Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 1, 11.3 garuḍoktaṃ kaśyapāya purā vyāsācchrutaṃ mayā //
GarPur, 1, 2, 5.2 śṛṇu sūta pravakṣyāmi purāṇaṃ gāruḍaṃ tava /
GarPur, 1, 2, 32.3 papraccha viṣṇuṃ devādyaiḥ śṛṇvatāmamaraiḥ saha //
GarPur, 1, 2, 38.3 śṛṇu rudra pravakṣyāmi brahmaṇā ca suraiḥ saha //
GarPur, 1, 2, 58.2 kaśyapo gāruḍaṃ śrutvā vṛkṣaṃ dagdhamajīvayat //
GarPur, 1, 2, 59.3 garuḍoktaṃ gāruḍaṃ hi śṛṇu rudra madātmakam //
GarPur, 1, 3, 1.2 iti rudrābjajo viṣṇoḥ śuśrāva brahmaṇo muniḥ /
GarPur, 1, 3, 2.1 munīnāṃ śṛṇvatāṃ madhye sargādyaṃ devapūjanam /
GarPur, 1, 3, 9.2 vakṣye vyāsaṃ namaskṛtya śṛṇu śaunaka tadyathā //
GarPur, 1, 4, 2.2 śṛṇu rudra pravakṣyāmi sargādīnpāpanāśanām /
GarPur, 1, 4, 13.2 devādisargānvakṣye 'haṃ saṃkṣepācchṛṇu śaṅkara //
GarPur, 1, 7, 7.2 viṣṇuśaktyāḥ sarasvatyāḥ pūjāṃ śṛṇu śubhapradām //
GarPur, 1, 14, 2.1 tacchṛṇuṣva maheśāna sarvapāpavināśanam /
GarPur, 1, 15, 3.2 śṛṇuṣvāvahito bhūtvā sarvapāpavināśanam //
GarPur, 1, 15, 134.1 śrotrā śrotraniyantā ca śrotavyaḥ śravaṇaṃ tathā /
GarPur, 1, 16, 2.2 śṛṇu rudra harerdhyānaṃ saṃsāratarunāśanam /
GarPur, 1, 30, 4.3 ebhir mantrair mahādeva tānmantrāñchṛṇu śaṅkara //
GarPur, 1, 31, 2.3 tacchṛṇuṣva mahābhāga bhuktimuktipradaṃ śubham //
GarPur, 1, 31, 4.2 mūlamantraṃ ca devasya śṛṇu rudra vadāmi te //
GarPur, 1, 31, 14.1 mantrairebhirmahādeva tanmantraṃ śṛṇu śaṅkara /
GarPur, 1, 31, 21.2 mantrāñchṛṇu trinetra tvaṃ kathyamānānmayādhunā //
GarPur, 1, 31, 32.3 śṛṇuyācchrāvayedvāpi viṣṇulokaṃ sa gacchati //
GarPur, 1, 32, 3.1 tacchṛṇuṣva mahādeva pavitraṃ kalināśanam /
GarPur, 1, 32, 7.1 eteṣāṃ vācakānmantrān etāñchṛṇu vṛṣadhvaja /
GarPur, 1, 32, 17.1 aṅgamantrairmahādeva tānmantrāñśṛṇu suvrata /
GarPur, 1, 32, 42.2 śṛṇuyācchrāvayed vāpi viṣṇulokaṃ sa gacchati //
GarPur, 1, 33, 2.2 sudarśanasya cakrasya śṛṇu pūjāṃ vṛṣadhvaja /
GarPur, 1, 33, 3.1 mūlamantreṇa vai nyāsaṃ mūlamantraṃ śṛṇuṣva ca /
GarPur, 1, 34, 1.3 śṛṇvato nāsti tṛptirme gadatastava pūjanam //
GarPur, 1, 34, 2.3 tacchṛṇuṣva jagannātho yena viṣṇuḥ pratuṣyati //
GarPur, 1, 34, 3.2 pravakṣyāmi paraṃ puṇyaṃ tadādau śṛṇu śaṅkara //
GarPur, 1, 34, 5.1 asyāṅgāni mahādeva tāñchṛṇuṣva vṛṣadhvaja /
GarPur, 1, 34, 8.1 pūjāvidhiṃ pravakṣyāmi tanme nigadataḥ śṛṇu /
GarPur, 1, 35, 1.2 nyāsādikaṃ pravakṣyāmi gāyatryāḥ śṛṇu śaṅkara /
GarPur, 1, 36, 1.2 sandhyāvidhiṃ pravakṣyāmi śṛṇu rudrāghanāśanam /
GarPur, 1, 39, 2.2 śṛṇu sūryasya rudra tvaṃ punarvakṣyāmi pūjanam /
GarPur, 1, 39, 7.1 evaṃ dhyāyetsadā sūryaṃ mūlamantraṃ śṛṇuṣva ca /
GarPur, 1, 39, 14.1 ebhirmantrairmahādeva tacchṛṇuṣva ca śaṅkara //
GarPur, 1, 40, 2.2 śṛṇu māheśvarīṃ pūjāṃ kathyamānāṃ vṛṣadhvaja /
GarPur, 1, 46, 7.2 bahirdvātriṃśadete tu tadantaścaturaḥ śṛṇu //
GarPur, 1, 46, 9.2 devānekottarān etān pūrvādau nāmataḥ śṛṇu //
GarPur, 1, 47, 1.2 prāsādānāṃ lakṣaṇaṃ ca vakṣye śaunaka tacchṛṇu /
GarPur, 1, 49, 1.4 viprādyaiḥ svena dharmeṇa taddharmaṃ vyāsa vai śṛṇu //
GarPur, 1, 49, 30.1 muktir aṣṭāṅgavijñānāt saṃkṣepāttadvade śṛṇu /
GarPur, 1, 53, 1.2 evaṃ brahmābravīcchrutvā hareraṣṭanidhīṃstathā /
GarPur, 1, 53, 6.1 dadyācchrutāya maitrīṃ ca yāti nityaṃ ca rājabhiḥ /
GarPur, 1, 57, 4.1 raudre tu puṣkaradvīpe narakāḥ santi tāñchṛṇu /
GarPur, 1, 58, 1.2 vakṣye pramāṇasaṃsthāne sūryādīnāṃ śṛṇuṣva me /
GarPur, 1, 61, 2.2 candrasya dvādaśāvasthā bhavanti śṛṇu tā api //
GarPur, 1, 63, 1.2 narastrīlakṣaṇaṃ vakṣye saṃkṣepācchṛṇu śaṅkara /
GarPur, 1, 67, 1.2 hareḥ śrutvā haro gaurīṃ dehasthaṃ jñānamabravīt //
GarPur, 1, 67, 41.1 pṛcchakasya vacaḥ śrutvā ghaṇṭākāreṇa lakṣayet /
GarPur, 1, 81, 31.1 śrutvābravīddharerbrahmā vyāsaṃ dakṣādisaṃyutam /
GarPur, 1, 82, 1.5 pravakṣyāmi samāsena bhuktimuktipradaṃ śṛṇu //
GarPur, 1, 84, 36.1 śrutvā vaṇig gayāśīrṣe pretarājāya piṇḍakam /
GarPur, 1, 87, 38.1 vāruṇerdakṣasāvarṇernavamasya sutāñchṛṇu /
GarPur, 1, 87, 42.1 dharmaputrasya putrāṃstu daśamasya manoḥ śṛṇu /
GarPur, 1, 87, 50.1 manostu dakṣaputrasya dvādaśasyātmajāñchṛṇu /
GarPur, 1, 87, 59.2 caturdaśasya bhautyasya śṛṇu putrānmanormama //
GarPur, 1, 88, 1.3 mārkaṇḍeyaḥ pitṛstotraṃ krauñcukiṃ prāha tacchṛṇu //
GarPur, 1, 89, 11.2 ityṛṣirvacanaṃ śrutvā brahmaṇo 'vyaktajanmanaḥ /
GarPur, 1, 95, 1.2 śṛṇvantu munayo dharmān gṛhasthasya yatavratāḥ /
GarPur, 1, 98, 1.2 atha dānavidhiṃ vakṣye tanme śṛṇuta suvratāḥ /
GarPur, 1, 98, 18.1 na śrotavyaṃ dvijenaitadadho nayati taṃ dvijam /
GarPur, 1, 102, 1.2 vānaprasthāśramaṃ vakṣye tacchṛṇvantu maharṣayaḥ /
GarPur, 1, 106, 1.2 pretāśaucaṃ pravakṣyāmi tacchṛṇudhvaṃ yatavratāḥ /
GarPur, 1, 111, 25.2 saddārakā hyadhanapāṇḍusutāḥ śrutā hi duḥkhaṃ vihāya punareva sukhaṃ prapannāḥ //
GarPur, 1, 113, 43.2 kāle śrutvā hitaṃ vākyaṃ na kaścitparituṣyati //
GarPur, 1, 115, 83.2 kathayāmāsa vai pūrvaṃ tatra śuśrāva śaṅkaraḥ /
GarPur, 1, 115, 83.3 śaṅkarādaśṛṇodvyāso vyāsādasmābhireva ca //
GarPur, 1, 124, 15.2 hutvā pūrṇāhutiṃ dattvā śṛṇuyādgītasatkathām //
GarPur, 1, 127, 18.1 śrutvā purāṇaṃ devasya māhātmyapratipādakam /
GarPur, 1, 129, 1.2 vakṣye pratipadādīni vratāni vyāsa śṛṇvatha /
GarPur, 1, 132, 8.2 budhāṣṭamīkathā puṇyā śrotavyā kṛtibhirdhruvam //
GarPur, 1, 139, 1.2 sūryasya kathito vaṃśaḥ somavaṃśaṃ śṛṇuṣva me /
GarPur, 1, 139, 68.1 pracetā durgamasyaiva anorvaṃśaṃ śṛṇuṣva me /
GarPur, 1, 139, 78.1 vṛṣasenastu karṇasya puruvaṃśyāñchṛṇuṣva me //
GarPur, 1, 140, 41.1 janamejayo 'sya tato bhaviṣyāṃśca nṛpāñchṛṇu //
GarPur, 1, 141, 8.2 sumitraḥ kuḍavaścātaḥ sumitrānmāgadhāñchṛṇu //
GarPur, 1, 142, 18.2 pativratāyā māhātmyaṃ śṛṇu tvaṃ kathayāmyaham //
GarPur, 1, 142, 23.2 tacchrutvā prāha tadbhāryā sūryo nodayameṣyati //
GarPur, 1, 143, 1.2 rāmāyaṇamato vakṣye śrutaṃ pāpavināśanam /
GarPur, 1, 143, 33.2 tacchrutvā pradadau sītā veṇīratnaṃ hanūmate //
GarPur, 1, 143, 36.2 etacchrutvā prakupito dīpayāmāsa pucchakam //
GarPur, 1, 143, 51.1 agastyādīnmunīnnatvā śrutvotpattiṃ ca rakṣasām /
GarPur, 1, 145, 38.2 śrutvā tu mausale rājā japtvā nāmasahasrakam //
GarPur, 1, 145, 43.2 bhāratāṃścāvatārāṃśca śrutvā svargaṃ vrajennaraḥ //
GarPur, 1, 151, 1.2 hikkāroganidānaṃ ca vakṣye suśruta tacchṛṇu /
GarPur, 1, 158, 1.2 athāto mūtrāghātasya nidānaṃ śṛṇu suśruta /
GarPur, 1, 159, 1.2 pramehāṇāṃ nidānaṃ te vakṣye 'haṃ śṛṇu suśruta /
GarPur, 1, 160, 1.2 nidānaṃ vidradhervakṣye gulmasya śṛṇu suśruta /
GarPur, 1, 161, 1.2 udarāṇāṃ nidānaṃ ca vakṣye suśruta tacchṛṇu /
GarPur, 1, 162, 1.2 pāṇḍuśothanidānaṃ ca śṛṇu suśruta vacmi te /
GarPur, 1, 163, 1.2 visarpādinidānaṃ te vakṣye suśruta tacchṛṇu /
GarPur, 1, 166, 1.2 vātavyādhinidānaṃ te vakṣye suśruta tacchṛṇu /
GarPur, 1, 167, 1.2 vātaraktanidānaṃ te vakṣye suśruta tacchṛṇu /
GarPur, 1, 168, 1.3 śṛṇu suśrutaṃ saṃkṣepātprāṇināṃ jīvahetave //