Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 14, 3.1 sarvā ha vai devatāḥ śṛṇvanty evaṃvidam puṇyāya sādhave //
JUB, 1, 28, 10.2 sa yaḥ kaś ca śṛṇoty etasyaiva raśminā śṛṇoti //
JUB, 1, 28, 10.2 sa yaḥ kaś ca śṛṇoty etasyaiva raśminā śṛṇoti //
JUB, 1, 40, 5.3 yac chrotreṇa śṛṇoti tad vācā vadati //
JUB, 1, 60, 4.3 tasmād bahu kiṃ ca kiṃ ca śrotreṇa śṛṇoti /
JUB, 1, 60, 4.4 śravaṇīyaṃ cainena śṛṇoty aśravaṇīyaṃ ca //
JUB, 1, 60, 4.4 śravaṇīyaṃ cainena śṛṇoty aśravaṇīyaṃ ca //
JUB, 1, 60, 4.4 śravaṇīyaṃ cainena śṛṇoty aśravaṇīyaṃ ca //
JUB, 2, 1, 12.2 sa yad eva śrotreṇa śṛṇoti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 13.2 sa yad eva śrotreṇa pāpaṃ śṛṇoti sa eva sa pāpmā //
JUB, 2, 1, 19.2 na hy etena prāṇena pāpaṃ vadati na pāpaṃ dhyāyati na pāpam paśyati na pāpaṃ śṛṇoti na pāpaṃ gandham apāniti //
JUB, 2, 3, 8.5 śravaṇīyaṃ cainena śṛṇoty aśravaṇīyaṃ ca //
JUB, 2, 3, 8.5 śravaṇīyaṃ cainena śṛṇoty aśravaṇīyaṃ ca //
JUB, 2, 3, 8.5 śravaṇīyaṃ cainena śṛṇoty aśravaṇīyaṃ ca //
JUB, 2, 10, 13.2 tebhya idaṃ śrotram āgāyad yad idaṃ śrotreṇa śṛṇoti yad idaṃ śrotreṇa bhuñjate //
JUB, 2, 10, 14.2 sa yad eva śrotreṇa pāpaṃ śṛṇoti sa eva sa pāpmā //
JUB, 2, 10, 21.1 na hy etena prāṇena pāpaṃ vadati na pāpaṃ dhyāyati na pāpam paśyati na pāpaṃ śṛṇoti na pāpaṃ gandham apāniti //
JUB, 3, 1, 17.1 na śrotreṇa śṛṇoti /
JUB, 3, 3, 15.1 sa brūyād yad vācā vadati tad vācaḥ śarīraṃ yan manasā dhyāyati tan manasaḥ śarīraṃ yaccakṣuṣā paśyati taccakṣuṣaḥ śarīraṃ yacchrotreṇa śṛṇoti tacchrotrasya śarīram /
JUB, 4, 18, 4.2 iti śuśruma pūrveṣāṃ ye nas tad vyācacakṣire //
JUB, 4, 18, 8.1 yacchrotreṇa na śṛṇoti yena śrotram idaṃ śrutam /
JUB, 4, 18, 8.1 yacchrotreṇa na śṛṇoti yena śrotram idaṃ śrutam /