Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 72.2 śaktistadapi devyevaṃ bhāntyapyanyasvarūpiṇī //
TĀ, 1, 74.1 tasmādyena mukhenaiṣa bhāty anaṃśo 'pi tattathā /
TĀ, 1, 93.1 nirāvaraṇamābhāti bhātyāvṛtanijātmakaḥ /
TĀ, 1, 93.2 āvṛtānāvṛto bhāti bahudhā bhedasaṃgamāt //
TĀ, 1, 107.1 tasya śaktaya evaitāstisro bhānti parādikāḥ /
TĀ, 1, 118.1 sphuṭībhūtā satī bhāti tasya tādṛkphalapradā /
TĀ, 1, 147.2 bhāti bhāvaḥ sphuṭastadvatkeṣāmapi śivātmatā //
TĀ, 1, 225.1 yena buddhimanobhūmāvapi bhāti paraṃ padam //
TĀ, 1, 331.1 mithyājñānaṃ timiramasamān dṛṣṭidoṣānprasūte tatsadbhāvādvimalamapi tadbhāti mālinyadhāma /
TĀ, 2, 31.2 sarvātmanā hi bhātyeṣa kena rūpeṇa mantryatām //
TĀ, 3, 4.1 nirmale makure yadvadbhānti bhūmijalādayaḥ /
TĀ, 3, 5.1 sadṛśaṃ bhāti nayanadarpaṇāmbaravāriṣu /
TĀ, 3, 15.1 svamukhe sparśavaccaitadrūpaṃ bhāyānmametyalam /
TĀ, 3, 19.1 tasmāttu naiṣa bhedena yadbhāti tata ucyate /
TĀ, 3, 31.2 vaktrākāśaṃ saśabdaṃ sadbhāti tatparavaktravat //
TĀ, 3, 45.2 tadādhāroparāgeṇa bhānti khaḍge mukhādivat //
TĀ, 3, 63.2 kasmādbhāti na vai saṃvid vicchedaṃ purato gatā //
TĀ, 3, 86.3 yato grāhyamidaṃ bhāsyadbhinnakalpaṃ cidātmanaḥ //
TĀ, 3, 207.1 saṃvittau bhāti yadviśvaṃ tatrāpi khalu saṃvidā /
TĀ, 3, 268.2 pratibimbatayā bhāti yasya viśveśvaro hi saḥ //
TĀ, 4, 125.2 meye caturvidhaṃ bhāti rūpamāśritya sarvadā //
TĀ, 4, 132.1 taccakrapīḍanādrātrau jyotirbhātyarkasomagam /
TĀ, 8, 382.2 yathā pṛthaṅna bhāntyevamūrdhvādhorudradehagāḥ //
TĀ, 9, 2.1 yānyuktāni purāṇyamūni vividhair bhedair yadeṣvanvitaṃ rūpaṃ bhāti paraṃ prakāśaniviḍaṃ devaḥ sa ekaḥ śivaḥ /
TĀ, 9, 28.2 bhāti tāvati tādrūpyāddṛḍhahetuphalātmatā //
TĀ, 11, 26.2 taccāpi kᄆptavedyatvaṃ yatra bhāti sa cinmayaḥ //
TĀ, 11, 103.2 ajanmanyamṛtau bhānti cittabhittau svanirmitāḥ //
TĀ, 16, 281.2 gṛhṇāti bhāsanopāyaṃ bhāte tatra tu tena kim //
TĀ, 17, 15.2 abhātatvād abhedācca nahyasau nṛśivātmanoḥ //