Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 21, 3.1 vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja /
AVŚ, 2, 10, 7.1 ahā arātim avidaḥ syonam apy abhūr bhadre sukṛtasya loke /
AVŚ, 2, 28, 3.2 memaṃ prāṇo hāsīn mo apāno memaṃ mitrā vadhiṣur mo amitrāḥ //
AVŚ, 4, 11, 6.1 yena devāḥ svar āruruhur hitvā śarīram amṛtasya nābhim /
AVŚ, 4, 32, 3.1 abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn /
AVŚ, 5, 3, 7.2 mā hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan //
AVŚ, 5, 14, 9.1 kṛtavyadhani vidhya taṃ yaś cakāra tam ij jahi /
AVŚ, 5, 20, 3.2 śucā vidhya hṛdayaṃ pareṣāṃ hitvā grāmān pracyutā yantu śatravaḥ //
AVŚ, 5, 29, 15.2 jahātu kravyād rūpaṃ yo asya māṃsaṃ jihīrṣati //
AVŚ, 6, 26, 2.1 yo naḥ pāpman na jahāsi tam u tvā jahimo vayam /
AVŚ, 6, 26, 2.1 yo naḥ pāpman na jahāsi tam u tvā jahimo vayam /
AVŚ, 6, 28, 1.2 saṃlobhayanto duritā padāni hitvā na ūrjaṃ pra padāt pathiṣṭhaḥ //
AVŚ, 6, 41, 3.1 mā no hāsiṣur ṛṣayo daivyā ye tanūpā ye nas tanvas tanūjāḥ /
AVŚ, 6, 47, 2.1 viśve devā maruta indro asmān asmin dvitīye savane na jahyuḥ /
AVŚ, 7, 31, 1.2 yo no dveṣṭy adharaḥ sas padīṣṭa yam u dviṣmas tam u prāṇo jahātu //
AVŚ, 7, 53, 2.1 saṃ krāmataṃ mā jahītaṃ śarīraṃ prāṇāpānau te sayujāv iha stām /
AVŚ, 7, 53, 4.1 memaṃ prāṇo hāsīn mo apāno 'vahāya parā gāt /
AVŚ, 8, 1, 15.2 mā tvā prāṇo balaṃ hāsīd asuṃ te 'nu hvayāmasi //
AVŚ, 8, 2, 26.2 amamrir bhavāmṛto 'tijīvo mā te hāsiṣur asavaḥ śarīram //
AVŚ, 8, 4, 10.2 ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca //
AVŚ, 9, 4, 24.2 mā no hāsiṣṭa januṣā subhāgā rāyaś ca poṣair abhi naḥ sacadhvam //
AVŚ, 10, 1, 32.1 yathā sūryo mucyate tamasas pari rātriṃ jahāty uṣasaśca ketūn /
AVŚ, 10, 1, 32.2 evāhaṃ sarvaṃ durbhūtaṃ kartraṃ kṛtyākṛtā kṛtaṃ hastīva rajo duritaṃ jahāmi //
AVŚ, 10, 2, 30.1 na vai tam cakṣur jahāti na prāṇo jarasaḥ purā /
AVŚ, 10, 5, 25.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 26.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 27.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 28.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 29.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 30.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 31.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 32.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 33.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 34.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 35.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 8, 15.1 dūre pūrṇena vasati dūra ūnena hīyate /
AVŚ, 10, 8, 32.1 anti santaṃ na jahāty anti santaṃ na paśyati /
AVŚ, 11, 1, 13.2 tāsāṃ gṛhṇītād yatamā yajñiyā asan vibhājya dhīrītarā jahītāt //
AVŚ, 11, 3, 28.1 parāñcaṃ cainaṃ prāśīḥ prāṇās tvā hāsyantīty enam āha //
AVŚ, 11, 3, 29.1 pratyañcaṃ cainaṃ prāśīr apānās tvā hāsyantīty enam āha //
AVŚ, 11, 3, 38.2 prāṇāpānās tvā hāsyantīty enam āha /
AVŚ, 11, 3, 56.1 na ca sarvajyāniṃ jīyate purainaṃ jarasaḥ prāṇo jahāti //
AVŚ, 12, 2, 11.2 jahāti ripram aty ena eti samiddho agniḥ supunā punāti //
AVŚ, 12, 2, 25.2 yathā na pūrvam aparo jahāty evā dhātar āyūṃṣi kalpayaiṣām //
AVŚ, 12, 2, 26.2 atrā jahīta ye asan durevā anamīvān ut taremābhi vājān //
AVŚ, 12, 2, 27.2 atrā jahīta ye asann aśivāḥ śivānt syonān ut taremābhi vājān //
AVŚ, 13, 1, 12.2 mā mā hāsīn nāthito net tvā jahāni gopoṣaṃ ca me vīrapoṣaṃ ca dhehi //
AVŚ, 13, 1, 12.2 mā mā hāsīn nāthito net tvā jahāni gopoṣaṃ ca me vīrapoṣaṃ ca dhehi //
AVŚ, 16, 2, 5.0 suśrutiś ca mopaśrutiś ca mā hāsiṣṭāṃ sauparṇaṃ cakṣur ajasraṃ jyotiḥ //
AVŚ, 16, 3, 2.0 rujaś ca mā venaś ca mā hāsiṣṭāṃ mūrdhā ca mā vidharmā ca mā hāsiṣṭām //
AVŚ, 16, 3, 2.0 rujaś ca mā venaś ca mā hāsiṣṭāṃ mūrdhā ca mā vidharmā ca mā hāsiṣṭām //
AVŚ, 16, 3, 3.0 urvaś ca mā camasaś ca mā hāsiṣṭāṃ dhartā ca mā dharuṇaś ca mā hāsiṣṭām //
AVŚ, 16, 3, 3.0 urvaś ca mā camasaś ca mā hāsiṣṭāṃ dhartā ca mā dharuṇaś ca mā hāsiṣṭām //
AVŚ, 16, 3, 4.0 vimokaś ca mārdrapaviś ca mā hāsiṣṭām ārdradānuś ca mā mātariśvā ca mā hāsiṣṭām //
AVŚ, 16, 3, 4.0 vimokaś ca mārdrapaviś ca mā hāsiṣṭām ārdradānuś ca mā mātariśvā ca mā hāsiṣṭām //
AVŚ, 16, 4, 3.0 mā māṃ prāṇo hāsīn mo apāno 'vahāya parāgāt //
AVŚ, 16, 4, 5.0 prāṇāpānau mā mā hāsiṣṭam mā jane prameṣi //
AVŚ, 16, 7, 13.0 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 17, 1, 8.2 hitvāśastiṃ divam ārukṣa etāṃ sa no mṛḍa sumatau te syāma taved viṣṇo bahudhā vīryāni /
AVŚ, 18, 2, 33.2 utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ //
AVŚ, 18, 2, 47.1 ye agravaḥ śaśamānāḥ pareyur hitvā dveṣāṃsy anapatyavantaḥ /
AVŚ, 18, 3, 9.1 pra cyavasva tanvaṃ saṃ bharasva mā te gātrā vi hāyi mo śarīram /
AVŚ, 18, 3, 58.2 hitvāvadyaṃ punar astam ehi saṃ gacchatāṃ tanvā suvarcāḥ //
AVŚ, 18, 4, 64.1 yad vo agnir ajahād ekam aṅgaṃ pitṛlokaṃ gamayaṃ jātavedāḥ /