
AB, 2, 39, 6.0 uccaiḥ purorucaṃ śaṃsaty uccair evainaṃ tat prajanayati //
AB, 2, 39, 7.0 dvādaśapadām purorucāṃ śaṃsati dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ so 'sya sarvasya prajanayitā sa yo 'sya sarvasya prajanayitā sa evainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 2, 39, 9.0 jātavedasyām purorucaṃ śaṃsati jātavedonyaṅgām //
AB, 2, 39, 10.0 tad āhur yat tṛtīyasavanam eva jātavedasa āyatanam atha kasmāt prātaḥsavane jātavedasyām purorucaṃ śaṃsatīti //
AB, 2, 40, 1.0 pra vo devāyāgnaya iti śaṃsati prāṇo vai pra prāṇaṃ hīmāni sarvāṇi bhūtāny anuprayanti prāṇam eva tat saṃbhāvayati prāṇaṃ saṃskurute //
AB, 2, 40, 2.0 dīdivāṃsam apūrvyam iti śaṃsati mano vai dīdāya manaso hi na kiṃcana pūrvam asti mana eva tat saṃbhāvayati manaḥ saṃskurute //
AB, 2, 40, 3.0 sa naḥ śarmāṇi vītaya iti śaṃsati vāg vai śarma tasmād vācānuvadantam āha śarmavad āsmā ayāṃsīti vācam eva tat saṃbhāvayati vācaṃ saṃskurute //
AB, 2, 40, 4.0 uta no brahmann aviṣa iti śaṃsati śrotraṃ vai brahma śrotreṇa hi brahma śṛṇoti śrotre brahma pratiṣṭhitaṃ śrotram eva tat saṃbhāvayati śrotraṃ saṃskurute //
AB, 2, 40, 5.0 sa yantā vipra eṣām iti śaṃsaty apāno vai yantāpānena hyayaṃ yataḥ prāṇo na parāṅ bhavaty apānam eva tat saṃbhāvayaty apānaṃ saṃskurute //
AB, 2, 40, 6.0 ṛtāvā yasya rodasī iti śaṃsati cakṣur vā ṛtaṃ tasmād yataro vivadamānayor āhāham anuṣṭhyā cakṣuṣādarśam iti tasya śraddadhati cakṣur eva tat saṃbhāvayati cakṣuḥ saṃskurute //
AB, 2, 41, 1.0 ṣaṭpadaṃ tūṣṇīṃśaṃsaṃ śaṃsati ṣaḍ vā ṛtava ṛtūn eva tat kalpayaty ṛtūn apyeti //
AB, 2, 41, 2.0 dvādaśapadām purorucaṃ śaṃsati dvādaśa vai māsā māsān eva tat kalpayati māsān apyeti //
AB, 2, 41, 3.0 pra vo devāyāgnaya iti śaṃsaty antarikṣaṃ vai prāntarikṣaṃ hīmāni sarvāṇi bhūtāny anuprayanty antarikṣam eva tat kalpayaty antarikṣamapyeti //
AB, 2, 41, 4.0 dīdivāṃsam apūrvyam iti śaṃsaty asau vai dīdāya yo 'sau tapaty etasmāddhi na kiṃcana pūrvam asty etam eva tat kalpayaty etam apyeti //
AB, 2, 41, 5.0 sa naḥ śarmāṇi vītaya iti śaṃsaty agnir vai śarmāny annādyāni yacchaty agnim eva tat kalpayaty agnim apyeti //
AB, 2, 41, 6.0 uta no brahmann aviṣa iti śaṃsati candramā vai brahma candramasam eva tat kalpayati candramasam apyeti //
AB, 2, 41, 7.0 sa yantā vipra eṣām iti śaṃsati vāyur vai yantā vāyunā hīdaṃ yatam antarikṣaṃ na samṛcchati vāyum eva tat kalpayati vāyum apyeti //
AB, 2, 41, 8.0 ṛtāvā yasya rodasī iti śaṃsati dyāvāpṛthivī vai rodasī dyāvāpṛthivī eva tat kalpayati dyāvāpṛthivī apyeti //
AB, 3, 1, 2.0 vāyavyaṃ śaṃsati tena vāyavya ukthavān //
AB, 3, 1, 3.0 aindravāyavaṃ śaṃsati tenaindravāyava ukthavān //
AB, 3, 1, 4.0 maitrāvaruṇaṃ śaṃsati tena maitrāvaruṇa ukthavān //
AB, 3, 1, 5.0 āśvinaṃ śaṃsati tenāśvina ukthavān //
AB, 3, 1, 6.0 aindraṃ śaṃsati tena śukrāmanthinā ukthavantau //
AB, 3, 1, 7.0 vaiśvadevaṃ śaṃsati tenāgrayaṇa ukthavān //
AB, 3, 1, 8.0 sārasvataṃ śaṃsati //
AB, 3, 1, 10.0 vāk tu sarasvatī ye tu keca vācā grahā gṛhyante te 'sya sarve śastokthāḥ //
AB, 3, 2, 1.0 annādyaṃ vā etenāvarunddhe yat praugam anyānyā devatā prauge śasyate 'nyad anyad uktham prauge kriyate //
AB, 3, 2, 4.0 vāyavyaṃ śaṃsati tasmād āhur vāyuḥ prāṇaḥ prāṇo reto retaḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yad vāyavyaṃ śaṃsati prāṇam evāsya tat saṃskaroti //
AB, 3, 2, 4.0 vāyavyaṃ śaṃsati tasmād āhur vāyuḥ prāṇaḥ prāṇo reto retaḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yad vāyavyaṃ śaṃsati prāṇam evāsya tat saṃskaroti //
AB, 3, 2, 5.0 aindravāyavaṃ śaṃsati yatra vāva prāṇas tad apāno yad aindravāyavaṃ śaṃsati prāṇāpānāv evāsya tat saṃskaroti //
AB, 3, 2, 5.0 aindravāyavaṃ śaṃsati yatra vāva prāṇas tad apāno yad aindravāyavaṃ śaṃsati prāṇāpānāv evāsya tat saṃskaroti //
AB, 3, 2, 6.0 maitrāvaruṇaṃ śaṃsati tasmād āhuś cakṣuḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yan maitrāvaruṇaṃ śaṃsati cakṣur evāsya tat saṃskaroti //
AB, 3, 2, 6.0 maitrāvaruṇaṃ śaṃsati tasmād āhuś cakṣuḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yan maitrāvaruṇaṃ śaṃsati cakṣur evāsya tat saṃskaroti //
AB, 3, 2, 7.0 āśvinaṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadanta upa vai śuśrūṣate ni vai dhyāyatīti yad āśvinaṃ śaṃsati śrotram evāsya tat saṃskaroti //
AB, 3, 2, 7.0 āśvinaṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadanta upa vai śuśrūṣate ni vai dhyāyatīti yad āśvinaṃ śaṃsati śrotram evāsya tat saṃskaroti //
AB, 3, 2, 8.0 aindraṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadante pratidhārayati vai grīvā atho śira iti yad aindraṃ śaṃsati vīryam evāsya tat saṃskaroti //
AB, 3, 2, 8.0 aindraṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadante pratidhārayati vai grīvā atho śira iti yad aindraṃ śaṃsati vīryam evāsya tat saṃskaroti //
AB, 3, 2, 9.0 vaiśvadevaṃ śaṃsati tasmāt kumāro jātaḥ paśceva pracarati vaiśvadevāni hy aṅgāni yad vaiśvadevaṃ śaṃsaty aṅgāny evāsya tat saṃskaroti //
AB, 3, 2, 9.0 vaiśvadevaṃ śaṃsati tasmāt kumāro jātaḥ paśceva pracarati vaiśvadevāni hy aṅgāni yad vaiśvadevaṃ śaṃsaty aṅgāny evāsya tat saṃskaroti //
AB, 3, 2, 10.0 sārasvataṃ śaṃsati tasmāt kumāraṃ jātaṃ jaghanyā vāg āviśati vāgghi sarasvatī yat sārasvataṃ śaṃsati vācam evāsya tat saṃskaroti //
AB, 3, 2, 10.0 sārasvataṃ śaṃsati tasmāt kumāraṃ jātaṃ jaghanyā vāg āviśati vāgghi sarasvatī yat sārasvataṃ śaṃsati vācam evāsya tat saṃskaroti //
AB, 3, 2, 11.0 eṣa vai jāto jāyate sarvābhya etābhyo devatābhyaḥ sarvebhya ukthebhyaḥ sarvebhyaś chandobhyaḥ sarvebhyaḥ praugebhyaḥ sarvebhyaḥ savanebhyo ya evaṃ veda yasya caivaṃ viduṣa etacchaṃsanti //
AB, 3, 3, 1.0 prāṇānāṃ vā etad ukthaṃ yat praugaṃ sapta devatāḥ śaṃsati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 3, 3, 3.0 yaṃ kāmayeta prāṇenainaṃ vyardhayānīti vāyavyam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tal lubdham prāṇenaivainaṃ tad vyardhayati //
AB, 3, 3, 4.0 yam kāmayeta prāṇāpānābhyām enaṃ vyardhayānīty aindravāyavam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdham prāṇāpānābhyām evainaṃ tad vyardhayati //
AB, 3, 3, 5.0 yaṃ kāmayeta cakṣuṣainaṃ vyardhayānīti maitrāvaruṇam asya lubdhaṃ śaṃsed ṛcam vā padaṃ vātīyāt tenaiva tallubdhaṃ cakṣuṣaivainam tad vyardhayati //
AB, 3, 3, 6.0 yaṃ kāmayeta śrotreṇainaṃ vyardhayānīty āśvinam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ śrotreṇaivainaṃ tad vyardhayati //
AB, 3, 3, 7.0 yaṃ kāmayeta vīryeṇainaṃ vyardhayānīty aindram asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vīryenaivainaṃ tad vyardhayati //
AB, 3, 3, 8.0 yaṃ kāmayetāṅgair enaṃ vyardhayānīti vaiśvadevam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdham aṅgair evainaṃ tadvyardhayati //
AB, 3, 3, 9.0 yaṃ kāmayeta vācainaṃ vyardhayānīti sārasvatam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vācaivainaṃ tad vyardhayati //
AB, 3, 3, 10.0 yam u kāmayeta sarvair enam aṅgaiḥ sarveṇātmanā samardhayānīty etad evāsya yathāpūrvam ṛju kᄆptaṃ śaṃset sarvair evainaṃ tad aṅgaiḥ sarveṇātmanā samardhayati //
AB, 3, 4, 12.0 viśvebhiḥ somyam madhv agna indreṇa vāyunā pibā mitrasya dhāmabhir iti vaiśvadevam ukthaṃ śastvā vaiśvadevyā yajati yathābhāgaṃ tad devatāḥ prīṇāti //
AB, 3, 11, 2.0 paccho vai devā yajñaṃ samabharaṃs tasmāt paccho nividaḥ śasyante //
AB, 3, 11, 15.0 mā pra gāma patho vayam iti purastāt sūktasya śaṃsati //
AB, 3, 12, 1.0 devaviśaḥ kalpayitavyā ity āhuś chandaś chandasi pratiṣṭhāpyam iti śoṃsāvom ity āhvayate prātaḥsavane tryakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad aṣṭākṣaraṃ sampadyate 'ṣṭākṣarā vai gāyatrī gāyatrīm eva tat purastāt prātaḥsavane 'cīkᄆpatām //
AB, 3, 12, 2.0 ukthaṃ vācīty āha śastvā caturakṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad aṣṭākṣaraṃ sampadyate 'ṣṭākṣarā vai gāyatrī gāyatrīm eva tad ubhayataḥ prātaḥsavane 'cīkᄆpatām //
AB, 3, 12, 3.0 adhvaryo śoṃsāvom ity āhvayate madhyaṃdine ṣaᄆakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tat purastān madhyaṃdine 'cīkᄆpatām ukthaṃ vācīndrāyety āha śastvā saptākṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tad ubhayato madhyaṃdine 'cīkᄆpatām //
AB, 3, 12, 3.0 adhvaryo śoṃsāvom ity āhvayate madhyaṃdine ṣaᄆakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tat purastān madhyaṃdine 'cīkᄆpatām ukthaṃ vācīndrāyety āha śastvā saptākṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tad ubhayato madhyaṃdine 'cīkᄆpatām //
AB, 3, 12, 4.0 adhvaryo śośoṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tat purastāt tṛtīyasavane 'cīkᄆpatām ukthaṃ vācīndrāya devebhya ity āha śastvaikādaśākṣaram om ity adhvaryur ekākṣaraṃ tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tad ubhayatas tṛtīyasavane 'cīkᄆpatām //
AB, 3, 12, 4.0 adhvaryo śośoṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tat purastāt tṛtīyasavane 'cīkᄆpatām ukthaṃ vācīndrāya devebhya ity āha śastvaikādaśākṣaram om ity adhvaryur ekākṣaraṃ tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tad ubhayatas tṛtīyasavane 'cīkᄆpatām //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 16, 2.0 api ha yady aindram evāta ūrdhvaṃ chandaḥ śasyate taddha sarvam marutvatīyam bhavaty eṣa ced acyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 16, 2.0 api ha yady aindram evāta ūrdhvaṃ chandaḥ śasyate taddha sarvam marutvatīyam bhavaty eṣa ced acyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 17, 1.0 brāhmaṇaspatyam pragāthaṃ śaṃsati //
AB, 3, 17, 3.0 tau vā etau pragāthāv astutau santau punarādāyaṃ śasyete tad āhur yan na kiṃcanāstutaṃ sat punarādāyaṃ śasyate 'tha kasmād etau pragāthāv astutau santau punarādāyaṃ śasyete iti //
AB, 3, 17, 3.0 tau vā etau pragāthāv astutau santau punarādāyaṃ śasyete tad āhur yan na kiṃcanāstutaṃ sat punarādāyaṃ śasyate 'tha kasmād etau pragāthāv astutau santau punarādāyaṃ śasyete iti //
AB, 3, 17, 3.0 tau vā etau pragāthāv astutau santau punarādāyaṃ śasyete tad āhur yan na kiṃcanāstutaṃ sat punarādāyaṃ śasyate 'tha kasmād etau pragāthāv astutau santau punarādāyaṃ śasyete iti //
AB, 3, 17, 6.0 tāsu vā etāsu bṛhatīṣu sāmagā rauravayaudhājayābhyām punarādāyaṃ stuvate tasmād etau pragāthāvastutau santau punarādāyaṃ śasyete tac chastreṇa stotram anvaiti //
AB, 3, 18, 1.0 dhāyyāḥ śaṃsati //
AB, 3, 18, 8.0 yāvantaṃ ha vai saumyenādhvareṇeṣṭvā lokaṃ jayati tam ata ekaikayopasadā jayati ya evaṃ veda yaś caivaṃ vidvān dhāyyāḥ śaṃsati //
AB, 3, 18, 9.0 taddhaika āhus tān vo maha iti śaṃsed etāṃ vāva vayam bharateṣu śasyamānām abhivyajānīma iti vadantaḥ //
AB, 3, 18, 9.0 taddhaika āhus tān vo maha iti śaṃsed etāṃ vāva vayam bharateṣu śasyamānām abhivyajānīma iti vadantaḥ //
AB, 3, 18, 11.0 yad etāṃ śaṃsed īśvaraḥ parjanyo 'varṣṭoḥ //
AB, 3, 18, 12.0 pinvanty apa ity eva śaṃset //
AB, 3, 18, 14.0 sā vā eṣā tṛtīyasavanabhājanā satī madhyaṃdine śasyate tasmāddhedaṃ bharatānām paśavaḥ sāyaṃgoṣṭhāḥ santo madhyaṃdine saṃgavinīm āyanti so jagatī jāgatā hi paśava ātmā yajamānasya madhyaṃdinas tad yajamāne paśūn dadhāti //
AB, 3, 19, 1.0 marutvatīyam pragāthaṃ śaṃsati paśavo vai marutaḥ paśavaḥ pragāthaḥ paśūnām avaruddhyai //
AB, 3, 19, 2.0 janiṣṭhā ugraḥ sahase turāyeti sūktam śaṃsati tad vā etad yajamānajananam eva sūktaṃ yajamānaṃ ha vā etena yajñād devayonyai prajanayati //
AB, 3, 19, 5.0 tasyārdhāḥ śastvārdhāḥ pariśiṣya madhye nividaṃ dadhāti //
AB, 3, 19, 7.0 svargasya haital lokasyākramaṇaṃ yan nivit tām ākramamāṇa iva śaṃsed upaiva yajamānaṃ nigṛhṇīta yo 'sya priyaḥ syād iti nu svargakāmasya //
AB, 3, 20, 2.0 marutvatīyaṃ grahaṃ gṛhṇāti marutvatīyam pragāthaṃ śaṃsati marutvatīyaṃ sūktaṃ śaṃsati marutvatīyām nividaṃ dadhāti marutāṃ sā bhaktiḥ //
AB, 3, 20, 2.0 marutvatīyaṃ grahaṃ gṛhṇāti marutvatīyam pragāthaṃ śaṃsati marutvatīyaṃ sūktaṃ śaṃsati marutvatīyām nividaṃ dadhāti marutāṃ sā bhaktiḥ //
AB, 3, 20, 3.0 marutvatīyam ukthaṃ śastvā marutvatīyayā yajati yathābhāgaṃ tad devatāḥ prīṇāti //
AB, 3, 22, 6.0 tasmād eṣātrāpi śasyate yad vāvāna purutamam purāṣāᄆ iti //
AB, 3, 24, 1.0 stotriyaṃ śaṃsaty ātmā vai stotriyaḥ //
AB, 3, 24, 2.0 tam madhyamayā vācā śaṃsaty ātmānam eva tat saṃskurute //
AB, 3, 24, 3.0 anurūpaṃ śaṃsati prajā vā anurūpaḥ //
AB, 3, 24, 4.0 sa uccaistarām ivānurūpaḥ śaṃstavyaḥ prajām eva tacchreyasīm ātmanaḥ kurute //
AB, 3, 24, 5.0 dhāyyāṃ śaṃsati patnī vai dhāyyā //
AB, 3, 24, 6.0 sā nīcaistarām iva dhāyyā śaṃstavyā //
AB, 3, 24, 7.0 prativādinī hāsya gṛheṣu patnī bhavati yatraivaṃ vidvān nīcaistarāṃ dhāyyāṃ śaṃsati //
AB, 3, 24, 8.0 pragāthaṃ śaṃsati //
AB, 3, 24, 9.0 sa svaravatyā vācā śaṃstavyaḥ paśavo vai svaraḥ paśavaḥ pragāthaḥ paśūnām avaruddhyai //
AB, 3, 24, 10.0 indrasya nu vīryāṇi pra vocam iti sūktaṃ śaṃsati //
AB, 3, 24, 13.0 gṛhā vai pratiṣṭhā sūktaṃ tat pratiṣṭhitatamayā vācā śaṃstavyaṃ tasmād yady api dūra iva paśūṃllabhate gṛhān evainān ājigamiṣati gṛhā hi paśūnām pratiṣṭhā pratiṣṭhā //
AB, 3, 29, 6.0 bahvyaḥ prātar vāyavyāḥ śasyanta ekā tṛtīyasavane tasmād ūrdhvāḥ puruṣasya bhūyāṃsaḥ prāṇā yaccāvāñcaḥ //
AB, 3, 29, 7.0 dyāvāpṛthivīyaṃ śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīyaṃ śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 3, 29, 7.0 dyāvāpṛthivīyaṃ śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīyaṃ śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 3, 30, 1.0 ārbhavaṃ śaṃsati //
AB, 3, 30, 3.0 te ete dhāyye anirukte prājāpatye śasyete abhita ārbhavaṃ surūpakṛtnum ūtaye 'yaṃ venaś codayat pṛśnigarbhā iti prajāpatir evaināṃs tad ubhayataḥ paripibati tasmād u śreṣṭhī pātre rocayaty eva yaṃ kāmayate tam //
AB, 3, 31, 1.0 vaiśvadevaṃ śaṃsati //
AB, 3, 31, 7.0 sarvadevatyo vā eṣa hotā yo vaiśvadevaṃ śaṃsati sarvā diśo dhyāyecchaṃsiṣyan sarvāsv eva tad dikṣu rasaṃ dadhāti //
AB, 3, 31, 7.0 sarvadevatyo vā eṣa hotā yo vaiśvadevaṃ śaṃsati sarvā diśo dhyāyecchaṃsiṣyan sarvāsv eva tad dikṣu rasaṃ dadhāti //
AB, 3, 31, 15.0 viśve devāḥ śṛṇutemaṃ havam ma iti vaiśvadevam ukthaṃ śastvā vaiśvadevyā yajati yathābhāgaṃ tad devatāḥ prīṇāti //
AB, 3, 34, 3.0 tān vā eṣa devo 'bhyavadata mama vā idaṃ mama vai vāstuham iti tam etayarcā niravādayanta yaiṣā raudrī śasyate //
AB, 3, 34, 7.0 tad u khalu śaṃ naḥ karatīty eva śaṃsec cham iti pratipadyate sarvasmā eva śāntyai nṛbhyo nāribhyo gava iti pumāṃso vai naraḥ striyo nāryaḥ sarvasmā eva śāntyai //
AB, 3, 35, 2.0 anavānam prathamark śaṃstavyāgnīn vā eṣo 'rcīṃṣy aśāntān prasīdann eti ya āgnimārutaṃ śaṃsati prāṇenaiva tad agnīṃs tarati //
AB, 3, 35, 2.0 anavānam prathamark śaṃstavyāgnīn vā eṣo 'rcīṃṣy aśāntān prasīdann eti ya āgnimārutaṃ śaṃsati prāṇenaiva tad agnīṃs tarati //
AB, 3, 35, 5.0 mārutaṃ śaṃsati maruto ha vā etad retaḥ siktaṃ dhūnvantaḥ prācyāvayaṃs tasmān mārutaṃ śaṃsati //
AB, 3, 35, 5.0 mārutaṃ śaṃsati maruto ha vā etad retaḥ siktaṃ dhūnvantaḥ prācyāvayaṃs tasmān mārutaṃ śaṃsati //
AB, 3, 35, 6.0 yajñā yajñā vo agnaye devo vo draviṇodā iti madhye yoniṃ cānurūpaṃ ca śaṃsati tad yan madhye yoniṃ cānurūpam ca śaṃsati tasmān madhye yonir dhṛtā //
AB, 3, 35, 6.0 yajñā yajñā vo agnaye devo vo draviṇodā iti madhye yoniṃ cānurūpaṃ ca śaṃsati tad yan madhye yoniṃ cānurūpam ca śaṃsati tasmān madhye yonir dhṛtā //
AB, 3, 35, 7.0 yad u dve sūkte śastvā śaṃsati pratiṣṭhayor eva tad upariṣṭāt prajananaṃ dadhāti prajātyai //
AB, 3, 35, 7.0 yad u dve sūkte śastvā śaṃsati pratiṣṭhayor eva tad upariṣṭāt prajananaṃ dadhāti prajātyai //
AB, 3, 36, 1.0 jātavedasyaṃ śaṃsati //
AB, 3, 36, 3.0 tā agninā parigatā niruddhāḥ śocantyaḥ dīdhyatyo 'tiṣṭhaṃs tā adbhir abhyaṣiñcat tasmād upariṣṭāj jātavedasyasyāpohiṣṭhīyam śaṃsati //
AB, 3, 36, 4.0 tasmāt tacchamayateva śaṃstavyaṃ tā adbhir abhiṣicya nijāsyaivāmanyata //
AB, 3, 37, 1.0 devānām patnīḥ śaṃsaty anūcīr agniṃ gṛhapatiṃ tasmād anūcī patnī gārhapatyam āste //
AB, 3, 37, 2.0 tad āhū rākām pūrvāṃ śaṃsej jāmyai vai pūrvapeyam iti //
AB, 3, 37, 3.0 tat tan nādṛtyaṃ devānām eva patnīḥ pūrvāḥ śaṃsed eṣa ha vā etat patnīṣu reto dadhāti yad agnir gārhapatyo 'gninaivāsu tad gārhapatyena patnīṣu pratyakṣād reto dadhāti prajātyai //
AB, 3, 37, 6.0 rākāṃ śaṃsati rākā ha vā etām puruṣasya sevanīṃ sīvyati yaiṣā śiśne 'dhi //
AB, 3, 37, 8.0 pāvīravīṃ śaṃsati vāg vai sarasvatī pāvīravī vācy eva tad vācaṃ dadhāti //
AB, 3, 37, 9.0 tad āhur yāmīm pūrvāṃ śaṃset pitryām iti //
AB, 3, 37, 10.0 yāmīm eva pūrvāṃ śaṃsed imaṃ yama prastaram ā hi sīdeti rājño vai pūrvapeyaṃ tasmād yāmīm eva pūrvāṃ śaṃset //
AB, 3, 37, 10.0 yāmīm eva pūrvāṃ śaṃsed imaṃ yama prastaram ā hi sīdeti rājño vai pūrvapeyaṃ tasmād yāmīm eva pūrvāṃ śaṃset //
AB, 3, 37, 11.0 mātalī kavyair yamo aṅgirobhir iti kāvyānām anūcīṃ śaṃsaty avareṇaiva vai devān kāvyāḥ pareṇaiva pitṝṃs tasmāt kāvyānām anūcīṃ śaṃsati //
AB, 3, 37, 11.0 mātalī kavyair yamo aṅgirobhir iti kāvyānām anūcīṃ śaṃsaty avareṇaiva vai devān kāvyāḥ pareṇaiva pitṝṃs tasmāt kāvyānām anūcīṃ śaṃsati //
AB, 3, 37, 12.0 ud īratām avara ut parāsa iti pitryāḥ śaṃsati //
AB, 3, 37, 15.0 āham pitṝn suvidatrāṁ avitsīti dvitīyāṃ śaṃsati //
AB, 3, 37, 18.0 idam pitṛbhyo namo astv adyeti namaskāravatīm antataḥ śaṃsati tasmād antataḥ pitṛbhyo namaskriyate //
AB, 3, 37, 19.0 tad āhur vyāhāvam pitryāḥ śaṃset avyāhāvām iti vyāhāvam eva śaṃsed asaṃsthitaṃ vai pitṛyajñasya sādhv asaṃsthitaṃ vā eṣa pitṛyajñaṃ saṃsthāpayati yo 'vyāhāvaṃ śaṃsati tasmād vyāhāvam eva śaṃstavyam //
AB, 3, 37, 19.0 tad āhur vyāhāvam pitryāḥ śaṃset avyāhāvām iti vyāhāvam eva śaṃsed asaṃsthitaṃ vai pitṛyajñasya sādhv asaṃsthitaṃ vā eṣa pitṛyajñaṃ saṃsthāpayati yo 'vyāhāvaṃ śaṃsati tasmād vyāhāvam eva śaṃstavyam //
AB, 3, 37, 19.0 tad āhur vyāhāvam pitryāḥ śaṃset avyāhāvām iti vyāhāvam eva śaṃsed asaṃsthitaṃ vai pitṛyajñasya sādhv asaṃsthitaṃ vā eṣa pitṛyajñaṃ saṃsthāpayati yo 'vyāhāvaṃ śaṃsati tasmād vyāhāvam eva śaṃstavyam //
AB, 3, 37, 19.0 tad āhur vyāhāvam pitryāḥ śaṃset avyāhāvām iti vyāhāvam eva śaṃsed asaṃsthitaṃ vai pitṛyajñasya sādhv asaṃsthitaṃ vā eṣa pitṛyajñaṃ saṃsthāpayati yo 'vyāhāvaṃ śaṃsati tasmād vyāhāvam eva śaṃstavyam //
AB, 3, 38, 1.0 svāduṣ kilāyam madhumāṁ utāyam itīndrasyaindrīr anupānīyāḥ śaṃsaty etābhir vā indras tṛtīyasavanam anvapibat tad anupānīyānām anupānīyatvam //
AB, 3, 38, 2.0 mādyantīva vai tarhi devatā yad etā hotā śaṃsati tasmād etāsu madvat pratigīryam //
AB, 3, 38, 3.0 yayor ojasā skabhitā rajāṃsīti vaiṣṇuvāruṇīm ṛcaṃ śaṃsati viṣṇur vai yajñasya duriṣṭam pāti varuṇaḥ sviṣṭaṃ tayor ubhayor eva śāntyai //
AB, 3, 38, 4.0 viṣṇor nu kaṃ vīryāṇi pra vocam iti vaiṣṇavīṃ śaṃsati yathā vai matyam evaṃ yajñasya viṣṇus tad yathā duṣkṛṣṭaṃ durmatīkṛtaṃ sukṛṣṭaṃ sumatīkṛtaṃ kurvann iyād evam evaitad yajñasya duṣṭutaṃ duḥśastaṃ suṣṭutaṃ suśastaṃ kurvann eti yad etāṃ hotā śaṃsati //
AB, 3, 38, 4.0 viṣṇor nu kaṃ vīryāṇi pra vocam iti vaiṣṇavīṃ śaṃsati yathā vai matyam evaṃ yajñasya viṣṇus tad yathā duṣkṛṣṭaṃ durmatīkṛtaṃ sukṛṣṭaṃ sumatīkṛtaṃ kurvann iyād evam evaitad yajñasya duṣṭutaṃ duḥśastaṃ suṣṭutaṃ suśastaṃ kurvann eti yad etāṃ hotā śaṃsati //
AB, 3, 38, 4.0 viṣṇor nu kaṃ vīryāṇi pra vocam iti vaiṣṇavīṃ śaṃsati yathā vai matyam evaṃ yajñasya viṣṇus tad yathā duṣkṛṣṭaṃ durmatīkṛtaṃ sukṛṣṭaṃ sumatīkṛtaṃ kurvann iyād evam evaitad yajñasya duṣṭutaṃ duḥśastaṃ suṣṭutaṃ suśastaṃ kurvann eti yad etāṃ hotā śaṃsati //
AB, 3, 38, 5.0 tantuṃ tanvan rajaso bhānum anv ihīti prājāpatyāṃ śaṃsati prajā vai tantuḥ prajām evāsmā etat saṃtanoti //
AB, 3, 38, 13.0 agne marudbhiḥ śubhayadbhir ṛkvabhir ity āgnimārutam ukthaṃ śastvāgnimārutyā yajati yathābhāgaṃ tad devatāḥ prīṇāti prīṇāti //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 50, 1.0 te vā asurā maitrāvaruṇasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd varuṇas tasmād aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsatīndraś ca hi tān varuṇaś ca tato 'nudetām //
AB, 3, 50, 2.0 te vai tato 'pahatā asurā brāhmaṇācchaṃsina uktham aśrayanta so 'bravīd indraḥ kaścāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd bṛhaspatis tasmād aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsatīndraś ca hi tān bṛhaspatiś ca tato'nudetām //
AB, 3, 50, 3.0 te vai tato 'pahatā asurā achāvākasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd viṣṇus tasmād aindrāvaiṣṇavam achāvākas tṛtīyasavane śaṃsatīndraś ca hi tān viṣṇuś ca tato 'nudetām //
AB, 3, 50, 4.0 dvandvam indreṇa devatāḥ śasyante dvandvaṃ vai mithunaṃ tasmād dvandvān mithunam prajāyate prajātyai //
AB, 4, 1, 1.0 devā vai prathamenāhnendrāya vajraṃ samabharaṃs taṃ dvitīyenāhnāsiñcaṃs taṃ tṛtīyenāhnā prāyacchaṃs taṃ caturthe 'han prāharat tasmāccaturthe 'han ṣoᄆaśinaṃ śaṃsati //
AB, 4, 1, 2.0 vajro vā eṣa yat ṣoᄆaśī tad yac caturthe 'han ṣoᄆaśinaṃ śaṃsati vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai //
AB, 4, 1, 3.0 vajro vai ṣoᄆaśī paśava ukthāni tam parastād ukthānām paryasya śaṃsati //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 2, 4.0 tad yadi nānadaṃ kuryur avihṛtaḥ ṣoᄆaśī śaṃstavyo 'vihṛtāsu hi tāsu stuvate yadi gaurivītaṃ vihṛtaḥ ṣoᄆaśī śaṃstavyo vihṛtāsu hi tāsu stuvate //
AB, 4, 2, 4.0 tad yadi nānadaṃ kuryur avihṛtaḥ ṣoᄆaśī śaṃstavyo 'vihṛtāsu hi tāsu stuvate yadi gaurivītaṃ vihṛtaḥ ṣoᄆaśī śaṃstavyo vihṛtāsu hi tāsu stuvate //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 5.0 trikadrukeṣu mahiṣo yavāśiram pro ṣv asmai puroratham ity aticchandasaḥ śaṃsati chandasāṃ vai yo raso 'tyakṣarat so 'ticchandasam abhy atyakṣarat tad aticchandaso 'ticchandastvaṃ sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yad aticchandasaḥ śaṃsati sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 3, 5.0 trikadrukeṣu mahiṣo yavāśiram pro ṣv asmai puroratham ity aticchandasaḥ śaṃsati chandasāṃ vai yo raso 'tyakṣarat so 'ticchandasam abhy atyakṣarat tad aticchandaso 'ticchandastvaṃ sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yad aticchandasaḥ śaṃsati sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 4, 4.0 pra pra vas triṣṭubham iṣam arcata prārcata yo vyatīṁr aphāṇayad iti prajñātā anuṣṭubhaḥ śaṃsati tad yatheha ceha cāpathena caritvā panthānam paryaveyāt tādṛk tad yat prajñātā anuṣṭubhaḥ śaṃsati //
AB, 4, 4, 4.0 pra pra vas triṣṭubham iṣam arcata prārcata yo vyatīṁr aphāṇayad iti prajñātā anuṣṭubhaḥ śaṃsati tad yatheha ceha cāpathena caritvā panthānam paryaveyāt tādṛk tad yat prajñātā anuṣṭubhaḥ śaṃsati //
AB, 4, 5, 2.0 taṃ vai chandāṃsy evānvavāyaṃs taṃ yacchandāṃsy evānvavāyaṃstasmād indraścaiva chandāṃsi ca rātrīṃ vahanti na nivicchasyate na puroruṅ na dhāyyā nānyā devatendraśca hyevachandāṃsi ca rātrīṃ vahanti //
AB, 4, 6, 9.0 yad evendrāya madvane sutam idaṃ vaso sutam andha idaṃ hy anv ojasā sutam iti stuvanti ca śaṃsanti ca tena rātriḥ pavamānavatī tenobhe pavamānavatī bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 7, 1.0 prajāpatir vai somāya rājñe duhitaram prāyacchat sūryāṃ sāvitrīṃ tasyai sarve devā varā āgacchaṃs tasyā etat sahasraṃ vahatum anvākarod yad etad āśvinam ity ācakṣate 'nāśvinaṃ haiva tad yad arvāksahasraṃ tasmāt tat sahasraṃ vaiva śaṃsed bhūyo vā //
AB, 4, 7, 2.0 prāśya ghṛtaṃ śaṃsed yathā ha vā idam ano vā ratho vākto vartata evaṃ haivākto vartate //
AB, 4, 8, 1.0 tāsāṃ vai devatānām ājiṃ dhāvantīnām abhisṛṣṭānām agnir mukham prathamaḥ pratyapadyata tam aśvināv anvāgacchatāṃ tam abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād āgneyam āśvine śasyate //
AB, 4, 8, 2.0 tā uṣasam anvāgacchatāṃ tām abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sā tathety abravīt tasyai vai mamehāpyastv iti tatheti tasyā apy atrākurutāṃ tasmād uṣasyam āśvine śasyate //
AB, 4, 8, 3.0 tāv indram anvāgacchatāṃ tam abrūtām āvāṃ vā idam maghavañ jeṣyāva iti na ha taṃ dadhṛṣatur apodihīti vaktuṃ sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād aindram āśvine śasyate //
AB, 4, 8, 6.0 tad āhur yacchasyata āgneyaṃ śasyata uṣasyam śasyata aindram atha kasmād etad āśvinam ity ācakṣata ity aśvinau hi tad udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmād etad āśvinam ity ācakṣate //
AB, 4, 8, 6.0 tad āhur yacchasyata āgneyaṃ śasyata uṣasyam śasyata aindram atha kasmād etad āśvinam ity ācakṣata ity aśvinau hi tad udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmād etad āśvinam ity ācakṣate //
AB, 4, 8, 6.0 tad āhur yacchasyata āgneyaṃ śasyata uṣasyam śasyata aindram atha kasmād etad āśvinam ity ācakṣata ity aśvinau hi tad udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmād etad āśvinam ity ācakṣate //
AB, 4, 9, 5.0 tad āhuḥ sapta sauryāṇi chandāṃsi śaṃsed yathaivāgneyaṃ yathoṣasyaṃ yathāśvinaṃ sapta vai devalokāḥ sarveṣu devalokeṣu rādhnotīti //
AB, 4, 9, 6.0 tattan nādṛtyaṃ trīṇy eva śaṃset trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 4, 9, 10.0 ud u tyaṃ jātavedasam iti dvitīyaṃ śaṃsati //
AB, 4, 9, 11.0 citraṃ devānām ud agād anīkam iti traiṣṭubham asau vāva citraṃ devānām udeti tasmād etacchaṃsati //
AB, 4, 10, 2.0 indra kratuṃ na ā bharety aindram pragāthaṃ śaṃsati //
AB, 4, 10, 6.0 abhi tvā śūra nonuma iti rāthaṃtarīṃ yoniṃ śaṃsati rāthaṃtareṇa vai saṃdhināśvināya stuvate tad yad rāthaṃtarīṃ yoniṃ śaṃsati rathaṃtarasyaiva sayonitvāya //
AB, 4, 10, 6.0 abhi tvā śūra nonuma iti rāthaṃtarīṃ yoniṃ śaṃsati rāthaṃtareṇa vai saṃdhināśvināya stuvate tad yad rāthaṃtarīṃ yoniṃ śaṃsati rathaṃtarasyaiva sayonitvāya //
AB, 4, 10, 9.0 bahavaḥ sūracakṣasa iti maitrāvaruṇam pragāthaṃ śaṃsaty ahar vai mitro rātrir varuṇa ubhe vā eṣo 'horātre ārabhate yo 'tirātram upaiti tad yan maitrāvaruṇam pragāthaṃ śaṃsaty ahorātrayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 10, 9.0 bahavaḥ sūracakṣasa iti maitrāvaruṇam pragāthaṃ śaṃsaty ahar vai mitro rātrir varuṇa ubhe vā eṣo 'horātre ārabhate yo 'tirātram upaiti tad yan maitrāvaruṇam pragāthaṃ śaṃsaty ahorātrayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 10, 11.0 mahī dyauḥ pṛthivī ca nas te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīye śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīye śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 10, 11.0 mahī dyauḥ pṛthivī ca nas te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīye śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīye śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 10, 14.0 viśvasya devī mṛcayasya janmano na yā roṣāti na grabhad iti dvipadām śaṃsati //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 11, 13.0 yad u triṣṭubhaṃ triḥ śaṃsati sā sarvāṇi chandāṃsy abhyāptā tena bṛhatīṃ nātiśaṃsati //
AB, 4, 19, 7.0 ekapañcāśataṃ dvipañcāśataṃ vā śastvā madhye nividaṃ dadhāti tāvatīr uttarāḥ śaṃsati śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
AB, 4, 19, 7.0 ekapañcāśataṃ dvipañcāśataṃ vā śastvā madhye nividaṃ dadhāti tāvatīr uttarāḥ śaṃsati śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
AB, 4, 21, 6.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandāṃsi paśūnāṃ avaruddhyai //
AB, 4, 22, 2.0 tad āhur viṣuvaty evaitad ahaḥ śaṃsed viṣuvān vā etad ukthānām ukthaṃ viṣuvān viṣuvān iti ha viṣuvanto bhavanti śreṣṭhatām aśnuvata iti //
AB, 4, 22, 3.0 tat tan nādṛtyaṃ saṃvatsara eva śaṃsed reto vā etat saṃvatsaraṃ dadhato yanti //
AB, 4, 22, 5.0 atha yāny eva daśamāsyāni jāyante yāni sāṃvatsarikāṇi tair bhuñjate tasmāt saṃvatsara evaitad ahaḥ śaṃset //
AB, 4, 29, 16.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyam purastāt sūktasya śaṃsati svastyayanaṃ vai tārkṣyaḥ svastitāyai //
AB, 4, 30, 2.0 sampātau bhavato niṣkevalyamarutvatīyayor nividdhāne vāmadevo vā imāṃllokān apaśyat tān sampātaiḥ samapatad yat sampātaiḥ samapatat tat sampātānāṃ sampātatvaṃ tad yat sampātau prathame 'hani śaṃsati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 8.0 mahāntaṃ vā ete 'dhvānam eṣyanto bhavanti ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yad devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati svastitāyai //
AB, 4, 30, 9.0 svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati //
AB, 4, 30, 12.0 jātavedase sunavāma somam iti jātavedasyām purastāt sūktasya śaṃsati svastyayanaṃ vai jātavedasyāḥ svastitāyai //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 5, 2, 2.0 tad u sajanīyam etad vā indrasyendriyaṃ yat sajanīyam etasmin vai śasyamāna indram indriyam āviśati //
AB, 5, 2, 3.0 taddhāpyāhuś chandogās tṛtīye 'hani bahvṛcā indrasyendriyam śaṃsantīti //
AB, 5, 10, 3.0 tad āhur yat pañcapadā eva pañcamasyāhno rūpaṃ ṣaṭpadāḥ ṣaṣṭhasyātha kasmāt saptapadāḥ ṣaṣṭhe 'hañchasyanta iti //
AB, 5, 14, 1.0 nābhānediṣṭhaṃ śaṃsati //
AB, 5, 14, 5.0 tad yad ete sūkte ṣaṣṭhe 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 5, 15, 1.0 tāny etāni sahacarāṇy ity ācakṣate nābhānediṣṭhaṃ vālakhilyā vṛṣākapim evayāmarutaṃ tāni sahaiva śaṃset //
AB, 5, 15, 9.0 dhārayan dhārayann iti śaṃsati prasraṃsād vā antasya bibhāya tad yathā punarāgrantham punarnigrantham antam badhnīyān mayūkhaṃ vāntato dhāraṇāya nihanyāt tādṛk tad yad dhārayan dhārayann iti śaṃsati saṃtatyai //
AB, 5, 15, 9.0 dhārayan dhārayann iti śaṃsati prasraṃsād vā antasya bibhāya tad yathā punarāgrantham punarnigrantham antam badhnīyān mayūkhaṃ vāntato dhāraṇāya nihanyāt tādṛk tad yad dhārayan dhārayann iti śaṃsati saṃtatyai //
AB, 5, 16, 14.0 tad u kayāśubhīyam etad vai saṃjñānaṃ saṃtani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
AB, 5, 16, 19.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 17, 5.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 17, 10.0 ā yāhi vanasā saheti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 17, 10.0 ā yāhi vanasā saheti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 18, 11.0 śaṃsā mahām indraṃ yasmin viśvā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 18.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 18, 19.0 mahadvanti sūktāni śasyante mahad vā antarikṣam antarikṣasyāptyai //
AB, 5, 18, 20.0 pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 5.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 6.0 mahadvanti sūktāni śasyante mahad vā antarikṣam antarikṣasyāptyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 6.0 mahadvanti sūktāni śasyante mahad vā antarikṣam antarikṣasyāptyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 12.0 imā nu kam bhuvanā sīṣadhāmeti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaśchandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 19, 12.0 imā nu kam bhuvanā sīṣadhāmeti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaśchandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 20, 18.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 20, 19.0 pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 13.0 babhrur eko viṣuṇaḥ sūnaro yuveti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 21, 13.0 babhrur eko viṣuṇaḥ sūnaro yuveti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 21, 20.0 sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati bahu vā etasmin navarātre kiṃca kiṃca vāraṇaṃ kriyate śāntyā eva tad yat sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati sarvasmād evaināṃs tad enasaḥ pramuñcati //
AB, 5, 21, 20.0 sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati bahu vā etasmin navarātre kiṃca kiṃca vāraṇaṃ kriyate śāntyā eva tad yat sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati sarvasmād evaināṃs tad enasaḥ pramuñcati //
AB, 5, 23, 4.0 manasā prastauti manasodgāyati manasā pratiharati vācā śaṃsati //
AB, 5, 28, 8.0 agninā hāsya rātryāśvinaṃ śastam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 9.0 ādityāya vā eṣa prātarāhutyā mahāvratam upākaroti tat prāṇaḥ pratigṛṇāty annam annam ity ādityena hāsyāhnā mahāvrataṃ śastam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 34, 1.0 tad āhur yad grahān me 'grahīt prācārīn ma āhutīr me 'hauṣīd ity adhvaryave dakṣiṇā nīyanta udagāsīn ma ity udgātre 'nvavocan me 'śaṃsīn me 'yākṣīn ma iti hotre kiṃ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante 'kṛtvāho svid eva haratā iti //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 2.0 te vai dakṣiṇato 'pahatā asurā madhyato yajñam prāviśaṃs te devāḥ pratibudhyendram madhyato 'dadhus ta indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindram brāhmaṇācchaṃsī prātaḥsavane śaṃsatīndreṇa hi devā madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 6, 4.0 na haiṣāṃ vihave 'nya indraṃ vṛṅkte yatraivaṃ vidvān brāhmaṇācchaṃsy etām ahar ahaḥ śaṃsati //
AB, 6, 6, 5.0 yat soma ā sute nara ity achāvākasyendrāgnī ajohavur itīndrāgnī evaitayāhar ahar nihvayante na haiṣāṃ vihave 'nya indrāgnī vṛṅkte yatraivaṃ vidvān achāvāka etām ahar ahaḥ śaṃsati //
AB, 6, 8, 9.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ prāṇo vai hotāṅgāni hotrakāḥ samāno vā ayam prāṇo 'ṅgāny anusaṃcarati tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ //
AB, 6, 8, 9.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ prāṇo vai hotāṅgāni hotrakāḥ samāno vā ayam prāṇo 'ṅgāny anusaṃcarati tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ //
AB, 6, 8, 9.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ prāṇo vai hotāṅgāni hotrakāḥ samāno vā ayam prāṇo 'ṅgāny anusaṃcarati tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ //
AB, 6, 8, 9.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ prāṇo vai hotāṅgāni hotrakāḥ samāno vā ayam prāṇo 'ṅgāny anusaṃcarati tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ //
AB, 6, 13, 5.0 athāha śaṃsanti prātaḥsavane śaṃsanti mādhyaṃdine hotrakāḥ katham eṣāṃ tṛtīyasavane śastam bhavatīti //
AB, 6, 13, 5.0 athāha śaṃsanti prātaḥsavane śaṃsanti mādhyaṃdine hotrakāḥ katham eṣāṃ tṛtīyasavane śastam bhavatīti //
AB, 6, 13, 5.0 athāha śaṃsanti prātaḥsavane śaṃsanti mādhyaṃdine hotrakāḥ katham eṣāṃ tṛtīyasavane śastam bhavatīti //
AB, 6, 13, 6.0 yad eva mādhyaṃdine dve dve sūkte śaṃsantīti brūyāt teneti //
AB, 6, 14, 9.0 athāha yad aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsaty atha kasmād asyāgneyau stotriyānurūpau bhavata ity agninā vai mukhena devā asurān ukthebhyo nirjaghnus tasmād asyāgneyau stotriyānurūpau bhavataḥ //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 15, 2.0 atha traiṣṭubham achāvāko 'ntataḥ śaṃsati saṃ vāṃ karmaṇeti yad eva panāyyaṃ karma tad etad abhivadati //
AB, 6, 15, 4.0 ariṣṭair naḥ pathibhiḥ pārayanteti svastitāyā evaitad aharahaḥ śaṃsati //
AB, 6, 16, 1.0 athāha yan nārāśaṃsaṃ vai tṛtīyasavanam atha kasmād achāvāko 'ntataḥ śilpeṣv anārāśaṃsīḥ śaṃsatīti //
AB, 6, 16, 3.0 tasmād achāvāko 'ntataḥ śilpeṣv anārāśaṃsīḥ śaṃsati dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 18, 4.0 ta ete prātaḥsavane ṣaᄆahastotriyāñchastvā mādhyaṃdine 'hīnasūktāni śaṃsanti //
AB, 6, 18, 4.0 ta ete prātaḥsavane ṣaᄆahastotriyāñchastvā mādhyaṃdine 'hīnasūktāni śaṃsanti //
AB, 6, 18, 6.0 tad āhuḥ kasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ceti //
AB, 6, 18, 7.0 vīryavān vā eṣa bahvṛco vahnivad etat sūktaṃ vahati ha vai vahnir dhuro yāsu yujyate tasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ca //
AB, 6, 18, 8.0 tāni pañcasv ahaḥsu bhavanti caturviṃśe 'bhijiti viṣuvati viśvajiti mahāvrate 'hīnāni ha vā etāny ahāni na hy eṣu kiṃcana hīyate parāñcīni ha vā etāny ahāny anabhyāvartīni tasmād enāny eteṣv ahaḥsu śaṃsanti //
AB, 6, 18, 9.0 yad enāni śaṃsanty ahīnān svargāṃllokān sarvarūpān sarvasamṛddhān avāpnavāmeti //
AB, 6, 18, 10.0 yad evaināni śaṃsantīndram evaitair nihvayante yatharṣabhaṃ vāśitāyai //
AB, 6, 18, 11.0 yad v evaināni śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 6, 19, 1.0 tato vā etāṃs trīn sampātān maitrāvaruṇo viparyāsam ekaikam ahar ahaḥ śaṃsati //
AB, 6, 19, 3.0 trīn eva sampātān brāhmaṇācchaṃsī viparyāsam ekaikam ahar ahaḥ śaṃsatīndraḥ pūrbhid ātirad dāsam arkair iti prathame 'hani ya eka iddhavyaś carṣaṇīnām iti dvitīye yas tigmaśṛṅgo vṛṣabho na bhīma iti tṛtīye //
AB, 6, 19, 4.0 trīn eva sampātān achāvāko viparyāsam ekaikam ahar ahaḥ śaṃsatīmām ū ṣu prabhṛtiṃ sātaye dhā iti prathame 'hanīcchanti tvā somyāsaḥ sakhāya iti dvitīye śāsad vahnir duhitur naptyaṃ gād iti tṛtīye //
AB, 6, 19, 6.0 trīṇi cāhar ahaḥ śasyāni //
AB, 6, 20, 1.0 sadyo ha jāto vṛṣabhaḥ kanīna iti maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 20, 4.0 viśvaṃ hāsmai mitram bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etan maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 20, 7.0 ud u brahmāṇy airata śravasyeti brāhmaṇācchaṃsī brahmaṇvat samṛddhaṃ sūktam ahar ahaḥ śaṃsati //
AB, 6, 20, 12.0 tad upariṣṭāt sampātānāṃ śaṃsaty āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 6, 20, 13.0 abhi taṣṭeva dīdhayā manīṣām ity achāvāko 'har ahaḥ śaṃsaty abhivat tatyai rūpam //
AB, 6, 20, 18.0 tad aniruktam prājāpatyaṃ śaṃsaty anirukto vai prajāpatiḥ prajāpater āptyai //
AB, 6, 20, 22.0 tad upariṣṭāt sampātānāṃ śaṃsaty āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 6, 21, 1.0 kas tam indra tvāvasuṃ kan navyo atasīnāṃ kad ū nv asyākṛtam iti kadvantaḥ pragāthā ārambhaṇīyā ahar ahaḥ śasyante //
AB, 6, 21, 5.0 triṣṭubhaḥ sūktapratipadaḥ śaṃseyuḥ //
AB, 6, 21, 6.0 tā haike purastāt pragāthānāṃ śaṃsanti dhāyyā iti vadantaḥ //
AB, 6, 21, 13.0 yad enāḥ śaṃsanti prajñātābhiḥ sūktapratipadbhiḥ sūktāni samārohāmeti //
AB, 6, 21, 14.0 yad evaināḥ śaṃsantīndram evaitābhir nihvayante yatharṣabhaṃ vāśitāyai yad v evaināḥ śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 6, 21, 14.0 yad evaināḥ śaṃsantīndram evaitābhir nihvayante yatharṣabhaṃ vāśitāyai yad v evaināḥ śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 6, 22, 1.0 apa prāca indra viśvāṁ amitrān iti maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 22, 4.0 brahmaṇā te brahmayujā yunajmīti brāhmaṇācchaṃsy ahar ahaḥ śaṃsati yunajmīti yuktavatī yukta iva hy ahīno 'hīnasya rūpam //
AB, 6, 22, 5.0 uruṃ no lokam anu neṣi vidvān ity achāvāko 'harahaḥ śaṃsaty anu neṣīty etīva hy ahīno 'hīnasya rūpam //
AB, 6, 22, 7.0 tā vā etā ahar ahaḥ śasyante //
AB, 6, 24, 2.0 tathaivaitad yajamānāḥ prātaḥsavane nabhākena valaṃ nabhayanti taṃ yan nabhayantīṃ śrathayanty evainaṃ tat tasmāddhotrakāḥ prātaḥsavane nābhākāṃs tṛcāñchaṃsanti //
AB, 6, 24, 7.0 athāṣṭākṣarāṇi māhānāmanāni padāni teṣāṃ yāvadbhiḥ saṃpadyeta tāvanti śaṃsen netarāṇy ādriyeta //
AB, 6, 24, 8.0 athārdharcaśo viharaṃs tāś caivaikapadāḥ śaṃset tāni caivāṣṭākṣarāṇi māhānāmanāni padāni //
AB, 6, 24, 9.0 atha ṛkśo viharaṃs tāś caivaikapadāḥ śaṃset tāni caivāṣṭākṣarāṇi māhānāmanāni padāni //
AB, 6, 24, 11.0 avihṛtān eva caturtham pragāthāñchaṃsati paśavo vai pragāthāḥ paśūnām avaruddhyai //
AB, 6, 24, 16.0 tad etat saubalāya sarpir vātsiḥ śaśaṃsa sa hovāca bhūyiṣṭhān ahaṃ yajamāne paśūn paryagrahaiṣam akaniṣṭhā u mām āgamiṣyantīti tasmai ha yathā mahadbhya ṛtvigbhya evaṃ nināya tad etat paśavyaṃ ca svargyaṃ ca śastraṃ tasmād etacchaṃsati //
AB, 6, 24, 16.0 tad etat saubalāya sarpir vātsiḥ śaśaṃsa sa hovāca bhūyiṣṭhān ahaṃ yajamāne paśūn paryagrahaiṣam akaniṣṭhā u mām āgamiṣyantīti tasmai ha yathā mahadbhya ṛtvigbhya evaṃ nināya tad etat paśavyaṃ ca svargyaṃ ca śastraṃ tasmād etacchaṃsati //
AB, 6, 26, 7.0 sa yad īkṣetāśaṃsiṣaṃ vālakhilyā hanta purastād dūrohaṇasya saṃśaṃsānīti no eva tasyāśām iyāt //
AB, 6, 26, 8.0 taṃ yadi darpa eva vinded upariṣṭād dūrohaṇasyāpi bahūni śatāni śaṃsed yasyo tat kāmāya tathā kuryād atraiva tad upāptam //
AB, 6, 26, 10.0 tad āhur yathā vāva stotram evaṃ śastraṃ vihṛtā vālakhilyāḥ śasyante vihṛtāṃ stotrām avihṛtām iti //
AB, 6, 26, 12.0 tad āhur yathā vāva śastram evaṃ yājyā tisro devatāḥ śasyante 'gnirindro varuṇa ity athaindrāvaruṇyā yajati katham agnir anantarita iti //
AB, 6, 27, 1.0 śilpāni śaṃsanti //
AB, 6, 27, 6.0 nābhānediṣṭhaṃ śaṃsati //
AB, 6, 27, 8.0 tam aniruktaṃ śaṃsaty aniruktaṃ vai reto guhā yonyāṃ sicyate //
AB, 6, 27, 10.0 taṃ sanārāśaṃsaṃ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante //
AB, 6, 27, 11.0 taṃ haike purastāc chaṃsanti purastādāyatanā vāg iti vadantaḥ //
AB, 6, 27, 13.0 madhya eva śaṃsen madhyāyatanā vā iyaṃ vāk //
AB, 6, 28, 1.0 vālakhilyāḥ śaṃsati prāṇā vai vālakhilyāḥ prāṇān evāsya tat kalpayati //
AB, 6, 28, 2.0 tā vihṛtāḥ śaṃsati vihṛtā vā ime prāṇāḥ prāṇenāpāno 'pānena vyānaḥ //
AB, 6, 28, 7.0 ātmā vai bṛhatī prāṇāḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te prāṇā atha bṛhatīm atha satobṛhatīṃ tad ātmānam prāṇaiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 6, 28, 8.0 yad v evātimarśām ātmā vai bṛhatī paśavaḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te paśavo 'tha bṛhatīm atha satobṛhatīṃ tad ātmānam paśubhiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 6, 29, 1.0 sukīrtiṃ śaṃsati devayonir vai sukīrtis tad yajñād devayonyai yajamānam prajanayati //
AB, 6, 29, 2.0 vṛṣākapiṃ śaṃsaty ātmā vai vṛṣākapir ātmānam evāsya tat kalpayati //
AB, 6, 30, 1.0 evayāmarutaṃ śaṃsati pratiṣṭhā vā evayāmarut pratiṣṭhām evāsya tat kalpayati //
AB, 6, 30, 5.0 tāny etāni sahacarāṇīty ācakṣate nābhānediṣṭhaṃ vālakhilyā vṛṣākapim evayāmarutaṃ tāni saha vā śaṃset saha vā na śaṃset //
AB, 6, 30, 5.0 tāny etāni sahacarāṇīty ācakṣate nābhānediṣṭhaṃ vālakhilyā vṛṣākapim evayāmarutaṃ tāni saha vā śaṃset saha vā na śaṃset //
AB, 6, 30, 6.0 yad enāni nānā śaṃsed yathā puruṣaṃ vā reto vā vicchindyāt tādṛk tat tasmād enāni saha vā śaṃset saha vā na śaṃset //
AB, 6, 30, 6.0 yad enāni nānā śaṃsed yathā puruṣaṃ vā reto vā vicchindyāt tādṛk tat tasmād enāni saha vā śaṃset saha vā na śaṃset //
AB, 6, 30, 6.0 yad enāni nānā śaṃsed yathā puruṣaṃ vā reto vā vicchindyāt tādṛk tat tasmād enāni saha vā śaṃset saha vā na śaṃset //
AB, 6, 30, 8.0 taddha tathā śasyamāne gauśla ājagāma sa hovāca hotaḥ kathā te śastraṃ vicakram plavata iti //
AB, 6, 30, 10.0 evayāmarud ayam uttarataḥ śasyata iti sa hovācaindro vai madhyaṃdinaḥ kathendram madhyaṃdinān ninīṣasīti //
AB, 6, 30, 12.0 chandas tv idam amadhyaṃdinasācy ayaṃ jāgato vātijāgato vā sarvaṃ vā idaṃ jāgataṃ vātijāgataṃ vā sa u māruto maiva śaṃsiṣṭeti //
AB, 6, 30, 14.0 sa hovācaindram eṣa viṣṇunyaṅgaṃ śaṃsatv atha tvam etaṃ hotar upariṣṭād raudryai dhāyyāyai purastān mārutasyāpy asyāthā iti //
AB, 6, 30, 15.0 taddha tathā śaṃsayāṃcakāra tad idam apy etarhi tathaiva śasyate //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 31, 3.0 sarvāṇi cet samāne 'han kriyeran kalpata eva yajñaḥ kalpate yajamānasya prajātir athaitaṃ hotaivayāmarutaṃ tṛtīyasavane śaṃsati tad yāsya pratiṣṭhā tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 6, 32, 3.0 nārāśaṃsīḥ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante ya evaṃ veda yad eva nārāśaṃsīḥ //
AB, 6, 32, 4.0 śaṃsanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānāḥ śaṃsanta eva svargaṃ lokaṃ yanti //
AB, 6, 32, 4.0 śaṃsanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānāḥ śaṃsanta eva svargaṃ lokaṃ yanti //
AB, 6, 32, 5.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti //
AB, 6, 32, 7.0 raibhīḥ śaṃsati //
AB, 6, 32, 9.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 10.0 pārikṣitīḥ śaṃsati //
AB, 6, 32, 15.0 saṃvatsarasyaiva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 16.0 kāravyāḥ śaṃsati //
AB, 6, 32, 18.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayet nīvīva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 19.0 diśāṃ kᄆptīḥ śaṃsati diśa eva tat kalpayati //
AB, 6, 32, 20.0 tāḥ pañca śaṃsati pañca vā imā diśaś catasras tiraścya ekordhvā //
AB, 6, 32, 22.0 tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 32, 23.0 janakalpāḥ śaṃsati prajā vai janakalpā diśa eva tat kalpayitvā tāsu prajāḥ pratiṣṭhāpayati //
AB, 6, 32, 24.0 tāsu na nyūṅkhayen nevaiva ca ninarden ned imāḥ prajā nyūṅkhayānīti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 32, 25.0 indragāthāḥ śaṃsatīndragāthābhir vai devā asurān abhigāyāthainān atyāyaṃs tathaivaitad yajamānā indragāthābhir evāpriyam bhrātṛvyam abhigāyāthainam atiyanti //
AB, 6, 32, 26.0 tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 1.0 aitaśapralāpaṃ śaṃsati //
AB, 6, 33, 6.0 taṃ haike bhūyāṃsaṃ śaṃsanti //
AB, 6, 33, 7.0 sa na niṣedhed yāvatkāmaṃ śaṃsety eva brūyād āyur vā aitaśapralāpaḥ //
AB, 6, 33, 14.0 taṃ vā etam aitaśapralāpaṃ śaṃsati padāvagrāhaṃ yathā nividam //
AB, 6, 33, 16.0 pravalhikāḥ śaṃsati pravalhikābhir vai devā asurān pravalhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pravalhikābhir evāpriyam bhrātṛvyam pravalhyāthainam atiyanti //
AB, 6, 33, 17.0 tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 18.0 ājijñāsenyāḥ śaṃsaty ājijñāsenyābhir vai devā asurān ājñāyāthainān atyāyaṃs tathaivaitad yajamānā ājijñāsenyābhir evāpriyam bhrātṛvyam ājñāyāthainam atiyanti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 18.0 ājijñāsenyāḥ śaṃsaty ājijñāsenyābhir vai devā asurān ājñāyāthainān atyāyaṃs tathaivaitad yajamānā ājijñāsenyābhir evāpriyam bhrātṛvyam ājñāyāthainam atiyanti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 19.0 pratirādhaṃ śaṃsati pratirādhena vai devā asurān pratirādhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pratirādhenaivāpriyam bhrātṛvyam pratirādhyāthainam atiyanti //
AB, 6, 33, 20.0 ativādaṃ śaṃsaty ativādena vai devā asurān atyudyāthainān atyāyaṃs tathaivaitad yajamānā ativādenaivāpriyam bhrātṛvyam atyudyāthainam atiyanti tam ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 20.0 ativādaṃ śaṃsaty ativādena vai devā asurān atyudyāthainān atyāyaṃs tathaivaitad yajamānā ativādenaivāpriyam bhrātṛvyam atyudyāthainam atiyanti tam ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 34, 1.0 deyanīthaṃ śaṃsati //
AB, 6, 35, 22.0 taṃ vā etaṃ devanīthaṃ śaṃsati padāvagrāhaṃ yathā nividaṃ tasyottamena padena praṇauti yathā nividaḥ //
AB, 6, 36, 1.0 bhūtechadaḥ śaṃsati //
AB, 6, 36, 3.0 tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 36, 4.0 ahanasyāḥ śaṃsati //
AB, 6, 36, 6.0 tā daśa śaṃsati daśākṣarā virāᄆ annaṃ virāᄆ annād retaḥ sicyate retasaḥ prajāḥ prajāyante prajātim eva tad dadhāti //
AB, 6, 36, 8.0 dadhikrāvṇo akāriṣam iti dādhikrīṃ śaṃsati devapavitraṃ vai dadhikrā idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇa vācam punīte //
AB, 6, 36, 10.0 sutāso madhumattamā iti pāvamānīḥ śaṃsati //
AB, 6, 36, 12.0 ava drapso aṃśumatīm atiṣṭhad ity aindrābārhaspatyaṃ tṛcaṃ śaṃsati //
Atharvaprāyaścittāni
AVPr, 6, 6, 9.0 uttamam āgnīdhrīye somabhāgaṃ brāhmaṇeṣu śaṃset //
AVPr, 6, 7, 8.0 yady āśvinīṣu śasyamānāsv ādityaṃ purastān na paśyeyur aśvaṃ śvetaṃ rukmapratihitaṃ purastād avasthāpya sauryaṃ śvetaṃ gajam upālambhyam ālabheta tasya tāny eva tantrāṇi yāni savanīyasyuḥ purastāt saṃdhi camasāsavānām anupradānaṃ syāt //
Atharvaveda (Paippalāda)
AVP, 5, 10, 7.2 hatāso anye yodhayanty anyāṃs tam ic chaṃsa mahimānaṃ surāyāḥ //
AVP, 12, 15, 5.1 yaḥ sunvantam avati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī /
AVP, 12, 17, 6.1 tad astu mitrāvaruṇā tad agne śaṃ yor asmabhyam idam astu śastam /
Atharvaveda (Śaunaka)
AVŚ, 2, 12, 2.1 idaṃ devāḥ śṛṇuta ye yajñiyā stha bharadvājo mahyam ukthāni śaṃsati /
AVŚ, 5, 1, 9.3 kaviśastāny asmai vapūṃṣy avocāma rodasī satyavācā //
AVŚ, 6, 45, 1.1 paro 'pehi manaspāpa kim aśastāni śaṃsasi /
AVŚ, 14, 1, 9.2 sūryāṃ yat patye śaṃsantīṃ manasā savitādadāt //
AVŚ, 18, 1, 60.2 ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣo mādayasva //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 2, 9.3 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 5, 13.0 pārucchepīr hotā śaṃsati //
BaudhŚS, 16, 5, 15.0 vṛṣākapiṃ brāhmaṇācchaṃsī śaṃsaty evayāmarutam acchāvākaḥ //
BaudhŚS, 16, 7, 15.0 manasā śaṃsati //
BaudhŚS, 16, 8, 2.0 yady u vai hotā nādhyety anya u hotrāśaṃsī śaṃsati //
Chāndogyopaniṣad
ChU, 1, 1, 9.3 om iti śaṃsati /
Gopathabrāhmaṇa
GB, 1, 2, 16, 12.0 vṛṣabho roravīty eṣa ha vai vṛṣabha eṣa tad roravīti yad yajñeṣu śastrāṇi śaṃsaty ṛgbhir yajurbhiḥ sāmabhir brahmabhir iti //
GB, 1, 2, 19, 26.0 asyām eva māṃ hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti //
GB, 1, 2, 19, 27.0 taṃ tasyām eva hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhan //
GB, 1, 2, 19, 28.0 taṃ yat tasyām eva hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tad brāhmaṇācchaṃsy abhavat //
GB, 1, 2, 19, 34.0 asyām eva māṃ hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti //
GB, 1, 2, 19, 35.0 taṃ tasyām eva hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhan //
GB, 1, 2, 19, 36.0 taṃ yat tasyām eva hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tat potābhavat //
GB, 1, 2, 19, 42.0 asyām eva māṃ hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti //
GB, 1, 2, 19, 43.0 taṃ tasyām eva hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsanto 'tiṣṭhan //
GB, 1, 2, 19, 44.0 taṃ yat tasyām eva hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tad āgnīdhro 'bhavat //
GB, 1, 3, 4, 3.0 hotṛṣadana āsiṣṭāyākṣīn me 'śāṃsīn me 'vaṣaṭkārṣīn ma iti hotre //
GB, 1, 3, 4, 4.0 devayajanaṃ me cīkᄆpad brahmāsādaṃ me 'sīsṛpad brahmajapān me 'japīt purastāddhomasaṃsthitahomān me 'hauṣīd ayākṣīn me 'śāṃsīn me 'vaṣaṭkārṣīn ma iti brahmaṇe //
GB, 1, 3, 5, 10.0 tasmād etad abhyastataram iva śasyate yad āgnimārutam //
GB, 1, 5, 25, 12.1 ṛgbhiḥ suśasto yajuṣā pariṣkṛtaḥ saviṣṭutaḥ sāmajit somajambhāḥ /
GB, 2, 3, 12, 14.0 mṛtyur anavakāśam apādravad aśaṃsad itaro niṣkevalyam //
GB, 2, 3, 13, 5.0 tasmān maitrāvaruṇaḥ prātaḥsavane maitrāvaruṇāni śaṃsati //
GB, 2, 3, 13, 7.0 yad v eva maitrāvaruṇāni śaṃsati prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyair uta vām uṣaso budhi sākaṃ sūryasya raśmibhir ity ṛcābhyanūktam //
GB, 2, 3, 14, 7.0 tasmād brāhmaṇācchaṃsī prātaḥsavana aindrāṇi sūryanyaṅgāni śaṃsati //
GB, 2, 3, 14, 9.0 yad v evaindrāṇi sūryanyaṅgāni śaṃsatīndra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītir ity ṛcābhyanūktam //
GB, 2, 3, 15, 5.0 tasmād acchāvākaḥ prātaḥsavana aindrāgnāni śaṃsati //
GB, 2, 3, 15, 7.0 yad v evaindrāgnāni śaṃsati prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya ity ṛcābhyanūktam //
GB, 2, 3, 16, 1.0 atha śaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścatur āhvayante //
GB, 2, 3, 16, 7.0 tasmāc catuḥ sarve gāyatrāṇi śaṃsanti //
GB, 2, 3, 23, 5.0 tasmāt sarve niṣkevalyāni śaṃsanti //
GB, 2, 3, 23, 9.0 tasmān mādhyaṃdine savane sarve niṣkevalyāni śaṃsanti //
GB, 2, 3, 23, 11.0 yad v eva niṣkevalyāni yā ha vai devatāḥ prātaḥsavane hotā śaṃsati tāḥ śastvā hotrāśaṃsino 'nuśaṃsanti maitrāvaruṇaṃ tṛcaṃ prauge hotā śaṃsati //
GB, 2, 3, 23, 11.0 yad v eva niṣkevalyāni yā ha vai devatāḥ prātaḥsavane hotā śaṃsati tāḥ śastvā hotrāśaṃsino 'nuśaṃsanti maitrāvaruṇaṃ tṛcaṃ prauge hotā śaṃsati //
GB, 2, 3, 23, 11.0 yad v eva niṣkevalyāni yā ha vai devatāḥ prātaḥsavane hotā śaṃsati tāḥ śastvā hotrāśaṃsino 'nuśaṃsanti maitrāvaruṇaṃ tṛcaṃ prauge hotā śaṃsati //
GB, 2, 3, 23, 13.0 aindraṃ tṛcaṃ prauge hotā śaṃsati //
GB, 2, 3, 23, 16.0 aindrāgnaṃ tṛcaṃ prauge hotā śaṃsati //
GB, 2, 3, 23, 20.0 tasmāt sarve niṣkevalyāni śaṃsanti //
GB, 2, 4, 3, 7.0 ghorasya vā āṅgirasasyaitad ārṣaṃ ned yajñaṃ nirdahecchasyamānam //
GB, 2, 4, 4, 1.0 athādhvaryo śaṃsāvom iti stotriyāyānurūpāya pragāthāyokthamukhāya paridhānīyāyā iti pañcakṛtva āhvayante //
GB, 2, 4, 4, 4.0 sarva aindrāṇi traiṣṭubhāni śaṃsanti //
GB, 2, 4, 10, 12.0 tasmān mandratamayā vācā prātaḥsavane śaṃset //
GB, 2, 4, 10, 14.0 tasmād balīyasyā vācā mādhyaṃdine savane śaṃset //
GB, 2, 4, 10, 16.0 tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃset //
GB, 2, 4, 10, 17.0 evaṃ śaṃsed yadi vāca īśīta //
GB, 2, 4, 11, 17.0 yat pañca devatā abhyuttasthus tasmāt pañca devatā ukthe śasyante //
GB, 2, 4, 11, 24.0 tasmād u evaitāḥ pañca devatā ukthe śasyante //
GB, 2, 4, 12, 9.0 ye ha vā enaṃ pañcabhiḥ prāṇaiḥ samīryotthāpayaṃs tā u evaitāḥ pañca devatā ukthe śasyante //
GB, 2, 4, 13, 1.0 tad āhur yad dvayor devatayo stuvata indrāgnyor ity atha kasmād bhūyiṣṭhā devatā ukthe śasyanta iti //
GB, 2, 4, 13, 4.0 atha kasmād bhūyiṣṭhā devatā ukthe śasyanta iti //
GB, 2, 4, 18, 1.0 athādhvaryo śaṃśaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścaturāhvayante //
GB, 2, 4, 18, 8.0 sarve traiṣṭubhaṃ jāgatāni śaṃsanti //
GB, 2, 5, 1, 12.0 na nivicchasyate na puroruṅ na dhāyyā nānyā devatā //
GB, 2, 5, 10, 13.0 athaiteṣām evāśvinānāṃ sūktānāṃ dve dve samāhāvam ekaikam aharahaḥ śaṃsati //
GB, 2, 5, 10, 15.0 tasmād āśvināni sūktāni śaṃsati //
GB, 2, 5, 14, 14.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyuḥ //
GB, 2, 5, 14, 14.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyuḥ //
GB, 2, 5, 14, 18.0 tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyuḥ //
GB, 2, 5, 14, 18.0 tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyuḥ //
GB, 2, 5, 14, 22.0 tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyuḥ //
GB, 2, 5, 14, 22.0 tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyuḥ //
GB, 2, 6, 7, 27.0 tāny etāny aindrāṇi jāgatāni śaṃsanti //
GB, 2, 6, 7, 35.0 śilpāni śaṃsati devaśilpāni //
GB, 2, 6, 7, 39.0 yad eva śilpāni śaṃsati tat svargasya lokasya rūpam //
GB, 2, 6, 15, 1.0 athāhanasyāḥ śaṃsati yad asyā aṃhubhedyā iti //
GB, 2, 6, 15, 5.0 tā vai ṣaṭ śaṃset //
GB, 2, 6, 15, 10.0 tā daśa śaṃsed iti śāmbhavyasya vacaḥ //
GB, 2, 6, 15, 19.0 tisraḥ śaṃsed iti vātsyaḥ //
GB, 2, 6, 15, 22.0 abhūtodyam evaitad yac caturthīṃ śaṃset //
GB, 2, 6, 15, 23.0 sarvā eva ṣoḍaśa śaṃsed iti haike //
GB, 2, 6, 16, 1.0 atha dādhikrīṃ śaṃsati dadhikrāvṇo akāriṣam iti //
GB, 2, 6, 16, 2.0 tata uttarāḥ pāvamānīḥ śaṃsati sutāso madhumattamā iti //
GB, 2, 6, 16, 5.0 tad u haike pāvamānībhir eva pūrvaṃ śastvā tata uttarā dādhikrīṃ śaṃsantīyaṃ vāg annādyā yaḥ pavata iti vadantaḥ //
GB, 2, 6, 16, 5.0 tad u haike pāvamānībhir eva pūrvaṃ śastvā tata uttarā dādhikrīṃ śaṃsantīyaṃ vāg annādyā yaḥ pavata iti vadantaḥ //
GB, 2, 6, 16, 8.0 sa dādhikrīm eva pūrvaṃ śastvā tata uttarāḥ pāvamānīḥ śaṃsati //
GB, 2, 6, 16, 8.0 sa dādhikrīm eva pūrvaṃ śastvā tata uttarāḥ pāvamānīḥ śaṃsati //
GB, 2, 6, 16, 9.0 tad yad dādhikrīṃ śaṃsatīyaṃ vāg āhanasyāṃ vācam avādīt //
GB, 2, 6, 16, 14.0 tām ardharcaśaḥ śaṃsati pratiṣṭhityā eva //
GB, 2, 6, 16, 15.0 atha pāvamānīḥ śaṃsati //
GB, 2, 6, 16, 22.0 tā ardharcaśaḥ śaṃsati pratiṣṭhityā eva //
GB, 2, 6, 16, 23.0 ava drapso aṃśumatīm atiṣṭhad ity etaṃ tṛcam aindrābārhaspatyaṃ sūktaṃ śaṃsati //
GB, 2, 6, 16, 25.0 tad yad etaṃ tṛcam aindrābārhaspatyam antyaṃ tṛcam aindrājāgataṃ śaṃsati savanadhāraṇam idaṃ gulmaha iti vadantaḥ //
GB, 2, 6, 16, 28.0 tad yad etaṃ tṛcam aindrābārhaspatyam antyaṃ tṛcam aindrājāgataṃ śaṃsati sva evainaṃ tad āyatane prīṇāti svayor devatayoḥ //
GB, 2, 6, 16, 44.0 upāpto yad aindrābārhaspatyā tṛtīyasavane tad yad etaṃ tṛcam aindrābārhaspatyaṃ sūktaṃ śaṃsaty aindrābārhaspatyā paridhānīyā viśo adevīr abhyācarantīr iti //
GB, 2, 6, 16, 47.0 śāntāḥ prajāḥ kᄆptāḥ sahante yatraivaṃvidaṃ śaṃsati yatraivaṃvidaṃ śaṃsatīti brāhmaṇam //
GB, 2, 6, 16, 47.0 śāntāḥ prajāḥ kᄆptāḥ sahante yatraivaṃvidaṃ śaṃsati yatraivaṃvidaṃ śaṃsatīti brāhmaṇam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 18.1 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 40, 2.4 vācā hy ukthaṃ śaṃsati /
JUB, 3, 4, 1.2 śasyate stotriyo 'nurūpo dhāyyā pragāthaḥ sūktaṃ nivit paridhānīyā //
JUB, 3, 4, 5.1 taddhaitad eka etā vyāhṛtīr abhivyāhṛtya śaṃsanti mahān mahyā samadhatta devo devyā samadhatta brahma brāhmaṇyā samadhatta /
JUB, 3, 4, 11.2 tad brahmābhivyāhṛtya śaṃsanti /
JUB, 3, 9, 10.1 pra haivainaṃ tacchaśaṃsa yaḥ katham avocad bhagava iti /
JUB, 3, 16, 3.1 sa yaddha so 'pi stūyamāne vā śasyamāne vā vāvadyamāna āsītānyatarām evāsyāpi tarhi sa vācā vartaniṃ saṃskuryāt //
JUB, 3, 17, 4.1 tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti //
Jaiminīyabrāhmaṇa
JB, 1, 124, 10.0 devānāṃ vā asurā yajñaveśasam acikīrṣan yāvaty etad dakṣiṇānāṃ kāle na stuvanti na śaṃsanti //
JB, 1, 176, 11.0 priyaṃ mitraṃ nu śaṃsiṣam iti //
JB, 1, 176, 12.0 yat priyaṃ mitraṃ na śaṃsiṣam iti brūyān na priyaṃ mitraṃ śaṃseta //
JB, 1, 176, 12.0 yat priyaṃ mitraṃ na śaṃsiṣam iti brūyān na priyaṃ mitraṃ śaṃseta //
JB, 1, 176, 13.0 atha yat priyaṃ mitraṃ nu śaṃsiṣam ity āha priyam eva mitraṃ śaṃsate //
JB, 1, 176, 13.0 atha yat priyaṃ mitraṃ nu śaṃsiṣam ity āha priyam eva mitraṃ śaṃsate //
JB, 1, 178, 23.0 priyaṃ mitraṃ nu śaṃsiṣam ity aṣṭābhir akṣarair nidhanam upayanti //
JB, 2, 153, 3.0 prastauti ha smaikenaikena gāyati pratiharaty ekenāśrāvayaty ekena pratyāśrāvayaty ekena śaṃsaty ekena //
Jaiminīyaśrautasūtra
JaimŚS, 16, 3.0 śasta ājye nārāśaṃsān bhakṣayanti //
JaimŚS, 18, 1.0 śaste marutvatīye nārāśaṃsān bhakṣayanti //
JaimŚS, 20, 1.0 śaste vaiśvadeve nārāśaṃsān bhakṣayanti //
JaimŚS, 21, 6.0 dakṣiṇena cātvālam apsuṣomān somabhakṣāvṛtāvaghreṇa bhakṣayanti yugapat samupahūtā ity abhivyāhṛtyāpsu dhautasya deva soma te mativido nṛbhi stutasya stutastomasya śastokthasyeṣṭayajuṣo yo bhakṣo 'śvasanir gosanis tasya ta upahūtasyopahūto bhakṣayāmi //
Kauṣītakibrāhmaṇa
KauṣB, 6, 4, 13.0 sa ṛcaivāśaṃsat //
KauṣB, 11, 8, 10.0 tad āhur yat sadasy ukthāni śasyante atha kasmāddhavirdhānayoḥ prātaranuvākam anvāheti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 3, 7.0 nirhṛte pātre hotā śaṃsati //
KātyŚS, 10, 6, 3.0 hotā śaṃsati //
KātyŚS, 10, 6, 4.0 ekayā ca daśabhiś ceti śasyamāne dvidevatyāni pratiprasthātā prakṣālya khare nidadhāti //
KātyŚS, 10, 7, 7.0 evā na indro maghaveti śasyamāne dhruvaṃ hotṛcamase 'vanayati dhruvaṃ dhruveṇeti //
Kāṭhakasaṃhitā
KS, 7, 11, 1.0 dhanaṃ me śaṃsya pāhi //
KS, 7, 11, 21.0 dhanaṃ me śaṃsyājugupaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 10.2 dūredṛśe devajātāya ketave divas putrāya sūryāya śaṃsata //
MS, 1, 3, 30, 1.3 stutastomasya te deva soma śastokthasyeṣṭayajuṣaḥ //
MS, 1, 5, 14, 1.1 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 5.0 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamād ity āhavanīyam upatiṣṭhate //
MS, 1, 5, 14, 22.1 paśūn me śaṃsyājugupas tān me punar dehi /
MS, 1, 6, 2, 12.2 upa brahmā śṛṇavañ śasyamānaṃ catuḥśṛṅgo 'vamīd gaura etat //
MS, 2, 5, 11, 22.0 ādityaṃ bahurūpam ālabheta yasyāśvine śasyamāne sūryo nodiyāt //
MS, 2, 5, 11, 23.0 parācīr vā etasmai vyucchanti yasyāśvine śasyamāne sūryo nodeti //
MS, 2, 7, 9, 8.1 ā taṃ bhaja sauśravaseṣv agna uktha ukthā ābhaja śasyamāne /
MS, 2, 13, 9, 10.2 prapra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam //
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 4.0 iṣṭayajuṣas te deva soma stutastomasya śastokthasya tirohnyasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 9.0 hāriyojanasya te deva someṣṭayajuṣaḥ stutastomasya śastokthasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi //
PB, 5, 5, 9.0 preṅkhām āruhya hotā śaṃsati mahasa eva tad rūpaṃ kriyate //
PB, 5, 5, 13.0 abhigarāpagarau bhavato nindaty enān anyaḥ prānyaḥ śaṃsati ya enān nindati pāpmānam eṣāṃ so 'pahanti yaḥ praśaṃsati yad evaiṣāṃ suṣṭutaṃ suśastaṃ tat so 'bhigṛṇāti //
PB, 5, 5, 13.0 abhigarāpagarau bhavato nindaty enān anyaḥ prānyaḥ śaṃsati ya enān nindati pāpmānam eṣāṃ so 'pahanti yaḥ praśaṃsati yad evaiṣāṃ suṣṭutaṃ suśastaṃ tat so 'bhigṛṇāti //
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
PB, 8, 6, 6.0 yajñā vo agnaye girā ca dakṣase pra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam iti vai tarhi chandāṃsy āsaṃs te devā abhyārambham abhinivartyaṃ chandobhir yajñam asurāṇām avṛñjata //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 8, 7, 1.0 ito vai prātar ūrdhvāṇi chandāṃsi yujyante 'muto 'vāñci yajñāyajñīyasya stotre yujyante yajñā vo agnaye girā ca dakṣasa iti dvādaśākṣaraṃ pra vayam amṛtaṃ jātavedasam ity ekādaśākṣaraṃ priyaṃ mitraṃ na śaṃsiṣam ity aṣṭākṣaram //
PB, 9, 1, 37.0 sarvāḥ khalu devatāḥ śasyante //
PB, 9, 1, 38.0 kṣipraṃ śasyam ājim iva hy ete dhāvanty ā sūryasyodetoḥ śaṃset sūryaṃ hi kāṣṭhām akurvata //
PB, 9, 1, 38.0 kṣipraṃ śasyam ājim iva hy ete dhāvanty ā sūryasyodetoḥ śaṃset sūryaṃ hi kāṣṭhām akurvata //
PB, 9, 3, 5.0 ṣaṣṭiṃ ca trīṇi ca śatāni hotā śaṃsati //
PB, 9, 4, 13.0 vihavyaṃ śasyam //
PB, 9, 4, 14.0 jamadagneś ca vā ṛṣīṇāṃ ca somau saṃsutāv āstāṃ tata etajjamadagnir vihavyam apaśyat tam indra upāvartata yad vihavyaṃ hotā śaṃsatīndram evaiṣāṃ vṛṅkte //
PB, 9, 4, 17.0 sajanīyaṃ śasyam agastyasya kayāśubhīyaṃ śasyam //
PB, 9, 4, 17.0 sajanīyaṃ śasyam agastyasya kayāśubhīyaṃ śasyam //
PB, 12, 13, 7.0 tasmāddharivatīṣu stuvanti harivatīḥ śaṃsanti harivatīṣu graho gṛhyate haro hy asmai nirmāya prāyacchat //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 1.1 karavīradaṇḍam utthāpya devavratair abhijuhuyād anugānaśastena hastagatena yatra kva ca gacchati sarvatra hāsya svasti bhavati //
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 2.10 śaṃsya paśūn me gopāyeti //
TB, 1, 1, 10, 4.10 śaṃsya paśūn me gopāyety āha //
TB, 1, 2, 1, 25.9 śaṃsya paśūn me gopāya /
TB, 1, 2, 6, 6.5 pleṅkhe śaṃsati /
Taittirīyasaṃhitā
TS, 2, 1, 10, 3.2 parācī vā etasmai vyucchantī vyucchati tamaḥ pāpmānam praviśati yasyāśvine śasyamāne sūryo nāvirbhavati /
TS, 2, 2, 12, 17.1 pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān /
TS, 6, 5, 2, 27.0 vaiśvadevyām ṛci śasyamānāyām avanayati //
TS, 6, 5, 11, 15.0 yad upāṃśu śaṃsati tad upāṃśvantaryāmayoḥ //
TS, 6, 6, 11, 41.0 harivacchasyate //
Taittirīyopaniṣad
TU, 1, 8, 1.5 oṃśom iti śastrāṇi śaṃsanti /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 1, 11.0 eteṣāṃ prathame catvārastoyapradānapūrvakāḥ śastā brāhmaṇasya netare jaghanyāḥ //
VaikhGS, 3, 19, 4.0 dīrghāntam abhiniṣṭhāntaṃ vā ghoṣavadādyantaraṃ dvipratiṣṭhitāntasthaṃ mṛṣṭākṣarapadasvaraṃ dvivarṇaṃ caturvarṇaṃ vā nāma śasyate //
Vaitānasūtra
VaitS, 3, 10, 15.1 brāhmaṇācchaṃsy uttamāt pratīhārāt trir hiṃkṛtya śaṃsāvom ity adhvaryum āhvayate //
VaitS, 3, 10, 18.1 adhvaryo śaṃsāvom iti stotriyāyādhvaryo śaṃśaṃsāvom iti tṛtīyasavane //
VaitS, 3, 10, 18.1 adhvaryo śaṃsāvom iti stotriyāyādhvaryo śaṃśaṃsāvom iti tṛtīyasavane //
VaitS, 3, 10, 19.1 āhāveṣu śaṃsāvo daivety adhvaryuḥ pratigṛṇāti //
VaitS, 3, 12, 8.2 prathamāṃ śastvā tasyā uttamaṃ pādam abhyasyāvasāyottarasyā ardharcena dvitīyāṃ śastvā tasyā uttamaṃ pādam abhyasyottareṇārdharcena tṛtīyāṃ śaṃsati //
VaitS, 3, 12, 8.2 prathamāṃ śastvā tasyā uttamaṃ pādam abhyasyāvasāyottarasyā ardharcena dvitīyāṃ śastvā tasyā uttamaṃ pādam abhyasyottareṇārdharcena tṛtīyāṃ śaṃsati //
VaitS, 3, 12, 8.2 prathamāṃ śastvā tasyā uttamaṃ pādam abhyasyāvasāyottarasyā ardharcena dvitīyāṃ śastvā tasyā uttamaṃ pādam abhyasyottareṇārdharcena tṛtīyāṃ śaṃsati //
VaitS, 3, 12, 10.1 madhyamoccaistarayā vācā śaṃstavyau //
VaitS, 4, 1, 4.1 stotriyasya prathamāṃ śastvā tasyā uttamaṃ pādaṃ dvitīyasyāḥ pūrveṇa saṃdhāyāvasāya dvitīyena dvitīyāṃ śaṃsati /
VaitS, 4, 1, 4.1 stotriyasya prathamāṃ śastvā tasyā uttamaṃ pādaṃ dvitīyasyāḥ pūrveṇa saṃdhāyāvasāya dvitīyena dvitīyāṃ śaṃsati /
VaitS, 4, 1, 6.1 itaḥ pacchaḥ śaṃsati //
VaitS, 4, 2, 3.1 stotriyānurūpayoḥ prathamāni padāni punarādāyam ardharcaśasyavac chaṃsati /
VaitS, 4, 3, 17.1 aptoryāmṇi garbhakāraṃ śaṃsati //
VaitS, 6, 1, 17.2 mā cid anyad vi śaṃsata yac ciddhi tvā janā ima iti vā //
VaitS, 6, 2, 35.2 aindrābārhaspatyaṃ tṛcam antyam aindrājāgataṃ ca śastvety apare //
VaitS, 8, 2, 11.1 caturviṃśa indrā yāhi citrabhāno mā cid anyad vi śaṃsateti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 30.1 mā naḥ śaṃso araruṣo dhūrtiḥ praṇaṅmartyasya /
VSM, 3, 37.3 śaṃsya paśūn me pāhi /
VSM, 4, 35.2 dūredṛśe devajātāya ketave divas putrāya sūryāya śaṃsata //
VSM, 8, 12.1 yas te aśvasanir bhakṣo yo gosanis tasya ta iṣṭayajuṣa stutasomasya śastokthasyopahūtasyopahūto bhakṣayāmi //
VSM, 12, 27.1 ā taṃ bhaja sauśravaseṣv agna uktha uktha ābhaja śasyamāne /
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 1.1 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 4, 27.2 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 4, 36.3 ity āhavanīyaṃ paśūn me śaṃsyājugupa iti ca /
VārŚS, 3, 2, 2, 5.1 tṛtīyasavane vālakhilyān maitrāvaruṇo viharati vṛṣākapiṃ brāhmaṇācchaṃsī śaṃsety evayāmarutam acchāvākaḥ śikye pratigaraḥ //
VārŚS, 3, 2, 5, 55.1 ekaṃ mahacchastraṃ paraḥśataṃ śaṃsati //
VārŚS, 3, 3, 3, 32.1 ṛco gāthāś ca hotā śaṃsati hiraṇyakūrca āsīnaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 24, 3.1 paśūn naḥ śaṃsya pāhi tān no gopāyāsmākaṃ punarāgamād ity āhavanīyam /
ĀpŚS, 6, 24, 6.3 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punarāgamād ity āhavanīyam //
ĀpŚS, 6, 25, 10.1 paśūn naḥ śaṃsyājūgupas tān naḥ punar dehīty āhavanīyam abhiprāṇyāgne sahasrākṣa śatamūrdhañchataṃ te prāṇāḥ sahasram apānāḥ /
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
ĀpŚS, 18, 19, 11.1 hiraṇyakaśipāv āsīno hotā śaṃsati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 1, 15.0 ārambhaṇīyāḥ paryāsān kadvato 'har ahaḥ śasyānīti hotrakā dvitīyādiṣv eva //
ĀśvŚS, 7, 2, 10.0 ūrdhvam anurūpebhya ṛjunītī no varuṇa indraṃ vo viśvatas pari yat soma āsute nara ity ārambhaṇīyāḥ śastvā svān svān pariśiṣṭān āvaperaṃś caturviṃśamahāvratābhijidviśvajidviṣuvatsu //
ĀśvŚS, 7, 2, 15.0 anyatrāpi saṃnipāte na tṛcaṃ sūktaṃ vānantarhitam ekāsane dviḥ śaṃset //
ĀśvŚS, 7, 2, 16.0 mahāvālabhidaṃ cet śaṃsed ūrdhvam anurūpebhya ārambhaṇīyābhyo vā nābhākāṃs tṛcān āvaperan gāyatrīkāram //
ĀśvŚS, 7, 3, 3.0 kayā śubheti ca marutvatīye purastāt sūktasya śaṃset //
ĀśvŚS, 7, 3, 11.0 tayor akriyamāṇasya yonim śaṃset //
ĀśvŚS, 7, 3, 21.0 tad id āseti ca purastāt sūktasya śaṃset //
ĀśvŚS, 7, 5, 5.1 teṣāṃ yathāsthāne kriyāyāṃ yonīḥ śaṃset //
ĀśvŚS, 7, 5, 7.1 yajñāyajñīyasya tv akriyamāṇasyāpi sānurūpāṃ yoniṃ vyāhāvam śaṃsed ūrdhvam itarasyānurūpāt //
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 9, 1, 14.0 mādhyaṃdine tu hotur niṣkevalye stomakāritaṃ śaṃsyam //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 10, 4.1 hotrakā ūrdhvaṃ pragāthebhyaḥ prathamān saṃpātāñśaṃseyuḥ //
ĀśvŚS, 9, 10, 11.1 hotrakā ūrdhvaṃ pragāthebhyaḥ śilpāny avikṛtāni śaṃseyuḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 8.1 kaviśasta iti /
ŚBM, 1, 4, 2, 8.2 ete vai kavayo yadṛṣaya ete hyetamaśaṃsaṃs tasmādāha kaviśasta iti //
ŚBM, 1, 4, 2, 8.2 ete vai kavayo yadṛṣaya ete hyetamaśaṃsaṃs tasmādāha kaviśasta iti //
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 8, 2, 12.2 antarikṣaṃ vai narāśaṃsaḥ prajā vai naras tā imā antarikṣamanu vāvadyamānāḥ prajāścaranti yadvai vadati śaṃsatīti vai tadāhus tasmādantarikṣaṃ narāśaṃso 'ntarikṣam u vai triṣṭup tat triṣṭubhaṃ dvitīyāmakurvan //
ŚBM, 4, 6, 9, 20.5 aśaṃsiṣur ṛcaḥ /
ŚBM, 5, 5, 5, 16.2 tāni brahmaṇe dadāti na vai brahmā pracarati na stute na śaṃsaty atha sa yaśo na vai hiraṇyena kiṃcana kurvanty atha tad yaśas tasmāttrīṇi śatamānāni brahmaṇe dadāti //
ŚBM, 10, 1, 1, 1.2 upariṣṭān mahad ukthaṃ śasyate /
ŚBM, 10, 1, 2, 9.1 atha hotā sapta chandāṃsi śaṃsati caturuttarāṇy ekarcāni virāḍaṣṭamāni /
ŚBM, 10, 3, 1, 9.2 tad yāvantam evaṃvicchandasāṃ gaṇam anvāha chandasaś chandaso haivāsya so 'nūkto bhavati stuto vā śasto vopahito vā //
ŚBM, 10, 5, 2, 5.2 tasmān mahad uktham parasmai na śaṃsen ned etām pratiṣṭhāṃ chinadā iti /
ŚBM, 10, 5, 2, 5.3 etāṃ ha sa pratiṣṭhāṃ chintte yo mahad uktham parasmai śaṃsati /
ŚBM, 10, 5, 3, 3.10 manasāśaṃsan /
ŚBM, 10, 5, 3, 3.12 tad yat kiṃ cemāni bhūtāni manasā saṃkalpayanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 4.11 vācāśaṃsan /
ŚBM, 10, 5, 3, 4.13 tad yat kiṃ cemāni bhūtāni vācā vadanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 5.11 prāṇenāśaṃsan /
ŚBM, 10, 5, 3, 5.13 tad yat kiṃ cemāni bhūtāni prāṇena prāṇanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 6.11 cakṣuṣāśaṃsan /
ŚBM, 10, 5, 3, 6.13 tad yat kiṃ cemāni bhūtāni cakṣuṣā paśyanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 7.11 śrotreṇāśaṃsan /
ŚBM, 10, 5, 3, 7.13 tad yat kiṃ cemāni bhūtāni śrotreṇa śṛṇvanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 9.10 karmaṇāśaṃsan /
ŚBM, 10, 5, 3, 9.12 tad yat kiṃ cemāni bhūtāni karma kurvate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 11.10 agnināśaṃsan /
ŚBM, 10, 5, 3, 11.12 tad yat kiṃ cemāni bhūtāny agnim indhate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 13, 5, 1, 2.0 tasya haike agniṣṭomasāma catuḥsāma kurvanti nāgniṣṭomo nokthya iti vadantas tad yadi tathā kuryuḥ sārdhaṃ stotriyaṃ śastvā sārdham anurūpaṃ śaṃsed rathantaram pṛṣṭhaṃ rāthantaraṃ śastram agniṣṭomo yajñas tenemaṃ lokamṛdhnoti //
ŚBM, 13, 5, 1, 2.0 tasya haike agniṣṭomasāma catuḥsāma kurvanti nāgniṣṭomo nokthya iti vadantas tad yadi tathā kuryuḥ sārdhaṃ stotriyaṃ śastvā sārdham anurūpaṃ śaṃsed rathantaram pṛṣṭhaṃ rāthantaraṃ śastram agniṣṭomo yajñas tenemaṃ lokamṛdhnoti //
ŚBM, 13, 5, 1, 8.0 tasya prātaḥsavanam agniṃ tam manye yo vasuriti hotā pāṅktam ājyaṃ śastvaikāhikam upasaṃśaṃsati bārhataṃ ca praugam mādhuchandasaṃ ca tricaśa ubhe saṃśaṃsati yaśca bārhate prauge kāmo ya u ca mādhuchandase tayorubhayoḥ kāmayor āptyai kᄆptam prātaḥsavanam //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 10.0 athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ śaṃsati sarve vai kāmā mahānāmnīṣu sarve kāmā aśvamedhe sarveṣāṃ kāmānām āptyā indro madāya vāvṛdhe predam brahma vṛtratūryeṣv āvitheti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhāti kᄆptam mādhyandinaṃ savanam //
ŚBM, 13, 5, 1, 10.0 athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ śaṃsati sarve vai kāmā mahānāmnīṣu sarve kāmā aśvamedhe sarveṣāṃ kāmānām āptyā indro madāya vāvṛdhe predam brahma vṛtratūryeṣv āvitheti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhāti kᄆptam mādhyandinaṃ savanam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 3.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ bhūtānām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 5.0 tasmād enat parasmai na śaṃsen ned indrasyātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 7.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ chandasām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 8.0 kāmaṃ tu sattriṇāṃ hotā śaṃset //
ŚāṅkhĀ, 1, 1, 9.0 pitre vācāryāya vātmane haivāsya tacchastaṃ bhavati //
ŚāṅkhĀ, 1, 3, 5.0 asat su me jaritaḥ sābhivega iti vāsukraṃ pūrvaṃ śastvā mahān indro nṛvad ā carṣaṇiprā ityetasmiṃstraiṣṭubhe nividaṃ dadhāti //
ŚāṅkhĀ, 1, 3, 6.0 tad yad vāsukraṃ pūrvaṃ śaṃsati //
ŚāṅkhĀ, 1, 5, 21.0 tad imāṃllokān saṃdadhāti etad ukthaṃ śaṃsiṣyate //
ŚāṅkhĀ, 1, 8, 15.0 vāyur vā eṣa prāṇo bhūtvaitad ukthaṃ śaṃsati //
ŚāṅkhĀ, 2, 1, 14.0 athaitaṃ tūṣṇīṃśaṃsam upāṃśu śaṃsati //
ŚāṅkhĀ, 2, 1, 21.0 tan nadenopasṛṣṭaṃ śaṃsati //
ŚāṅkhĀ, 2, 1, 29.0 evaṃ vihṛtāṃ prathamāṃ triḥ śaṃsati parācīr uttarā evaṃ vihṛtā eva //
ŚāṅkhĀ, 2, 1, 32.1 tau purastād dvipadānāṃ śaṃsati tathā hāsya stotriyānantarhitā bhavati /
ŚāṅkhĀ, 2, 1, 32.2 ātmānaṃ śastvā atha sūdadohasaṃ parvāṇi saṃhitāni bhavanti //
ŚāṅkhĀ, 2, 2, 1.0 athaitāni śīrṣṇyāni śaṃsati //
ŚāṅkhĀ, 2, 3, 1.0 athaitaṃ graivaṃ śaṃsati //
ŚāṅkhĀ, 2, 4, 1.0 athaitāṃ akṣāṃ śaṃsati //
ŚāṅkhĀ, 2, 4, 5.0 atha rathantarasya stotriyānurūpau śaṃsati //
ŚāṅkhĀ, 2, 4, 7.0 atha dhāyyāṃ śaṃsati //
ŚāṅkhĀ, 2, 4, 12.0 atha rāthantaraṃ pragāthaṃ śaṃsati //
ŚāṅkhĀ, 2, 5, 1.0 athaitaṃ prahastakaṃ śaṃsati //
ŚāṅkhĀ, 2, 6, 1.0 athaitāni caturuttarāṇi śaṃsati tad anūkam //
ŚāṅkhĀ, 2, 7, 1.0 athaitā aśītīḥ śaṃsati //
ŚāṅkhĀ, 2, 9, 5.0 tad yad ete antataḥ śaṃsati saṃsiddhābhir bṛhatībhir auṣṇihīm aśītiṃ samārohāṇīti //
ŚāṅkhĀ, 2, 10, 13.0 tad yad etad antataḥ śaṃsati saṃsiddhābhir uṣṇigbhir vaśaṃ samārohāṇīti //
ŚāṅkhĀ, 2, 11, 1.0 atha vaśaṃ śaṃsati //
ŚāṅkhĀ, 2, 11, 5.0 tasmād bahvyo devatā bahūni chandāṃsi vaśe śasyante //
ŚāṅkhĀ, 2, 11, 10.0 atra caturviṃśatikṛtvaḥ śastā bhavati //
ŚāṅkhĀ, 2, 12, 1.0 athaitā dvipadāḥ śaṃsati //
ŚāṅkhĀ, 2, 13, 1.0 athaitad aindrāgnaṃ sūktaṃ gāyatrīśaṃsaṃ śaṃsati //
ŚāṅkhĀ, 2, 14, 1.0 athaitad āvapanaṃ śaṃsati //
ŚāṅkhĀ, 2, 15, 1.0 athaitam ānuṣṭubhaṃ samāmnāyaṃ śaṃsati //
ŚāṅkhĀ, 2, 16, 1.0 athaitaṃ triṣṭupchataṃ śaṃsati //
ŚāṅkhĀ, 2, 16, 7.0 viśvāmitrasya śaṃset //
ŚāṅkhĀ, 2, 16, 9.0 vāmadevasya śaṃsed vāmaṃ hyetad devānām //
ŚāṅkhĀ, 2, 16, 10.0 vasiṣṭhasya śaṃsed vāsiṣṭhaṃ hyetad devānām //
ŚāṅkhĀ, 2, 16, 11.0 tatra purastād udbrahmīyasya padānuṣaṅgāñchaṃsati //
ŚāṅkhĀ, 2, 16, 16.0 triḥ śastayā paridadhāti //
ŚāṅkhĀ, 2, 17, 1.0 tad etat sakṛcchastāyāṃ sūdadohasi yāvacchastraṃ upasarjanyāṃ saṃkhyāyamānāyām ṛte tūṣṇīṃśaṃsaṃ bṛhatīsahasraṃ sampadyate //
ŚāṅkhĀ, 2, 17, 30.0 tad ya evaṃ vidvān etad ahaḥ śaṃsati sarvam āyur asmiṃlloka eti //
ŚāṅkhĀ, 8, 5, 5.0 sa ya evam etam akṣarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandamayaṃ manomayaṃ vāṅmayam ātmānaṃ parasmai śaṃsati dugdhadohā asya vedā bhavanti //
ŚāṅkhĀ, 8, 6, 4.0 nāsyānūkte vāco bhāgo astīty eva tad āha tan na parasmā etad ahaḥ śaṃset //
Ṛgveda
ṚV, 1, 8, 10.1 evā hy asya kāmyā stoma ukthaṃ ca śaṃsyā /
ṚV, 1, 10, 5.1 uktham indrāya śaṃsyaṃ vardhanam puruniṣṣidhe /
ṚV, 1, 17, 5.1 indraḥ sahasradāvnāṃ varuṇaḥ śaṃsyānām /
ṚV, 1, 21, 2.1 tā yajñeṣu pra śaṃsatendrāgnī śumbhatā naraḥ /
ṚV, 1, 37, 5.1 pra śaṃsā goṣv aghnyaṃ krīḍaṃ yacchardho mārutam /
ṚV, 1, 53, 1.2 nū ciddhi ratnaṃ sasatām ivāvidan na duṣṭutir draviṇodeṣu śasyate //
ṚV, 1, 60, 5.1 taṃ tvā vayam patim agne rayīṇām pra śaṃsāmo matibhir gotamāsaḥ /
ṚV, 1, 67, 4.1 vidantīm atra naro dhiyaṃdhā hṛdā yat taṣṭān mantrāṁ aśaṃsan //
ṚV, 1, 84, 19.1 tvam aṅga pra śaṃsiṣo devaḥ śaviṣṭha martyam /
ṚV, 1, 86, 4.2 uktham madaś ca śasyate //
ṚV, 1, 110, 1.1 tatam me apas tad u tāyate punaḥ svādiṣṭhā dhītir ucathāya śasyate /
ṚV, 1, 116, 11.1 tad vāṃ narā śaṃsyaṃ rādhyaṃ cābhiṣṭiman nāsatyā varūtham /
ṚV, 1, 117, 6.1 tad vāṃ narā śaṃsyam pajriyeṇa kakṣīvatā nāsatyā parijman /
ṚV, 1, 138, 1.1 pra pra pūṣṇas tuvijātasya śasyate mahitvam asya tavaso na tandate stotram asya na tandate /
ṚV, 1, 152, 2.1 etac cana tvo vi ciketad eṣāṃ satyo mantraḥ kaviśasta ṛghāvān /
ṚV, 1, 162, 18.2 acchidrā gātrā vayunā kṛṇota paruṣparur anughuṣyā vi śasta //
ṚV, 2, 4, 8.1 nū te pūrvasyāvaso adhītau tṛtīye vidathe manma śaṃsi /
ṚV, 2, 12, 14.1 yaḥ sunvantam avati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī /
ṚV, 2, 20, 3.2 yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī pacantaṃ ca stuvantaṃ ca praṇeṣat //
ṚV, 2, 34, 11.2 hiraṇyavarṇān kakuhān yatasruco brahmaṇyantaḥ śaṃsyaṃ rādha īmahe //
ṚV, 2, 43, 2.1 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
ṚV, 3, 3, 8.2 adhvarāṇāṃ cetanaṃ jātavedasam pra śaṃsanti namasā jūtibhir vṛdhe //
ṚV, 3, 4, 7.2 ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ //
ṚV, 3, 7, 8.2 ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ //
ṚV, 3, 21, 4.2 kaviśasto bṛhatā bhānunāgā havyā juṣasva medhira //
ṚV, 3, 29, 7.1 jāto agnī rocate cekitāno vājī vipraḥ kaviśastaḥ sudānuḥ /
ṚV, 3, 39, 1.2 yā jāgṛvir vidathe śasyamānendra yat te jāyate viddhi tasya //
ṚV, 3, 39, 2.1 divaś cid ā pūrvyā jāyamānā vi jāgṛvir vidathe śasyamānā /
ṚV, 3, 49, 1.1 śaṃsā mahām indraṃ yasmin viśvā ā kṛṣṭayaḥ somapāḥ kāmam avyan /
ṚV, 3, 53, 3.1 śaṃsāvādhvaryo prati me gṛṇīhīndrāya vāhaḥ kṛṇavāva juṣṭam /
ṚV, 3, 53, 3.2 edam barhir yajamānasya sīdāthā ca bhūd uktham indrāya śastam //
ṚV, 3, 62, 7.2 asmābhis tubhyaṃ śasyate //
ṚV, 4, 3, 3.2 devāya śastim amṛtāya śaṃsa grāveva sotā madhuṣud yam īḍe //
ṚV, 4, 3, 16.2 nivacanā kavaye kāvyāny aśaṃsiṣam matibhir vipra ukthaiḥ //
ṚV, 4, 4, 15.1 ayā te agne samidhā vidhema prati stomaṃ śasyamānaṃ gṛbhāya /
ṚV, 4, 6, 11.1 akāri brahma samidhāna tubhyaṃ śaṃsāty ukthaṃ yajate vy ū dhāḥ /
ṚV, 4, 16, 2.2 śaṃsāty uktham uśaneva vedhāś cikituṣe asuryāya manma //
ṚV, 4, 20, 10.2 navye deṣṇe śaste asmin ta ukthe pra bravāma vayam indra stuvantaḥ //
ṚV, 4, 32, 22.1 pra te babhrū vicakṣaṇa śaṃsāmi goṣaṇo napāt /
ṚV, 4, 49, 1.2 uktham madaś ca śasyate //
ṚV, 4, 51, 7.2 yāsv ījānaḥ śaśamāna ukthai stuvañchaṃsan draviṇaṃ sadya āpa //
ṚV, 4, 58, 2.2 upa brahmā śṛṇavacchasyamānaṃ catuḥśṛṅgo 'vamīd gaura etat //
ṚV, 5, 17, 4.2 adhā viśvāsu havyo 'gnir vikṣu pra śasyate //
ṚV, 5, 39, 5.1 asmā it kāvyaṃ vaca uktham indrāya śaṃsyam /
ṚV, 5, 42, 7.2 yaḥ śaṃsate stuvate śambhaviṣṭhaḥ purūvasur āgamaj johuvānam //
ṚV, 5, 47, 7.1 tad astu mitrāvaruṇā tad agne śaṃ yor asmabhyam idam astu śastam /
ṚV, 5, 52, 8.1 śardho mārutam uc chaṃsa satyaśavasam ṛbhvasam /
ṚV, 5, 55, 8.1 yat pūrvyam maruto yac ca nūtanaṃ yad udyate vasavo yac ca śasyate /
ṚV, 5, 77, 1.2 prātar hi yajñam aśvinā dadhāte pra śaṃsanti kavayaḥ pūrvabhājaḥ //
ṚV, 6, 5, 6.2 yacchasyase dyubhir akto vacobhis taj juṣasva jaritur ghoṣi manma //
ṚV, 6, 23, 1.1 suta it tvaṃ nimiśla indra some stome brahmaṇi śasyamāna ukthe /
ṚV, 6, 23, 5.2 sute some stumasi śaṃsad ukthendrāya brahma vardhanaṃ yathāsat //
ṚV, 6, 24, 7.2 vṛddhasya cid vardhatām asya tanū stomebhir ukthaiś ca śasyamānā //
ṚV, 6, 26, 3.2 tvaṃ śiro amarmaṇaḥ parāhann atithigvāya śaṃsyaṃ kariṣyan //
ṚV, 6, 29, 4.2 indraṃ nara stuvanto brahmakārā ukthā śaṃsanto devavātatamāḥ //
ṚV, 6, 48, 1.2 pra pra vayam amṛtaṃ jātavedasam priyam mitraṃ na śaṃsiṣam //
ṚV, 6, 48, 16.1 ā mā pūṣann upa drava śaṃsiṣaṃ nu te apikarṇa āghṛṇe /
ṚV, 6, 50, 14.2 viśve devā ṛtāvṛdho huvānā stutā mantrāḥ kaviśastā avantu //
ṚV, 6, 62, 5.2 yā śaṃsate stuvate śambhaviṣṭhā babhūvatur gṛṇate citrarātī //
ṚV, 6, 67, 10.1 vi yad vācaṃ kīstāso bharante śaṃsanti kecin nivido manānāḥ /
ṚV, 6, 69, 2.2 pra vāṃ giraḥ śasyamānā avantu pra stomāso gīyamānāso arkaiḥ //
ṚV, 6, 69, 3.2 saṃ vām añjantv aktubhir matīnāṃ saṃ stomāsaḥ śasyamānāsa ukthaiḥ //
ṚV, 7, 8, 3.1 kayā no agne vi vasaḥ suvṛktiṃ kām u svadhām ṛṇavaḥ śasyamānaḥ /
ṚV, 7, 19, 8.2 ni turvaśaṃ ni yādvaṃ śiśīhy atithigvāya śaṃsyaṃ kariṣyan //
ṚV, 7, 19, 9.1 sadyaś cin nu te maghavann abhiṣṭau naraḥ śaṃsanty ukthaśāsa ukthā /
ṚV, 7, 31, 2.1 śaṃsed ukthaṃ sudānava uta dyukṣaṃ yathā naraḥ /
ṚV, 7, 56, 23.1 bhūri cakra marutaḥ pitryāṇy ukthāni yā vaḥ śasyante purā cit /
ṚV, 7, 61, 4.1 śaṃsā mitrasya varuṇasya dhāma śuṣmo rodasī badbadhe mahitvā /
ṚV, 7, 100, 5.1 pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān /
ṚV, 8, 1, 1.1 mā cid anyad vi śaṃsata sakhāyo mā riṣaṇyata /
ṚV, 8, 1, 1.2 indram it stotā vṛṣaṇaṃ sacā sute muhur ukthā ca śaṃsata //
ṚV, 8, 2, 14.1 ukthaṃ cana śasyamānam agor arir ā ciketa /
ṚV, 8, 8, 11.2 vatso vām madhumad vaco 'śaṃsīt kāvyaḥ kaviḥ //
ṚV, 8, 18, 21.1 aneho mitrāryaman nṛvad varuṇa śaṃsyam /
ṚV, 8, 27, 15.1 pra vaḥ śaṃsāmy adruhaḥ saṃstha upastutīnām /
ṚV, 8, 32, 17.1 panya id upa gāyata panya ukthāni śaṃsata /
ṚV, 8, 45, 2.1 bṛhann id idhma eṣām bhūri śastam pṛthuḥ svaruḥ /
ṚV, 8, 45, 28.2 samānam u pra śaṃsiṣam //
ṚV, 8, 60, 11.1 ā no agne vayovṛdhaṃ rayim pāvaka śaṃsyam /
ṚV, 8, 63, 2.2 ukthā brahma ca śaṃsyā //
ṚV, 8, 63, 12.2 yaḥ śaṃsate stuvate dhāyi pajra indrajyeṣṭhā asmāṁ avantu devāḥ //
ṚV, 8, 73, 11.1 kim idaṃ vām purāṇavaj jarator iva śasyate /
ṚV, 8, 83, 4.1 vāmaṃ no astv aryaman vāmaṃ varuṇa śaṃsyam /
ṚV, 9, 97, 2.1 bhadrā vastrā samanyā vasāno mahān kavir nivacanāni śaṃsan /
ṚV, 10, 14, 4.2 ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣā mādayasva //
ṚV, 10, 37, 1.2 dūredṛśe devajātāya ketave divas putrāya sūryāya śaṃsata //
ṚV, 10, 44, 5.1 gamann asme vasūny ā hi śaṃsiṣaṃ svāśiṣam bharam ā yāhi sominaḥ /
ṚV, 10, 44, 8.2 samīcīne dhiṣaṇe vi ṣkabhāyati vṛṣṇaḥ pītvā mada ukthāni śaṃsati //
ṚV, 10, 45, 10.1 ā tam bhaja sauśravaseṣv agna uktha uktha ā bhaja śasyamāne /
ṚV, 10, 47, 2.2 carkṛtyaṃ śaṃsyam bhūrivāram asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 48, 9.2 didyuṃ yad asya samitheṣu maṃhayam ād id enaṃ śaṃsyam ukthyaṃ karam //
ṚV, 10, 66, 12.2 ādityā rudrā vasavaḥ sudānava imā brahma śasyamānāni jinvata //
ṚV, 10, 67, 1.2 turīyaṃ svij janayad viśvajanyo 'yāsya uktham indrāya śaṃsan //
ṚV, 10, 67, 2.1 ṛtaṃ śaṃsanta ṛju dīdhyānā divas putrāso asurasya vīrāḥ /
ṚV, 10, 72, 1.2 uktheṣu śasyamāneṣu yaḥ paśyād uttare yuge //
ṚV, 10, 85, 9.2 sūryāṃ yat patye śaṃsantīm manasā savitādadāt //
ṚV, 10, 96, 1.1 pra te mahe vidathe śaṃsiṣaṃ harī pra te vanve vanuṣo haryatam madam /
ṚV, 10, 99, 5.1 sa rudrebhir aśastavāra ṛbhvā hitvī gayam āreavadya āgāt /
ṚV, 10, 99, 9.2 ayaṃ kavim anayacchasyamānam atkaṃ yo asya sanitota nṛṇām //
ṚV, 10, 113, 10.1 tvam purūṇy ā bharā svaśvyā yebhir maṃsai nivacanāni śaṃsan /
ṚV, 10, 124, 3.2 śaṃsāmi pitre asurāya śevam ayajñiyād yajñiyam bhāgam emi //
ṚV, 10, 146, 6.2 prāham mṛgāṇām mātaram araṇyānim aśaṃsiṣam //
ṚV, 10, 148, 4.1 imā brahmendra tubhyaṃ śaṃsi dā nṛbhyo nṛṇāṃ śūra śavaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 7, 1.1 ayaṃ somaḥ suśamī adribudhnaḥ pariṣkṛto matibhir ukthaśastaḥ /
ṚVKh, 1, 7, 5.1 yaṃ venaṃ tāgacchatam mānavasya śāryātasya śadanaṃ śasyamānā /
ṚVKh, 1, 9, 2.1 yā daṃsāṃsi jaritā duṣṭarā vāṃ yā śaṃsanti jaritāraḥ suteṣu /
ṚVKh, 3, 19, 1.3 pra te mahe vidathe śaṃsiṣaṃ harī //
Buddhacarita
BCar, 5, 17.1 naradevasutastamabhyapṛcchadvada ko 'sīti śaśaṃsa so 'tha tasmai /
BCar, 10, 10.2 dadarśa papraccha ca tasya hetuṃ tatastamasmai puruṣaḥ śaśaṃsa //
Carakasaṃhitā
Ca, Sū., 1, 26.2 ṛṣibhyo'nadhikaṃ tacca śaśaṃsānavaśeṣayan //
Ca, Sū., 2, 30.2 tailavyāpadi śastā syāttakrapiṇyākasādhitā //
Ca, Sū., 5, 74.1 śasyante dantapavane ye cāpyevaṃvidhā drumāḥ /
Ca, Sū., 5, 95.2 śrīmat pāriṣadaṃ śastaṃ nirmalāmbaradhāraṇam //
Ca, Sū., 5, 105.3 dravyāṇāṃ garhito 'bhyāso yeṣāṃ yeṣāṃ ca śasyate //
Ca, Sū., 6, 35.1 tasmātsādhāraṇaḥ sarvo vidhirvarṣāsu śasyate /
Ca, Sū., 7, 11.2 śāliḥ payo nirūhaśca śastaṃ maithunameva ca //
Ca, Sū., 7, 13.2 pānāni bastayaścaiva śastaṃ vātānulomanam //
Ca, Sū., 7, 15.2 rūkṣānnapānaṃ vyāyāmo virekaścātra śasyate //
Ca, Sū., 7, 59.1 sumukhāḥ sarvabhūtānāṃ praśāntāḥ śaṃsitavratāḥ /
Ca, Sū., 9, 5.1 caturṇāṃ bhiṣagādīnāṃ śastānāṃ dhātuvaikṛte /
Ca, Sū., 12, 8.4 prakṛtibhūtasya khalvasya loke carataḥ karmāṇīmāni bhavanti tadyathā dharaṇīdhāraṇaṃ jvalanojjvālanam ādityacandranakṣatragrahagaṇānāṃ saṃtānagatividhānaṃ sṛṣṭiśca meghānām apāṃ visargaḥ pravartanaṃ srotasāṃ puṣpaphalānāṃ cābhinirvartanam udbhedanaṃ caudbhidānām ṛtūnāṃ pravibhāgaḥ vibhāgo dhātūnāṃ dhātumānasaṃsthānavyaktiḥ bījābhisaṃstāraḥ śasyābhivardhanam avikledopaśoṣaṇe avaikārikavikāraśceti /
Ca, Sū., 13, 22.1 jalamuṣṇaṃ ghṛte peyaṃ yūṣastaile 'nu śasyate /
Ca, Sū., 13, 53.2 na teṣāṃ snehanaṃ śastamutsannakaphamedasām //
Ca, Sū., 13, 77.1 tatrāpyullekhanaṃ śastaṃ svedaḥ kālapratīkṣaṇam /
Ca, Sū., 14, 27.2 dravyāṇyetāni śasyante yathāsvaṃ prastareṣvapi //
Ca, Sū., 14, 59.2 deśe nivāte śaste ca kuryādantaḥsumārjitam //
Ca, Sū., 21, 44.2 śleṣmapitte divāsvapnastasmātteṣu na śasyate //
Ca, Sū., 22, 24.2 śiśire laṅghanaṃ śastamapi vātavikāriṇām //
Ca, Sū., 23, 8.1 śastamullekhanaṃ tatra vireko raktamokṣaṇam /
Ca, Sū., 24, 46.2 sūcībhistodanaṃ śastaṃ dāhaḥ pīḍā nakhāntare //
Ca, Sū., 24, 55.2 prayogaḥ śasyate tadvanmahataḥ ṣaṭpalasya vā //
Ca, Sū., 27, 29.1 pittaśleṣmaṇi śasyante sūpeṣvālepaneṣu ca /
Ca, Sū., 27, 69.1 mandavāteṣu śasyante śaityamādhuryalāghavāt /
Ca, Sū., 27, 91.1 grāhi śastaṃ viśeṣeṇa grahaṇyarśovikāriṇām /
Ca, Sū., 27, 120.2 jīvano bṛṃhaṇo vṛṣyaḥ kaṇṭhyaḥ śasto rasāyane //
Ca, Sū., 27, 122.1 nātyuṣṇaḥ kaphavātaghno grāhī śasto madātyaye /
Ca, Sū., 27, 128.2 parūṣakaṃ madhūkaṃ ca vātapitte ca śasyate //
Ca, Sū., 27, 151.2 vṛkṣāmlaṃ grāhi rūkṣoṣṇaṃ vātaśleṣmaṇi śasyate //
Ca, Vim., 3, 14.2 śasyate dehavṛttiśca bheṣajaiḥ pūrvamuddhṛtaiḥ //
Ca, Vim., 8, 4.2 evaṃguṇo hyācāryaḥ sukṣetramārtavo megha iva śasyaguṇaiḥ suśiṣyamāśu vaidyaguṇaiḥ sampādayati //
Ca, Vim., 8, 18.3 samyakparīkṣā hi buddhimatāṃ kāryapravṛttinivṛttikālau śaṃsati tasmāt parīkṣāmabhipraśaṃsanti kuśalāḥ /
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Ca, Cik., 1, 8.2 lābhopāyo hi śastānāṃ rasādīnāṃ rasāyanam //
Ca, Cik., 1, 18.1 nivāse nirbhaye śaste prāpyopakaraṇe pure /
Ca, Cik., 3, 178.2 raktaśālyādayaḥ śastāḥ purāṇāḥ ṣaṣṭikaiḥ saha //
Ca, Cik., 3, 193.1 gurūṣṇatvānna śaṃsanti jvare keciccikitsakāḥ /
Ca, Cik., 3, 212.2 kāsahṛdgrahapārśvārtiśvāsatandrāsu śasyate //
Ca, Cik., 3, 229.2 jvare pracchardanaṃ śastaṃ madyairvā tarpaṇena vā //
Ca, Cik., 3, 296.1 kaṣāyoṣṇaṃ ca viṣame jvare śastaṃ kaphottare /
Ca, Cik., 3, 307.1 netrāñjanaṃ tailapiṣṭaṃ śasyate viṣamajvare /
Ca, Cik., 4, 40.1 śākārthaṃ śākasātmyānāṃ tacchastaṃ raktapittinām /
Ca, Cik., 4, 49.1 śaśaḥ savāstukaḥ śasto vibandhe raktapittinām /
Ca, Cik., 4, 64.2 śasyate raktapittasya paraṃ sātha pravakṣyate //
Ca, Cik., 4, 90.2 sarpīṃṣi pittajvaranāśanāni sarvāṇi śastāni ca raktapitte //
Ca, Cik., 5, 163.2 siddhā niratyayāḥ śastā dāhastvante praśasyate //
Ca, Cik., 1, 3, 64.2 āloḍanārthaṃ girijasya śastās te te prayojyāḥ prasamīkṣya kāryam //
Ca, Cik., 1, 4, 33.2 śastācāram asaṃkīrṇam adhyātmapravaṇendriyam //
Mahābhārata
MBh, 1, 1, 8.2 kālaḥ kamalapattrākṣa śaṃsaitat pṛcchato mama /
MBh, 1, 1, 111.2 adhīyānaṃ śaṃsitaṃ satyasaṃdhaṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 2, 177.1 saṃkhyātā bahuvṛttāntāḥ ślokāgraṃ cātra śasyate /
MBh, 1, 3, 60.1 pra pūrvagau pūrvajau citrabhānū girā vā śaṃsāmi tapanāv anantau /
MBh, 1, 5, 18.1 śaṃsa me kasya bhāryeyam agne pṛṣṭa ṛtena vai /
MBh, 1, 12, 2.1 kimarthaṃ mokṣitāścaiva pannagāstena śaṃsa me /
MBh, 1, 15, 4.2 kathaṃ tad amṛtaṃ devair mathitaṃ kva ca śaṃsa me /
MBh, 1, 23, 11.2 dāsyād vo vipramucyeyaṃ satyaṃ śaṃsata lelihāḥ //
MBh, 1, 48, 3.1 sarvaṃ vistaratastāta bhavāñśaṃsitum arhati /
MBh, 1, 51, 5.2 yathā śāstrāṇi naḥ prāhur yathā śaṃsati pāvakaḥ /
MBh, 1, 53, 36.2 śaṃsituṃ tan manoharṣo mamāpīha pravartate //
MBh, 1, 61, 88.17 tam ugraṃ śaṃsitātmānaṃ sarvayatnair atoṣayat /
MBh, 1, 62, 2.5 janma karma ca śuśrūṣustan me śaṃsitum arhasi /
MBh, 1, 71, 2.4 ānupūrvyā ca me śaṃsa pūror vaṃśakarān pṛthak //
MBh, 1, 76, 12.2 kiṃnāmā tvaṃ kutaścāsi kasya putraśca śaṃsa me //
MBh, 1, 85, 21.3 tan me pṛṣṭaḥ śaṃsa sarvaṃ yathāvacchubhāṃllokān yena gacchet krameṇa //
MBh, 1, 94, 55.9 vivṛtaṃ nāśakat tasmai pitā putrāya śaṃsitum //
MBh, 1, 94, 66.2 varaṃ śaśaṃsa kanyāṃ tām uddiśya bharatarṣabha //
MBh, 1, 100, 19.4 śaśaṃsa sa punar mātre tasya bālasya pāṇḍutām /
MBh, 1, 107, 14.2 sā cātmano mataṃ satyaṃ śaśaṃsa paramarṣaye //
MBh, 1, 107, 27.3 asmiñjāte nimittāni śaṃsanti hyaśivaṃ mahat /
MBh, 1, 165, 1.3 vasator āśrame puṇye śaṃsa naḥ sarvam eva tat //
MBh, 1, 165, 12.7 pṛthūnyetāni śasyante dhenūnāṃ pañca sūribhiḥ /
MBh, 1, 178, 10.1 śaśaṃsa rāmāya yudhiṣṭhiraṃ ca bhīmaṃ ca jiṣṇuṃ ca yamau ca vīrau /
MBh, 1, 185, 1.2 tatastathoktaḥ parihṛṣṭarūpaḥ pitre śaśaṃsātha sa rājaputraḥ /
MBh, 1, 203, 6.2 sundopasundayoḥ karma sarvam eva śaśaṃsire //
MBh, 2, 46, 17.2 samutthitaṃ duḥkhataraṃ tanme śaṃsitum arhasi //
MBh, 2, 61, 25.2 vikarṇaṃ śaṃsamānānāṃ saubalaṃ ca vinindatām //
MBh, 3, 6, 11.2 sa cāpi tebhyo vistarataḥ śaśaṃsa yathāvṛtto dhṛtarāṣṭro 'mbikeyaḥ //
MBh, 3, 7, 14.2 śaśaṃsāgamane hetum idaṃ caivābravīd vacaḥ //
MBh, 3, 34, 44.2 jānate tvayi śaṃsanti suhṛdaḥ karmacodanām //
MBh, 3, 34, 77.2 savṛddhabālāḥ sahitāḥ śaṃsanti tvāṃ yudhiṣṭhira //
MBh, 3, 41, 3.2 pragṛhya dānavāḥ śastās tvayā kṛṣṇena ca prabho //
MBh, 3, 61, 33.1 atha vāraṇyanṛpate nalaṃ yadi na śaṃsasi /
MBh, 3, 61, 120.1 yadi jānīta nṛpatiṃ kṣipraṃ śaṃsata me priyam /
MBh, 3, 62, 23.2 bhāsi vidyud ivābhreṣu śaṃsa me kāsi kasya vā //
MBh, 3, 72, 16.2 na hi vai tāni liṅgāni nalaṃ śaṃsanti karhicit //
MBh, 3, 84, 5.1 nārado 'pi tathā veda so 'pyaśaṃsat sadā mama /
MBh, 3, 118, 22.2 astrārtham indrasya gataṃ ca pārthaṃ kṛṣṇe śaśaṃsāmararājaputram //
MBh, 3, 132, 5.3 aṣṭāvakraḥ kena cāsau babhūva tat sarvaṃ me lomaśa śaṃsa tattvam //
MBh, 3, 157, 3.1 vistareṇa ca me śaṃsa bhīmasenaparākramam /
MBh, 3, 174, 7.2 śaśaṃsire vistaraśaḥ pravāsaṃ śivaṃ yathāvad vṛṣaparvaṇas te //
MBh, 3, 175, 3.1 taṃ śaṃsasi bhayāviṣṭam āpannam arikarṣaṇam /
MBh, 3, 176, 47.1 śaśaṃsa tasmai pāñcālī cirayātaṃ vṛkodaram /
MBh, 3, 235, 11.3 abhigamya ca tat sarvaṃ śaśaṃsus tasya duṣkṛtam //
MBh, 3, 241, 2.2 bhīṣmadroṇakṛpāś caiva tanme śaṃsitum arhasi //
MBh, 3, 262, 5.1 śaśaṃsa rāvaṇastasmai tat sarvaṃ rāmaceṣṭitam /
MBh, 3, 263, 19.2 tayoḥ śaśaṃsa gṛdhras tu sītārthe rāvaṇād vadham //
MBh, 3, 266, 29.1 sa tad rāmāya medhāvī śaśaṃsa plavagarṣabhaḥ /
MBh, 3, 286, 18.2 tat sarvam ānupūrvyeṇa śaśaṃsāsmai vṛṣas tadā //
MBh, 4, 6, 10.2 gotraṃ ca nāmāpi ca śaṃsa tattvataḥ kiṃ cāpi śilpaṃ tava vidyate kṛtam //
MBh, 4, 59, 34.2 śaśaṃsa devarājāya citrasenaḥ pratāpavān //
MBh, 5, 33, 90.1 na saṃrambheṇārabhate 'rthavargam ākāritaḥ śaṃsati tathyam eva /
MBh, 5, 48, 6.2 bhavantaṃ nopatiṣṭhete tau naḥ śaṃsa pitāmaha //
MBh, 5, 67, 16.2 aṅga saṃjaya me śaṃsa panthānam akutobhayam /
MBh, 5, 126, 37.2 jñātīnāṃ hitakāmena mayā śasto mahāmṛdhe //
MBh, 5, 141, 6.2 śaṃsanta iva vārṣṇeya vividhā lomaharṣaṇāḥ //
MBh, 5, 145, 5.3 kim uktaḥ puṇḍarīkākṣa tannaḥ śaṃsitum arhasi //
MBh, 5, 153, 7.2 tebhyaḥ śaśaṃsur dharmajñā yāthātathyaṃ pitāmaha //
MBh, 5, 193, 26.1 tāḥ preṣitāstattvabhāvaṃ viditvā prītyā rājñe tacchaśaṃsur hi sarvam /
MBh, 6, 15, 4.1 ārtiḥ parā māviśati yataḥ śaṃsasi me hatam /
MBh, 6, 15, 36.2 taṃ nimagnaṃ naravyāghraṃ bhīṣmaṃ śaṃsasi saṃjaya //
MBh, 6, 15, 40.2 vedavedāṅgatattvajñaṃ kathaṃ śaṃsasi me hatam //
MBh, 6, 15, 44.2 hataṃ śaṃsasi bhīṣmaṃ me kiṃ nu duḥkham ataḥ param //
MBh, 6, 15, 48.2 śaṃsa me tad yathā vṛttaṃ yuddhaṃ bhīṣmasya pāṇḍavaiḥ //
MBh, 6, 15, 56.2 yatra śāṃtanavaṃ bhīṣmaṃ hataṃ śaṃsasi saṃjaya //
MBh, 6, 15, 74.2 tejoyuktaṃ kṛtāstreṇa śaṃsa taccāpyaśeṣataḥ //
MBh, 6, BhaGī 5, 1.2 saṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi /
MBh, 6, 58, 2.1 nityaṃ hi māmakāṃstāta hatān eva hi śaṃsasi /
MBh, 6, 58, 2.2 avyagrāṃśca prahṛṣṭāṃśca nityaṃ śaṃsasi pāṇḍavān //
MBh, 6, 58, 3.2 patitān pātyamānāṃśca hatān eva ca śaṃsasi //
MBh, 6, 69, 11.1 tasya tat sumahat karma śaśaṃsuḥ puruṣarṣabhāḥ /
MBh, 6, 73, 4.2 śṛṇu yuddhaṃ yathāvṛttaṃ śaṃsato mama māriṣa //
MBh, 6, 73, 60.2 nāśaṃsata vadhaṃ vīraḥ putrāṇāṃ tava pārṣataḥ //
MBh, 6, 79, 2.1 na caiva māmakaṃ kaṃciddhṛṣṭaṃ śaṃsasi saṃjaya /
MBh, 6, 79, 2.2 nityaṃ pāṇḍusutān hṛṣṭān abhagnāṃścaiva śaṃsasi //
MBh, 6, 95, 46.1 vavuśca tumulā vātāḥ śaṃsantaḥ sumahad bhayam /
MBh, 7, 8, 7.2 tam iṣvastravarācāryaṃ droṇaṃ śaṃsasi me hatam //
MBh, 7, 14, 3.2 tasmād ārtāyaner yuddhaṃ saubhadrasya ca śaṃsa me //
MBh, 7, 23, 17.1 vyaktam eva ca me śaṃsa yathā yuddham avartata /
MBh, 7, 23, 18.1 dhanaṃjayaṃ ca me śaṃsa yad yaccakre ratharṣabhaḥ /
MBh, 7, 28, 1.3 prāgjyotiṣo vā pārthasya tanme śaṃsa yathātatham //
MBh, 7, 38, 2.1 vistareṇaiva me śaṃsa sarvaṃ gāvalgaṇe punaḥ /
MBh, 7, 69, 31.2 pratiyotsyāmi durdharṣaṃ tanme śaṃsāstrakovida //
MBh, 7, 118, 19.2 garhayāmāsa taṃ cāpi śaśaṃsa puruṣarṣabham //
MBh, 7, 129, 15.1 ulūkāścāpyadṛśyanta śaṃsanto vipulaṃ bhayam /
MBh, 7, 130, 9.1 hatāṃścaiva viṣaktāṃśca parābhūtāṃśca śaṃsasi /
MBh, 7, 139, 15.2 hatāṃścaiva viṣaṇṇāṃśca viprakīrṇāṃśca śaṃsasi /
MBh, 7, 155, 8.2 tad adya śaṃsa me pṛṣṭaḥ satyaṃ satyavatāṃ vara //
MBh, 7, 158, 12.1 bhūya eva tu me śaṃsa yathā yuddham avartata /
MBh, 7, 158, 17.2 samārchan māmakā yuddhe kathaṃ saṃjaya śaṃsa me //
MBh, 7, 161, 24.2 nainaṃ śaśaṃsire jetuṃ dānavā vāsavaṃ yathā //
MBh, 7, 164, 63.2 pāṇḍaveyā mahārāja nāśaṃsur vijayaṃ tadā //
MBh, 7, 164, 69.2 taṃ hataṃ saṃyuge kaścid asmai śaṃsatu mānavaḥ //
MBh, 7, 164, 104.1 droṇāya nihataṃ śaṃsa rājañ śāradvatīsutam /
MBh, 7, 165, 11.2 dīpayantīva tāpena śaṃsantīva mahad bhayam //
MBh, 7, 165, 96.2 śaṃseha sarvaṃ bhadraṃ te yathā sainyam idaṃ drutam //
MBh, 7, 165, 97.2 śaśaṃsa droṇaputrāya yathā droṇo nipātitaḥ //
MBh, 7, 167, 18.2 punarāvartitaṃ kena yadi jānāsi śaṃsa me //
MBh, 7, 168, 26.1 tasmiṃstathā mayā śaste yadi drauṇāyanī ruṣā /
MBh, 8, 4, 88.3 ahatāñ śaṃsa me sūta ye 'tra jīvanti kecana //
MBh, 8, 5, 75.2 astrāṇi vā pranaṣṭāni yathā śaṃsasi me hatam /
MBh, 8, 36, 23.2 gotranāmāni khyātāni śaśaṃsur itaretaram //
MBh, 8, 49, 44.3 satyena pṛṣṭaḥ prabrūhi yadi tān vettha śaṃsa naḥ //
MBh, 9, 7, 13.3 pātanaṃ śaṃsa me bhūyaḥ śalyasyātha sutasya me //
MBh, 9, 7, 15.3 śṛṇu rājan sthiro bhūtvā saṃgrāmaṃ śaṃsato mama //
MBh, 9, 34, 3.2 tasya cāgamanaṃ bhūyo brahmañ śaṃsitum arhasi //
MBh, 9, 41, 2.2 śaṃsa pṛṣṭo mahāprājña na hi tṛpyāmi kathyatām //
MBh, 9, 49, 45.1 jaigīṣavyaṃ na paśyāmi taṃ śaṃsata mahaujasam /
MBh, 9, 49, 46.2 śṛṇu devala bhūtārthaṃ śaṃsatāṃ no dṛḍhavrata /
MBh, 9, 49, 64.2 maivam ityeva śaṃsanto jaigīṣavyaṃ mahāmunim //
MBh, 10, 8, 145.2 droṇaputro maheṣvāsastanme śaṃsitum arhasi //
MBh, 10, 8, 151.2 yadi jīvati no rājā tasmai śaṃsāmahe priyam //
MBh, 10, 9, 43.2 hataṃ mayādya śaṃsethā dhṛṣṭadyumnaṃ narādhipa //
MBh, 10, 10, 1.3 śaśaṃsa dharmarājāya sauptike kadanaṃ kṛtam //
MBh, 11, 23, 40.2 ta ete droṇam ādhāya śaṃsanti ca rudanti ca //
MBh, 12, 8, 14.2 dāridryaṃ pātakaṃ loke kastacchaṃsitum arhati //
MBh, 12, 12, 17.1 pitṛdevātithikṛte samārambho 'tra śasyate /
MBh, 12, 30, 17.2 śaśaṃsa manmathaṃ tīvraṃ vrīḍamānaḥ sa dharmavit //
MBh, 12, 37, 5.2 kāryākāryaṃ ca naḥ sarvaṃ śaṃsa vai tvaṃ prajāpate //
MBh, 12, 48, 15.2 tato vrajann eva gadāgrajaḥ prabhuḥ śaśaṃsa tasmai nikhilena tattvataḥ /
MBh, 12, 54, 3.2 hateṣu sarvasainyeṣu tanme śaṃsa mahāmune //
MBh, 12, 59, 107.2 anayā kiṃ mayā kāryaṃ tanme tattvena śaṃsata //
MBh, 12, 63, 2.2 kṛtakṛtyasya cāraṇye vāso viprasya śasyate //
MBh, 12, 68, 7.2 rājasatkāram avyagraḥ śaśaṃsāsmai bṛhaspatiḥ //
MBh, 12, 70, 2.3 śṛṇu me śaṃsato rājan yathāvad iha bhārata //
MBh, 12, 83, 8.1 adhīye vāyasīṃ vidyāṃ śaṃsanti mama vāyasāḥ /
MBh, 12, 116, 8.2 bṛhaspatisamo buddhyā bhavāñ śaṃsitum arhati //
MBh, 12, 116, 9.2 kṣattā caiva paṭuprajño yo naḥ śaṃsati sarvadā //
MBh, 12, 128, 47.2 dharmaṃ śaṃsanti te rājñām āpadartham ito 'nyathā //
MBh, 12, 175, 4.2 asmāl lokād amuṃ lokaṃ sarvaṃ śaṃsatu no bhavān //
MBh, 12, 175, 9.2 paralokam imaṃ cāpi sarvaṃ śaṃsatu no bhavān //
MBh, 12, 194, 9.1 sa me bhavāñ śaṃsatu sarvam etaj jñāne phalaṃ karmaṇi vā yad asti /
MBh, 12, 209, 9.2 tat tacchaṃsanti bhūtāni mano yad bhāvitaṃ yathā //
MBh, 12, 221, 2.2 mana eva manuṣyasya pūrvarūpāṇi śaṃsati /
MBh, 12, 221, 88.2 śriyai śaśaṃsāmaradṛṣṭapauruṣaḥ śivena tatrāgamanaṃ maharddhimat //
MBh, 12, 255, 36.3 śaṃsa me tanmahāprājña bhṛśaṃ vai śraddadhāmi te //
MBh, 12, 259, 6.2 lokayātrā na caiva syād atha ced vettha śaṃsa naḥ //
MBh, 12, 263, 1.2 dharmam arthaṃ ca kāmaṃ ca vedāḥ śaṃsanti bhārata /
MBh, 12, 280, 2.1 sevāśritena manasā vṛttihīnasya śasyate /
MBh, 12, 290, 98.2 yacca śaṃsanti śāstreṣu vadanti paramarṣayaḥ //
MBh, 12, 320, 21.2 śaśaṃsur ṛṣayastasmai karma putrasya tat tadā //
MBh, 12, 329, 45.4 tatastāḥ śeṣāḥ patnya īrṣyāvatyaḥ pituḥ samīpaṃ gatvemam arthaṃ śaśaṃsuḥ /
MBh, 12, 330, 50.3 jayaṃ kaḥ prāptavāṃstatra śaṃsaitanme janārdana //
MBh, 12, 333, 3.1 tvayā matimatāṃ śreṣṭha tanme śaṃsa yathāgamam /
MBh, 12, 350, 1.3 āścaryabhūtaṃ yadi tatra kiṃcid dṛṣṭaṃ tvayā śaṃsitum arhasi tvam //
MBh, 13, 12, 38.2 putrā vai katame rājañ jīvantu tava śaṃsa me /
MBh, 13, 26, 5.2 tat sarvaṃ śrotum icchāmi tanme śaṃsa mahāmune //
MBh, 13, 28, 14.2 kathaṃ māṃ vetsi caṇḍālaṃ kṣipraṃ rāsabhi śaṃsa me //
MBh, 13, 62, 2.2 śaṃsa me tanmahābāho phalaṃ puṇyakṛtaṃ mahat //
MBh, 13, 65, 15.2 vidhānaṃ yena vidhinā tilānām iha śasyate //
MBh, 13, 71, 10.2 adattvā gopradāḥ santi kena vā tacca śaṃsa me //
MBh, 13, 71, 12.2 etat tathyena bhagavanmama śaṃsitum arhasi //
MBh, 13, 83, 8.2 kasmācca dakṣiṇārthaṃ tad yajñakarmasu śasyate //
MBh, 13, 86, 27.2 śaśaṃsur viprakāraṃ taṃ tasmai tārakakāritam //
MBh, 13, 101, 9.2 kim etat katham utpannaṃ phalayogaṃ ca śaṃsa me //
MBh, 13, 129, 21.2 āśāpāśavimokṣaśca śasyate mokṣakāṅkṣiṇām //
MBh, 13, 130, 37.2 śaṃsa sarvam aśeṣeṇa tryakṣa tripuranāśana //
MBh, 13, 132, 46.2 dṛśyante puruṣā deva tanme śaṃsitum arhasi //
MBh, 14, 6, 20.3 paśyeyaṃ kva nu saṃvartaṃ śaṃsa me vadatāṃ vara //
MBh, 14, 6, 26.2 śaṃsethā vahnim ārūḍhaṃ mām api tvam aśaṅkayā //
MBh, 14, 25, 16.1 ṛcaścāpyatra śaṃsanti nārāyaṇavido janāḥ /
MBh, 14, 27, 24.1 ṛcam apyatra śaṃsanti vidyāraṇyavido janāḥ /
MBh, 14, 48, 29.2 tebhyaḥ śaśaṃsa dharmātmā yāthātathyena buddhimān //
MBh, 14, 59, 5.2 śaśaṃsa kuruvīrāṇāṃ saṃgrāme nidhanaṃ yathā //
MBh, 14, 73, 26.2 nānāvidhānāṃ bhūtānāṃ tat karmātīva śaṃsatām //
MBh, 14, 81, 18.2 raṇājiram amitraghna yadi jānāsi śaṃsa me //
MBh, 14, 82, 19.2 gaccheti vasubhiścokto mama cedaṃ śaśaṃsa saḥ //
MBh, 14, 91, 15.2 tathaiva dvijasaṃghānāṃ śaṃsatāṃ vibabhau svanaḥ //
MBh, 14, 92, 20.2 śṛṇutāvyagramanasaḥ śaṃsato me dvijarṣabhāḥ //
MBh, 16, 5, 2.2 gatvā kurūñśīghram imaṃ mahāntaṃ pārthāya śaṃsasva vadhaṃ yadūnām //
MBh, 18, 5, 4.2 svarge kālaṃ kiyantaṃ te tasthus tad api śaṃsa me //
Manusmṛti
ManuS, 1, 104.1 idaṃ śāstram adhīyāno brāhmaṇaḥ śaṃsitavrataḥ /
ManuS, 3, 109.2 bhojanārthaṃ hi te śaṃsan vāntāśīty ucyate budhaiḥ //
ManuS, 7, 116.2 śaṃsed grāmadaśeśāya daśeśo viṃśatīśine //
ManuS, 7, 117.2 śaṃsed grāmaśateśas tu sahasrapataye svayam //
ManuS, 8, 233.2 yadi deśe ca kāle ca svāminaḥ svasya śaṃsati //
ManuS, 12, 1.2 karmaṇāṃ phalanirvṛttiṃ śaṃsa nas tattvataḥ parām //
Rāmāyaṇa
Rām, Bā, 1, 48.2 sugrīvāya ca tat sarvaṃ śaṃsad rāmo mahābalaḥ //
Rām, Bā, 9, 12.2 ekas tvaṃ vijane ghore vane carasi śaṃsa naḥ //
Rām, Bā, 19, 14.1 sarvaṃ me śaṃsa bhagavan kathaṃ teṣāṃ mayā raṇe /
Rām, Bā, 27, 18.1 sarvaṃ me śaṃsa bhagavan kasyāśramapadaṃ tv idam /
Rām, Bā, 47, 10.2 sādhu sādhv iti śaṃsanto mithilāṃ samapūjayan //
Rām, Ay, 7, 5.2 atimātraṃ praharṣo 'yaṃ kiṃ janasya ca śaṃsa me /
Rām, Ay, 16, 60.2 praviveśātmavān veśma mātur apriyaśaṃsivān //
Rām, Ay, 51, 8.1 teṣāṃ śaśaṃsa gaṅgāyām aham āpṛcchya rāghavam /
Rām, Ay, 62, 8.2 bhavantaḥ śaṃsiṣur gatvā rāghavāṇām imaṃ kṣayam //
Rām, Ay, 81, 12.2 asvapac chayane kasmin kiṃ bhuktvā guha śaṃsa me //
Rām, Ay, 84, 18.2 śaṃsa me bhagavan rāmaḥ kva samprati mahīpatiḥ //
Rām, Ay, 86, 3.2 samagras te janaḥ kaccid ātithye śaṃsa me 'nagha //
Rām, Ay, 86, 8.2 ācakṣva katamo mārgaḥ kiyān iti ca śaṃsa me //
Rām, Ay, 90, 9.2 śaśaṃsa senāṃ rāmāya vacanaṃ cedam abravīt //
Rām, Ār, 17, 26.2 virūpaṇaṃ cātmani śoṇitokṣitā śaśaṃsa sarvaṃ bhaginī kharasya sā //
Rām, Ār, 18, 9.1 upalabhya śanaiḥ saṃjñāṃ taṃ me śaṃsitum arhasi /
Rām, Ār, 19, 25.2 vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ śaśaṃsa sarvaṃ bhaginī kharasya sā //
Rām, Ār, 45, 1.2 parivrājakarūpeṇa śaśaṃsātmānam ātmanā //
Rām, Ār, 47, 29.2 kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ //
Rām, Ār, 47, 30.2 kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ //
Rām, Ār, 47, 31.2 kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ //
Rām, Ār, 47, 32.2 namaskaromy ahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām //
Rām, Ār, 47, 34.2 vivaśāpahṛtā sītā rāvaṇeneti śaṃsata //
Rām, Ār, 52, 2.3 mumoca yadi rāmāya śaṃseyur iti maithilī //
Rām, Ār, 58, 12.2 kadamba yadi jānīṣe śaṃsa sītāṃ śubhānanām //
Rām, Ār, 58, 13.2 śaṃsasva yadi vā dṛṣṭā bilva bilvopamastanī //
Rām, Ār, 58, 14.1 atha vārjuna śaṃsa tvaṃ priyāṃ tām arjunapriyām /
Rām, Ār, 60, 8.1 tataḥ pracoditā bhūtaiḥ śaṃsāsmai tāṃ priyām iti /
Rām, Ār, 60, 9.2 dhyātvā bhayāt tu vaidehīṃ sā nadī na śaśaṃsa tām //
Rām, Ār, 60, 23.2 saṃbhrāntahṛdayo rāmaḥ śaśaṃsa bhrātaraṃ priyam //
Rām, Ār, 65, 10.2 mamaiva hi nimittāni sadyaḥ śaṃsanti sambhramam //
Rām, Ār, 65, 11.2 āvayor vijayaṃ yuddhe śaṃsann iva vinardati //
Rām, Ār, 66, 9.2 śaśaṃsa tasya kākutsthaṃ kabandhasya mahābalaḥ //
Rām, Ār, 66, 15.2 tan me śṛṇu naravyāghra tattvataḥ śaṃsatas tava //
Rām, Ār, 70, 9.2 śaśaṃsa śabarī vṛddhā rāmāya pratyupasthitā //
Rām, Ki, 2, 5.2 śaśaṃsa paramodvignaḥ paśyaṃs tau rāmalakṣmaṇau //
Rām, Ki, 20, 19.2 bhuṅkṣva rājyam anudvignaḥ śasto bhrātā ripus tava //
Rām, Ki, 30, 38.2 vaktum uccāvacaṃ prāptaṃ lakṣmaṇaṃ tau śaśaṃsatuḥ //
Rām, Ki, 57, 10.2 antike yadi vā dūre yadi jānāsi śaṃsa naḥ //
Rām, Su, 33, 4.2 katham ūrū kathaṃ bāhū lakṣmaṇasya ca śaṃsa me //
Rām, Su, 35, 57.2 rāghavasya yaśo hīyet tvayā śastaistu rākṣasaiḥ //
Rām, Su, 51, 20.2 rākṣasyastā virūpākṣyaḥ śaṃsur devyāstad apriyam //
Rām, Su, 51, 28.2 jajvāla mṛgaśāvākṣyāḥ śaṃsann iva śivaṃ kapeḥ //
Rām, Su, 56, 72.2 rāvaṇāya śaśaṃsustāḥ sītāvyavasitaṃ mahat //
Rām, Su, 56, 78.2 kā ca rāmeṇa te prītistanme śaṃsitum arhasi //
Rām, Su, 58, 12.2 maindasya pratiyoddhāraṃ śaṃsata dvividasya vā //
Rām, Su, 63, 26.2 devyā cākhyātaṃ sarvam evānupūrvyād vācā sampūrṇaṃ vāyuputraḥ śaśaṃsa //
Rām, Yu, 4, 6.2 vijayaṃ samanuprāptaṃ śaṃsatīva manoratham //
Rām, Yu, 31, 10.2 yugāntam iva lokasya paśya lakṣmaṇa śaṃsati //
Rām, Yu, 47, 2.1 gatvā tu rakṣo'dhipateḥ śaśaṃsuḥ senāpatiṃ pāvakasūnuśastam /
Rām, Yu, 47, 2.1 gatvā tu rakṣo'dhipateḥ śaśaṃsuḥ senāpatiṃ pāvakasūnuśastam /
Rām, Yu, 47, 13.2 śaśaṃsa rāmasya balapravekaṃ mahātmanāṃ rākṣasapuṃgavānām //
Rām, Yu, 49, 19.2 kumbhakarṇasya daurātmyaṃ śaśaṃsuste prajāpateḥ /
Rām, Yu, 50, 10.2 śaṃsa kasmād bhayaṃ te 'sti ko 'dya preto bhaviṣyati //
Rām, Yu, 60, 1.2 rakṣogaṇāstatra hatāvaśiṣṭās te rāvaṇāya tvaritaṃ śaśaṃsuḥ //
Rām, Yu, 113, 7.2 siddhārthaṃ śaṃsa māṃ tasmai sabhāryaṃ sahalakṣmaṇam //
Rām, Utt, 17, 5.2 pṛcchataḥ śaṃsa me śīghraṃ ko vā hetustapo'rjane //
Rām, Utt, 44, 7.1 candrādityau ca śaṃsete surāṇāṃ saṃnidhau purā /
Rām, Utt, 81, 2.2 akarot kiṃ naraśreṣṭha tat tvaṃ śaṃsitum arhasi //
Rām, Utt, 86, 5.2 pratyayaṃ dātukāmāyāstataḥ śaṃsata me laghu //
Rām, Utt, 91, 16.1 śaśaṃsa ca yathāvṛttaṃ gandharvavadham uttamam /
Saundarānanda
SaundĀ, 5, 36.1 śrutvātha nandasya manīṣitaṃ tad buddhāya vaidehamuniḥ śaśaṃsa /
SaundĀ, 10, 57.2 yathā ca labdhvā vyasanakṣayaṃ kṣayaṃ vrajāmi tanme kuru śaṃsataḥ sataḥ //
Agnipurāṇa
AgniPur, 10, 34.2 sarvadharmaparo lokaḥ sarvaśasyā ca medinī /
Amaruśataka
AmaruŚ, 1, 67.2 sakhyaivaṃ pratibodhitā prativacastāmāha bhītānanā nīcaiḥ śaṃsa hṛdi sthito nanu sa me prāṇeśvaraḥ śroṣyati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 6.2 mūtrajeṣu tu pāne ca prāgbhaktaṃ śasyate ghṛtam //
AHS, Sū., 4, 18.2 vyāyāmaḥ srutir asrasya śastaṃ cātra virecanam //
AHS, Sū., 4, 19.1 sakṣāralavaṇaṃ tailam abhyaṅgārthaṃ ca śasyate /
AHS, Sū., 5, 17.2 kāsāmapīnasaśvāsapārśvarukṣu ca śasyate //
AHS, Sū., 5, 25.2 śastaṃ vātakaphānāhakṛmiśophodarārśasām //
AHS, Sū., 5, 30.2 rociṣṇu śastam arucau śītake viṣamajvare //
AHS, Sū., 5, 37.1 śastaṃ dhīsmṛtimedhāgnibalāyuḥśukracakṣuṣām /
AHS, Sū., 5, 80.1 śastam āsthāpane hṛdyaṃ laghu vātakaphāpaham /
AHS, Sū., 7, 20.1 śastās tatra pralepāś ca sevyacandanapadmakaiḥ /
AHS, Sū., 16, 8.2 tatra dhīsmṛtimedhādikāṅkṣiṇāṃ śasyate ghṛtam //
AHS, Sū., 16, 12.2 ṛtau sādhāraṇe snehaḥ śasto 'hni vimale ravau //
AHS, Sū., 16, 19.2 śamanaḥ kṣudvato'nanno madhyamātraśca śasyate //
AHS, Sū., 20, 32.1 ājanmamaraṇaṃ śastaḥ pratimarśas tu vastivat /
AHS, Sū., 20, 33.2 tailam eva ca nasyārthe nityābhyāsena śasyate //
AHS, Sū., 22, 15.1 uṣṇo vātakaphe śastaḥ śeṣeṣvatyarthaśītalaḥ /
AHS, Sū., 26, 26.1 karṇapālīṃ ca bahalāṃ bahalāyāśca śasyate /
AHS, Sū., 29, 22.1 asaṃmohaśca vaidyasya śastrakarmaṇi śasyate /
AHS, Śār., 1, 67.1 śastaśca navame māsi snigdho māṃsarasaudanaḥ /
AHS, Śār., 6, 24.2 ayugmāśca mṛgāḥ śastāḥ śastā nityaṃ ca darśane //
AHS, Śār., 6, 24.2 ayugmāśca mṛgāḥ śastāḥ śastā nityaṃ ca darśane //
AHS, Nidānasthāna, 13, 20.1 alasaṃ ceti śaṃsanti teṣāṃ pūrvam upadravāḥ /
AHS, Cikitsitasthāna, 1, 5.2 vamanaṃ vamanārhasya śastaṃ kuryāt tad anyathā //
AHS, Cikitsitasthāna, 1, 40.2 pittaśleṣmaharatve 'pi kaṣāyaḥ sa na śasyate //
AHS, Cikitsitasthāna, 2, 21.1 śūkaśimbībhavaṃ dhānyaṃ rakte śākaṃ ca śasyate /
AHS, Cikitsitasthāna, 2, 23.1 śaśaḥ savāstukaḥ śasto vibandhe tittiriḥ punaḥ /
AHS, Cikitsitasthāna, 3, 126.2 yakṣmoktaḥ kṣatināṃ śasto grāhī śakṛti tu drave //
AHS, Cikitsitasthāna, 3, 141.1 svasthānāṃ niṣparīhāraṃ sarvartuṣu ca śasyate /
AHS, Cikitsitasthāna, 5, 72.1 abhyaṅgaḥ payasā sekaḥ śastaśca madhukāmbunā /
AHS, Cikitsitasthāna, 6, 4.1 pariśuṣkaṃ priyaṃ sātmyam annaṃ laghu ca śasyate /
AHS, Cikitsitasthāna, 6, 60.1 tṛṣṇāsu vātapittaghno vidhiḥ prāyeṇa śasyate /
AHS, Cikitsitasthāna, 6, 68.1 tṛṣṇāyāṃ pavanotthāyāṃ saguḍaṃ dadhi śasyate /
AHS, Cikitsitasthāna, 9, 8.1 śasyate tvalpadoṣāṇām upavāso 'tisāriṇām /
AHS, Cikitsitasthāna, 10, 68.1 sneho 'mlalavaṇair yukto bahuvātasya śasyate /
AHS, Cikitsitasthāna, 12, 39.2 kṣīrivṛkṣāmbu pānāya bastamūtraṃ ca śasyate //
AHS, Cikitsitasthāna, 13, 23.2 yavakolakulatthotthayūṣairannaṃ ca śasyate //
AHS, Cikitsitasthāna, 15, 52.2 tīkṣṇāḥ sakṣāragomūtrāḥ śasyante tasya vastayaḥ //
AHS, Cikitsitasthāna, 15, 77.1 dantīdravantīphalajaṃ tailaṃ pāne ca śasyate /
AHS, Cikitsitasthāna, 15, 98.1 raktāvasekaḥ saṃśuddhiḥ kṣīrapānaṃ ca śasyate /
AHS, Cikitsitasthāna, 15, 121.1 ato vātādiśamanī kriyā sarvatra śasyate /
AHS, Cikitsitasthāna, 16, 32.1 kanīyaḥpañcamūlāmbu śasyate pānabhojane /
AHS, Cikitsitasthāna, 16, 50.1 bhṛśāmlatīkṣṇakaṭukalavaṇoṣṇaṃ ca śasyate /
AHS, Cikitsitasthāna, 21, 16.1 vastikarma tvadho nābheḥ śasyate cāvapīḍakaḥ /
AHS, Cikitsitasthāna, 21, 37.2 pibed vā śleṣmapavanahṛdrogoktaṃ ca śasyate //
AHS, Cikitsitasthāna, 21, 46.2 śākairalavaṇaiḥ śastāḥ kiṃcittailair jalaiḥ śṛtaiḥ //
AHS, Cikitsitasthāna, 22, 26.2 sekārthaṃ taṇḍulakṣaudraśarkarāmbhaśca śasyate //
AHS, Cikitsitasthāna, 22, 47.2 ativṛddhyānile śastaṃ nādau snehanabṛṃhaṇam //
AHS, Cikitsitasthāna, 22, 74.2 bheṣajaṃ śamanaṃ śastaṃ paryāyaiḥ smṛtam auṣadham //
AHS, Kalpasiddhisthāna, 1, 27.2 ikṣvākur vamane śastaḥ pratāmyati ca mānave //
AHS, Kalpasiddhisthāna, 1, 38.1 kāse hṛdayadāhe ca śastā madhusitādrutāḥ /
AHS, Kalpasiddhisthāna, 2, 5.1 śyāmaṃ tīkṣṇāśukāritvād atastad api śasyate /
AHS, Kalpasiddhisthāna, 2, 23.1 tāpe pāṇḍvāmaye 'lpe 'gnau śastāḥ sarvaviṣeṣu ca /
AHS, Kalpasiddhisthāna, 2, 30.1 rasājyoṣṇāmbubhiḥ śastaṃ rūkṣāṇām api sarvadā /
AHS, Kalpasiddhisthāna, 3, 13.2 udāvartaharam sarvaṃ karmādhmātasya śasyate //
AHS, Kalpasiddhisthāna, 3, 23.1 tatra vātaharaṃ sarvaṃ snehasvedādi śasyate /
AHS, Kalpasiddhisthāna, 6, 3.1 śasyate bheṣajaṃ jātaṃ yuktaṃ varṇarasādibhiḥ /
AHS, Utt., 1, 26.1 kāko viśastaḥ śastaśca dhūpane trivṛtānvitaḥ /
AHS, Utt., 2, 57.1 yakṣarākṣasabhūtaghnaṃ garbhiṇīnāṃ ca śasyate /
AHS, Utt., 2, 75.2 sarvaṃ ca pittavraṇajicchasyate gudakuṭṭake //
AHS, Utt., 7, 31.1 pitteṣu sādhitaṃ tailaṃ nasye 'bhyaṅge ca śasyate /
AHS, Utt., 13, 27.2 śastaṃ sarvākṣirogeṣu videhapatinirmitam //
AHS, Utt., 13, 65.2 vartiḥ śastāñjane cūrṇastathā pattrotpalāñjanaiḥ //
AHS, Utt., 13, 77.1 sādhitaṃ nāvane tailaṃ śirovastau ca śasyate /
AHS, Utt., 13, 92.1 gośakṛdrasadugdhājyair vipakvaṃ śasyate 'ñjanam /
AHS, Utt., 14, 28.2 padmakādipratīvāpaṃ sarvakarmasu śasyate //
AHS, Utt., 16, 21.1 ayam eva vidhiḥ sarvo manthādiṣvapi śasyate /
AHS, Utt., 18, 7.2 drākṣāyaṣṭīśṛtaṃ stanyaṃ śasyate karṇapūraṇam //
AHS, Utt., 22, 109.2 prāyaḥ śastaṃ teṣāṃ kapharaktaharaṃ tathā karma //
AHS, Utt., 24, 14.2 śasyante copavāso 'tra nicaye miśram ācaret //
AHS, Utt., 24, 56.1 yonyasṛkśukradoṣeṣu śastaṃ vandhyāsutapradam /
AHS, Utt., 25, 35.2 sakiṇvakuṣṭhalavaṇā koṣṇā śastopanāhane //
AHS, Utt., 27, 35.1 glānir na śasyate tasya saṃdhiviśleṣakṛddhi sā /
AHS, Utt., 30, 37.1 yā vartyo yāni tailāni tan nāḍīṣvapi śasyate /
AHS, Utt., 34, 16.2 maṇau punaḥ punaḥ snigdhaṃ bhojanaṃ cātra śasyate //
AHS, Utt., 34, 22.1 yonivyāpatsu bhūyiṣṭhaṃ śasyate karma vātajit /
AHS, Utt., 35, 69.1 nāghṛtaṃ sraṃsanaṃ śastaṃ pralepo bhojyam auṣadham /
AHS, Utt., 39, 2.2 lābhopāyo hi śastānāṃ rasādīnāṃ rasāyanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 57.2 udvegam iva śaṃsantīṃ mlānānanasaroruhām //
BKŚS, 10, 99.2 svakauśalāni śaṃsanto vighnanti sma gatiṃ mama //
BKŚS, 10, 129.2 arthaśāstrāṇi śaṃsanto mahākāvyāni cāsmahe //
BKŚS, 10, 218.1 duḥkhahetum ataḥ śaṃsa yadi sādhyaṃ bhaviṣyati /
BKŚS, 14, 60.1 tābhyām uktam aśakyaṃ tad guṇāḍhyenāpi śaṃsitum /
BKŚS, 18, 410.2 tasmai tanmṛtyuvṛttāntaṃ kathaṃ śakṣyatha śaṃsitum //
Daśakumāracarita
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 1, 5, 23.3 sa ca vidyeśvaranāmadheyo 'hamaindrajālikavidyākovido vividhadeśeṣu rājamanorañjanāya bhramannujjayinīmadyāgato 'smi iti śaśaṃsa /
DKCar, 2, 2, 5.1 athāsāvuṣṇamāyataṃ ca niḥśvasyāśaṃsata āsīttādṛśo munirasminnāśrame //
DKCar, 2, 5, 63.1 yadi na doṣo madgṛhe 'dya viśramitumanugrahaḥ kriyatām ityaśaṃsat //
DKCar, 2, 6, 18.1 aśaṃsacca saiṣā me prāṇasamā yadviraho dahana iva dahati mām //
DKCar, 2, 6, 238.1 sa tamabhipraśasyāśaṃsat satyamidam //
DKCar, 2, 7, 77.0 tathāsthitaśca tadāsādanadṛḍhatarāśayaśca sa ākhyāyata rājan atra te janānte ciraṃ sthitam na caikatra cirasthānaṃ naḥ śastam //
Harivaṃśa
HV, 12, 25.2 tebhyas te prayatātmānaḥ śaśaṃsus tanayās tadā //
HV, 12, 26.2 śaṃsanti kuśalā nityaṃ cakṣuṣmanto hi tattvataḥ //
HV, 26, 5.2 śaṃsanti ca purāṇajñāḥ pārthaśravasam antaram //
Kirātārjunīya
Kir, 5, 23.2 pīḍābhājaḥ kusumacitāḥ sāśaṃsaṃ śaṃsanty asmin surataviśeṣaṃ śayyāḥ //
Kir, 9, 46.2 māninīm abhimukhāhitacittāṃ śaṃsati sma ghanaromavibhedaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 22.1 kuberasya manaḥśalyaṃ śaṃsatīva parābhavam /
KumSaṃ, 3, 60.1 tasmai śaśaṃsa praṇipatya nandī śuśrūṣayā śailasutām upetām /
KumSaṃ, 5, 51.1 iti praviśyābhihitā dvijanmanā manogataṃ sā na śaśāka śaṃsitum /
KumSaṃ, 7, 40.2 vimānaśṛṅgāṇy avagāhamānaḥ śaśaṃsa sevāvasaraṃ surebhyaḥ //
KumSaṃ, 8, 10.2 nākarod apakutūhalaṃ hriyā śaṃsituṃ ca hṛdayena tatvare //
Kātyāyanasmṛti
KātySmṛ, 1, 174.2 vyākhyāgamyam asāraṃ ca nottaraṃ śasyate budhaiḥ //
Kāvyādarśa
KāvĀ, 1, 6.2 duṣprayuktā punar gotvaṃ prayoktuḥ saiva śaṃsati //
KāvĀ, 1, 67.2 evamādi na śaṃsanti mārgayor ubhayor api //
Kāvyālaṃkāra
KāvyAl, 2, 68.2 ākṣepa iti taṃ santaḥ śaṃsanti dvividhaṃ yathā //
KāvyAl, 2, 72.2 sādhu vāsādhu vāgāmi puṃsām ātmaiva śaṃsati //
Kūrmapurāṇa
KūPur, 1, 2, 37.2 daṇḍo yuddhaṃ kṣatriyasya kṛṣirvaiśyasya śasyate //
KūPur, 1, 11, 287.2 amānino buddhimantastāpasāḥ śaṃsitavratāḥ //
KūPur, 1, 31, 17.1 asmin kṣetre purā viprāstapasvī śaṃsitavrataḥ /
KūPur, 2, 20, 2.1 piṇḍānvāhāryakaṃ śrāddhaṃ kṣīṇe rājani śasyate /
KūPur, 2, 20, 5.2 śasyāpākaśrāddhakālā nityāḥ proktā dine dine //
KūPur, 2, 20, 7.1 kāmyāni caiva śrāddhāni śasyante grahaṇādiṣu /
Liṅgapurāṇa
LiPur, 1, 68, 26.2 śaṃsanti tasya putrāṇām anantakam anuttamam //
LiPur, 1, 70, 47.1 tasmātpañcaguṇā bhūmiḥ sthūlā bhūteṣu śasyate /
LiPur, 2, 1, 21.1 kuśasthalātsamāpannā brāhmaṇāḥ śaṃsitavratāḥ /
LiPur, 2, 3, 64.1 saṃghaṭṭe ca tathotthāne kaṭisthānaṃ na śasyate /
LiPur, 2, 3, 65.1 naitāni śastarūpāṇi gānayoge mahāmate /
LiPur, 2, 16, 12.1 sūtrāvyākṛtarūpaṃ taṃ śivaṃ śaṃsanti kecana /
LiPur, 2, 16, 25.2 śivasyaitāni rūpāṇi śaṃsanti munisattamāḥ //
LiPur, 2, 47, 4.2 liṅgapratiṣṭhāṃ vipulāṃ sarve te śaṃsitavratāḥ //
Matsyapurāṇa
MPur, 22, 3.1 tīrthāni yāni śastāni pitṝṇāṃ vallabhāni ca /
MPur, 22, 35.2 etāni pitṛtīrthāni śasyante snānadānayoḥ //
MPur, 25, 5.2 ānupūrvyācca me śaṃsa pūrorvaṃśadharānnṛpān //
MPur, 30, 13.2 kiṃnāmā tvaṃ kutaścāsi kasya putraśca śaṃsa me //
MPur, 39, 21.3 tanme pṛṣṭaḥ śaṃsa sarvaṃ yathāvacchubhāṃllokān yena gacchet krameṇa //
MPur, 44, 22.1 śaṃsanti ca purāṇajñāḥ pṛthuśravasamuttamam /
MPur, 58, 3.2 dravyāṇi kāni śastāni sarvamācakṣva tattvataḥ //
MPur, 59, 15.2 palāśasamidhaḥ śastāścaturthe'hni tathotsavaḥ /
MPur, 81, 28.3 kadambaṃ kubjakaṃ jātiḥ śastānyetāni sarvadā //
MPur, 93, 43.2 indrāyendo marutvata iti śakrasya śasyate //
MPur, 93, 123.2 dvyaṅgulaśceti vistāraḥ pūrvayoreva śasyate //
MPur, 93, 143.1 palāśasamidhaḥ śastā madhugorocanānvitāḥ /
MPur, 106, 21.1 tatrābhiṣekaṃ yaḥ kuryātsaṃgame śaṃsitavrataḥ /
MPur, 138, 8.2 śaṃsanta iva nāgendrā bhramanta eva pakṣiṇaḥ /
MPur, 139, 4.1 kurudhvaṃ nirbhayāḥ kāle kokilāśaṃsitena ca /
MPur, 148, 60.2 dṛṣṭvā sa dānavabalaṃ jagāmendrasya śaṃsitum //
MPur, 148, 61.2 śaśaṃsa madhye devānāṃ tatkāryaṃ samupasthitam //
MPur, 150, 99.2 tato'ntarikṣe śaṃsanti tejaste tu pariṣkṛtam //
MPur, 161, 25.1 āśrameṣu mahābhāgānsa munīñchaṃsitavratān /
Nāradasmṛti
NāSmṛ, 2, 6, 18.2 yadi deśe ca kāle ca svāminaḥ svasya śaṃsati //
NāSmṛ, 2, 20, 35.1 śārṅgahaimavataṃ śastaṃ gandhavarṇarasānvitam /
Nāṭyaśāstra
NāṭŚ, 3, 14.1 nṛpasya vijayaṃ śaṃsa ripūṇāṃ ca parājayam /
Suśrutasaṃhitā
Su, Sū., 5, 9.3 prāptakālakṛtaś cāpi vraṇaḥ karmaṇi śasyate //
Su, Sū., 5, 10.2 asaṃmohaś ca vaidyasya śastrakarmaṇi śasyate //
Su, Sū., 12, 38.2 śītavarṣānilair dagdhe snigdhamuṣṇaṃ ca śasyate //
Su, Sū., 29, 31.1 śastaṃ haṃsarutaṃ nṛṇāṃ kauśikaṃ caiva vāmataḥ /
Su, Sū., 37, 22.2 śṛtaṃ śītaṃ kaṣāyaṃ vā ropaṇārtheṣu śasyate //
Su, Sū., 44, 27.2 pītaṃ virecanaṃ taddhi rūkṣāṇām api śasyate //
Su, Sū., 45, 45.1 śṛtaśītaṃ jalaṃ śastaṃ tṛṣṇāchardibhrameṣu ca /
Su, Sū., 45, 81.1 hemante śiśire caiva varṣāsu dadhi śasyate /
Su, Sū., 45, 225.2 āśvaṃ kaphaharaṃ mūtraṃ kṛmidadruṣu śasyate //
Su, Sū., 46, 62.2 kaphottheṣu ca rogeṣu mandavāte ca śasyate //
Su, Sū., 46, 247.2 svādurguruḥ śoṇitapittaśastaḥ sa picchilaḥ kṣīrapalāṇḍuruktaḥ //
Su, Sū., 46, 253.2 śītāḥ saṃgrāhiṇaḥ śastā raktapittātisāriṇām //
Su, Sū., 46, 369.2 kaphapittāvirodhī syādvātavyādhau ca śasyate //
Su, Sū., 46, 423.1 uṣṇodakānupānaṃ tu snehānāmatha śasyate /
Su, Sū., 46, 463.1 ādāvante ca madhye ca bhojanasya tu śasyate /
Su, Cik., 3, 10.2 tasmāt sādhāraṇaṃ bandhaṃ bhagne śaṃsanti tadvidaḥ //
Su, Cik., 4, 33.3 saṃskārapācanāccedaṃ vātarogeṣu śasyate //
Su, Cik., 14, 9.3 sarvodareṣu śaṃsanti bahuśastvanulomanam //
Su, Cik., 19, 54.2 traivṛtaṃ copayuñjīta śasto dāhastathāgninā //
Su, Cik., 20, 18.1 lepaśca śasyate sikthaśatāhvāgaurasarṣapaiḥ /
Su, Cik., 20, 27.1 tailamabhyañjane śastamindraluptāpahaṃ param /
Su, Cik., 20, 33.2 nyacche vyaṅge sirāmokṣo nīlikāyāṃ ca śasyate //
Su, Cik., 22, 17.1 sakṣaudraiḥ śasyate lepo gaṇḍūṣe kṣīriṇo hitāḥ /
Su, Cik., 24, 5.1 ayugmagranthi yaccāpi pratyagraṃ śastabhūmijam /
Su, Cik., 24, 13.2 tanmalāpaharaṃ śastaṃ mṛdu ślakṣṇaṃ daśāṅgulam //
Su, Cik., 24, 109.1 śasyate triṣv api sadā vyāyāmo doṣanāśanaḥ /
Su, Cik., 35, 6.2 bastirvāte ca pitte ca kaphe rakte ca śasyate /
Su, Cik., 37, 14.2 anvāsanavidhau yuktaṃ śasyate 'nilarogiṇām //
Su, Cik., 37, 18.2 śasyate 'lpabalāgnīnāṃ bastāvāśu niyojitam //
Su, Cik., 37, 96.2 anvāsanaṃ ca snehena śodhanīyena śasyate //
Su, Cik., 38, 16.1 rasaudanastena śastastadahaścānuvāsanam /
Su, Cik., 38, 95.2 sakṣīraḥ śasyate bastirdoṣāṇāṃ śamanaḥ paraḥ //
Su, Ka., 5, 31.1 viṣārtānāṃ yathoddiṣṭaṃ vidhānaṃ śasyate mṛdu /
Su, Ka., 8, 102.2 pānakarmaṇi śasyante nasyālepāñjaneṣu ca //
Su, Utt., 10, 5.2 sarpiḥ siddhaṃ tarpaṇe sekanasye śastaṃ kṣīraṃ siddhameteṣu cājam //
Su, Utt., 16, 9.1 catvāra ete vidhayo vihantuṃ pakṣmoparodhaṃ pṛthageva śastāḥ /
Su, Utt., 18, 80.2 tatra doṣaharaṃ rūkṣaṃ bheṣajaṃ śasyate mṛdu //
Su, Utt., 26, 39.1 jāṅgalānāṃ rasaiḥ snigdhairāhāraścātra śasyate /
Su, Utt., 36, 3.2 surā sabījaṃ dhānyāmlaṃ pariṣeke ca śasyate //
Su, Utt., 39, 155.1 gurūṣṇatvānna śaṃsanti jvare kecic cikitsakāḥ /
Su, Utt., 39, 156.1 tadaite 'pi hi śasyante mātrākālopapāditāḥ /
Su, Utt., 39, 233.2 śasyate naṣṭaśukrāṇāṃ vandhyānāṃ garbhadaṃ param //
Su, Utt., 40, 34.1 āme ca laṅghanaṃ śastamādau pācanam eva vā /
Su, Utt., 42, 22.2 vipakvamekataḥ śastaṃ vātagulme 'nuvāsanam //
Su, Utt., 42, 131.1 avagāhāśca śasyante yaccānyad api taddhitam /
Su, Utt., 42, 145.2 kṣārāścūrṇāni guṭikāḥ śasyante śūlanāśanāḥ //
Su, Utt., 45, 27.2 raktapittaharāḥ śastāḥ ṣaḍete yogasattamāḥ //
Su, Utt., 45, 42.1 virekayoge tvati caiva śasyate vāmyaśca rakte vijite balānvitaḥ //
Su, Utt., 47, 39.1 hṛdyaiḥ khaḍairapi ca bhojanamatra śastaṃ drākṣākapitthaphaladāḍimapānakaṃ yat /
Su, Utt., 49, 26.2 vitarecca yathādoṣaṃ śastaṃ vidhimanantaram //
Su, Utt., 50, 16.1 prāṇāyāmodvejanatrāsanāni sūcītodaiḥ saṃbhramaścātra śastaḥ /
Su, Utt., 51, 47.2 drākṣāmalakabilvāni śastāni śvāsihikkinām //
Su, Utt., 57, 17.1 dainyaṃ gate manasi bodhanamatra śastaṃ yadyat priyaṃ tadupasevyamarocake tu //
Vaikhānasadharmasūtra
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
Varāhapurāṇa
VarPur, 27, 11.1 yāvadevaṃ surā sarve śaṃsanti parameṣṭhinaḥ /
VarPur, 27, 20.2 śaśaṃsa ca mahad yuddhaṃ kailāse dānavaiḥ saha //
Viṣṇupurāṇa
ViPur, 2, 8, 86.2 bhūtārambhakṛtaṃ brahma śaṃsanta ṛtvigudyatāḥ /
ViPur, 3, 8, 25.2 ṛtāvabhigamaḥ patnyāṃ śasyate cāsya pārthiva //
ViPur, 3, 8, 31.1 tasyāpyadhyayanaṃ yajño dānaṃ dharmaśca śasyate /
ViPur, 3, 9, 16.2 paritāpopaghātau ca pāruṣyaṃ ca na śasyate //
ViPur, 3, 9, 20.2 tadvattriṣavaṇaṃ snānaṃ śastamasya nareśvara //
ViPur, 3, 9, 21.2 bhikṣābalipradānaṃ ca śastamasya nareśvara //
ViPur, 3, 9, 22.1 vanyasnehena gātrāṇām abhyaṅgaścāsya śasyate /
ViPur, 3, 11, 77.3 puṇyagandhadharaḥ śastamālyadhārī nareśvara //
ViPur, 3, 11, 83.1 mantrābhimantritaṃ śastaṃ na ca paryuṣitaṃ nṛpa /
ViPur, 3, 11, 112.1 prācyāṃ diśi śiraḥ śastaṃ yāmyāyāmathavā nṛpa /
ViPur, 3, 11, 113.1 ṛtāvupagamaḥ śastaḥ svapatnyāmavanīpate /
ViPur, 3, 12, 11.2 jyotīṃṣyamedhyaḥ śastāni nābhivīkṣeta ca prabho //
ViPur, 3, 12, 21.2 sadvṛttasaṃnikarṣo hi kṣaṇārdham api śasyate //
ViPur, 3, 14, 20.1 cittaṃ ca vittaṃ ca nṛṇāṃ viśuddhaṃ śastaśca kālaḥ kathito vidhiśca /
ViPur, 3, 15, 9.1 prathame 'hni budhaḥ śastāñśrotriyādīnnimantrayet /
ViPur, 3, 15, 53.2 bhokturapyatra rājendra trayametanna śasyate //
ViPur, 3, 15, 55.2 śrāddhe yoginiyogastu tasmādbhūpāla śasyate //
ViPur, 3, 16, 3.2 śastāni karmaṇyatyantatṛptidāni nareśvara //
ViPur, 3, 16, 9.2 varjyānyetāni vai śrāddhe yacca vācā na śasyate //
ViPur, 5, 30, 4.2 dadau narakanāśaṃ ca śaśaṃsāsyai janārdanaḥ //
ViPur, 5, 30, 42.2 vipākakaṭu yatkarma tanna śaṃsanti paṇḍitāḥ //
ViPur, 5, 33, 6.2 vijñāya rakṣiṇo gatvā śaśaṃsurdaityabhūpateḥ //
Viṣṇusmṛti
ViSmṛ, 78, 50.1 śastrahatānāṃ śrāddhakarmaṇi caturdaśī śastā //
Yājñavalkyasmṛti
YāSmṛ, 1, 191.2 vākśastam ambunirṇiktam ajñātaṃ ca sadā śuci //
Śatakatraya
ŚTr, 3, 31.2 sarvatrānvaham aprayatnasulabhaṃ sādhupriyaṃ pāvanaṃ śambhoḥ satram avāyam akṣayanidhiṃ śaṃsanti yogīśvarāḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 8.1 praśne manoramā bhūr maṅgalyadravyadarśanaṃ śastam /
Ṭikanikayātrā, 3, 1.2 garam api kaiścic chastaṃ vaṇijā ca vaṇikkriyāsv eva //
Ṭikanikayātrā, 5, 4.1 te lagne śasyante neṣṭāḥ pāpagrahāpy u [... au3 Zeichenjh] //
Ṭikanikayātrā, 7, 8.1 krūro 'py anukūlasthaḥ śasto lagne śubho 'pi vāniṣṭaḥ /
Ṭikanikayātrā, 9, 18.1 mṛdur anukūlaḥ snigdhapavanaḥ tadvad vīnāś ca śasyante /
Ṭikanikayātrā, 9, 18.2 lalāṭaṃ dhanur athendraṃna śubhadam anyatra śastaṃphalam //
Ṭikanikayātrā, 9, 19.2 kokilaśūkarikāralāprasthāne vāmataḥ śastāḥ //
Ṭikanikayātrā, 9, 23.1 mṛgavihagā śasyante pradakṣiṇaṃ viṣamasaṃkhyayā ca mṛgāḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 11.2, 5.0 idānīṃ kasmin kāle kasya snehasyopayogaḥ śasta iti //
Ayurvedarasāyana zu AHS, Sū., 16, 12.2, 1.0 yo yasminn ṛtāv uktaḥ sa tasmin sādhāraṇabhāge vimale ravau nirabhre divase śastaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 9.2 puṃsām ekāntataḥ śreyastan naḥ śaṃsitum arhasi //
BhāgPur, 1, 9, 45.2 śaśaṃsuḥ sādhavo rājñāṃ khāt petuḥ puṣpavṛṣṭayaḥ //
BhāgPur, 1, 14, 10.2 dāruṇān śaṃsato 'dūrādbhayaṃ no buddhimohanam //
BhāgPur, 1, 14, 13.1 śastāḥ kurvanti māṃ savyaṃ dakṣiṇaṃ paśavo 'pare /
BhāgPur, 1, 18, 11.3 yastvaṃ śaṃsasi kṛṣṇasya martyānām amṛtaṃ hi naḥ //
BhāgPur, 3, 16, 28.2 pratijagmuḥ pramuditāḥ śaṃsanto vaiṣṇavīṃ śriyam //
BhāgPur, 3, 19, 27.2 ajādayo vīkṣya śaśaṃsur āgatā aho imaṃ ko nu labheta saṃsthitim //
BhāgPur, 3, 22, 12.1 udyatasya hi kāmasya prativādo na śasyate /
BhāgPur, 3, 29, 15.2 kriyāyogena śastena nātihiṃsreṇa nityaśaḥ //
BhāgPur, 4, 7, 12.2 śaśaṃsa nirvyalīkena bhāveneśaṃ prajāpatiḥ //
BhāgPur, 4, 8, 55.2 śastāṅkurāṃśukaiś cārcet tulasyā priyayā prabhum //
BhāgPur, 4, 9, 51.1 tāṃ śaśaṃsur janā rājñīṃ diṣṭyā te putra ārtihā /
BhāgPur, 4, 17, 23.2 tasyāmevaṃ hi duṣṭāyāṃ daṇḍo nātra na śasyate //
BhāgPur, 4, 22, 48.3 śīlaṃ tadīyaṃ śaṃsantaḥ khe 'bhavanmiṣatāṃ nṛṇām //
BhāgPur, 4, 25, 26.2 imāmupa purīṃ bhīru kiṃ cikīrṣasi śaṃsa me //
BhāgPur, 8, 7, 45.2 prajā dākṣāyaṇī brahmā vaikuṇṭhaśca śaśaṃsire //
BhāgPur, 10, 1, 2.2 tatrāṃśenāvatīrṇasya viṣṇorvīryāṇi śaṃsa naḥ //
BhāgPur, 10, 1, 64.1 etatkaṃsāya bhagavāñchaśaṃsābhyetya nāradaḥ /
BhāgPur, 10, 2, 22.1 sa eṣa jīvankhalu saṃpareto varteta yo 'tyantanṛśaṃsitena /
Bhāratamañjarī
BhāMañj, 1, 339.2 na satyaṃ gaṇyate sadbhiḥ satyaṃ sākṣiṣu śasyate //
BhāMañj, 5, 35.1 ayatnasādhyaṃ śaṃsatsu yānti nirvācyatāṃ budhāḥ /
BhāMañj, 5, 275.2 evametannarapate śamaṃ śaṃsanti sādhavaḥ //
BhāMañj, 6, 27.2 sametya dhṛtarāṣṭrāya śaśaṃsa svabhaṭakṣayam //
BhāMañj, 7, 551.2 mithaḥ śaśaṃsuḥ pramadādabhinandya parākramam //
BhāMañj, 10, 5.2 śaśaṃsurbhīmasenāya lubdhakā dhanalubdhakāḥ //
BhāMañj, 13, 909.1 devi śaṃsa yathātattvam ihāgamanakāraṇam /
BhāMañj, 13, 951.2 śaśaṃsa sāraṃ dharmasya satyaṃ parahitaṃ tathā //
BhāMañj, 13, 1535.1 tilapradānaṃ śaṃsanti kṣayāya nikhilainasām /
BhāMañj, 13, 1735.2 śaśaṃsa puṇyaṃ caritaṃ varārādhanadaivatam //
BhāMañj, 14, 207.2 śaśaṃsurbhāvinīṃ ghorāmanāvṛṣṭiṃ parasparam //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 167.1 śophadoṣāpaho vastau vamane ceha śasyate /
DhanvNigh, 1, 168.2 ikṣvākurvamane śastaḥ pratāmyati ca mānave //
DhanvNigh, 2, 2.2 jvaranetravraṇān hanti bastikarmaṇi śasyate //
Garuḍapurāṇa
GarPur, 1, 43, 10.2 kārpāsaṃ padmajaṃ caiva sarveṣāṃ śastamīśvara //
GarPur, 1, 49, 3.2 daṇḍastasya kṛṣirvaiśyasya śasyate //
GarPur, 1, 65, 99.1 kaṭhinau romaśā śastā mṛdugrīvā ca kambubhā /
GarPur, 1, 69, 3.2 prāyo vimuktāni bhavanti bhāsā śastāni māṅgalyatayā tathāpi //
GarPur, 1, 114, 42.2 etadrajo mahāśastaṃ mahāpātakanāśanam //
GarPur, 1, 115, 24.2 patitasya samutthāne śastāḥ pañca guṇāḥ smṛtāḥ //
GarPur, 1, 168, 49.2 kāse śvāse ca tandrāyāṃ pārśvaśūle ca śasyate //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 10.0 atra manvanusārāt yathāsambhavaṃ śastatvamalābhe kṣatriyādīnāṃ mānuṣo vivāhaḥ //
Hitopadeśa
Hitop, 1, 158.10 jalam agnir viṣaṃ śastaṃ kṣud vyādhiḥ patanaṃ gireḥ /
Kathāsaritsāgara
KSS, 1, 4, 82.2 rājñā pṛṣṭā satī sarvamupakośā śaśaṃsa tat //
KSS, 1, 5, 69.2 śaśaṃsa vadhanirdeśaṃ bhogavarmā vidhervaśāt //
KSS, 1, 5, 140.2 prakaṭitanijamūrtiḥ sāpi tasmai śaśaṃsa svayamanalasamutthāṃ dhāraṇāṃ dehamuktyai //
KSS, 1, 6, 7.1 ājanmacaritaṃ tāvacchaṃsa me kurvanugraham /
KSS, 1, 6, 151.2 paśyansānuśayaḥ sarvaṃ svabhāryāyai śaśaṃsa tat //
KSS, 1, 7, 67.2 yuktyā pṛṣṭaḥ kathaṃcicca yathāvṛttaṃ śaśaṃsa saḥ //
KSS, 2, 1, 36.2 mṛgāvatīgataṃ sarvaṃ śaśaṃsotsukayā dhiyā //
KSS, 2, 4, 122.2 cakito lohajaṅghāya śaśaṃsa sa ca rākṣasaḥ //
KSS, 2, 4, 160.2 śaśaṃsa rātrivṛttāntaṃ dāpayitvāntare paṭam //
KSS, 2, 4, 188.2 apṛcchyata yathāvṛttaṃ sāpi tebhyaḥ śaśaṃsa tat //
KSS, 2, 5, 13.2 yaugandharāyaṇoktaṃ ca tasyai rājā śaśaṃsa saḥ //
KSS, 2, 5, 50.1 etacchrutvā sa vatseśo jaharṣa ca śaśaṃsa ca /
KSS, 2, 5, 85.2 papracchuḥ padmavṛttāntaṃ so 'pi kṣībaḥ śaśaṃsa tam //
KSS, 2, 5, 192.1 sā śaśaṃsa yathāvṛttaṃ sarve 'pi jahasurjanāḥ /
KSS, 3, 1, 110.1 tatra cāsmai tadutsāhaṃ śaśaṃsa svacikīrṣitam /
KSS, 3, 3, 96.2 śaśaṃsa tadgataṃ sarvaṃ vṛttāntaṃ khinnamānasaḥ //
KSS, 3, 4, 49.2 āmukhāpātikalyāṇaṃ kāryasiddhiṃ hi śaṃsati //
KSS, 3, 4, 401.2 iti pṛṣṭaḥ sa rājñātra sarvamasmai śaśaṃsa tat //
KSS, 3, 6, 76.2 vicinvatāṃ śaśaṃsus tam agnim antarjalasthitam //
KSS, 3, 6, 174.1 kas tvaṃ kiṃ cāvatīrṇo 'si gaganād iti śaṃsa naḥ /
KSS, 4, 1, 103.2 bhaṅgiḥ svaśīlopakṣepe vacaḥprauḍhiś ca śaṃsati //
KSS, 4, 2, 54.2 janmāntarakathāṃ tāvacchaṃsaitāṃ kautukaṃ hi me //
KSS, 4, 2, 171.2 gatvā mittrāvasuḥ sarvaṃ tatpitṛbhyāṃ śaśaṃsa tat //
KSS, 4, 3, 24.2 pṛṣṭāḥ śaśaṃsuste cātra tāṃ mithyāvādinīṃ striyam //
KSS, 4, 3, 77.2 vidyādharebhyaḥ sarvebhyo rājajanmeva śaṃsitum //
KSS, 5, 1, 64.1 tasmai tathaiva cāśaṃsat tatpurīdarśanaṃ mṛṣā /
KSS, 5, 1, 118.2 tasmai mādhavasaṃdeśaṃ śaṃsati sma yathocitam //
KSS, 5, 1, 160.2 yathākṛtaṃ śaśaṃsaitanmādhavāyābhinandate //
KSS, 5, 2, 65.2 nijaṃ deśaṃ kulaṃ kṛtsnaṃ vṛttāntaṃ ca śaśaṃsa saḥ //
KSS, 5, 2, 111.2 jyāyase 'śokadattāya yathāvṛttaṃ śaśaṃsa saḥ //
KSS, 5, 2, 157.2 tasmai svarātrivṛttāntaṃ śaśaṃsādbhutabhīṣaṇam //
KSS, 5, 3, 200.2 śaśaṃsāsmai svavipadaṃ vyasanakṣīṇavittajām //
KSS, 5, 3, 219.1 śaśaṃsa ca yathāvṛttaṃ taṃ tasmai sabhayaṃ tataḥ /
KSS, 6, 1, 119.1 tasmai praṇamya sarvaṃ te śaśaṃsustad yathā kṛtam /
KSS, 6, 1, 146.2 yuddhādhvani na śasyante rājāno hyakṛtaśramāḥ //
KSS, 6, 2, 41.2 sattvopakārastvetasmād ekaḥ prājñasya śasyate //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 15.1 akṣiroge 'bhayā śastā rohiṇī vraṇarohiṇī /
Narmamālā
KṣNarm, 2, 122.2 dhanārthī diviraḥ śastamukhaṃ draṣṭuṃ pratīkṣate //
Rasahṛdayatantra
RHT, 3, 7.2 paryuṣitamāranālaṃ gaganādiṣu bhāvane śastam //
RHT, 5, 10.1 vihitacchidratritayā śastā caturaṃgulordhvachidreṣu /
RHT, 7, 8.2 kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ //
RHT, 8, 8.2 rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ //
RHT, 8, 14.2 mākṣikasatvarasakau dvāveva hi rañjane śastau //
RHT, 10, 14.2 chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau //
RHT, 12, 6.1 śastaṃ sarvadvandve girijatulelītakendragopādyaiḥ /
RHT, 19, 38.2 jīrṇahato rasendro rasāyane śasyate sadbhiḥ //
RHT, 19, 44.1 pāne jalamakṣāraṃ madhurāṇi yāni kāni śastāni /
Rasamañjarī
RMañj, 1, 15.2 śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye //
RMañj, 1, 36.2 alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //
RMañj, 3, 54.1 kāminīmadadarpaghnaṃ śastaṃ puṃstvopavāhinām /
RMañj, 3, 92.2 rasendrajāraṇe proktā viḍadravyeṣu śasyate //
RMañj, 6, 190.2 jalayogaprayogo'pi śastastāpapraśāntaye //
RMañj, 6, 211.1 jvaram aṣṭavidhaṃ hanti sarvaśūleṣu śasyate /
Rasaprakāśasudhākara
RPSudh, 6, 17.1 kaṇavīrā suraktāṅgī tāmrābhā saiva śasyate /
RPSudh, 6, 75.2 rasendrajāraṇe śastā biḍamadhye sadā hitā //
RPSudh, 7, 11.2 khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam //
RPSudh, 7, 14.2 ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca //
Rasaratnasamuccaya
RRS, 2, 11.2 sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam //
RRS, 3, 139.3 rasendrajāraṇe proktā viḍadravyeṣu śasyate //
RRS, 4, 22.2 cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate //
RRS, 4, 58.2 raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate //
RRS, 5, 159.3 mardayitvā caredbhasma tadrasādiṣu śasyate //
RRS, 5, 160.3 mardayitvā caredbhasma tadrasādiṣu śasyate //
RRS, 5, 169.2 paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyāya śasyate //
RRS, 8, 48.1 sa raso dhātuvādeṣu śasyate na rasāyane /
RRS, 9, 39.2 evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate //
RRS, 10, 83.1 rasakarmaṇi śasto'yaṃ tadbhedanavidhāv api /
Rasaratnākara
RRĀ, R.kh., 5, 21.1 pūrvapūrvamime śastāḥ puruṣāḥ balavattarāḥ /
RRĀ, V.kh., 2, 47.1 khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam /
RRĀ, V.kh., 2, 54.2 alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //
RRĀ, V.kh., 12, 63.2 jārayettu yathāśaktyā tārakarmaṇi śasyate //
Rasendracintāmaṇi
RCint, 3, 115.2 kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ //
RCint, 4, 29.2 kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām //
RCint, 7, 116.3 rasendrajāraṇe proktā viḍadravyeṣu śasyate //
RCint, 8, 157.1 atyantakaphaprakṛter bhakṣaṇam ayaso 'munaiva śaṃsanti /
RCint, 8, 182.2 mudgamasūrekṣurasān śaṃsanti nirāmiṣeṣvetān //
RCint, 8, 235.2 āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam //
Rasendracūḍāmaṇi
RCūM, 4, 57.2 sa raso dhātuvādeṣu śasyate na rasāyane //
RCūM, 5, 100.2 cirādhmānasahā sā hi mūṣārthamati śasyate /
RCūM, 9, 12.1 rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca /
RCūM, 9, 20.2 vasayā ca vasāvargo rasakarmaṇi śasyate //
RCūM, 10, 11.2 sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam //
RCūM, 11, 101.1 rasendrajāraṇe proktā biḍadravyeṣu śasyate /
RCūM, 12, 15.2 cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate //
RCūM, 12, 48.3 nirdalaṃ masṛṇaṃ dīptaṃ śastaṃ gomedamaṣṭadhā //
RCūM, 12, 52.2 raktagarbhottarīyaṃ ca vaiḍūryaṃ naiva śasyate //
RCūM, 14, 11.2 sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam //
RCūM, 14, 137.1 mardayitvā caredbhasma tadrasādiṣu śasyate /
Rasendrasārasaṃgraha
RSS, 1, 9.2 śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhau //
RSS, 1, 159.2 kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām /
RSS, 1, 188.3 manohvā tvoṇḍrapuṣpābhā śasyate sarvakarmasu //
RSS, 1, 208.3 tadadhaḥ patitaṃ śastamevaṃ śudhyati mākṣikam //
RSS, 1, 314.1 puṭapākena pakvaṃ tu śasyate rasakarmmasu /
RSS, 1, 332.3 vājigandhākaṇāyuktair vājīkarmasu śasyate //
Rasārṇava
RArṇ, 4, 31.2 vakranālakṛtā vāpi śasyate surasundari //
RArṇ, 5, 29.1 rasasya bandhane śastamekaikaṃ suravandite /
RArṇ, 7, 101.2 hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ //
RArṇ, 7, 152.1 vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi /
RArṇ, 8, 53.2 rañjane rasarājasya sāraṇāyāṃ ca śasyate //
RArṇ, 8, 54.2 adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt //
RArṇ, 11, 58.3 mukhena carate vyoma tārakarmaṇi śasyate //
RArṇ, 12, 97.2 nāmnā caṭulaparṇīti śasyate rasabandhane //
RArṇ, 17, 111.2 niṣekaḥ śasyate'tyarthaṃ kanakasya vicakṣaṇaiḥ //
RArṇ, 17, 136.2 sāmudradhātutoyena niṣekaḥ śasyate tadā //
RArṇ, 18, 37.2 etairjīrṇair yathālābhaṃ rasaḥ śasto rasāyane //
Ratnadīpikā
Ratnadīpikā, 1, 59.1 vajraṃ na śasyate puṃsāṃ kṣemāya vijayāya ca /
Rājanighaṇṭu
RājNigh, 2, 27.2 śūdraḥ śūdrādyeṣu śastaṃ guṇāḍhyaṃ dravyaṃ naiva prātilomyena kiṃcit //
RājNigh, Guḍ, 63.2 sthāvarādiviṣaghnī ca śasyate sā rasāyane //
RājNigh, Guḍ, 115.2 śūlaghnaṃ viṣakṛt pattraṃ vaśye śvetaṃ ca śasyate //
RājNigh, Parp., 51.2 bālagrahādidoṣaghnī vaśyakarmaṇi śasyate //
RājNigh, Pipp., 262.2 vargaḥ pippalikādir eṣa nṛhares tasyeha śasyātmano nāmagrāmaśikhāmaṇau khalu kṛtau ṣaṣṭhaḥ pratiṣṭhām agāt //
RājNigh, Śat., 13.2 jvaranetravraṇaghnī ca vastikarmaṇi śasyate //
RājNigh, Śat., 70.1 mahāśvetā kaṣāyoṣṇā śastā rasaniyāmikā /
RājNigh, Śālm., 43.2 dṛṣṭyañjanavidhau śastaḥ kaṭuḥ jīrṇajvarāpahaḥ //
RājNigh, Śālm., 105.2 nalaḥ syād adhiko vīrye śasyate rasakarmaṇi //
RājNigh, Āmr, 226.2 sukhaprayogasulabhā sarvavyādhiṣu śasyate //
RājNigh, Āmr, 229.2 śoṣe navajvare jīrṇe gurviṇyāṃ naiva śasyate //
RājNigh, 13, 85.2 dehe hemādikaṃ śastaṃ rogahṛd balapuṣṭidam //
RājNigh, 13, 176.1 śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /
RājNigh, Pānīyādivarga, 54.2 elādyaiḥ parivāsitaṃ śramaharaṃ pittoṣṇadāhe viṣe mūrchāraktamadātyayeṣu ca hitaṃ śaṃsanti haṃsodakam //
RājNigh, Pānīyādivarga, 65.1 rātrau pītamajīrṇadoṣaśamanaṃ śaṃsanti sāmānyataḥ pītaṃ vāri niśāvasānasamaye sarvāmayadhvaṃsanam /
RājNigh, Kṣīrādivarga, 55.2 balyapradaṃ pavananāśam udaśvidākhyaṃ śastaṃ kaphaśramamarudvamaneṣu gholam //
RājNigh, Kṣīrādivarga, 64.2 śasyate bālavṛddhānāṃ balakṛt puṣṭivardhanam //
RājNigh, Kṣīrādivarga, 79.2 kāsaśvāsakaphāntakaṃ rājayakṣmasu śasyate //
RājNigh, Māṃsādivarga, 70.1 nātisthūlo vṛttavaktro'pi śasto dhatte dantān śmaśrulo dīrghakāyaḥ /
RājNigh, Miśrakādivarga, 54.2 śaileyāñjanasammiśrāḥ śaṃsantyuparasān budhāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 8.2, 1.0 tatra teṣu sneheṣu madhye dhīsmṛtyādyabhilāṣiṇāṃ ghṛtaṃ śasyate yāvad agnikāṅkṣiṇām //
SarvSund zu AHS, Sū., 16, 9.2, 1.0 tailaṃ granthyādirogiṣu śasyate //
SarvSund zu AHS, Sū., 16, 9.2, 2.0 lāghavadārḍhyārthiṣu krūrakoṣṭheṣu prāṇiṣu ca śasyate //
SarvSund zu AHS, Sū., 16, 11.1, 2.0 vātakṣīṇadhātuṣu evam ātapakṣīṇadhātuṣv ityādi śeṣau ghṛtatailābhyām uktābhyām anyau vasāmajjānau śasyete //
SarvSund zu AHS, Sū., 16, 11.1, 6.0 vātenāvṛtāḥ panthānaḥ chidrākhyāḥ yeṣāṃ teṣu ca śasyete śeṣau //
SarvSund zu AHS, Sū., 16, 12.1, 1.0 tailaṃ prāvṛṣi śasyata iti sambandhaḥ //
SarvSund zu AHS, Sū., 16, 12.2, 1.0 sādhāraṇe ṛtau śrāvaṇādau saṃśodhanāt pūrvaṃ snehanārthaṃ snehaḥ sarpirādiś catuṣprakāro 'pi śastaḥ //
SarvSund zu AHS, Sū., 16, 13.1, 1.0 tvarāyāṃ satyāṃ vyādhikriyāṃ prati prāpte kāle snehayogyatāyāṃ satyām śīte hemantaśiśirākhye kāle tailaṃ saṃśodhanāt pūrvaṃ snehanārthaṃ śastam nānyaḥ snehaḥ //
SarvSund zu AHS, Sū., 16, 13.1, 2.0 apiśabdān na kevalaṃ varṣāsu avarṣāsu ca śastam ity arthaḥ //
SarvSund zu AHS, Sū., 16, 19.1, 1.0 hyastane'nne āhāre jīrṇa eva jīrṇamātra eva na tvannābhilāṣe sati śuddhaye śodhanārthaṃ bahuḥ uttamayā mātrayā sneho'cchaḥ kevalaḥ peyatvena śasyate //
SarvSund zu AHS, Sū., 16, 19.2, 1.0 śamano yo rogasya śamanāyopayujyate snehaḥ sa kṣudvato jātabubhukṣasya śasyate jātāyāṃ bubhukṣāyāṃ na jīrṇamātra evānne śodhana iva //
SarvSund zu AHS, Sū., 16, 19.2, 4.0 tasmātkṣudvata evāyaṃ śasyate //
SarvSund zu AHS, Sū., 16, 20.1, 1.0 bṛṃhaṇaḥ sneho rasamadyādyaiḥ saha śasyate //
SarvSund zu AHS, Sū., 16, 20.1, 4.0 tathā saha bhaktena odanādinā vartate iti sabhaktaśca śasyate //
Skandapurāṇa
SkPur, 4, 30.2 kathaṃ paśyema taṃ caiva etan naḥ śaṃsa sarvaśaḥ //
SkPur, 12, 52.3 tapaso hy arjanaṃ duḥkhaṃ tasya tyāgo na śasyate //
Tantrāloka
TĀ, 26, 60.1 nahi brahmaṇi śaṃsanti bāhulyālpatvadurdaśāḥ /
Ānandakanda
ĀK, 1, 4, 208.1 strīstanyapeṣitaṃ śastaṃ dvandvaṃ syāttu rasāyane /
ĀK, 1, 4, 251.2 hemabījaṃ nāgabījaṃ śasyate hemakarmaṇi //
ĀK, 1, 6, 67.1 etairjīrṇo yathālābhaṃ rasaḥ śasto rasāyane /
ĀK, 1, 9, 40.2 etāni rasabhasmāni śastāni ca rasāyane //
ĀK, 1, 22, 21.2 timirādiṣu śastaṃ tadasādhyaṃ ghṛtamañjanāt //
ĀK, 1, 23, 326.2 nāmnā vartulapattrāṇi śasyate rasabandhane //
ĀK, 1, 25, 55.2 sa raso dhātuvādeṣu śasyate na rasāyane //
ĀK, 1, 26, 120.1 cakrayantramidaṃ sūtabhasmakarmaṇi śasyate /
ĀK, 1, 26, 195.1 śuklavargakṛtālepā śuklaśuddhiṣu śasyate /
ĀK, 2, 1, 152.1 kramācchreṣṭhatamau proktau śastau daradaṭaṅkaṇau /
ĀK, 2, 1, 203.1 vaṅgastambhe nāgarāje krame vātīva śasyate /
ĀK, 2, 1, 308.2 rasendrajāraṇe proktā biḍadravyeṣu śasyate //
ĀK, 2, 2, 12.2 hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ //
ĀK, 2, 8, 44.2 malinaṃ bindumadratnaṃ puṣyarāgaṃ na śasyate //
ĀK, 2, 8, 207.2 dhavalo haritaścaiva śasyate tārakarmaṇi //
ĀK, 2, 8, 208.1 lohito mecakaḥ pītaḥ śasyate hemakarmaṇi /
ĀK, 2, 8, 209.2 bāṇasaṃkhyābhidhaṃ śastaṃ tārahema dvidhākṛtaḥ //
ĀK, 2, 9, 66.2 tasyā mūlaṃ samāsādya śastaḥ sūto nibadhyate //
Āryāsaptaśatī
Āsapt, 2, 39.1 aṅke niveśya kūṇitadṛśaḥ śanair akaruṇeti śaṃsantyāḥ /
Āsapt, 2, 313.2 paśya dhanurguṇaśūnyaṃ nirjīvaṃ tad iha śaṃsanti //
Āsapt, 2, 324.2 aparādhaṃ śaṃsantyaḥ śāntiṃ racayanti rāgiṇyaḥ //
Āsapt, 2, 554.2 śaṃsati vaṃśastanitaiḥ stanavinihitalocano 'numatam //
Āsapt, 2, 605.1 savrīḍasmitamandaśvasitaṃ māṃ mā spṛśeti śaṃsantyā /
Śyainikaśāstra
Śyainikaśāstra, 2, 28.2 vṛthāṭanaṃ tacchastaṃ tu śarīrālasyaśāntaye //
Śyainikaśāstra, 3, 8.2 grāmyāṇāṃ prokṣaṇaṃ śastaṃ yāgādiṣu yathāvidhi //
Śyainikaśāstra, 3, 9.1 āraṇyānāṃ hyagastyasya prokṣācchasyate vadhaḥ /
Śyainikaśāstra, 3, 37.1 khaḍgābhisaraṇe śastaḥ pañcaṣā eva sādinaḥ //
Śyainikaśāstra, 3, 38.1 vaśyāsturaṃgāḥ śasyante śikṣitā ye gatāgate /
Śyainikaśāstra, 3, 68.1 tasyāṃ śarāṇāṃ sahasā mokṣo nānyatra śasyate /
Śyainikaśāstra, 4, 3.2 kuhyādiṣv ayamevokto vāsādiṣvapi śasyate //
Śyainikaśāstra, 4, 51.1 śīrṣaṃ phaṇiphaṇākāraṃ śastaṃ grīvā tathonnatā /
Śyainikaśāstra, 5, 9.1 śasyate kālapāto'pi tantrakṣobhāya kalpate /
Śyainikaśāstra, 5, 37.2 nairghṛṇyādvegamācchādikaraṇānnaiṣa śasyate //
Śyainikaśāstra, 5, 49.2 śasyate kalaviṅkāder narāsṛksiktam āmiṣam //
Śyainikaśāstra, 5, 52.2 athaiṣāṃ śākhināṃ śastā mimāyī yā prakīrtyate //
Śyainikaśāstra, 5, 65.1 pūrvaje māṃsasahitaṃ deyaṃ lepo'pi śasyate /
Śyainikaśāstra, 6, 24.2 vāsādyāḥ pañcaṣāḥ śastāḥ kramo moke puroditaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 13.3 śaṃsanti munayaḥ sarve prayoge kṛṣṇam abhrakam /
Abhinavacintāmaṇi
ACint, 1, 52.2 tato 'tikaṭhine śastaṃ deyaṃ ṣoḍaśikaṃ jalam //
ACint, 2, 2.2 śasto 'tha dhūmraḥ paripāṇḍuraś ca sūto na yojyo rasakarmasiddhau //
Bhāvaprakāśa
BhPr, 6, 2, 13.1 akṣiroge'bhayā śastā jīvantī sarvarogahṛt /
BhPr, 6, 2, 13.2 cūrṇārthe cetakī śastā yathāyuktaṃ prayojayet //
BhPr, 6, 2, 18.2 cetakī paramā śastā hitā sukhavirecanī //
BhPr, 6, 2, 19.2 sukhaprayogā sulabhā sarvarogeṣu śasyate //
BhPr, 6, 2, 59.1 jīrṇajvare'gnimāndye ca śasyate guḍapippalī /
BhPr, 6, 8, 89.2 śvetaṃ śastaṃ rujāṃ nāśe raktaṃ kila rasāyane /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 87.1 śaśaṃsuśca stavair divyaiḥ śivaṃ viṣṇuṃ gajānanam /
GokPurS, 11, 52.1 śālūkinyās tathotpattiṃ nāmadheyaṃ ca śaṃsa me /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 31.2 jīrṇajvare guḍūcī kāse śvāse ca śasyate vyāghrī /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 31.3 yakṣmāsṛk pittarujorvāsā śastā balā nāma //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 32.2 kaṅkellicchallasalilaṃ śastaṃ pradareṣu sarveṣu //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 33.1 niculadalodbhavasalilaiḥ pravāhikāyāṃ ca śasyate sutarām /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 35.1 gomūtraṃ triṣu śastam udarāpasmārapāṇḍurogeṣu /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 36.1 hikkāśvāse brāhmībhārgīsvarasena śastaśca /
Haṃsadūta
Haṃsadūta, 1, 8.1 amarṣāt premerṣyāṃ sapadi dadhatī kaṃsamathane pravṛttā haṃsāya khamabhilaṣitaṃ śaṃsitumasau /
Haṃsadūta, 1, 92.2 bhavedanyaḥ ko vā narapatipure matparicito daśāmasyāḥ śaṃsan yadutilaka yastvāmanunayet //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 14.1 abhyāsakāle prathame śastaṃ kṣīrājyabhojanam /
HYP, Tṛtīya upadeshaḥ, 22.2 rājadantasthajihvāyā bandhaḥ śasto bhaved iti //
HYP, Tṛtīya upadeshaḥ, 86.1 yatnataḥ śastanālena phūtkāraṃ vajrakandare /
Kokilasaṃdeśa
KokSam, 2, 46.2 ityālībhirbhṛtajalakaṇaṃ pāṇināmṛṣṭanetraṃ dṛṣṭaḥ spaṣṭākṣaramiti śanaiḥ śaṃsituṃ prakramethāḥ //
KokSam, 2, 64.2 mā pāṭīraṃ pulakini punaścātra limpeti śaṃsaty ālīvṛnde smitajuṣi kṛtā dṛktvayā vrīḍagarbhā //
KokSam, 2, 68.2 śaṃsanti tvāṃ nanu parabhṛtaṃ śaiśave yadbhṛto 'nyaiḥ patrivrātābharaṇa bharaṇenādya sa tvaṃ pareṣām //
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 15.1 kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām /
MuA zu RHT, 3, 9.2, 7.0 tadāranālaṃ gaganādikabhāvane abhrakādiplāvane śastaṃ pradhānam abhrakādikā agre vakṣyamāṇāḥ //
MuA zu RHT, 4, 1.2, 6.0 yathā granthāntare raktaṃ pītaṃ kṛṣṇaṃ śastaṃ hemakriyāsu gaganaṃ hi //
MuA zu RHT, 5, 12.2, 10.0 punaḥ kiṃviśiṣṭā vihitachidratritayā vihitāni kṛtāni chidratritayāni yasyāṃ sā evaṃvidhā śastā ca saṃtulavihitachidratritayā //
MuA zu RHT, 7, 8.2, 2.0 kṣārā uktavṛkṣodbhavāḥ nitarām atiśayena garbhadrutijāraṇe rasāntargrāsajāraṇe śastā utkṛṣṭā bhavanti //
MuA zu RHT, 8, 9.2, 2.0 dhātuvido rasavaidyā iti śaṃsanti //
MuA zu RHT, 8, 14.2, 3.0 gandhakarāgo bāhyo bahirbhavaḥ punarmanaḥśilātāle manaḥśilā manohvā tālaṃ haritālaṃ tāvubhe vilulitarāge cañcalarāge punar mākṣikasatvarasakau svarṇamākṣikasatvakharparikau dvāveva rañjane rasarāge śastau gandhakamanaḥśilātālebhyaḥ pradhānau atyadhikāvityarthaḥ //
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā yā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
MuA zu RHT, 12, 6.2, 1.0 atha viśeṣavidhyantaramāha śastamityādi //
MuA zu RHT, 12, 6.2, 2.0 evaṃvidhaṃ bījaṃ śastaṃ kva sarvadvandve //
MuA zu RHT, 12, 6.2, 3.0 punaretaiḥ kṛtvā bījaṃ śastaṃ syāt //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 88.2 evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate //
RKDh, 1, 1, 111.1 jalakūrmamidaṃ yantraṃ śastaṃ jāraṇakarmaṇi /
RKDh, 1, 1, 200.2 vakranālakṛtā vāpi śasyate surasundari //
RKDh, 1, 5, 54.1 rañjane rasarājasya sāraṇāyāṃ ca śasyate /
RKDh, 1, 5, 55.1 adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 87.2, 14.0 rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ //
Rasārṇavakalpa
RAK, 1, 152.2 nāmnā vartulaparṇīti śasyate rasabandhanī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 3.2 kāni dānāni viprendra śastāni dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 45, 3.2 māhātmyaṃ tasya tīrthasya vistarācchaṃsa me prabho //
SkPur (Rkh), Revākhaṇḍa, 56, 13.2 kāni dānāni dattāni śastāni dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 56, 117.2 yāni yāni ca dattāni śastāni jagatīpateḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 9.2 śastaiḥ pallavapuṣpaiśca pūjayettu prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 75, 4.2 dadhibhaktena sampūjya brāhmaṇāñchaṃsitavratān /
SkPur (Rkh), Revākhaṇḍa, 76, 17.1 prīṇayennarmadātīre brāhmaṇāñchaṃsitavratān /
SkPur (Rkh), Revākhaṇḍa, 84, 39.2 godānamatra śaṃsanti sauvarṇaṃ rājataṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 85, 68.2 sarvāṅgarucirāñchastān svadāraparipālakān //
SkPur (Rkh), Revākhaṇḍa, 90, 15.1 kuberasya manaḥśalyaṃ śaṃsatīva parābhavam /
SkPur (Rkh), Revākhaṇḍa, 95, 23.2 gāṃ vṛṣaṃ medinīṃ dadyācchatraṃ śastaṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 103, 190.1 caturbhirbrāhmaṇaiḥ śastaṃ dvābhyāṃ yogyaiśca kārayet /
SkPur (Rkh), Revākhaṇḍa, 142, 71.1 brāhmaṇāḥ satyavantaśca nirgatāḥ śaṃsitavratāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 27.1 anye 'pi bahavastatra munayaḥ śaṃsitavratāḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 14.2 brāhmaṇasya varaṃ kasmān na prayacchasi śaṃsa me //
SkPur (Rkh), Revākhaṇḍa, 182, 7.2 śaste tu hyuttarāyoge kumbhasthe śaśimaṇḍale //
SkPur (Rkh), Revākhaṇḍa, 191, 6.1 saṃkṣipya tu mayā pṛṣṭaṃ vistarāddvija śaṃsa me //
SkPur (Rkh), Revākhaṇḍa, 198, 45.2 amṛtasrāvi tacchūlaṃ prabhāvāt kasya śaṃsa me //
Uḍḍāmareśvaratantra
UḍḍT, 12, 29.1 ākarṣeti striyaṃ śastāṃ sālaṃkārāṃ suvāsasam /
Yogaratnākara
YRā, Dh., 197.2 śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhyai //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 19.0 deveddho manviddha ṛṣiṣṭuto viprānumaditaḥ kaviśasto brahmasaṃśito ghṛtāhavana ity avasāya //
ŚāṅkhŚS, 2, 14, 4.0 tam uttareṇa gatvā śaṃsya paśūn me pāhi daivān mā bhayāt pāhīty āhavanīyam //
ŚāṅkhŚS, 2, 15, 2.3 śaṃsya paśūn me 'jugupas tān me pāhy eva daivān mā bhayād ajugupas tasmān mā pāhy evety āhavanīyam //
ŚāṅkhŚS, 15, 7, 6.0 garbhaṃ pūrvaṃ śaṃsed iti haika āhur athātmānam iti //
ŚāṅkhŚS, 15, 7, 7.0 ātmānaṃ tv eva pūrvaṃ śaṃset //
ŚāṅkhŚS, 15, 7, 9.0 aikāhikān stotriyān śastvā viśvajitaḥ sarvapṛṣṭhāt stotriyān śaṃsanti //
ŚāṅkhŚS, 15, 7, 9.0 aikāhikān stotriyān śastvā viśvajitaḥ sarvapṛṣṭhāt stotriyān śaṃsanti //
ŚāṅkhŚS, 16, 8, 5.0 yāni pāñcamāhnikāni niṣkevalyamarutvatīyayoḥ sūktāni tāni pūrvāṇi śastvā aikāhikayor nividau dadhāti //
ŚāṅkhŚS, 16, 8, 16.0 yāni pāñcamāhnikāni vaiśvadevāgnimārutayoḥ sūktāni tāni pūrvāṇi śastvaikāhikeṣu nivido dadhāti //
ŚāṅkhŚS, 16, 20, 10.0 nāsaṃvatsaradīkṣitāya mahāvrataṃ śaṃset //