Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 54.4 bhāti sarveṣu vedeṣu ratiḥ sarveṣu jantuṣu /
MBh, 1, 24, 5.5 kiṃ svid agninibho bhāti kiṃ svit saumyapradarśanaḥ //
MBh, 1, 26, 24.2 kāñcanaiḥ kusumair bhānti vidyutvanta ivāmbudāḥ //
MBh, 1, 26, 47.2 vigalitam iva cāmbarāntare tapanamarīcivibhāsitaṃ babhau //
MBh, 1, 64, 34.2 nāditaḥ sa babhau śrīmān brahmaloka ivāśramaḥ //
MBh, 1, 123, 19.4 āyāmapariṇāmābhyāṃ babhuste tu śarāṅkurāḥ /
MBh, 1, 125, 30.1 pañcabhir bhrātṛbhiḥ pārthair droṇaḥ parivṛto babhau /
MBh, 1, 125, 32.2 babhau yathā dānavasaṃkṣaye purā puraṃdaro devagaṇaiḥ samāvṛtaḥ //
MBh, 1, 126, 33.2 babhau varṣāmbubhiḥ klinnaṃ padmam āgalitaṃ yathā //
MBh, 1, 142, 30.5 praviddhaṃ bhīmasenena śiro vidaśanaṃ babhau /
MBh, 1, 163, 7.3 vasiṣṭhena sahāyāntīṃ saṃhṛṣṭo 'bhyadhikaṃ babhau /
MBh, 1, 165, 34.1 āditya iva madhyāhne krodhadīptavapur babhau /
MBh, 1, 176, 29.19 alakaiḥ kuṭilaistasyā mukhaṃ vikasitaṃ babhau /
MBh, 1, 178, 17.36 sa babhau dhanur ādāya śakraścāpadharo yathā /
MBh, 1, 199, 14.7 patākocchritamālyaṃ ca puram apratimaṃ babhau /
MBh, 1, 214, 4.2 babhau dharmārthakāmānāṃ caturtha iva pārthivaḥ //
MBh, 1, 214, 7.1 bhrātṛbhiḥ sahito rājā caturbhir adhikaṃ babhau /
MBh, 1, 218, 49.1 girer viśīryamāṇasya tasya rūpaṃ tadā babhau /
MBh, 2, 10, 13.2 aśūnyā rucirā bhāti gandharvāpsarasāṃ gaṇaiḥ //
MBh, 2, 11, 64.2 te 'pi tat sthānam āsādya śrīmanto bhānti nityaśaḥ //
MBh, 2, 22, 24.1 durnirīkṣyo hi bhūtānāṃ tejasābhyadhikaṃ babhau /
MBh, 2, 46, 16.2 nityam ājñāpayan bhāsi divi deveśvaro yathā //
MBh, 3, 25, 26.2 babhau nivāsopagatair mahātmabhir mahāgirir vāraṇayūthapair iva //
MBh, 3, 61, 98.2 āpīḍair bahubhir bhāti śrīmān dramiḍarāḍ iva //
MBh, 3, 62, 23.2 bhāsi vidyud ivābhreṣu śaṃsa me kāsi kasya vā //
MBh, 3, 66, 7.3 asaṃskṛtam api vyaktaṃ bhāti kāñcanasaṃnibham //
MBh, 3, 112, 9.1 susaṃyatāś cāpi jaṭā vibhaktā dvaidhīkṛtā bhānti samā lalāṭe /
MBh, 3, 114, 22.2 punar unmajjya salilād vedīrūpā sthitā babhau //
MBh, 3, 161, 18.2 babhau maholkeva ghanāntarasthā śikheva cāgner jvalitā vidhūmā //
MBh, 3, 170, 58.2 na babhau dānavapuraṃ hatatviṭkaṃ hateśvaram //
MBh, 3, 180, 13.2 babhau yathā bhūtapatir mahātmā sametya sākṣād bhagavān guhena //
MBh, 3, 211, 18.2 karmaṇāsau babhau bhāryā sa vahniḥ sa prajāpatiḥ //
MBh, 3, 212, 14.1 yakṛt kṛṣṇāyasaṃ tasya tribhir eva babhuḥ prajāḥ /
MBh, 3, 214, 18.1 dvitīyāyām abhivyaktas tṛtīyāyāṃ śiśur babhau /
MBh, 3, 214, 19.2 lohitābhre sumahati bhāti sūrya ivoditaḥ //
MBh, 3, 214, 26.2 krīḍan bhāti mahāsenas trīṃllokān vadanaiḥ piban /
MBh, 3, 214, 36.2 ārtā skandaṃ samāsādya punar balavatī babhau //
MBh, 3, 216, 10.2 pracyutāḥ sahasā bhānti citrās tārāgaṇā iva //
MBh, 3, 218, 31.2 bhāti dīptavapuḥ śrīmān raktābhrābhyām ivāṃśumān //
MBh, 3, 218, 32.2 rathe samucchrito bhāti kālāgnir iva lohitaḥ //
MBh, 3, 218, 36.2 babhau pratītaḥ sumanāḥ paripūrṇendudarśanaḥ //
MBh, 3, 219, 11.2 nakṣatraṃ śakaṭākāraṃ bhāti tad vahnidaivatam //
MBh, 3, 221, 4.1 tasmin rathe paśupatiḥ sthito bhātyumayā saha /
MBh, 3, 221, 14.1 tasya dakṣiṇato bhāti daṇḍo gacchañśriyā vṛtaḥ /
MBh, 3, 221, 36.2 dānavair arditaṃ sainyaṃ devānāṃ vimukhaṃ babhau //
MBh, 3, 226, 10.2 kurubhis tvaṃ vṛto rājan bhāsi nakṣatrarāḍ iva //
MBh, 3, 264, 36.1 visphāras tasya dhanuṣo yantrasyeva tadā babhau /
MBh, 4, 1, 1.11 bhāti sarveṣu śāstreṣu ratiḥ sarveṣu jantuṣu /
MBh, 4, 45, 3.1 pacatyagnir avākyastu tūṣṇīṃ bhāti divākaraḥ /
MBh, 4, 54, 3.1 na sma sūryastadā bhāti na ca vāti samīraṇaḥ /
MBh, 4, 57, 5.1 tvaramāṇaḥ śarān asyan pāṇḍavaḥ sa babhau raṇe /
MBh, 4, 57, 12.2 sahastābharaṇaiścānyaiḥ pracchannā bhāti medinī //
MBh, 5, 19, 15.2 babhau balam anādhṛṣyaṃ karṇikāravanaṃ yathā //
MBh, 5, 27, 6.1 dharmaṃ kṛtvā karmaṇāṃ tāta mukhyaṃ mahāpratāpaḥ saviteva bhāti /
MBh, 5, 29, 8.1 karmaṇāmī bhānti devāḥ paratra karmaṇaiveha plavate mātariśvā /
MBh, 5, 29, 14.1 nakṣatrāṇi karmaṇāmutra bhānti rudrādityā vasavo 'thāpi viśve /
MBh, 5, 29, 14.3 brahmacaryaṃ vedavidyāḥ kriyāśca niṣevamāṇā munayo 'mutra bhānti //
MBh, 5, 55, 13.1 tathā rājño dantavarṇā bṛhanto rathe yuktā bhānti tadvīryatulyāḥ /
MBh, 5, 57, 21.1 pratīpam iva me bhāti yuyudhānena bhāratī /
MBh, 5, 84, 11.1 divā rātrau ca bhātyeṣa sutejā vimalo maṇiḥ /
MBh, 5, 180, 30.2 babhau rāmastadā rājanmerur dhātūn ivotsṛjan //
MBh, 5, 180, 31.2 babhau rāmastadā rājan kvacit kiṃśukasaṃnibhaḥ //
MBh, 6, 16, 32.2 ṛṣabhākṣā manuṣyendrāścamūmukhagatā babhuḥ //
MBh, 6, 18, 9.2 ṛṣabhākṣā maheṣvāsāścamūmukhagatā babhuḥ //
MBh, 6, 22, 6.1 samucchritaṃ dāntaśalākam asya supāṇḍuraṃ chatram atīva bhāti /
MBh, 6, 44, 48.3 babhau bhīṣmastadā rājaṃścandramā iva meruṇā //
MBh, 6, 53, 20.2 bhūr bhāti bharataśreṣṭha sragdāmair iva citritā //
MBh, 6, 56, 5.2 babhau savidyutstanayitnukalpā jalāgame dyaur iva jātameghā //
MBh, 6, 56, 24.2 babhau mahāmantrahutārcimālī sadogataḥ san bhagavān ivāgniḥ //
MBh, 6, 59, 17.2 babhau rūpaṃ mahāghoraṃ kālasyeva yugakṣaye //
MBh, 6, 74, 34.2 bhūr bhāti bharataśreṣṭha parvatair ācitā yathā //
MBh, 6, 76, 16.2 samuddhataṃ vai taruṇārkavarṇaṃ rajo babhau chādayat sūryaraśmīn //
MBh, 6, 78, 26.1 sa babhau naraśārdūlo lalāṭe saṃsthitaistribhiḥ /
MBh, 6, 85, 31.3 hayair babhau naraśreṣṭha nānārūpadharair dharā //
MBh, 6, 85, 34.3 saṃchannā vasudhā bhāti vasante kusumair iva //
MBh, 6, 92, 60.2 patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī //
MBh, 6, 96, 39.2 ārśyaśṛṅgir babhau rājan dīptaśṛṅga ivācalaḥ //
MBh, 6, 107, 44.1 uraḥsthena babhau tena bhīmasenaḥ pratāpavān /
MBh, 7, 6, 9.2 hastikakṣyāmahāketur babhau sūryasamadyutiḥ //
MBh, 7, 17, 18.2 śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ //
MBh, 7, 18, 33.2 bhramadbhir niṣṭanadbhiśca ghoram āyodhanaṃ babhau //
MBh, 7, 18, 35.1 tad babhau raudrabībhatsaṃ bībhatsor yānam āhave /
MBh, 7, 19, 19.1 nīlāñjanacayaprakhyo madāndho dvirado babhau /
MBh, 7, 24, 35.2 vidhūya tad bāṇajālaṃ babhau tava suto balī //
MBh, 7, 25, 50.2 babhau raśmīn ivādityo bhuvaneṣu samutsṛjan //
MBh, 7, 25, 52.1 so 'riyatnārpitair bāṇair ācito dvirado babhau /
MBh, 7, 28, 8.2 śarajālena sa babhau vyabhraḥ parvatarāḍ iva //
MBh, 7, 42, 4.2 sa babhau rājaliṅgais tais tārāpatir ivāmbare //
MBh, 7, 47, 39.1 sa cakrareṇūjjvalaśobhitāṅgo babhāvatīvonnatacakrapāṇiḥ /
MBh, 7, 48, 45.2 nirastajihvādaśanāntralocanair dharā babhau ghoravirūpadarśanā //
MBh, 7, 60, 12.2 babhau rathavaraḥ kᄆptaḥ śiśur divasakṛd yathā //
MBh, 7, 64, 18.2 vidhunvan gāṇḍivaṃ saṃkhye babhau sūrya ivoditaḥ //
MBh, 7, 67, 57.1 patamānastu sa babhau parṇāśāyāḥ priyaḥ sutaḥ /
MBh, 7, 68, 34.2 babhau kanakapāṣāṇā bhujagair iva saṃvṛtā //
MBh, 7, 68, 38.2 rudhireṇānuliptāṅgā bhānti citraiḥ śarair hatāḥ //
MBh, 7, 73, 17.2 rukmapuṅkhaiḥ śaraiśchannāścitrarūpā babhustadā //
MBh, 7, 80, 17.1 tena tasya ratho bhāti mayūreṇa mahātmanaḥ /
MBh, 7, 82, 7.2 sakirīṭaṃ mahīṃ prāpya babhau jyotir ivāmbarāt //
MBh, 7, 87, 61.2 lohitākṣo babhau tatra madavihvalalocanaḥ //
MBh, 7, 88, 12.2 patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī //
MBh, 7, 92, 13.2 śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ //
MBh, 7, 95, 41.1 rudhirokṣitasarvāṅgaistaistad āyodhanaṃ babhau /
MBh, 7, 96, 6.2 tāvakānāṃ babhau madhye gavāṃ madhye yathā vṛṣaḥ //
MBh, 7, 102, 56.2 kaṇṭhatrāṇena ca babhau sendrāyudha ivāmbudaḥ //
MBh, 7, 112, 4.2 babhau karṇaḥ śarān asyan raśmivān iva bhāskaraḥ //
MBh, 7, 113, 20.3 śataghnībhiśca citrābhir babhau bhārata medinī //
MBh, 7, 120, 38.2 sa babhau bharataśreṣṭha jvalann iva hutāśanaḥ //
MBh, 7, 123, 36.2 anyaiścābharaṇaiścitrair bhāti bhārata medinī //
MBh, 7, 131, 45.2 babhau meghena dhārābhir girir merur ivārditaḥ //
MBh, 7, 131, 96.2 siṃhair iva babhau mattaṃ gajānām ākulaṃ kulam //
MBh, 7, 131, 118.1 kṣiptaiḥ kāñcanadaṇḍaiśca nṛpachatraiḥ kṣitir babhau /
MBh, 7, 136, 8.1 kṣiptaiḥ kanakacitraiśca nṛpachatraiḥ kṣitir babhau /
MBh, 7, 141, 26.2 babhau niśāmukhe vyoma khadyotair iva saṃvṛtam //
MBh, 7, 142, 37.1 sa babhau rākṣaso rājan bhinnāñjanacayopamaḥ /
MBh, 7, 144, 30.2 anyonyam abhito rājan krūram āyodhanaṃ babhau //
MBh, 7, 146, 31.2 samāstīrṇā dharā tatra babhau puṣpair ivācitā //
MBh, 7, 154, 59.2 tasmin kāle śaktinirbhinnamarmā babhau rājanmeghaśailaprakāśaḥ //
MBh, 7, 155, 20.2 tathādya bhāti karṇo me śāntajvāla ivānalaḥ //
MBh, 7, 156, 18.2 asyann eko vanacaro babhau rāma ivāparaḥ //
MBh, 7, 164, 146.1 tasya rūpaṃ babhau rājan bhāradvājaṃ jighāṃsataḥ /
MBh, 7, 165, 25.2 babhau pracchādayann āśāḥ śarajālaiḥ samantataḥ //
MBh, 7, 171, 22.2 babhau bhīmo niśāpāye dhīmān sūrya ivoditaḥ //
MBh, 8, 8, 6.1 taiḥ sphuradbhir mahī bhāti raktāṅgulitalais tadā /
MBh, 8, 8, 22.1 sa nāgapravaro 'tyugro vidhivat kalpito babhau /
MBh, 8, 14, 11.1 te rathās tatra vidhvastāḥ parārdhyā bhānty anekaśaḥ /
MBh, 8, 14, 39.2 satalatraiḥ sakeyūrair bhāti bhārata medinī //
MBh, 8, 14, 42.2 bhūr bhāti bharataśreṣṭha śāntārcirbhir ivāgnibhiḥ //
MBh, 8, 15, 14.2 dorbhyāṃ visphārayan bhāsi mahājaladavad bhṛśam //
MBh, 8, 21, 4.2 ruciramukuṭakuṇḍalair mahī puruṣaśirobhir avastṛtā babhau //
MBh, 8, 21, 6.2 tad ahitanihataṃ babhau balaṃ pitṛpatirāṣṭram iva prajākṣaye //
MBh, 8, 31, 49.2 nānāvarṇā rathe bhānti śvasanena prakampitāḥ //
MBh, 8, 32, 76.2 aruṇābhrāvṛtākāraṃ tasmin deśe babhau viyat //
MBh, 8, 33, 60.1 kacākaci babhau yuddhaṃ dantādanti nakhānakhi /
MBh, 8, 36, 8.1 rudhireṇa samāstīrṇā bhāti bhārata medinī /
MBh, 8, 37, 27.1 babhau balaṃ tad vimuktaṃ padabandhād viśāṃ pate /
MBh, 8, 40, 75.1 niśceṣṭaṃ tumule dīnaṃ babhau tasmin mahāraṇe /
MBh, 8, 40, 97.2 samācchannaṃ babhau sarvaṃ kādraveyair iva prabho //
MBh, 8, 57, 57.1 sa gāṇḍivābhyāyatapūrṇamaṇḍalas tapan ripūn arjunabhāskaro babhau /
MBh, 8, 57, 69.2 babhur daśāśā na divaṃ ca pārthiva prabhā ca sūryasya tamovṛtābhavat //
MBh, 8, 60, 19.2 babhau raṇe dīptamarīcimaṇḍalo yathāṃśumālī pariveṣavāṃs tathā //
MBh, 8, 62, 36.2 suvarṇajālāvatatā babhur gajās tathā yathā vai jaladāḥ savidyutaḥ //
MBh, 8, 64, 1.3 brahmarṣirājarṣisuparṇajuṣṭaṃ babhau viyad vismayanīyarūpam //
MBh, 8, 64, 9.2 sasiṃhanādau babhatur narottamau śaśāṅkasūryāv iva meghasaṃplave //
MBh, 8, 65, 36.2 vibhinnagātraḥ kṣatajokṣitāṅgaḥ karṇo babhau rudra ivātateṣuḥ //
MBh, 8, 66, 36.2 babhau girir gairikadhāturaktaḥ kṣaran prapātair iva raktam ambhaḥ //
MBh, 8, 68, 37.2 śaraiś citāṅgo bhuvi bhāti karṇo hato 'pi san sūrya ivāṃśumālī //
MBh, 9, 8, 19.1 śirobhiḥ patitair bhāti rudhirārdrair vasuṃdharā /
MBh, 9, 8, 21.2 patitair bhāti rājendra mahī śakradhvajair iva //
MBh, 9, 8, 27.2 vajrarugṇā iva babhuḥ parvatā yugasaṃkṣaye //
MBh, 9, 13, 9.1 sa rathaḥ sarvato bhāti citrapuṅkhaiḥ śitaiḥ śaraiḥ /
MBh, 9, 21, 1.3 durutsaho babhau yuddhe yathā rudraḥ pratāpavān //
MBh, 9, 31, 38.3 sagado bhārato bhāti pratapan bhāskaro yathā //
MBh, 9, 31, 46.2 śarīraṃ sma tadā bhāti sravann iva mahīdharaḥ //
MBh, 9, 33, 17.1 sa babhau rājamadhyastho nīlavāsāḥ sitaprabhaḥ /
MBh, 10, 8, 41.2 amānuṣa ivākāro babhau paramabhīṣaṇaḥ //
MBh, 10, 8, 112.2 tamasā rajanī ghorā babhau dāruṇadarśanā //
MBh, 10, 18, 11.1 na babhau bhāskaraś cāpi somaḥ śrīmuktamaṇḍalaḥ /
MBh, 11, 16, 49.2 itaretarasaṃpṛktair ākīrṇā bhāti medinī //
MBh, 11, 17, 27.2 tathā hyavasthitā bhāti putraṃ cāpyabhivīkṣya sā //
MBh, 11, 17, 29.1 puṇḍarīkanibhā bhāti puṇḍarīkāntaraprabhā /
MBh, 11, 19, 21.1 śātakaumbhyā srajā bhāti kavacena ca bhāsvatā /
MBh, 11, 25, 12.2 pramlānanalinābhāni bhānti vaktrāṇi mādhava //
MBh, 12, 14, 14.1 nādaṇḍaḥ kṣatriyo bhāti nādaṇḍo bhūtim aśnute /
MBh, 12, 17, 15.2 vimucya dehān vai bhānti mṛtyor aviṣayaṃ gatāḥ //
MBh, 12, 160, 43.1 tatastad rūpam utsṛjya babhau nistriṃśa eva saḥ /
MBh, 12, 160, 50.2 babhau pratibhayaṃ rūpaṃ tadā rudrasya bhārata //
MBh, 12, 160, 59.2 babhau bhūmiḥ pratibhayā tadā rudhirakardamā //
MBh, 12, 221, 12.3 bhābhir apratimaṃ bhāti trailokyam avabhāsayat //
MBh, 12, 221, 91.1 kriyābhirāmā manujā yaśasvino babhuḥ śubhe puṇyakṛtāṃ pathi sthitāḥ /
MBh, 12, 274, 7.1 śailarājasutā cāsya nityaṃ pārśve sthitā babhau /
MBh, 12, 276, 28.2 tathaivāvyāharan bhāti vimalo bhānur ambare //
MBh, 12, 278, 14.2 uśanā dūratastasya babhau jñātvā cikīrṣitam //
MBh, 12, 310, 20.2 dhārayāṇaḥ srajaṃ bhāti jyotsnām iva niśākaraḥ //
MBh, 12, 311, 10.1 yathādhvare samiddho 'gnir bhāti havyam upāttavān /
MBh, 12, 311, 11.2 babhau tadā bhāvitātmā vidhūmo 'gnir iva jvalan //
MBh, 12, 315, 47.2 yonir aṃśusahasrasya yena bhāti vasuṃdharā //
MBh, 12, 326, 4.1 pravālāṅkuravarṇaśca śvetavarṇaḥ kvacid babhau /
MBh, 12, 330, 37.3 bābhravyagotraḥ sa babhau prathamaḥ kramapāragaḥ //
MBh, 12, 337, 47.2 vasiṣṭham agryaṃ tapaso nidhānaṃ yaścāpi sūryaṃ vyatiricya bhāti //
MBh, 13, 27, 32.1 apahatya tamastīvraṃ yathā bhātyudaye raviḥ /
MBh, 13, 27, 32.2 tathāpahatya pāpmānaṃ bhāti gaṅgājalokṣitaḥ //
MBh, 13, 27, 88.2 bhavyā pṛthivyā bhāvinī bhāti rājan gaṅgā lokānāṃ puṇyadā vai trayāṇām //
MBh, 13, 46, 6.2 naiva bhānti na vardhante śriyā hīnāni pārthiva //
MBh, 13, 80, 20.2 taruṇādityasaṃkāśair bhānti tatra jalāśayāḥ //
MBh, 13, 80, 25.2 sarvaratnamayair bhānti śṛṅgaiścārubhir ucchritaiḥ //
MBh, 13, 86, 30.1 sa senāpatir evātha babhau skandaḥ pratāpavān /
MBh, 13, 105, 20.2 meror agre yad vanaṃ bhāti ramyaṃ supuṣpitaṃ kiṃnaragītajuṣṭam /
MBh, 13, 105, 25.2 yatrottarāḥ kuravo bhānti ramyā devaiḥ sārdhaṃ modamānā narendra /
MBh, 13, 105, 29.2 tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā nirmalā vītaśokāḥ /
MBh, 13, 105, 32.2 tataḥ paraṃ bhānti lokāḥ sanātanā virajaso vitamaskā viśokāḥ /
MBh, 13, 105, 35.2 tataḥ pare bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā viśokāḥ /
MBh, 13, 105, 42.2 tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā vītaśokāḥ /
MBh, 13, 110, 112.2 bhogavāṃstejasā bhāti sahasrāṃśur ivāmalaḥ //
MBh, 13, 124, 5.2 vimānasthā śubhe bhāsi sahasraguṇam ojasā //
MBh, 13, 125, 22.2 na bhāti kāle 'bhihitaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 127, 21.1 tasya bhūtapateḥ sthānaṃ bhīmarūpadharaṃ babhau /
MBh, 13, 127, 22.2 tat sado vṛṣabhāṅkasya bhīmarūpadharaṃ babhau //
MBh, 13, 127, 33.2 śaraṇaṃ cāpyavindadbhistat sadaḥ saṃkulaṃ babhau //
MBh, 13, 138, 16.2 aṇḍād bhinnād babhuḥ śailā diśo 'mbhaḥ pṛthivī divam //
MBh, 13, 143, 21.1 taṃ brāhmaṇā vedavido juṣanti tasyādityo bhām upayujya bhāti /
MBh, 14, 58, 5.2 babhau rukmamayaiḥ kāśaiḥ sarvataḥ puruṣarṣabha //
MBh, 14, 58, 12.3 babhau paramakalyāṇo mahastasya mahāgireḥ //
MBh, 14, 63, 3.2 babhau yudhiṣṭhirastatra paurṇamāsyām ivoḍurāṭ //
MBh, 14, 74, 20.1 sa tair viddho mahānāgo visravan rudhiraṃ babhau /
MBh, 14, 83, 15.2 babhau vāsantika iva palāśaḥ puṣpito mahān //
MBh, 14, 85, 13.2 babhau tair eva sahitastrastaiḥ kṣudramṛgair iva //