Occurrences

Śāṅkhāyanāraṇyaka

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 17.0 ka u śravat katamo yajñiyānām ityāśvinaṃ yaṃ sūryasya duhitāvṛṇītetyetena rūpeṇa //
ŚāṅkhĀ, 4, 13, 9.0 etad vai brahma dīpyate yacchrotreṇa śṛṇoti //
ŚāṅkhĀ, 4, 13, 10.0 athaitan mriyate yan na śṛṇoti //
ŚāṅkhĀ, 4, 14, 9.0 tad vācā vadaccakṣuṣā paśyacchrotreṇa śṛṇvacchiśya eva //
ŚāṅkhĀ, 4, 14, 11.0 tad vācā vadaccakṣuṣā paśyacchrotreṇa śṛṇvan manasā dhyāyacchiśya eva //
ŚāṅkhĀ, 5, 2, 14.0 śrotraṃ śṛṇvat sarve prāṇā anuśṛṇvanti //
ŚāṅkhĀ, 5, 3, 34.0 na śṛṇoti //
ŚāṅkhĀ, 8, 6, 2.0 yad īṃ śṛṇoty alakaṃ śṛṇoti na hi praveda sukṛtasya panthām //
ŚāṅkhĀ, 8, 6, 2.0 yad īṃ śṛṇoty alakaṃ śṛṇoti na hi praveda sukṛtasya panthām //
ŚāṅkhĀ, 8, 7, 15.0 ya eṣo 'gner iva jvalataḥ śabdo rathasyevopabdis taṃ na yadā śṛṇuyāt tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 17.0 sa yo 'to 'śruto 'mato 'vijñāto 'dṛṣṭo 'nādiṣṭo 'ghuṣṭaḥ śrotā mantā vijñātā draṣṭādeṣṭā ghoṣṭā sarveṣāṃ bhūtānām āntaraḥ puruṣaḥ sa ma ātmeti vidyāt //
ŚāṅkhĀ, 8, 9, 14.0 sa ya evam etāṃ daivīṃ vīṇāṃ veda śrutavadanatamo bhavati bhūmiprāsya kīrtir bhavati śuśrūṣante hāsya parṣatsu bhāṣyamāṇasyedam astu yad ayam īhate yatrāryā vāg vadati vidur enaṃ tatra //
ŚāṅkhĀ, 9, 3, 2.0 yathā mūkā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 4, 2.0 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 5, 2.0 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 6, 2.0 yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti //
ŚāṅkhĀ, 11, 3, 5.0 karṇau vāpidhāyopabdim iva na śṛṇoti //
ŚāṅkhĀ, 13, 1, 3.0 tad u ha vātmā draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavya iti //