Occurrences

Tantrasāra

Tantrasāra
TantraS, 1, 6.0 tatra pauruṣam ajñānaṃ dīkṣādinā nivartetāpi kiṃ tu dīkṣāpi buddhigate anadhyavasāyātmake ajñāne sati na sambhavati heyopādeyaniścayapūrvakatvāt tattvaśuddhiśivayojanārūpāyā dīkṣāyā iti //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 9, 9.0 tatsaṃskārahīnā saiva prabuddhā mantreśasya //
TantraS, 18, 1.0 svabhyastajñāninaṃ sādhakatve gurutve vā abhiṣiñcet yataḥ sarvalakṣaṇahīno 'pi jñānavān eva sādhakatve anugrahakaraṇe ca adhikṛtaḥ na anyaḥ abhiṣikto 'pi //