Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 207.3 vaivasvato harati pūrtamamuṣya sarvaṃ mithyā śrutaṃ bhavati tasya śamo'pi tasya //
PABh zu PāśupSūtra, 1, 9, 283.2 parasya vacanaṃ śrutvā duṣṭaveśma vivarjayet //
PABh zu PāśupSūtra, 1, 21, 13.0 śrotā śravaṇaṃ śravyam iti //
PABh zu PāśupSūtra, 1, 21, 16.0 śravyāḥ śabdāḥ //
PABh zu PāśupSūtra, 1, 22.1, 1.0 atrokteṣu dṛśyaśravyādiṣu ca aśeṣeṣu siddheśvarapaśvādiṣu nirviśeṣavācī sarvaśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 1, 33, 3.0 āha abhītānām api brahmādīnāṃ saṃhāre kṣayaḥ śrūyate //
PABh zu PāśupSūtra, 2, 27, 4.3 paśyaty acakṣuḥ sa śṛṇotyakarṇo na cāstyabuddhaṃ na ca buddhirasti /
PABh zu PāśupSūtra, 5, 13, 9.0 darśanaṃ dṛśye śravaṇādi śravyādiṣvityarthaḥ //
PABh zu PāśupSūtra, 5, 34, 27.0 tadyathā śrūyate lavaṇasāgarasaṃnikarṣe kālayavanadvīpe kimpākā nāma viṣavṛkṣāḥ //
PABh zu PāśupSūtra, 5, 34, 31.1 śrutvā tu suhṛdāṃ vākyaṃ yo naro hy avamanyate /
PABh zu PāśupSūtra, 5, 34, 94.0 yadā bhikṣāpradagṛheṣu ramyān śabdān śroṣyasi tatra paraḥ paritoṣo bhaviṣyati //