Occurrences

Kātyāyanasmṛti

Kātyāyanasmṛti
KātySmṛ, 1, 12.2 rājyād dharmāt sukhāt tatra kṣipraṃ hīyeta pārthivaḥ //
KātySmṛ, 1, 97.1 na hīnapakṣāṃ yuvatiṃ kule jātāṃ prasūtikām /
KātySmṛ, 1, 101.1 hīne karmāṇi pañcāśanmadhyame dviśatāvaraḥ /
KātySmṛ, 1, 118.1 dvijātiḥ pratibhūhīno rakṣyaḥ syād bāhyacāribhiḥ /
KātySmṛ, 1, 118.2 śūdrādīn pratibhūhīnān bandhayen nigaḍena tu //
KātySmṛ, 1, 138.2 sādhyapramāṇahīnaś ca pakṣo 'nādeya iṣyate //
KātySmṛ, 1, 195.2 anyapakṣāśrayas tena kṛto vādī sa hīyate //
KātySmṛ, 1, 196.2 vibruvaṃś ca bhaved evaṃ hīnaṃ tam api nirdiśet //
KātySmṛ, 1, 197.1 lekhayitvā tu yo vākyaṃ hīnaṃ vāpy adhikaṃ punaḥ /
KātySmṛ, 1, 197.2 vaded vādī sa hīyeta nābhiyogaṃ tu so 'rhati //
KātySmṛ, 1, 204.2 vādinaṃ lobhayec caiva hīnaṃ tam iti nirdiśet //
KātySmṛ, 1, 205.2 etāni vādinor arthasya vyavahāre sa hīyate //
KātySmṛ, 1, 206.3 ayuktaṃ tatra yo brūyāt tasmād arthāt sa hīyate //
KātySmṛ, 1, 207.2 sa vādī hīyate tasmāt triṃśadrātrāt pareṇa tu //
KātySmṛ, 1, 208.2 hīnasya gṛhyate vādo na svavākyajitasya tu //
KātySmṛ, 1, 209.1 yo hīnavākyena jitas tasyoddhāraṃ vidur budhāḥ /
KātySmṛ, 1, 209.2 svavākyahīno yas tu syāt tasyoddhāro na vidyate //
KātySmṛ, 1, 217.2 saṃbhave tu prayuñjāno daivikīṃ hīyate tataḥ //
KātySmṛ, 1, 222.2 saṃsādhayet kriyā yā tu tāṃ jahyāt sāravarjitām /
KātySmṛ, 1, 222.3 pakṣadvayaṃ sādhayed yā tāṃ jahyād dūrataḥ kriyām //
KātySmṛ, 1, 224.1 kālena hīyate lekhyaṃ dūṣitaṃ nyāyatas tathā /
KātySmṛ, 1, 265.1 anyavādyādihīnebhya itareṣāṃ pradīyate /
KātySmṛ, 1, 270.2 kṛtam asvāminā yac ca sādhyahīnaṃ ca duṣyati //
KātySmṛ, 1, 278.2 mithyābhiyoge daṇḍyaḥ syāt sādhyārthāc cāpi hīyate //
KātySmṛ, 1, 306.1 na divyaiḥ sākṣibhir vāpi hīyate likhitaṃ kvacit /
KātySmṛ, 1, 306.2 lekhyadharmaḥ sadā śreṣṭho hy ato nānyena hīyate //
KātySmṛ, 1, 334.2 nṛpāparādhināṃ caiva na tat kālena hīyate //
KātySmṛ, 1, 380.2 mithyābhiyoge daṇḍyaḥ syāt sādhyārthāc cāpi hīyate //
KātySmṛ, 1, 385.2 prativādī bhaveddhīnaḥ so 'numānena lakṣyate //
KātySmṛ, 1, 421.2 evaṃ vicārayan rājā dharmārthābhyāṃ na hīyate //
KātySmṛ, 1, 451.2 tam aṣṭabhāgahīnaṃ śodhye deyaṃ ghṛtāplutam //
KātySmṛ, 1, 461.2 catustridvyekam evaṃ ca hīnaṃ hīneṣu kalpayet //
KātySmṛ, 1, 461.2 catustridvyekam evaṃ ca hīnaṃ hīneṣu kalpayet //
KātySmṛ, 1, 573.1 yā svaputraṃ tu jahyāt strī samartham api putriṇī /
KātySmṛ, 1, 586.2 karmaṇā kṣatraviśśūdrān samahīnāṃś ca dāpayet //
KātySmṛ, 1, 589.2 tasmād arthāt sa hīyeta tatsamaṃ cāpnuyād damam //
KātySmṛ, 1, 601.1 grāhyas tūpanidhiḥ kāle kālahīnaṃ tu varjayet /
KātySmṛ, 1, 601.2 kālahīnaṃ dadaddaṇḍaṃ dviguṇaṃ ca pradāpyate //
KātySmṛ, 1, 692.1 mattonmattena vikrītaṃ hīnamūlyaṃ bhayena vā /
KātySmṛ, 1, 706.2 ekabhāgātiriktaṃ vā hīnaṃ vānucitaṃ smṛtam //
KātySmṛ, 1, 708.2 hīne yadi vinirvṛtte krayavikrāyaṇe sati //
KātySmṛ, 1, 709.1 hīnamūlyaṃ tu tat sarvaṃ kṛtam apy akṛtaṃ bhavet /
KātySmṛ, 1, 709.2 uktād alpatare hīne krayo naiva praduṣyati //
KātySmṛ, 1, 710.1 tenāpy aṃśena hīyeta mūlyataḥ krayavikraye /
KātySmṛ, 1, 764.2 tadaṣṭabhāgahīnaṃ tu karṣakaḥ phalam āpnuyāt /
KātySmṛ, 1, 801.2 vadhas tatra tu naiva syāt pāpe hīne vadho bhṛguḥ //
KātySmṛ, 1, 863.2 meḍhraś conmādaśukrābhyāṃ hīnaḥ klībaḥ sa ucyate //