Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 17, 10.0 hotāraṃ citraratham adhvarasya pra prāyam agnir bharatasya śṛṇva iti sviṣṭakṛtaḥ saṃyājye bhavata ātithyavatyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 28, 8.0 śṛṇotu no damyebhir anīkaiḥ śṛṇotv agnir divyair ajasra iti //
AB, 1, 28, 8.0 śṛṇotu no damyebhir anīkaiḥ śṛṇotv agnir divyair ajasra iti //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 2, 27, 8.0 purastāt pratyañcam aindravāyavam bhakṣayati tasmāt purastāt prāṇāpānau purastāt pratyañcam maitrāvaruṇam bhakṣayati tasmāt purastāccakṣuṣī sarvataḥ parihāram āśvinam bhakṣayati tasmān manuṣyāś ca paśavaś ca sarvato vācaṃ vadantīṃ śṛṇvanti //
AB, 2, 40, 4.0 uta no brahmann aviṣa iti śaṃsati śrotraṃ vai brahma śrotreṇa hi brahma śṛṇoti śrotre brahma pratiṣṭhitaṃ śrotram eva tat saṃbhāvayati śrotraṃ saṃskurute //
AB, 3, 31, 15.0 viśve devāḥ śṛṇutemaṃ havam ma iti vaiśvadevam ukthaṃ śastvā vaiśvadevyā yajati yathābhāgaṃ tad devatāḥ prīṇāti //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 31, 13.0 ubhayaṃ śṛṇavac ca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 4, 13.0 śrudhī havam indra mā riṣaṇya iti sūktaṃ havavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 19.0 pibā somam indra mandatu tvā śrudhī havaṃ vipipānasyādrer iti vairājam pṛṣṭham bhavati bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 1.0 kuha śruta indraḥ kasminn adyeti sūktaṃ vaimadaṃ viriphitaṃ viriphitasya ṛṣeś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 18, 24.0 ubhayaṃ śṛṇavacca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hany aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 22, 4.0 yathā vai karṇa evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaraṃ karṇasyaivaṃ chandomā atha yenaiva śṛṇoti tad daśamam ahaḥ //
AB, 7, 9, 7.0 tad āhur ya āhitāgnir jīve mṛtaśabdaṃ śrutvā kā tatra prāyaścittir iti so 'gnaye surabhimate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnir hotā ny asīdad yajīyān sādhvīm akar devavītiṃ no adyety āhutiṃ vāhavanīye juhuyād agnaye surabhimate svāheti sā tatra prāyaścittiḥ //
AB, 7, 15, 1.0 atha haikṣvākaṃ varuṇo jagrāha tasya hodaraṃ jajñe tad u ha rohitaḥ śuśrāva so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca nānā śrāntāya śrīr astīti rohita śuśruma pāpo nṛṣadvaro jana indra iccarataḥ sakhā caraiveti //
AB, 7, 15, 1.0 atha haikṣvākaṃ varuṇo jagrāha tasya hodaraṃ jajñe tad u ha rohitaḥ śuśrāva so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca nānā śrāntāya śrīr astīti rohita śuśruma pāpo nṛṣadvaro jana indra iccarataḥ sakhā caraiveti //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
AB, 7, 17, 7.0 sa hovāca śunaḥśepaḥ saṃjānāneṣu vai brūyāḥ sauhardyāya me śriyai yathāham bharataṛṣabhopeyāṃ tava putratām ity atha ha viśvāmitraḥ putrān āmantrayāmāsa madhuchandāḥ śṛṇotana ṛṣabho reṇur aṣṭakaḥ ye keca bhrātaraḥ sthanāsmai jyaiṣṭhyāya kalpadhvam iti //
AB, 8, 2, 5.0 ubhayaṃ śṛṇavac ca na iti sāmapragātha ubhayasāmno rūpam ubhe hi sāmanī kriyete //