Occurrences

Sātvatatantra

Sātvatatantra
SātT, 2, 36.2 ity evaṃ vanitāparāyaṇanaraṃ hāsyann ivālokayan ṛkṣaṃ manmathasāyakāhṛtamano reme priyāśaṅkayā //
SātT, 2, 46.1 sarvān janān kaliyuge balabuddhihīnān dṛṣṭvā kṛpāparavaśo vasuvīryajāyām /
SātT, 4, 62.2 hitvānyad āśrayaṃ tasya vastuto naiva dṛśyate //
SātT, 4, 75.2 sevāparo dveṣahīno janeṣu sa ca sattamaḥ //
SātT, 4, 83.2 prītyā viṣṇujanadveṣahīnaḥ prākṛta ucyate //
SātT, 5, 27.1 bhāvayed dveṣahīnena kāyavāṅmanasā dvija /
SātT, 5, 51.1 hitvā pāpaṃ gatiṃ yānti kimuta śraddhayā gṛṇan /
SātT, 7, 25.2 hitvā nāmaparo vipra viṣṇulokaṃ sa gacchati //
SātT, 8, 2.2 taddhitvā kṛṣṇapādāmbuśaraṇaṃ praviśen mudā //
SātT, 8, 4.1 hitvānyadevatāpūjāṃ balidānādinā dvija /
SātT, 8, 8.1 kalatraputramitrādīn hitvā kṛṣṇaṃ samāśritāḥ /
SātT, 8, 12.1 kṛtvānyadevatāpūjāṃ paśuṃ hitvā narādhamāḥ /
SātT, 8, 29.1 ata āśramaliṅgāṃś ca hitvā bhakteḥ samaṃ vaset /
SātT, 9, 9.1 tair āgamair mandadhiyā hitvā kṛṣṇaṃ jagadgurum /
SātT, 9, 47.1 hitvānyadevaśaraṇaṃ bhajanaṃ ca viśeṣataḥ /